३०

01 विद्यया स्नातीत्येके ...{Loading}...

विद्यया स्नातीत्येके १

02 तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन ...{Loading}...

तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन २

03 विद्याव्रतेन चेत्येके ...{Loading}...

विद्याव्रतेन चेत्येके ३

04 तेषु सर्वेषु स्नातकवद्वृत्तिः ...{Loading}...

तेषु सर्वेषु स्नातकवद्वृत्तिः ४

05 समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायाम् फलविशेषः ...{Loading}...

समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ५

06 अथ स्नातकव्रतानि ...{Loading}...

अथ स्नातकव्रतानि ६

07 पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण ...{Loading}...

पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा ७

08 सन्ध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ...{Loading}...

संध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ८

09 विप्रतिषेधे श्रुतिलक्षणम् बलीयः ...{Loading}...

विप्रतिषेधे श्रुतिलक्षणं बलीयः ९

10 सर्वान्रागान्वाससि वर्जयेत् ...{Loading}...

सर्वान्रागान्वाससि वर्जयेत् १०

11 कृष्णञ् च स्वाभाविकम् ...{Loading}...

कृष्णं च स्वाभाविकम् ११

12 अनूद्भासि वासो वसीत ...{Loading}...

अनूद्भासि वासो वसीत १२

13 अप्रतिकृष्टञ् च शक्तिविषये ...{Loading}...

अप्रतिकृष्टं च शक्तिविषये १३

14 दिवा च शिरसः ...{Loading}...

दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य १४

15 शिरस्तु प्रावृत्य मूत्रपुरीषे ...{Loading}...

शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्याद्भूम्यां किंचिदन्तर्धाय १५

16 छायायाम्मूत्रपुरीषयोः कर्म वर्जयेत् ...{Loading}...

छायायाम्मूत्रपुरीषयोः कर्म वर्जयेत् १६

17 स्वान् तु छायामवमेहेत् ...{Loading}...

स्वां तु छायामवमेहेत् १७

18 न सोपानह्मूत्रपुरीषे कुर्यात्कृष्टे ...{Loading}...

न सोपानह्मूत्रपुरीषे कुर्यात्कृष्टे थ्यप्सु च १८

19 तथा ष्ठेवनमैथुनयोः कर्माप्सु ...{Loading}...

तथा ष्ठेवनमैथुनयोः कर्माप्सु वर्जयेत् १९

20 अग्निमादित्यमपो ब्राह्मणङ् गा ...{Loading}...

अग्निमादित्यमपो ब्राह्मणं गा देवताश्चाभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् २०

21 अश्मानं लोष्ठमार्द्राअनोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः ...{Loading}...

अश्मानं लोष्ठमार्द्राअनोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् २१

22 अग्निमपो ब्राह्मणङ् गा ...{Loading}...

अग्निमपो ब्राह्मणं गा देवता द्वारं प्रतीवातं च शक्तिविषये नाभिप्रसारयीत २२

23 अथाप्युदाहरन्ति ...{Loading}...

अथाप्युदाहरन्ति २३


    1. The bath is taken at the end of the studentship, and forms part of the Samāvartana-ceremony. From this rite a student who has completed his course of study derives the name Snātaka, ‘one who has bathed.’ See also Weber, Ind. Stud. X, 125.
     ↩︎
  1. म० स्मृ० ↩︎ ↩︎ ↩︎

  2.  ↩︎ ↩︎ ↩︎
  3.  ↩︎ ↩︎ ↩︎
  4. पा० सू० ७ १. २९ ↩︎ ↩︎

  5. आप० गृ० १२. १. ↩︎

  6. याज्ञ० स्मृ० १. ५२. ↩︎

  7. म०स्मृ० २. १०१ ↩︎

  8. गौ०ध० २. ११. ↩︎

  9. The rule to wear white garments is given Yājñ. I, 131; Manu IV, 35. 33. ↩︎

  10. Manu IV, 34. ↩︎

  11. Manu IV, 49. ↩︎

  12. Manu IV, 45, 46; Yājñ. I, 137. ↩︎

  13. Manu IV, 56. ↩︎

  14. Manu IV, 48, 52; Yājñ. I, 134. ↩︎

  15. The prohibition to stretch the feet towards a fire occurs also Manu IV, 53; Yājñ. I, 137. ↩︎