उच्चारणविशेषाः

  • विस्तारः शिक्षाभागे ऽत्र
  • उच्चैरुदात्तः। नीचैरनुदात्तम्। समाहारस् स्वरितः। एकश्रुति दूरात् संबुद्धौ। उच्चैस्तरां वा वषट्कारः (यज्ञकर्मणि)।
  • स्वरितप्रभेदेषु कम्पादिषु तत्रैव दृश्यताम्।