०३८ समाव (सम्+आङ्+अव)

  • {समावे}
  • इ (इण् गतौ)।
  • ‘तस्मिन्देवसमावाये’ (भा० अनु० ८३।११)। समावाये=समवाये।
  • ‘नानाशास्त्रसमावाये व्यतिषक्तरथद्विपे’ (भा० शल्य० ११।३)। समावाये=संघट्टे।