२१० परिव्या (परि+वि+आङ्)

वृज्

  • {परिव्यावृज्}
  • वृजि (वृजि वर्जने)।
  • ‘परि वः सैन्याद् वधाद् व्यावृञ्जन्तु घोषिण्यः’ (शां० गृ० ३।९)। परिवृञ्जन्तु परिहरन्तु, परित्रायन्ताम्।