सार्वधातुके

विकरणचयनम्

  • +++(भावकर्मवाचिनि)+++ सार्वधातुके +++(= लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌)+++ यक् ।
  • कर्तरि शप्‌ ।
  • दिवादिभ्यः श्यन् ।
  • वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।
  • यसोऽनुपसर्गात्‌ ।
  • संयसश्च ।
  • स्वादिभ्यः श्नुः ।
  • श्रुवः शृ च ।
  • अक्षोऽन्यतरस्याम् ।
  • तनूकरणे तक्षः ।
  • तुदादिभ्यः शः ।
  • रुधादिभ्यः श्नम् ।
  • तनादिकृञ्भ्य उः ।
  • धिन्विकृण्व्योर च ।
  • क्र्यादिभ्यः श्ना ।
  • स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ।
  • “हलः श्नः शानज्झौ॥ (अतो हेः॥)”

इत्-कार्याणि

श्यनि

  • ङित्-त्वकार्याणि।
  • श्यनि वकारान्तेषु ““हलि च”” इत्यनेन दिर्घः।
  • ओतः श्यनि (लोपः)। श्यति।
  • मिदेर्गुणः (७.३.८२)। मिद्यत्।
  • ॠकारान्ताः - ऋ → इर् ।
  • शमामष्टानां दीर्घः श्यनि - शाम्यति।

विकीर्णकार्याणि

इ → अकृत्-सार्वधातुकयोर् दीर्घः।