+१३ अभ्यासः

…………

. ….

१. उचिते स्थाने मकारं लिखत ।

| उदा - वाक्यं उक्त्वा = वाक्यम् उक्त्वा | १. विद्यां इच्छामि । =

…… । २. गृहं आगत्य -

…….. । ३. कथां ऊहित्वा = ४. नगरं एत्य =

………….. ५. वाक्यं उक्तं । =

……. । ६. चित्रं अपश्यं । =

…….. । ७. रामाभ्यां =

……….. …………. । ८. उत्तम औषधं । = ………. ………. । ९. स्वागतं अस्ति । = …………………. । १०. उक्तं इदं उत्तरं अशुद्धं । = …….. ……… ….. २. परसवर्णं ( पञ्चमं वर्ण) लिखत -

। उदा - गंगा = गङ्गा १. अंबरः = ………… २. अंधः = ………. ३. अभ्यंजनम् = ……….. ४. अंगम् = ……… ५. संडः = ……….. ६. शुंठी = ……… ७. कंपते = ……… ८. मंदिरम् =

९. अंकः = ……… १०. मंचः = ………. ३. अधोनिर्दिष्टेषु रूपेषु परसवर्णः नित्यः उत विकल्पेन इति लिखत -

उदा - अञ्चति - नित्यः, सङ्ख्या - विकल्पेन १. शम्भुः -………. २. शङ्करः -. ३. शङ्का -………. ४. सम्भवः -…… ५. सञ्चयः -………. ६. बन्धः -.

अभ्यासा:

303

७. आतङ्कः -………. ८. टङ्कारः -…..

९. पुँल्लिङ्गः –………. १०. अलङ्कृतिः -………. ४. अधोनिर्दिष्टेषु शब्देषु यत्र द्वित्वं लेखनीयं तत्र द्वित्वं लिखत ।

| उदा - तत्वम्- तत्त्वम् || १. विपत्यर्थम् -

२. बुध्यादयः – ३. कार्तिकमासः

४. भित्वा - ५. श्रुत्वा -

  • ६. प्रज्वाल्य - ७. प्रभुत्वम् -

८. सत्वम् - L ९. वृध्या -

१०. परिध्यादयः -[ ५. पठधातोः रूपाणि दृष्ट्रा तत्सदृशानि अधोनिर्दिष्टधातूनां रूपाणि लिखत ।

पल्

श्रु

पठ् ग्रह १. पठति ………… १२. पठितुम् ………. २. अपठत्

१३. पठन् ३. पठेत्

१४. पठितव्यम्

१५. पठितवान् ………. ५. पठन्

१६. पठिष्यति ६. पठित्वा

पठ्

जाग ७. पठितवान् ………… १७. पठितवान् ………….

पठ् प्रच्छ । १८. पाठितवान् …… ८. पठितव्यम् …………… १९. पठत ९. पठनीयम् …………… २०. पठन्ति १०. पठतु …………… २१. पठन् ११. पठनम् …………… २२. पठति

.

.

.

.

.

.

.

.

.

म्

…….

४. पठ

304

शुद्धिकौमुदी

६. अनयोः शुद्धरूपस्य पुरतः ’’ चिह्नम् अङ्कयत -

| उदा - ग्यानम् _ ज्ञानम् - १. कठिणम्

कठिनम् | २. निश्वासः

निश्श्वासः ३. उछ्वासः

उच्छ्वासः ४. प्रभोधनम् -

प्रबोधनम् । ५. सङ्गठनम् । सङ्घठनम् । ६. श्मशानम् । स्मशानम् ।। ७. मण्डपः

मण्टपः ८. उच्छिष्टम् - उच्चिष्टम् ९. जञ्झावातः

झञ्झावातः १०. साम्राट

सम्राट ११. पुंल्लिङ्गः . पुंलिङ्गः।। ७. अधोनिर्दिष्टानां प्रातिपदिकानां लिङ्गं निर्दिश्य शुद्ध रूपम् अपि लिखत

| उदा - दोष - पुंलिङ्गः - दोषः १. व्यक्ति २. सेतु ३. कार्यागार ४. महिमा ५. सीमा ६. आभाणक ७. सरोवर ८. अहोरात्र . ९. सन्तोषास्पद १०. चतुष्पथ

……..

