०३ सूत्रानुक्रमणिका

परिशिष्टम् - ३

सूत्रानुक्रमणिका

अ आ

आटश्च - ६.१.९०/१३२ अकर्मकाच्च - १.३.२३ /१६७

आपनद्याः - ७.३.११२/१३२ अकृत्सार्वधातुकयोः० - ७.४.२५ /

आतश्चोपसर्गे- ३.१.१३६/६६ १४६५

का आदेच उपदेशे.-६.१.४५/१६:२

अचतुर… ५.४.७७/१३२

आनङ् ऋतो द्वन्द्वे - ६.३.२५/१९४ अचोणिति - ७.२.११५/१७७

आने मुक् - ७.२.८२/१६४, २५४ अचो यत् - ३.१.९७/८१

आन्महतः०-६.३.४६/१९२ अचो रहाभ्यां द्वे - ८.४.४६/५

आपोऽन्यतरस्याम् - ७.४.१५/१९७ अत इनिठनौ - ५.२.११५/७६,

आयनेयीनीयियः - ७.१.२/५७

२०३ आर्धधातुकस्येड्वलादेः - ७.२.३५ / अतिशायने. - ५.३.५५/६४,

२१५

१ ५२,१५३ अड्डुतरादिभ्यः - ७.१.२५/६५

इई, उ ऊ अनचि च -८.४.४७/५,१५

इगुपधज्ञा. - ३.१.१३५/११८ अनिदिताम्-६.२.२४/१५२,१७६ इग्यणः सम्प्र. - १.१.४५/१० (टि) अनुकम्पायाम् - ५.३.७६/२४४ इषगमियमां छः - ७.३.७७/१५३ अनुदात्तङितः० - १.३.१२/२४८ उगितश्च - ४.१.६/१३. अनुस्वारस्य ययि… - ८.४.५८/२ उगिदचाम्० - ७.१.७०/९६,१५३ अन्यारादितर… - २.३.२९/१२६ उदश्चरः सकर्मकात् - १.३.५३/१४२ अन्येभ्योऽपि. - ३.२.१७८/२४९ उदितो वा - ७.२.५६/१७६,१७८ अर्तिही….-७.३.३६/१६०,१७७ उपधायां च - ८.२.७९/१६७ अर्धं नपुंसकम् - २.२.२/७९ उपमानाच्च - ५.४.१३७/२१० अर्श आदिभ्योऽच - ६.२.१२८/९८ उपर्युपरिष्टात् - ५.३.३१/५६ अर्हे कृत्यतृचश्च - ३.३.१६९/१७२ उपसर्गस्य घञि. - ६.३.१२२/९४ अवितृस्तृतन्त्रिभ्यः - उणादिः /२४८ उपसर्गस्यायतौ- ८.२.१९/२५५ अव्ययात्त्यप् - ४.२.१०४/९५ उपसर्गात्सुनोति.-८.३.६५/८५,८६ अव्ययीभावश्च - १.१.४१ /२०१ उपसर्जनं पूर्वम् - २.२.३०/७९ अस्मदो द्वयोश्च - १.२.५९/४२ उभे अभ्यस्तम् - ६.१.५/१५२ (टि) अहःसर्वेकदेश. - ५.४.८७/१९१ ऊर्यादिच्चिडाचश्च - १.४.६१ / आङो दोऽनास्य. - १.३.२०/२५६

१८९,२५२

परिशिष्टम् - ३

287

ऋ ए ऐ ओ औ गत्यर्थाकर्मक. - ३.४.७२/१५६ ऋहलोर्ण्यत् - ३.१.१२४/८१ गन्धस्येदुत्पूतिसु०- ५.४.१३५/२१० ऋत इद्धातोः - ७.१.१००/१४९

गाङ्कुटादिभ्यो. - १.२.१ /१५१ एकादिश्चैकस्य आदुक - ६.३.७३/२२६ गुणवचन- ५.१.१२४/४०,५९ एरनेकाचोऽसंयोग. - ६.४.८२/१३१ गोचरसञ्चर. - ३.३.११९/२९

ओरावश्यके - ३.१.१२५/१११

ग्रहिज्या. - ६.१.१६/११,१२ ओषधेरजातौ - ५.४.३७/८१

घुमास्थागापा.

