०५ उदाहृताः श्लोक-वाक्यखण्डादयः

परिशिष्टम् - ५

293

परिशिष्टम् - ५ उदाहृताः श्लोक-वाक्यखण्डादयः

अङ्केनादाय वैदेहीम् … - रामायणम् - ६.५१.१९/१२७ …..अतस्तेषु ….. आवश्यकत्वात् - बालमनोरमा

(‘विभाषा’ इत्यस्य व्याख्याने)/९८ अतिथिपतिः अतिथीन् परिविश्य - शौनकसंहिता - १.३.५३/१४३ अत्र ते पादौ करोमि - रामचरितम् - ४.४६/२३२ अथवा अभियुक्तानां नाम श्रीपदपूर्वं प्रयुञ्जीत - सौभाग्यभास्करभाष्यम्

(ललितासहस्रनाम)/२४१ अथातो… वेदाध्ययनादनन्तरम् - आचार्यः /११९ अद्यप्रभृत्यवनतानि तवास्मि दासः - कालिदासः /१११ अनुक्तमप्यूहति पण्डितो जनः - हितोपदेशः /२४९ अनेन प्रसविष्यध्वम् - गीता - ३.१०/२६० अन्तवत्तु फलं तेषाम् - गीता - ७.२३ /२६१ अभ्याजेत्युक्ते क्रिया निर्दिष्टा - भाष्यम् /४६ अरि मित्रमुदासीनम् …. यो न बुध्यति…./२५५ अहं केशरिणः क्षेत्रे ….हनूमान्नाम वानरः - महा. - ३.११७/९५ अहं त्वा सर्वपापेभ्यः - गीता - १८.६६/२६० आददीताथ षड्भागम् - मनुस्मृतिः ८.३३ /२१६ आदद्यादन्धकारे ….. - मयूरः /२५५ आदित्यचन्द्रावनिलोऽनलश्च…. /४५ आपृच्छस्व प्रियसखममुम् …… - मेघदूतम् /१४८ आयें व्रजामोऽन्यत इत्यथैनाम् … - रघु. - ६.८२/२३६ इति विशकलितार्थमौद्धवीं… - माघः - २.११८/१९ इमे नो गृहाः, यावत् प्रविशामि - मुद्राराक्षसः /३५ इषुभिः प्रतियोत्स्यामि - गीता - २.४/२५८ उच्चारयति कल्याणीम् ….. - रामा. किष्किन्धा. - ३.३२. /१४२ उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत - कठोपनिषत् /१५० (टि) उद्वेजयत्यङ्गलिपाणिभागान् ….. - कुमार. - १.११/९५ एका च सिकता तैलदानेऽसमर्था….. - भाष्यकारः /३७ एवं त्वं पुत्रशोकेन ….कालं करिष्यसि । - रामा. - २.६४.५२ /२३२

294

शुद्धिकौमुदी

एषा नाणकमोषिका…… - मृच्छकटिकम् /११ कदाचित् कुप्यते माता - दुर्घटवृत्तौ उदाहृतम् /२५६ कथयन्तश्च मां नित्यम् - गीता - १०.९/२५९ कर्णपुच्छं मया त्यक्तं…. पलाति स जीवति - दुर्घटवृत्तौ उदाहृतम् /२५४ कर्णो भृशं….. वर्तयन्…. - भारत. द्रोण. २.८/२३१

