व्यङ्ग्यः

परिचयः

  • व्यञ्जनम्। ध्वनिर् इति काव्याचार्याः।
  • व्यञ्जना नाम लक्षणाप्रभेदः इति तार्किकाः। न इति आलङ्कारिकाः (मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् एव लक्षणा)।
  • ध्वनिरिति किम्? शब्दशास्त्रध्वनिर् इव अप्रकटितार्थस्फोटकः, प्रतिध्वनिजनकः, क्रमयुक्तः।
  • तद्भूलक्षिणिकस्तत्र व्यापारो व्यञ्जनात्मकः ।
    यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ काप्र-१४ ॥

क्रमः

  • व्यङ्ग्यार्थेनापि अपरोऽर्थः व्यञ्जितस् स्यात्।
    • यथा - नायिका चेटिं वदति - मत्कारणात् नायकमानेतवत्यास् ते मुखः‌ म्लानः। लक्षणार्थः - श्रान्ताऽसि। व्यङ्ग्यार्थः - मद्वञ्चनं करोषि। व्यङ्ग्यार्थः २-स्तरे - नायकोऽपि वञ्चकः।

प्रकाराः