१७

01 खड्गोपस्तरणे खड्गमांसेनानन्त्यङ् कालम् ...{Loading}...

खड्गोपस्तरणे खड्गमांसेनानन्त्यं कालम् १

02 तथा शतबलेर्मत्स्यस्य मांसेन ...{Loading}...

तथा शतबलेर्मत्स्यस्य मांसेन २

03 वार्ध्राणसस्य च ...{Loading}...

वार्ध्राणसस्य च ३

04 प्रयतः प्रसन्नमनाः सृष्टो ...{Loading}...

प्रयतः प्रसन्नमनाः सृष्टो भोजयेद्ब्राह्मणान्ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धान् ४

05 गुणहान्यान् तु परेषां ...{Loading}...

गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ५

06 एतेनान्तेवासिनो व्याख्याताः ...{Loading}...

एतेनान्तेवासिनो व्याख्याताः ६

07 अथाप्युदाहरन्ति ...{Loading}...

अथाप्युदाहरन्ति ७

08 सम्भोजनी नाम पिशाचभिक्षा ...{Loading}...

संभोजनी +++(=परस्पर-धर्म-भोजनम्)+++ नाम पिशाचभिक्षा नैषा पितॄन्गच्छति नोत देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ८

09 इहैव सम्भुञ्जती दक्षिणा ...{Loading}...

इहैव संभुञ्जती दक्षिणा कुलात्कुलं विनश्यतीति ९

10 तुल्यगुणेषु वयोवृद्धः श्रेयान्, ...{Loading}...

तुल्यगुणेषु वयोवृद्धः श्रेयान्, द्रव्यकृशश्चेप्सन् १०

11 पूर्वेद्युर्निवेदनम् ...{Loading}...

पूर्वेद्युर्निवेदनम् ११

12 अपरेद्युर्द्वितीयम् ...{Loading}...

अपरेद्युर्द्वितीयम् १२

13 तृतीयमामन्त्रणम् ...{Loading}...

तृतीयमामन्त्रणम् +++(= गृहम् प्रत्यानयनम्)+++ १३

14 त्रिःप्रायमेके श्राद्धमुपदिशन्ति ...{Loading}...

त्रिःप्रायमेके श्राद्धमुपदिशन्ति १४

15 यथा प्रथममेवन् द्वितीयन् ...{Loading}...

यथा प्रथममेवं द्वितीयं तृतीयं च १५

16 सर्वेषु वृत्तेषु सर्वतः ...{Loading}...

सर्वेषु वृत्तेषु सर्वतः समवदाय शेषस्य ग्रासावरार्ध्यं प्राश्नीयाद्यथोक्तम् १६

17 उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ...{Loading}...

उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् १७

18 उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते ...{Loading}...

उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते १८

19 काममुद्ध्रियताङ् काममग्नौ क्रियतामित्यत्तिसृष्ट ...{Loading}...

काममुद्ध्रियतां काममग्नौ क्रियतामित्यत्तिसृष्ट उद्धरेद्जुहुयाच्च १९

20 श्वभिरपपात्रैश्च श्राद्धस्य दर्शनम् ...{Loading}...

श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते २०

21 श्वित्रः शिपिविष्टः परतल्पगाम्यायुधीयपुत्रः ...{Loading}...

श्वित्रः +++(=श्वेतकुष्टः)+++ शिपिविष्टः परतल्पगाम्यायुधीयपुत्रः शूद्रो त्पन्नो ब्राह्मण्यामित्येते श्राद्धे भुञ्जानाः पङ्क्तिदूषणा भवन्ति २१

22 त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्येष्ठसामगो वेदाध्याय्यनूचानपुत्रः ...{Loading}...

त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्येष्ठसामगो वेदाध्याय्यनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुञ्जानाः पङ्क्तिपावना भवन्ति २२

23 न च नक्तं ...{Loading}...

न च नक्तं श्राद्धं कुर्वीत २३

24 आरब्धे चाभोजनमा समापनात् ...{Loading}...

आरब्धे चाभोजनमा समापनात् २४

25 अन्यत्र राहुदर्शनात् ...{Loading}...