कस्माच्च न नमेरन् - गीता. ११.३७/२५८ कष्टमाहुररि बुधाः - मनुः - ७.२१०/७८ काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः - भगवद्गीता - १८.२/९२ काशे स्यन्द कुशे स्यन्द….. - दुर्घटवृत्तौ उदाहृतम् /२५५ कां दिशं गन्तव्यम् - कादम्बरी /२५४ किं करोमि, व गच्छामि /३३६ किं तद्दर्पणमस्ति यत्र सकलम् …. । - धर्मसेनः /२७ कुअरेण स्रवता मदम् - कथासरित्सागरः/२२९ कृतानि प्रथमेनागा…. - रामा. ६.२२.६४/२३२ कृष्णमुखी न मार्जारी ….. पञ्चभी ……. - प्रहेलिका /२४७ केशान् जानाम्यहं कर्तुम् ……. - भारत. विराट. - ९.१८/२३२ केशेषु केशेषु गृहीत्वा. …. - सिद्धान्तकौमुदी /१८१ कौन्तेय प्रतिजानीहि - गीता - १०.३१ /२५९ क्रमादमुं नारद इत्यबोधि सः - माघः /१०४

क वयं क्क परोक्षमन्मथो….. - शाकुन्तलम् - २.१८/६७ क्व सूर्यप्रभवो वंशः …… रघुः - १.२./६८ गगने फाल्गुने फेने णत्वमिच्छन्ति बर्बराः - काचिदुक्तिः | ८५ गामधास्यत् कथं नागः मृणालमृदुभिः फणैः - कुमार. - ६.६८/१२७ ग्रसति तव मुखेन्दुम् …… - दुर्घटवृत्तौ उदाहृतम् /२५५ …… ग्रहणलाभाय तदावश्यकत्वात् । - बालमनोरमा (शेषे इति सूत्रे)/९८ गुणा वर्तन्त इत्येव - गीता १४.२३ /२५९ घोरं कलियुगं स्मृतम् - ब्राह्मपुराणम् /१४ चकाराङ्गिरसां श्रेष्ठात् ….. - शाकुन्तलम् - २.५./२३२ चतुर्लक्षद्वात्रिशंत्सहस्राणाम् - हेमाद्रिपुराणे /२२३ चरश्शरीरावयवाः …… - चरके सूत्र. - २७.३३१/४६ चारैः पश्यन्ति राजानश्चक्षुर्ष्यामितरे जनाः /४२ चित्रकूटं प्रतस्थे - कुवलयानन्दः /२३४ ।परिशिष्टम् - ५

295

जरामरणमोक्षाय मामाश्रित्य. - गीता - ७.२९/२५८ जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते /२४ ततोऽनन्तरमावीनां प्रादुर्भावः - चरके शारीर. - ८.३६ /३४ तच्छृणुष्व मया ख्यातम् - दुर्घटवृत्तौ उदाहृतम् /२५७ ततो मां तत्त्वतो ज्ञात्वा - गीता - १८.५५/२५७ ततोऽस्याः स्वागतं कृत्वा …. - महा. शान्ति. - ३२०.१४ /२३८ ततः प्रविशति कामयानावस्थो राजा - शुक. - ३.२१/२५४. ततः स ददृशे च तौ - दुर्घटवृत्तौ उदाहृतम् /२५७ तत्तद्भूमिपतिः पल्यै दर्शयन् ….. - रघु. - १. ४७/११६ तत्र ते वर्तयिष्यामि ….. - भारत. द्रोण. - १३५ .२८/२३१ तत्र लोके … वृत्तादनन्तरस्य …. - शाबरभाष्यम्. सूत्रं - १ /११९ तब्रूत वत्साः किमतः प्रार्थयध्वम् ….. - कुमार. - २.२८/२३७ तवोपशायिका यावत् राक्षसाश्चेतयन्ति नः - दुर्घटवृत्तौ उदाहृतम् /२५५ तस्मात् ब्राह्मणराजन्यौ ….. - मनुः - ११.९३/४६ तस्मात्सर्वेषु भूतेषु - गीता - ८.७/२५९ तस्मै …….. स्वागतं व्याजहार - पूर्वमेघः - ८/२३९ तस्य नित्यं क्षरत्येषः …. - मनुस्मृतिः /२२९ तस्य पाण्डुवदनाल्पभूषणा…….. - रघु. - १९.५०/२५३ तस्य राज्यं च कीर्तिश्च …… - रामायणम् - ४.२१.११/४६ तस्येदम् इत्यादौ ….आवश्यकत्वात् - बालमनोरमा (शेषे इति सूत्रे)/९८ तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति…… - मनुस्मृतिः - १०.२०/२५३ तृतीयासमासोऽपि आवश्यकः …… - तत्त्वबोधिनी (पूर्वसदृश….सूत्रे)/९८ ते तु सर्वे हरिवराः ….. सञ्चोदयित्वा…. - रामा. किष्किन्धा. - ३७.३३ /२५१ तेनाभिघातरभसस्य …. तं पातयां प्रथममास…….. - रघुवंशः - ९.६१ /२५१ ते सर्वे चारश्रूणि…… - हरिवंशः - २.२६.२२ /२५१ त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत् /२४६ . त्याज्यो दुष्टः …… अङ्कलीवोरगक्षता । - रघु.१.१८/९५ त्याज्यं न धैर्य…… तर्तुमेव …… - दुर्घटवृत्तौ उदाहृतम् /२५० त्राहि मामुरुदुःखितम् /२४९ त्राहि मां हि तथागतम् /२४९ त्रिभागशेषासु निशासु - कुमारसम्भवः - ५.५०/२१६ त्रिलोकनाथः पितृसद्मगोचरः - कालिदासः /२१२

