०८६ निर्व्याङ् (निर्+वि+आङ्)

दा

  • {निर्व्यादा}
  • दा (डुदाञ् दाने)।
  • ‘या ते शक्तिस्तया सम्यक् तावत्स्वमुखं निर्व्यादेहि’ (अवदा० जा० ३४)। सुष्ठु विवृतं कुर्वित्यर्थः।