सन्धिः

पदादौ

  • उदात्तः + अनुदात्तः एकादेशे => उदात्तः स्वरितो वा।
    • एकादेश उदात्तेनोदात्तः। स्वरितो वाऽनुदात्ते पदादौ। इति सूत्रितम्।
    • वी ई॒क्ष॒ते॒ = वी॑क्षते। वीक्ष॑ते।
    • व॒सु॒कोऽसि॑। व॒सु॒को॑सि

अपदादौ

  • अनुदात्तः + उदात्तः एकादेशे ऽयणि => उदात्तः। तुद् + अ॒ + अन्ती॑ = तु॒दन्ती॑।
  • उदात्तः + अनुदात्तः एकादेशे यणि => (जात्य-)स्वरित एव। उदात्तस्वरितयोर् यणः स्वरितोऽनुदात्तस्य