1 1 1 1 1 1 1

।।।।।।।।।।अभ्यासाः

305

८. अधोनिर्दिष्टेषु वाक्येषु रेखाङ्कितानां पदानां वचनदोषं परिहरत -

१. सः अक्षतेन ………… देवपूजां करोति । २. वर्षायां …………… बालाः क्रीडन्ति । ३. राक्षसः ऋषेः प्राणम् …………… अहरत् । ४. अहं कर्णेन ……………. गीतं शृणोमि । ५. आचार्यचरणात् …………….. मया एतत् अधीतम् ।

६. कार्यक्रमे दम्पती आगता …………. आसीत् …………। ९. अधोनिर्दिष्टानां शब्दानां स्त्रीलिङ्गरूपाणि लिखत -

उदा - अध्यापकः - अध्यापिका १. लेखकः |

२. सिंहः ३. सुन्दरः

४. पुरातनः ५. आधुनिकः

६. प्राचीनः ७. सहोदरः

८. पिशाचः ९. युवकः

१०. पावनः । १०. अधोनिर्दिष्टेषु अशुद्ध रूपम् अधोरेखया अङ्कयत -

उदा - अ) वैशिट्यम् आ) वैशिष्ट्यता इ) विशिष्टता १. अ) साफल्यम् आ) सफलता इ) साफल्यता २. अ) ऐक्यता आ) ऐक्यम् इ) एकत्वम् ३. अ) मौर्ण्यम् - आ) मौर्व्यत्वम् इ) मूर्खत्वम् ४. अ) प्रामाण्यम् आ) प्रामाण्यत्वम् इ) प्रमाणत्वम् ५. अ) शौर्यता आ) शूरता . इ) शौर्यम्

६. अ) धीरता आ) धीरतात्वम् इ) धीरत्वम् ११. विवरणानुगुणतया अखण्डम् एकं पदं लिखत -

| उदा - पश्चिमदेशे भवाः - पाश्चात्त्याः ।

306

शुद्धिकौमुदी

१. ये आगतवन्तः तेभ्यः = …. २. राष्ट्रे भवः = …………. ३. तस्मात् प्रदेशात् = …. ४. सभायां साधुः = ……….. ५. यः साहाय्यं करोति सः = ……. ६. यः पृच्छति सः = ७. औदार्यं यस्य अस्ति सः = ….. ८. यः वितरति सः = ………….. ९. यः हननं करोति सः = ……………

१०. उत्तरे भवाः = …………… १२. आवरणस्थस्य पदस्य उचितं विभक्तिरूपं रिक्तस्थाने लिखत -

| उदा - त्वया (शर्मा) शर्मणा इव पण्डितेन भवितव्यम् । |

१. अहम् आचार्यस्य (आशीः ) ……….. प्रार्थये । २. तेन ग्रामे कानिचन दिनानि (उषित) ………. । ३. अत्र अव्यवस्थायाः (लेशमात्र) ……… अपि न अवकाशः । ४. सः तं (पण्डित)………. भावयति । सः तं (पण्डित)……. __इति भावयति ।

५. त्वं (बाल) …….. अन्नं खादय । ६. दुष्टशक्तीनां (नाश) ……… अवश्यं भाव्यम् । ७. चित्रकारः (मित्र) ………. चित्रं दर्शयति ।।

८. (कतिचित्) ………. दिनेषु तेन धनिकत्वं प्राप्तम् । १३. युक्तं चतुर्थ पदं लिखत -

| उदा - प्रति + जयति = प्रतिजयति, वि + जयति = विजयते ।

१. उत् + तिष्ठति - उत्तिष्ठति, प्र + तिष्ठति = २. उप + क्रीणाति = उपक्रीणाति, वि + क्रीणाति = ……..

…………

अभ्यासाः

…………..

………

"

जश्रियात ………

३. प्रति + जयति = प्रतिजयति, परा + जयति = ४. परि + पृच्छामि = परिपृच्छामि, आ + पृच्छामि = ………. ५. वन्दते - अवन्दिष्यत, लभते …………….. ६. पठति - पठिष्यति, मिलति ७. गच्छति - गमिष्यति, लिखति ………… ८. वन्दते - वन्दिष्यते, म्रियते .. ९. ददाति - दापयति, बिभेति

१०. करोति - क्रियते, आश्रयति १४. अखण्डानि क्रियापदानि लिखत -

यथा - परिशीलनं करोति = परिशीलयति । १. अन्वेषणं करोति = ……. २. आरम्भं करोति = ३. उपयोगं करोति = ४. परिश्रमं करोति = ५. पिधानं करोति = ६. विक्रयणं करोति = ………. ७. आशीर्वादं करोति = ८. अभ्यासं करोति = ……….. ९. अवलोकनं करोति = ……….. १०. युद्धं करोति = ११. आघ्राणं करोति = ……. १२. निश्चयं करोति = १३. निर्माणं करोति = १४. परीक्षां करोति = ….. १५. प्रयलं करोति = …… १६. स्तुति करोति = ………. १७. प्रशंसां करोति = ……… १८. स्नेहं करोति = …………

……..

308

शुद्धिकौमुदी

.

.

.

