०१२ स जनास! इन्द्रः

परिचयः

  • इन्द्रः। गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। त्रिष्टुप्।
  • इन्द्रशत्रुपरिचयो ऽत्र खसूचनादिसहितः। तत्रैव गवाम् अपाञ्च मोकस्य विचारः।

महत्त्वम्

०१ यो जात ...{Loading}...

यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्
दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् ।
यस्य॒ शुष्मा॒द्+++(=बलाद्)+++ रोद॑सी॒ अभ्य॑सेतां+++(←भ्यस भये)+++
नृ॒म्णस्य॑+++(=पौरुषस्य)+++ म॒ह्ना स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ ०१॥

लोकधारणम्

०२ यः पृथिवीं ...{Loading}...

यः पृ॑थि॒वीं व्यथ॑माना॒म् अदृं॑ह॒द्+++(←दृहि वृद्धौ)+++
यः +++(विषुवस्थानकम्पकान्?)+++ पर्व॑ता॒न् प्रकु॑पिताँ॒ अर॑म्णात्+++(←रमु क्रीडायां)+++ ।
यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ +++(ऽन्तरिक्षम्)+++
यो द्याम् अस्त॑भ्ना॒त् स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ ०२॥

+++(अश्मन्वती नामाकाशङ्गेति “महत् तद् उल्बम्” इत्य् अत्र ज्ञायते। अत्राश्मा नाम मेघस् स्याद्, अग्निश् च विद्युत्। अथवा ऽग्निर् विषुवस्थानम् अस्मा ऽकाशगङ्गास्थः।)+++

०३ यो हत्वाहिमरिणात्सप्त ...{Loading}...

यो ह॒त्वाहि॒म् +++(मेघरूपम् नक्षत्रस्थं वा)+++ अरि॑णात्+++(=प्रैरयत्)+++ +++(द्युगङ्गासहितान्)+++ स॒प्त सिन्धू॒न्
यो +++(वृषराशिस्था अपि)+++ गा उ॒द्-आज॑द्+++(=गमयत्)+++ अप॒-धा व॒लस्य॑ ।
यो अश्म॑नोर् अ॒न्तर् अ॒ग्निं ज॒जान॑
सं॒वृक् स॒म्-अत्सु॒ +++(युद्धादिषु)+++ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ ०३॥

०४ येनेमा विश्वा ...{Loading}...

येने॒मा विश्वा॒ च्यव॑ना+++(=नश्वराणि)+++ कृ॒तानि॒
यो दासं॒ वर्ण॒म् अध॑रं॒ गुहा+++(=गूढम्)+++ऽकः॑+++(=अकरोत्)+++ ।
श्व॒घ्नीव॒+++(→व्याध इव)+++ यो जि॑गी॒वाल्ँ ल॒क्षम्, आद॑द्
अ॒र्यः +++(शत्रु)+++पु॒ष्टानि॒ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ ०४॥

पूज्यता

०५ यं स्मा ...{Loading}...

यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रम्
उ॒त+ईम् आ॑हु॒र् नैषो अ॒स्तीत्य् ए॑नम् ।
सो अ॒र्यः पु॒ष्टीर् +++(उद्)+++विज॑ इ॒वा मि॑नाति॒+++(=हिनस्ति)+++
श्रद् अ॑स्मै धत्त॒ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥+++(5)+++ ०५॥

०६ यो रध्रस्य ...{Loading}...

यो र॒ध्रस्य॑+++(=समृद्धस्य ← रध हिंसासंराध्योः)+++ चोदि॒ता यः कृ॒शस्य॒
यो ब्र॒ह्मणो॒ नाध॑+++(थ)+++मानस्य की॒रेः+++(=कीर्तयितुः)+++ ।
+++(सोमसवाय)+++ यु॒क्त-ग्रा॑व्णो॒ यो ऽवि॒ता सु॑शि॒प्रः+++(=सुशिराः‌\सुहनुः)+++
सु॒त-सो॑मस्य॒ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ ०६॥

०७ यस्याश्वासः प्रदिशि ...{Loading}...

यस्याश्वा॑सः प्र॒दिशि॒+++(=निर्देशे)+++ यस्य॒ गावो॒
यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः ।
यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒
यो +++(मेघवृत्रहननेन)+++ अ॒पां ने॒ता स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ ०७॥

सङ्ग्रामजित्

०८ यं क्रन्दसी ...{Loading}...