11B

2906

शुद्धिकौमुदी

दर्शयामास पार्थाय - भगवद्गीता - ११.९ /११६ दशसहस्राणां चतुश्शतानि चत्वारि /२२३ दासत्वं गच्छते नार्या – दुर्घटवृत्तौ उदाहृतम् /२५६ दीयन्तां पक्षद्वाराणि - विद्धसालभञ्जिका /१९० दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम् /११९ दृष्टिपूतं न्यसेत् पादम् ….. - मनुस्मृतिः - ६.४६/२४८ दृष्ट्रमं स्वजनं कृष्ण….. - भगवद्गीता /१८१ देवं गुरुं गुरुस्थानम्….. - कल्पद्रुमः /२४३ धनाद्धि धर्मः स्त्रवति ….. - रामायणम् /२२८ धनुर्दर्शय रामाय….. - रामायणम् - १.६७.१/११६ न कांक्षे विजयं कृष्ण ….. - भगवद्गीता - १.३२/२५७

….. अन्वगाः । - रामा. किष्किन्धा. - ३४.१८/२५१ न तु मां शक्यसे द्रष्टुम् - गीता - ११.८/२५८ नन्दते न कुलं पुंसाम् /२५७ न प्रहृष्येत् प्रियं प्राप्य - गीता - ५.२० /२५९ न भ्रातरो …..उपेक्षध्वं विशोकवत् - भार. वन. - १२.२५/२३७ नवरसरुचिरा… - मम्मटः /२१२ न विश्वसेदमित्रस्य…… - शार्ङ्गधरपद्धतिः /२४८ न हि निम्बात् स्रवेत् क्षौद्रम् - रामायणम् /२२८ न हि मलयगतः … स्रवेत् पूयम् /२२९ न हि सर्वः सर्वं जानाति /४४ न ह्येवं रमणीयेषु…..रमतो मे….. - रामा. किष्किन्धा. - १.९८/२५१ नाकस्माच्छाण्डिली…..विक्रीणाति…… - पञ्च. मित्रसम्प्राप्तिः - ७१ /२४९ नातन्त्रीविद्यते वीणा - रामायणम् /२४६ नाल्पीयान् बहु सुकृतम्….. - किरा. - ७.१५/१५ निवसिष्यसि मय्येव - गीता - १२.८/२६० निशामय तदुत्पत्तिं विस्तरात् गदतो मम /२३४ नीचं समृद्धमपि सेवति - दुर्घटवृतौ उदाहृतम् /२५५ नीलादनन्तरश्चैत्रः - भा.भीष्म. - ५६.१३/११९ न्याय्यात् पथात् प्रविचलन्ति पदं न धीराः… - भर्तृहरिः /६२ परमार्ताण्डमास्यत्… - तत्त्वबोधिनी /१६ परिघोरुभुजानाह…..स्वागतं कपीन् - भट्टिकाव्यम् - ७.६३ /२३८,२३९

