२१३ उपाति (उप+अति)

  • {उपाती}
  • इ (इण् गतौ)।
  • ‘अथ त्रीण्यहान्युपातियन्ति’ (श० ब्रा० १२।५।२।८)। उपातियन्ति=अतिरिक्तान्यतियन्ति अतिक्रामन्ति।
  • ‘परावनुपात्यय इणः’ (पा० ३।३।३८)। क्रमप्राप्तस्यानतिपातोऽनुपात्ययः परिपाटीति वृत्तिः।