यं क्रन्द॑सी +++(रोदसी)+++ संय॒ती वि॒ह्वये॑ते॒
परे ऽव॑र उ॒भया॑ अ॒मित्राः॑ ।
स॒मा॒नं चि॒द् रथ॑म् आतस्थि॒वांसा॒
नाना॑ हवेते॒ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥+++(4)+++ ०८॥

०९ यस्मान्न ऋते ...{Loading}...

यस्मा॒न् न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒
यं युध्य॑माना॒ अव॑से॒+++(=अवनाय)+++ हव॑न्ते ।
यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒
यो अ॑च्युत॒च्युत् स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ ०९॥

१० यः शश्वतो ...{Loading}...

यः शश्व॑तो॒+++(=बहून्)+++ मह्य्-एनो॒ दधा॑ना॒न्
अम॑न्यमाना॒ञ् छर्वा॑+++(=हिंस्रः)+++ ज॒घान॑ ।
यः शर्ध॑ते॒+++(←श्रृधु शब्दकुत्सायाम्)+++ नानु॒ददा॑ति शृ॒ध्यां+++(←श्रृधु शब्दकुत्सायाम्)+++
यो दस्यो॑र् ह॒न्ता स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ १०॥

अधिद्यु

११ यः शम्बरं ...{Loading}...

यः शम्ब॑रं॒ +++(विषुवस्थानकम्पक-ख-)+++पर्व॑तेषु क्षि॒यन्तं॑
चत्वारिं॒श्यां +++(तिथौ)+++ श॒रद्य् अ॒न्ववि॑न्दत् ।
ओ॒जा॒यमा॑नं॒ यो अहिं॑ +++(ज्येष्ठासमीपस्थं/ प्रोष्ठपदस्थं / मेघं)+++ ज॒घान॒
दानुं॒+++(=दानवं)+++ शया॑नं॒ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ ११॥

{{< figure src="../../../../../jyotiSham/history/images/zodiac_history/bce-2300_naxatra-chakra.png" title="" class=“thumbnail”>}}

+++(खचक्रे ज्येष्ठाविरुद्धं रोहिणीनक्षत्रम् इति ध्येयम्। वृषाकपिसूक्तं स्मारयति। खरेखास् स्यू रश्मयः, आरण्यकोक्ताः पर्जन्या वा, जैमिनीयोपनिषद्ब्राह्मणे वोक्ता वाङ्-मनश्-चक्षुश्-श्रोत्र-प्राणास्वन्नाः ७सु दिक्षु स्थिता नानादेवतारूपेण।)+++

१२ यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे ...{Loading}...

यः स॒प्त+++(=युक्त)+++-र॑श्मिर् +++(विपरीतराश्या वर्षणेन वा)+++ वृष॒भस् तुवि॑ष्मान्+++(=बलवान्)+++
अ॒वासृ॑ज॒त् सर्त॑वे+++(=सरणाय)+++ +++(आकाश-गङ्गा-सहितान्)+++ स॒प्त सिन्धू॑न् ।
यो रौ॑हि॒णम् +++(असुरं खस्थानं वा)+++ अस्फु॑र॒द् वज्र॑बाहु॒र्
द्याम् आ॒रोह॑न्तं॒ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ १२॥

१३ द्यावा चिदस्मै ...{Loading}...

द्यावा॑ चिद् अस्मै पृथि॒वी न॑मेते॒
शुष्मा॑च् चिद् अस्य॒ +++(विषुवस्थानकम्पका?)+++ पर्व॑ता भयन्ते ।
यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्
यो वज्र॑हस्तः॒ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ १३॥

फलस्तुतिः

१४ यः सुन्वन्तमवति ...{Loading}...

यः सु॒न्वन्त॒म् अव॑ति॒ यः पच॑न्तं॒
यः +++(शस्त्राणि)+++ शंस॑न्तं॒ यः +++(स्तोत्रैः)+++ श॑शमा॒नम्+++(←शम्)+++ ऊ॒ती ।
यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒
यस्ये॒दं राधः॒+++(=वर्धनं/ अनूराधाः ज्येष्ठापार्श्वस्थाः)+++ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ १४॥

१५ यः सुन्वते ...{Loading}...

यः सु॑न्व॒ते पच॑ते दु॒ध्र+++(=दुर्धरः)+++ आ चि॒द्
वाजं॒ दर्द॑र्षि॒+++(=प्रापयसि)+++, स किला॑सि स॒त्यः ।
व॒यं त॑ इन्द्र वि॒श्वह॑+++(=सर्वेष्वहस्सु)+++ प्रि॒यासः॑
+++(प्रजाभिः)+++ सु॒वीरा॑सो वि॒दथ॒म्+++(=स्तोत्रम्)+++ आ व॑देम ॥ १५॥