विधिलिङ्

प्रत्ययनिर्माणम्

  • त् (पित्) ताम् उस्
    स् (पित्) तम् त
    अम् (पित्) व म
    • अदन्तपक्षे - ईयङ् + प्रत्ययः (प्रायेण लङ्वत्)।
    • अनदन्तपक्षे - या + प्रत्ययः (प्रायेण लङ्वत्)।
  • ईत ईयाताम्‌ ईरन्‌
    ईथाः ईयाथाम्‌ ईध्वम्‌
    ईय ईवहि ईमहि
    • +++(प्रायेण ईयङ् + लङ् इति स्मर्तुम् उचितम् - ईरन्‌, ईय इति विहाय।)+++

सन्धिकार्यम्