__-६.४.६६/१७६,१८४ क ख

घेर्डिति - ७.३.१११/१९१ कमेर्णिङ् - ३.१.३०/२५४

चोः कुः - १.२.३०/१६२ करणाधिकरणयोश्च - ३.३.११७/

छत्रादिभ्यो णः - ४.४.६२/५०

७४, ८४ छे च - ६.१.७३/१९० कर्तृकरणयोस्तृतीया - २.३.१८/

जनसनखनां.- ६.४.४२/१४९ १२३.१३१,१३६,१३७, १३८,१७९ जाग्रोऽविचिण. - ७.३.८५/६४ कर्तृकर्मणोः कृति - २.३.६५ /

झलां जशोऽन्ते - ८.२.३९/१८६ ११९,१२३,१३६,१७८

. ट ठ ड ढ ण कर्मणि द्वितीया - २.३.२/१३७ कालाध्वनोरत्यन्त. - २.३.५/११९

टिढ्डाणञ् किमः परिमाणे. - ५.२.४१ /२२१

  • ५.१.१५/५३,७४,२१५ कुमति च - ८.४.१३/७१

टेः - ६.४.१४३ /२१७ कुप्वोक पौ च - ८.३.३७/८६ ठस्येकः - ७.३.५०/१७ . कृञ्चानुप्रयुज्यते.- ३.१.४०/२५२ .

द्रलोपे पूर्वस्य.- ६.३.१११/७२ कृत्यल्युटो बहुलम् - ३.३.११३/

णेरनिटि - ६.४.५१/१६१,१८२

१५५ (टि) णेरणी - १.३.६७/१४ कृत्यानां कर्तरि वा - २.३.७१ /११४ ण्यासश्रन्था युच् - ३.३.१०७/ कृभ्वस्तियोगे. - ५.४.५० /

५१, ५३ १०८,१८९

ण्युट् च -३.१.१४७/६१ केवलमामक. - ४.१.३०/५०

ण्वुल्तृचौ - ३.१.१३३/७४ खरि च - ८.४.५५/१८६

तथ ग घ, च छ, ज झ तदस्य सञ्जातम् . - ५.२.३६/७२ गतिबुद्धि. - १.४.५२ /९९,११५,

तद्गच्छति पथिदूतयोः -

११६,२३९

४.३.८५ / २३३

288

शुद्धिकौमुदी

तस्माच्छसो नः पुंसि

न लोकाव्ययनिष्ठा…-२.३.६९/१३६ ____-६.१.१०३ /१३२ नलोपः प्रातिपदिकान्तस्य - ८.२.७ / तस्य पूरणे डट् - ५.२.४८/२१४

१८९,२४६ तस्य भावस्त्वतलौ - ५.१.११९/७७ न ल्यपि - ६.४.६९/१७६ तिशित्सार्वधातुकम् -

नाडीतन्त्र्योः० - ५.४.१५९ / २४७ ३.४.११३ /११ नान्तादसङ्ख्यादेर्मट - ५.२.४९/२१४ ति विंशतेर्डिति - ६.४.१४२ /२१८ नाभ्यस्ताच्छतुः - ७.१.७८ /१५३ तृतीयासप्तम्योः, - २.४.८४ /२०१ नामि - ६.४.३/१२७,१२८,२२१ ते प्राग्धातोः - १.४.८०/१८८,२५२ नाव्ययीभावात्. - २.४.८३ /२०१ त्रेस्त्रयः - ६.३.४८/२२५ नासिकोदर. - ४.१.५५/२४६

