१८९ प्रत्युदाङ् (प्रति+उद्+आङ्)

हृ

  • {प्रत्युदाहृ}
  • हृ (हृञ् हरणे)।
  • ‘सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्’ (रा० १।५२।१०)। प्रत्युदाहरत् प्रत्यवोचत्।
  • ‘वलीपलित एजत्क इत्यहं प्रत्युदाहृतः’ (भा० पु० ९।६।४१)। प्रत्युदाहृतः प्रत्याख्यातो निराकृतः। अन्यत्र दुर्लभोऽर्थः।