+धातुप्रक्रियाः

सार्वधातुकाः

तिङ्शित्सार्वधातुकम्॥

  • विकरण-प्रत्यययोजनम्

शतृ

  • कदा विधानम् इत्य् अन्यत्रोक्तम्। -उगिदचां सर्वनामस्थानेऽधातोः इति नुम्-आगमः।
    • नाभ्यस्ताच्छतुः।

शानच्

  • कदा विधानम् इत्य् अन्यत्रोक्तम्।
  • आने मुक् - अदन्तात् मुक् + आन।
    • वर्ध + शानच् / वर्ध + मुक् + शानच् / वर्ध + म् + आन = वर्धमान

यक्

  • णेर् अनिटि।

ल्यप्

  • ल्यपि लघुपूर्वात् इत्यनेन रचयति (विरचय्य), घटयति (विघटय्य) कथयति (सङ्कथय्य)। किन्तु पातयति, (निपात्य), ईरयति (उदीर्य), खण्डयति (विखण्ड्य)।