परिशिष्टम् - ५

297

परिमिलनमप्राप्य हरितम् /१४१ परिष्वजति पाञ्चाली - दुर्घटवृत्तौ उदाहृतम् /२५५ परीक्षका यत्र…. विपणन्ति गोपाः - पञ्चतन्त्रम् -१.८४.३/२४९ पवनः पवतामस्मि - गीता - १०.३१ /२६० पातुकामेषु वत्सेषु मातृणां शातितास्तनाः । - रामायणम् /४२ पापोऽहं पापकर्माहं…… त्राहि मां …../२४८ पांसवः कस्मात् । पादैः सूयन्ते । ….. - निरुक्तम् /३४ पितामहश्चापि समीक्ष्य….. - रामा.अरण्य. - ५.४३/२४० पिता रत्नाकरो यस्य….. सहोदरी - (वृद्ध)चाणक्यशतकम् /२४६ पित्तं च केशं पचति पलितं तेन जायते - आयुर्वेदः /१५ पुनः पाकेन मृण्मयम् - मनु० ५.१२/२५३ पुनः पाकेन मृण्मयम् - वसिष्ठस्मृतिः ३.५५ /२५३ पुराकल्पे एवमासीत् । अद्यत्वे न तथा - भाष्यम् (पस्पशाह्निकम्)/६४ पुराणपत्रापगमादनन्तरम्…… - रघु. ३.७/११९ मा प्रत्यक्षाभिः प्रपन्नः….. अष्टाभिरीशः - शाकुन्तलम् १.१ /२०६ प्रत्यूषकाले……. प्रतिजृम्भति - दुर्घटवृत्तौ उदाहृतम् /२५५ प्रार्थयन्ति शयनोत्थितं प्रियाः…. - रघु. १९.२९/१४४ - प्रियामुखं किम्पुरुषश्चुचुम्बे - कुमारसम्भवम् /२५६

प्रीणयामो वासुदेवम् /१४० प्रीतप्रीतिप्रमुखवचनैः स्वागतं व्याजहार - मेघदूतम् /२३८ बन्धनानि च कष्टानि परप्रेष्यत्वमेव च - मनु. - १२.७८/७८ भक्ष्याशया हि मञ्जूषाम् ….. - चन्द्रालोकः /१८० भद्र सुस्वागतं तेऽस्तु…. - काकोलूकीयम् /२४० भजविजित…..प्रतस्थे पुरीम् - रघु.१२.१०४/२३४ भूर्जे वा वसने रक्ते …… - मन्त्रकल्पद्रुमः/६६ भेकाभः पीड्यते दुःखैः ….. - भावप्रकाशः (अर्थोरोगाधिकारे)/७८ भोजनपात्रे ओदनापूपादि … परिवेषणम् - बालमनोरमा /१४३ मण्डपे शयामि किमतः परम् - दुर्घटवृत्तौ उदाहृतम् / २५५ मत्करोत्सृष्टवज्रेण ….भविता हनुमानिति । - रामा.उत्तर./९५ मत्प्रसूतिमनाराध्य….. न भविष्यति । - रघुवंशः /१८० मनुष्याणां सहस्त्रेषु - गीता - ७.३ /२५८ मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ /२४६

298

शुद्धिकौमुदी

मन्यन्ते सन्तमात्मानम् ….. - महा.प्रजागर. - ३४.४५ /४१ मातुलाः श्वशुराः पौत्राः श्यालाः… - भगवद्गीता /९ मा निषाद प्रतिष्ठां त्वम् - रामायणम् /२६१ …..मिलति तव तोयैर्मृगमदः - गङ्गालहरी /१४०