१९. परिवेषणं करोति = २.०. वञ्चनां करोति - २१. उड्डयनं करोति = २२. प्रस्थानं करोति = … २३. स्नानं करोति = .. २४. मन्थनं करोति =

२५. दंशनं करोति = १५. भूतकृदन्तरूपाणि लिखत -

यथा - नयति = नीतवान् । १. आकर्षति - ………… २. उपन्यस्यति - …… ३. इच्छति - ………….. ४. विकिरति - ….. ५. अतिक्रामति - ………..६. क्षाम्यति - .. ७. खनति - ………….. ८. गिलति - .. ९. चिनोति - …………. १०. छिनत्ति - ११: जपति - …………. १२. जागर्ति - ……… १३. जिघ्रति - :.:……… १४. तरति - १५. दधाति - ………… १६. दशति - ………… १७. नमति - ………… १८. नुदति - …………. १९. नृत्यति - ………

…… २०. बनाति - २१. पचति - ……… २२. प्रयतते - …………. २३. वसति -…………. २४. विश्वसिति - ………. २५. सहते - ………….. २६. आह्वयति - …………

२७. सिञ्चति - ………… २८. निद्राति - ………. १६. अधोनिर्दिष्टानां क्रियापदानां शुद्धं तुमुन्नन्तरूपम् अधोरेखया

अङ्कयत यथा - उत्तिष्ठति - १) उत्थिष्ठितुम् २) उत्थातुम् ३) उत्थितुम्

अभ्यासा:

39

१. उपन्यस्यति -१) उपन्यस्तुम् २) उपन्यसितुम् ३) उपन्यासितुम् । २. इच्छति - १) इच्छितुम् २) एच्छितुम् ३) एष्टुम् । ३. आकर्षति - १) आक्रष्टुम् २) आकष्टुंम् ३) आकर्षितुम् । ४. गिलति - १) गिलितुम् २) गलितुम् ३) गीर्णितुम् । ५. चिनोति - १) चिनोतुम् २) चयितुम् ३) चेतुम् । ६. तरति - १) तरितुम् २) तर्तुम् ३) तर्तितुम् । ७. दशति - १) दंष्टुम् २) दष्टुम् ३) दशितुम् । ८. सन्तुष्यति - १) सन्तुष्यितुम् २) सन्तोष्टुम् ३) सन्तोषितुम् । ९. गृह्णाति - १) ग्रहीतुम् २) गृह्णीतुम् ३) गृहीतुम् । १०. पृच्छति - १) प्रष्टुम् २) पृष्टुम् ३) पृच्छितुम् । ११. मिलति - १) मिलितुम् २) मेलितुम् ३) मिलेतुम् । १२. प्रयतते - १) प्रयतितुम् २) प्रयत्तुम् ३) प्रयत्तितुम् । १३. वसति - १) वसितुम् २) उषितुम् ३) वस्तुम् । १४. स्पृशति - १) स्प्रष्टुम् २) स्पर्शितुम् ३) स्पृष्टुम् । १५. बध्नाति - १) बनातुम् २) बद्धुम् ३) बन्दुम् । १६. सृजति - १) सृजितुम् २) सृष्टुम् ३) स्रष्टुम् । १७. आह्वयति -१) आह्वयितुम् २) आह्वातुम् ३) आह्वानितुम् । १८. निर्वहति - १) निर्वोढुम् २) निर्वहितुम् ३) निरूदुम् । १९. विमृशति -१) विमर्शितुम् २) विम्रष्टुम् ३) विमृष्टुम् । २०. जपति - १) जप्तुम् २) जपितुम् ३) जप्तुम् । २१. जिघ्रति - १) जिघ्रितुम् २) घ्राणितुम् ३) घ्रातुम् । २२. भक्षयति - १) भक्षितुम् २) भक्षयितुम् ३) भक्षीतुम् । २३. शेते - १) शयितुम् २) शेतुम् ३) शय्यितुम् । २४. विवृणोति -१) विवृणोतुम् २) विवरीतुम् ३) विवृतुम् ।

२५. भिनत्ति - १) भेदितुम् २) भेत्तुम् ३) भन्तुम् । १७. अधोनिर्दिष्टानां पदानां योजनेन समस्तं पदं लिखत -

| उदा - षट् + अधिकेषु - षडधिकेषु ।

310

शुद्धिकौमुदी

……….

१. विराट् + रूपम् = .. २. विराट् + स्वरूपम् = ३. मृत् + मयम् = ………….. ४. न + पठित्वा = …………. ५. शास्त्री + वर्यः = ………. ६. वाजपेयी + महोदयः = ……….. ७. शास्त्री + कक्ष्या = …………. ८. महिम्नः + वर्णनम् = ……….