अन्यत्र राहुदर्शनात् २५

इति सप्तमः पटलः


    1. Manu III, 272; Yājñ. I, 259.
     ↩︎
  1. Manu V, 16, where Rohita is explained by Śatabali. ↩︎

  2. Manu III, 128-138, and 149, 188; Yājñ. I, 225. ↩︎

  3. गौ०ध० २२. ११. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. पा०सू० १ ३. ३८. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. म०स्मृ० ३. १४७. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. See Manu III, 141, where this Tṛṣṭubh has been turned into an Anuṣṭubh. ↩︎

  7. Manu III, 187; Yājñ. I, 225. According to Haradatta the formula of invitation is, Śvaḥ śrāddham bhavitā, tatrāhavanīyārthe bhavadbhiḥ prasāde kartavya iti, ’to-morrow a Śrāddha will take place. Do me the favour to take at that the place of the Āhavanīya-fire.' ↩︎

  8. The formula is, Adya śrāddham, ’to-day the Śrāddha takes place.' ↩︎

  9. The call to dinner is, Siddham āgamyatim, ’the food is ready; come.' ↩︎

  10. Āpastamba Gṛhya-sūtra VIII, 2 1, 9. ‘He shall eat it pronouncing the Mantra, “Prāṇe niviṣṭosmṛtaṃ juhomi.”’ Taitt. Ār. X, 34, 1. ↩︎

  11. The North of India begins to the north of the river Sarāvati. The rule alluded to is given by Yājñ. I. 226, 229, Manu III, 2 10. ↩︎

  12. ‘अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यात्’ ततस्तिलान् श्राद्धभूमौ विकिरेत्, इति अधिकः पाठो घ. ङ. पुस्तकयोः । ↩︎ ↩︎ ↩︎

  13. आश्व०गृ० ४. ८. ३. । ↩︎ ↩︎ ↩︎

  14. Yājñ. I, 235. 20. Manu III. 239. ↩︎

  15. Manu III, 152-166, and particularly 153 and 154 Yājñ. I. 222-224. Haradatta’s explanation of the word ‘Śūdra’ by ‘a Brāhmaṇa who has become a Śūdra’ is probably not because the son of a real Śūdra and of a Brāhmaṇa female is a Kaṇḍāla, and has been disposed of by the preceding Sūtra. ↩︎

  16. Compare Manu III, 185, 186; Yājñ. I, 219-221. The three verses to be known by a Trimadhu are, Madhu vātā ṛtāyate, &c., which occur both in the Taitt. Saṃh. and in the Taitt. Ār. The explanation of Trisuparṇa is not certain. Haradatta thinks that it may mean either a person who knows the three verses Catushkapardā yuvatiḥ supeśā, &c., Taittirīya-brāhmaṇa I, 2, 1, 27, &c., or one who knows the three Anuvākas from the Taittirīya Āraṇyaka X, 48-50, beginning, Brahmametu mām, &c. The word ‘Triṇāciketa’ has three explanations:–a. A person who knows the Nāciketa-fire according to the Taittirīyaka, Kaṭhavallī, and the Śatapatha, i.e. has studied the portions on the Nāciketa-fire in these three books. b. A person who has thrice kindled the Nāciketa-fire. c. A person who has studied the Anuvāka, called Virajas. Caturmedha may also mean ‘one who has performed the four sacrifices’ enumerated above. ↩︎

  17. नाचिकेताग्नेस्त्रिश्चेतेत्यन्ये, इति. च.पु. ↩︎

  18. प्राणापानव्योनादानसमाना मे शुध्यन्तां ज्योतिरह विरजा विपाप्मा भूयासं स्वाहा. (तै०आ० ( महाना.) ९५ ) इत्यादिः विरजानुवाकः । ↩︎

  19. सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृजा, रुणकेतुकाख्या’ पञ्च चयनविशेषाः तैत्तिरीयब्राह्मणे ३याष्टके दशमादिषु त्रिषु (काठके. १. २. ३) प्रपाठकेषु समन्त्रका आम्नाता’ पञ्चाग्नयः । छान्दोग्योपनिषद्याम्नातपञ्चाग्निविद्याध्यायी पञ्चाग्निरिति मनौ (३. १८५) मेधातिथिः । ↩︎

  20. Manu III, 280. ↩︎

  21. ‘The Śrāddha is stated to begin with the first invitation to the Brahmans.’–Haradatta. ↩︎

  22. ‘The Northerners do not generally receive this Sūtra, and therefore former commentators have not explained it.’–Haradatta. ↩︎