०९९ दुः सम् (दुस्+सम्)

चर्

  • {दुःसंचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘दुःसंचारासु नगरवीथीषु’ (पञ्चत० १।१७३)। दुःखं संचरणं परिक्रमणं गतागतं यत्र तासु।

धा

  • {दुःसंधा}
  • धा (डुधाञ् धारणपोषणयोः)
  • ‘मृद्घटवत्सुखभेद्यो दुस्सन्धानश्च दुर्जनो भवति’ (पञ्चत०)। सन्धानं संयोजनम्।

स्था

  • {दुःसंस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘सन्ति दुःसंस्थिताः कुब्जे वक्राः परमपापिकाः’ (रा० २।९।४०)। दुःसंस्थिताः=दुःसंस्थावयवसंनिवेशाः, दुःसंस्थाना दुराकृतयः।