…. - कुमार. - १६.३१/१३९ मुखतस्तालु निर्भिन्नम् ….. - भाग. - १०.१८/१५

मुक्तांशुजालमिलनात् ….. - पादुकासहस्त्रे - ५५२/१४१ मृण्मये दहनाच्छुद्धिः - पराशरस्मृतिः - ७.२९/२५३ मृण्मयं भाजनं सर्वम् - शङ्खस्मृतिः १६.१ /२५३ मौलिना पाण्डुरमुष्णीषम् …. - हर्षचरितम् । यततामपि सिद्धानाम् - गीता - ७.३/२५८ यततो ह्यपि कौन्तेय - गीता - २.६०/२५८ यतन्तोऽप्यकृतात्मानः - गीता - १५.११ /२५८ यतन्तो योगिनश्चैनम् - गीता - १५.११ /२५८ यत्र कोषाधुदासीनं तत्र…. - नागेशः/४५ . यथा दीपो निवापस्थः नेमते…… - भगवद्गीता - ६.१९/२५८ यथा पृथिव्यां बीजानि….. प्रसवन्ति च । /२५० यथा हि निधिमासाद्य ……. - वेदार्थदीपिका /३७ यदि विप्रस्य भगिनी….. - स्वप्ननाटकम् - ६.१४/२३६ यदि ह्यहं न वर्तेयम् - गीता - ३.२३ /२५९ यवप्रस्थं तु तं सक्तूनकुर्वत तपस्विनः - महा आश्व० - ९०.३३ /३४ यश्च मूढतमो लोके ….. क्लिश्यति …../२५० यस्मिन् गता न निवर्तन्ति - गीता - १५.४/२६० यः प्रीणयेत् सुचरितैः पितरं स पुत्रः /१६४ यावन्मातरमापृच्छे …… - रामायणम् - २.१९.२५/१४८ युगबाहुभ्यः वः स्वागतम् । - कुमार. - २.१७/२३९ येनोच्चारितेन सास्नालालककुद… - भाष्यम् /१४२ यो यत्राप्रधानं भवति स आह….. - भाष्यम् (प्राक्क्रीताच्छः - ५.२१)/४२ रक्षांसि भीतानि दिशो द्रवन्ति …. - भगवद्गीता /२२९ रजसा शुध्यते नारी - दुर्घटवृत्तौ उदाहृतम् /२५६ रसापकर्षकाः दोषाः - साहित्यदर्पणः -७.१०/१५ रामाय रामभद्राय ….. पतये नमः/२४५

परिशिष्टम् - ५

299

रामोऽपि सह वैदेह्या …..वर्तयन् - रघु. - १२.८६ /२३१ लभन्ति पुनरुत्थानम् - दुर्घटवृत्तौ उदाहृतम् /२५५ लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति - हितोपदेशः /२७ वयमिह परितुष्टाः वल्कलैः …. - वैराग्य. - ५./४२ वरं विरोधोऽपि समं महात्मभिः - किरातार्जुनीयम् /३४ वरं हि भुक्तानि तृणान्यरण्ये - बुद्धचरितम् - १५३/३४ वर्धनं वाथ सम्मानम् ….. - हितोपदेशः - २.१३९/२५२ वर्षास्विव च सुक्षेत्रे सर्वम् …… - रामा.किष्किन्धा.७.२०/३३

वश्यात्मना तु यतता - गीता -६.३६ /२५८ वहेदमित्रं स्कन्धेन …… - पञ्चतन्त्रम् /१२७ वातः पित्तः कफश्चेति ….. - भाव.प्र./१५ वारुणीमदविशङ्क…../२५२ वासुदेवं परित्यज्य योऽन्यं देवमुपासते /२५७ वित्रासुः….. मूत्रे च सुनुवुः । - महाभारतम् /२२९ विश्वोत्पत्तिनिमित्तत्वात् प्रकृतिः ….. - वेदान्तकौस्तुभः /८० व्यक्तं दूरे विराटस्य ….. - महाभारतम् - ५.६/२३६ व्याख्येयार्थबहुत्वेन ….. - वेदार्थदीपिका /४२