दध

नित्यमसिच् प्रजामेधयोः - दो दद्घोः - ७.४.४६/४

  • ५.४.१२२/२६१ दक्षिणापश्चात्. - ४.२.९८/५७

प फ, ब भ म दधातेर्हिः - ७.४.४२/१५८,१६० पचो वः - ८.२.५२/१५१,१७५ दंशसञ्जस्वञ्जां. - ६.४.२५ /१४६ पञ्चम्यास्तसिल - ५.३.७/५६ दिक्सङ्घये संज्ञायाम् - २.१.५०/२१२ पतिः समास एव - १.४.८/१९१, द्वन्द्वमनोज्ञादिभ्यश्च - ५.१.१३३/

२४५ ५८, ८९ परवल्लिङ्गं - २.४.२६/७२,१९९ द्वन्द्वश्च प्राणितूर्य - २.४.२ /१९४ परिव्यवेभ्यः क्रियः - १.३.१८/ द्विगोः - ४.१.२१ / ९६, २१६

१४५,२४९ द्वितीया श्रितातीत . - २.१.२४ / पारे मध्ये षष्ट्या . - २.१.१८/२००

२०१,२०२,२०९ पुगन्तलघूपधस्य च - ७.३.८६/ व्यष्टनः सङ्ख्यायाम् - ३.३.४७/२२४ १२,७४,१४०,१४१,२६० द्वित्रिभ्यां तयस्य. - ५.२.४३/२२३ पुमान् स्त्रिया - १.२.६७/२०६ धातुसम्बन्धे प्रत्ययाः - ३.४.१/२३५ पुंवत्कर्मधारय. - ६.३.४२ /२२२

पू ङः च - ७.२.५१/१७५ नखमखात संज्ञायाम-४१५२/५३ पूर्वसदृश० - २.१.३१ /२०३ ननियन्तस-४४/२२१ पूर्वापरप्रथम० - २.१.५८/२०८ नादिभ्यो टक-

४ ० /५० पूर्वापराधरोत्तर ० - २.२.१ /२०८ नदानश- ६

प्रतियोगे पञ्चम्याः - ५.४.४४/५७ न माझ्योगे - ६.४.७४/२५१,२६० प्रत्ययस्थात् ० - ७.३.४४/४१,४८,

४९

परिशिष्टम् - ३

289

प्रथमयोः पूर्व. - ६.१.१०२/१३२ राजाहःसखिभ्यः०- ५.४.९१ /१९३ प्रथमानिर्दिष्टं - १.२.४३/७९ रात्राहाहाः पुंसि - २.४.२९/ . प्रयोजनम् - ५.१.१०९/१६

२८, १९२,२४८ प्रशस्यस्य श्रः - ५.३.६०/६४ राष्ट्रावारपाराद्घकौ - ४.२.९३ / . प्रशंसावचनैश्च - २.१.६६/३२

____५७,५८ प्राक्क्रीताच्छः - ५.१.१/३६,४२ रुदादिभ्यः सार्वधातुके - ७.२.७६ प्रातिपदिकान्त. - ७.४.११/६४

/१६९,१७१ फले लुक - ४.३.१६३ /२५ रो रि - ८.३.१४ /७२ बहुवचने झल्येत् - ७.३.१०३/७२

ल, व बहुव्रीहौ संख्येये. - ५.४.७३ /२१७ लिङसिचोरात्मनेपदेषु-७.२.४२/१२६ बह्वादिभ्यश्च - ४.१.४५ /५४ ल्यपि लघुपूर्वात् - ६.४.५६/ भीत्रार्थानां भयहेतुः - १.४.२५/११९,

१८२,१८४ १३३,१३५

वचिस्वपियजादीनां.-६.१.१५/ भुजोऽनवने- १.६.६६/१७७

१५१,१७४ मितां हस्वः० - ६.४.९२/१४७

वर्षाभ्यष्ठक् - ४.३.१८/३३ मेधार्तिभयेषु कृञः - ३.२.४३ /५२

वह्यं करणम् - ३.१.१०२/११० मोऽनुस्वारः - ८.३.२३/१

वा दान्तशान्त. - ७.२.२८/ प्रियतेलुंलिङोश्च - १.३.६१ /१४५

१ ८५,२३७ य,र

वा पदान्तस्य - ८.४.५९/२, ५ यस्य च भावेन भावलक्षणम् -

विभाषा चत्वारिंशत्प्रभृतौ. - २.३.३७/१३७

६.३.४९/२२४ यस्य विभाषा - ७.२.१५/

विशेषणं विशेष्येण. - २.१.५७/ १५०,१६१,१७६,१७८ युवोरनाकौ - ७.१.१/५८,१६९ . विंशत्यादिभ्यः तमट्. - ५.२.५६/ यूनस्तिः - ४.१.७७/५२