९. रात्रेः + मध्यम् = ………… १०. महान् + उपकारः = ………….. ११. शास्त्री + छात्रः = ……….. १२. अस्माकं + राजा = …………….. १३. पिता + पुत्रः च = ……………………., १४. गोविन्दः इति नाम यस्य सः = १५. दृष्टा पत्नी येन सः = . १६. क्रीता शय्या येन सः = १७. व्याख्याता + रूपेण = १८. मार्गस्य + मध्ये = ……….. १९. अर्शः + व्याधिः = …………………. २०. महामनाः + मालवीयस्य = ….. २१. द्वौ वा त्रयः वा = २२. पञ्च वा षट् वा = ……… २३. शतस्य अब्दानां समाहारः = ……….. २४. विंशतेः समीपे ये सन्ति ते = …………

२५. अशीतेः समीपे ये सन्ति ते =………… १८. अधोनिर्दिष्टेषु यत् शुद्धं तस्य पुरतः ।’ चिह्नम् अङ्कयत - | उदा - विंशतिः जनैः - विशंत्या जनैः विंशतिभिः जनैः।

१. (अ) शते जनेषु - (आ) शतं जनेषु (इ) शतेषु जनेषु ।

अभ्यासाः

311

२. (अ) शतं सन्ति - (आ) शतं स्तः । (इ) शतानि सन्ति । ३. (अ) पञ्च अस्ति । (आ) पञ्च स्तः - (इ) पञ्च सन्ति ।. ४. (अ) पञ्चदशतमे (आ) पञ्चदशे । (इ) पञ्चे । ५. (अ) विंशतितमा । () विंशतितमी (इ) विंशतितम्या - ६. (अ) षष्ट्यब्दिः (आ) षष्ट्यब्दः - (इ) षष्ट्याब्दः । ७. (अ) चतुःपञ्चेषु । (आ) चतुःपञ्चे - (इ) चतुःपञ्चसु । ८. (अ) परस्सहस्त्राः- (आ) परस्सहस्रम् । (इ) परस्साहस्त्री ९. (अ) उपचत्वारिंशः - (आ) उपचत्वारिंशाः

(इ) उपचत्वारिंशत् - १०. (अ) कतिसमये - (आ) कतिवादने । (इ) कदा । १९. अधोलिखितानां वाक्यानाम् आशयः युक्तः उत अयुक्तः इति

लिखत - | उदा - व्याधिशब्दः स्त्रीलिङ्गः । (अशुद्धम् ) | १. वृक्षवाची नंपुसकलिङ्गः, फलवाची पुंलिङ्गः । (…………) २. पुरुषव्याघ्रः इत्यत्र व्याघ्रशब्दः पशुवाची न । (……………) ३. पुङ्गवशब्दः समासे एव श्रेष्ठार्थकतां द्योतयति । (………..) ४. ‘ते आत्मनः दोषं ज्ञातवन्तः’ इत्यत्र आत्मशब्दस्य एकवचन

प्रयोगः न दोषाय । (…………..) ५. ‘सुमङ्गला’ इति अविधवाविषये प्रयोगः साधुः । (………..) ६. जागृधातोः क्तिन्नन्तं रूपं नास्ति । (…………..) ७. अर्धशब्दः विशेषणत्वेन प्रयोक्तुं न शक्यः । (…………..) ८. ‘आवश्यकता’ इति रूपम् असाधु । (……………)

९. ‘परिवेषयति’ इत्यत्र स्वार्थे णिच् आश्रितः । (……………) १०. विंशत्याद्याः सङ्ख्येयार्थे बहुवचनम् अपि अर्हन्ति । (………) ११. शतशब्दः इव परश्शतशब्दः अपि नपुंसके । (…………..) १२. ‘स्वागतं करोति’ इत्यत्र करोतेः ‘कृतिः’ इति अर्थः । (……..) १३. आर्षप्रयोगाणाम् असाधुता उक्ता शास्त्रे । (……………) १४. ‘प्रत्येकस्मिन्’ इत्येतत् रूपम् असाधु । (……………)

.

.

312

शुद्धिकौमुदी १५. ‘यल्लिङ्गं यद्वचनम्…’ इत्येषः नियमः नियतलिङ्गस्थले अपि भवति

एव । (…………….) २०. अधोनिर्दिष्टानां शब्दानाम् अर्थं लिखत -

| उदा - सुदामा - यः सुष्ठु ददाति सः

१. सुमतिः = …………… २. धानाः = ………… ३. नर्तकी = ……….. ४. अर्धम् = ………… ५. प्रान्तीयभाषा = ६. परिजनाः = …… ७. उच्चरति = ……… ८. शताब्दी = ९. दूरवाणीं करोति = …… १०. दशाः = ..

313