स्वरस्थानक्रमः

  • उदात्तः प्रधानः स्वरः (“अनुदात्तं पदम् एकवर्जम्।")।
  • उदात्तात्पूर्वं सन्नतरः, पश्चात् स्वरितः।
    • “When there is an Udātta on a syllable the syllable before it becomes Anudātta and the syllable after it becomes Svarita i.e. X-U-X=> A-U-S " - MT
    • “When an originally unaccented syllable is sandwiched between an upstream Udātta syllable and a downstream Udātta or Svarita syllable then it becomes an Anudātta syllable i.e. U-X-U=>U-A- यद् अ॒ङ्ग दा॒शुशे॒ त्वम्” - MT
  • स्वरितात् संहितायाम् अनुदात्तानाम् एकश्रुतिः।