२२६ उपव्याङ् (उप+वि+आङ्)

यम्

  • {उपव्यायम्}
  • यम् (यम उपरमे)।
  • ‘एतदात्मा देवयजनं यदुपव्यायच्छमानो वा शरीरमधिवसति’ (गो० ब्रा० पूर्व० २।१३)। उपव्यायच्छमानः स्वीकुर्वन्, उपाददानः।