१४६ स्वनु (सु+अनु)

स्था

  • {स्वनुस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘आतीव जेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हितेन’ (भा० वि० ६८।१६)। स्वनुष्ठितः सुशिक्षितः।