०९८ दुष्प्र (दुस्+प्र)

आप्

  • {दुष्प्राप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘असंयतात्मना योगो दुष्प्राप इति मे मतिः’ (गीता ६।३६)। दुष्प्रापो दुरापोऽसुलभः।

तॄ

  • {दुष्प्रतॄ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘धर्मं सूक्ष्मतरं वाच्यं तत्र दुष्प्रतरं त्वया’ (भा० शां० १९।७)। दुष्प्रतरं दुस्तरम्। दुरवगमं वा।

दा

  • {दुष्प्रदा}
  • दा (डुदाञ् दाने)।
  • ‘अद्य भीताः पलायन्तु दुष्प्रदास्ते दिशो दश’ (रा० २।१०६।२९)। दुष्प्रदाः कष्टदाः।

धृष्

  • {दुष्प्रधृष्}
  • धृष् (धृष प्रसहने)।
  • ‘सा दुष्प्रधर्षा हिंस्रैः’ (रघु० २।२७)। अनास्कन्द्या अनाक्रम्या।

वृत्

  • {दुष्प्रवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत्’ (रघु० १२।५१)। तेषां खरादीनां हतानां दुष्प्रवृत्तिरनिष्टा दुःखदा प्रवृत्तिर्वार्ता।