२१४ यू स्त्र्याख्यौ नदी- २.४.३/२४५ वृद्धाच्छः - ४.२.११४/५७ येन विधिस्तदन्तस्य - १.१.७२/५८ वृद्धिरेचि - ६.१.८८/१८७ रदाभ्यां निष्ठातो.- ८.२.४२ /१६१ वृतो वा - ७.२.३७/१५२, २५१ रभेरशब्लिटोः - ८.१.६३/१७७

श रषाभ्यां नो णः० - ८.४.१ /६९ शकिसहोश्च - ३.१.९९ /११२

शश्छोटि-८.४.६३/१४

२००

290

शुद्धिकौमुदी

शिल्पिनि ष्वुन् - ३.१.१४५ /४९ सम्प्रतिभ्यामनाध्याने - १.३.४६/२५९

शे मुचादीनाम् - ८.१.५९/१४९,१७० सर्वस्य द्वे - ८.१.१/३८ शेषाद्विभाषा - ५.४.१५४ / ससजुषो रुः - ८.२.६६/१७८ .

१९६,१९७,१९९ सहनञ्० - ४.१.५७/५२,२४६ शेषो बहुव्रीहिः - २.२.२३/१० सहयुक्तेऽप्रधाने - २.३.१९/१२३ श्रुवः शृ च - ३.१.१४/११ सह सुपा - २.१.४/१६० श्वीदितो निष्ठायाम् - ७.२.१४/ संयोगान्तस्य लोपः - ७.२.२३/९६

१४९,१६२,१७५ संख्याव्ययासन्न.- २.२.२५/१७७ षट्कतिकतिपय. - ५.२.५१ / संयोगादेरातः० - ८.२.४३ /१६०

१७४,२१५ सान्तमहत. - ६.४.१०/९६ षष्ट्यतसर्थ. - २.३.३० /१२६ सार्वधातुकमपित् - षष्ट्यादेश्च - ५.२.५८/२१५

१.२.४/११,६२,१७० . षिद्गौरादिभ्यश्च - ४.१.४१ /४९ सार्वधातुकार्धधातुकयोः -

८.३.८४/१६९ सङ्घयाव्यवासन्न. -

सः स्यार्धधातुके - ८.४.४९/२६० २.२.२५/२१७,२१८ स्वमोर्नपुंसकात् - ७.१.२३/ सद्यःपरुत्परायेंषम. - ५.३.२२/८२

९, १५, २४६ स नपुंसकम् - २.४.१७/९६ सप्तमी शौण्डैः - २.१.४०/२०३

हनस्त च - ३.१.१०८/५८ सप्तम्यास्त्रल - ५.३.१०/५६

हनस्तोऽचिण्णलोः - ७.३.३२/५८ समवप्रविभ्यः स्थः - १.३.२२/

हल्ङ्याभ्यो०-६.१.६८/९६, २४७ १४५,२३३,२५९ .

हलि च - ८.२.७७ / १४९ समः प्रतिज्ञाने- १.३.५२ /१५० हेतौ - २.३.२३ /१३३ समां समां विजायते - ५.२.१२/३९ हो हन्तेः. - ७.३.५४/५८ समानकर्तृकयोः० - ३.४.२१ / १८० कोयतरस्या

८° हृकोरन्यतरस्याम् - १.४.५३/१७९ समासेऽनङ्पूर्वे.-७.१.३७

१८१,१८२,१८५,२५१