शतमानं बवति हतायुः पुरुषः /२१७ शशाम वृष्ट्यापि विना …. विशेषा ….. - रघु.२.१४/७७ शुक्लकृष्णे गती ह्येते - गीता - ८.२६/२६१ शुक्लापाङ्गैः…..स्वागतीकृत्य केकाः । - पूर्वमेघः - २३ /२३८ शूरबाहुषु लोकोऽयं लम्बते….. - महाभारतम् /४२ शेषाधिकारस्तावदावश्यकः । - तत्त्वबोधिनी (शेषे इति सूत्रे)/९७ श्रीलक्ष्मीरमणं नौमि….. - वैयाकरणभूषणसारः /२४३ षादीनां निवृत्त्यर्थमपि …. आवश्यकः । - तत्त्वबोधिनी (शेषे इति सूत्रे) /९७ षोडशपदार्थानाम् - न्यायशास्त्रम् /२१२ सकीचकैः मारुतरन्ध्रपूर्णैः - रघु.२.१२ /१७१ (टि) स कृत्वा राजसं त्यागम् - गीता - १८.८/२६० सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः - गीता - ९.१४/२५८ सन्ध्यायां न स्वपेद्राजन्…. - महा - अनु. १०४.११८/२४८ सप्त स्त्रीलिङ्गशब्दानाम् - ‘अवीतन्त्री..’ इति श्लोके /२१२ सभा वा न प्रवेष्टव्यम् - दुर्घटवृत्तौ उदाहृतम् /२५४ .

30

शुद्धिकौमुदी

स महीमखिला भुञ्जन् …. - मनु० - १६७/२५० स मृण्मये वीतहिरण्मयत्वात् ….. - रघु० - ५.२ /२५३ सम्राट् समाराधनतत्परोऽभूत् - रघु० - २.५/१५ सर्गशेषप्रणयनात् विश्वयोनेरनन्तरम् - कुमार. - ६.९ /१२० सर्गेऽपि नोपजायन्ते - गीता - १४.२/२५९ सर्वः स्वार्थं समीहते - माघः - २.६५/४४ सर्वस्य द्वे - पाणिनिसूत्रम् /४४ स सहेन्न कथं तुषारम् - दुर्घटवृत्तौ उदाहृतम् /२५५ सस्यन्दे शोणितं व्योम - भट्टिकाव्यम् /२२९ सा तिथिस्तदहोरात्रम् - भागवतम् /२४७ सुखस्यानन्तरं दुःखम् …. - भा.शा. - २५.२३ /१२० सुसुखा न च दुःखा सा…… - हरिवंशः - २२९.४९/७८ सुस्वागतं विदधुरुत्स्मयवीक्षितेन - भाग. - १०.७१.३५/२४० सेनानीनामहं स्कन्दः - गीता - १०.२४/२६० स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण - वामनः /४१ स्थितधीः किं प्रभापेत - गीता - २.५४ /२५७

स्रवत्युदकं कुण्डिकात् - भाष्यम् /२२९ स्वराज्यं प्राप्स्यते भवान् - दुर्घटवृत्तौ उदाहृतम् /२५७ स्वागतमार्यस्य - मृच्छकटिकम् - ५/२३९ स्वागतं ते द्विजश्रेष्ठ - जैमिनीयाश्वमेधपर्व - ६६.३२ /२४० स्वागतं देव्यै - मालाविकाग्निमित्रम् /२३९ स्वागतेन उक्तौ ….. - महा.उद्योग. - ११३.२/२३८ हरीतकी भुंक्ष्व राजन् मातेव….. - बालमनोरमा (‘सुपो धातुः…’ सूत्रे)/२५३ ……. हारमुरसा दधानम् - हर्षचरितम् /१२७

301