अथ सप्तमाऽध्यायः
प्रथमः पादः
युवोरनाकौ ||७|१|१||
युवोः ६|१|| अनाकौ १|२|| स० - युश्च वुश्च युवु, तस्य समाहारद्वन्द्वः । अनश्व अकच अनाकौ, इतरेतरद्वन्द्वः ॥ अनु०- अङ्गस्य || अर्थ:- अङ्गसम्बन्धिनो: यु वु इत्येतयोः स्थाने यथासङ्ख्यम् अन अक इत्येतावादेशौ भवतः ॥ उदा० - नन्दनः, रमणः सायन्तनः, चिरन्तनः । अक - कारकः, हारकः, वासुदेवकः, अर्जुनकः ॥
,
भाषार्थ :- अङ्ग सम्बन्धी [ युवो: ] यु तथा वु के स्थान में [अनाकौ] अन तथा अक आदेश यथासङ्ख्य करके हो जाते हैं || नन्दनः रमणः की सिद्धि भाग १ सूत्र ३|१|१३४ में देखें | सायन्तनम्, चिरन्तनम् में सायंचिरं० (४।३।२३) से ट्यु प्रत्यय तथा तु आगम होता है । ट्यु का यु शेष रहेगा, तथा उसे अन आदेश हो जायेगा । कारकः हारकः की सिद्धि परि० १|१|१ में देखें | वासुदेवकः अर्जुनकः में वासुदेवार्जुनाभ्यां० ( ४ | ३ |६८) से चुन प्रत्यय होता है ||
आयने यीनीयियः फढखच्यां प्रत्ययादीनाम् ॥ ७/१२ ॥
आयनेयीनीयियः ||३|| फढखछघाम् ६ | ३ || प्रत्ययादीनाम् ||३|| स० - आयन् च एय्च ईन्च ईय् च इय् च आयनेयीनीयियः । पश्चदश्च खश्व छश्च घ् च फढखछ घस्तेषाम् उभयत्रेतरेतरद्वन्द्वः ।
१. ‘युवो:’ इति निर्देशे द्वौ पक्षों, समाहारद्वन्द्वो वा स्यात् इतरेतरयोगो वा । तत्र समाहारद्वन्द्वपक्षे नपुंसकस्य झलच: ( ७|१/७२ ) इत्यनेनागमशासनस्यानि - त्यत्वात् नुम् श्रागमो न भवति । तेन ‘युवुन:’ इति न निर्दिष्टः । इतरेतरपक्षे तु ‘युव्वो:’ इति भवितव्यम्, तन्न भवति छान्दसत्वात् । छान्दसोऽत्र वर्णलोपो द्रष्टव्यः । यद्वा ‘ऊकालोऽज्कृस्वदीर्घप्लुतः’ (११२१२७) इति पुंस्त्वनिर्देशात् समाहारस्य नपुंसकत्वं प्रायिकमिति द्रष्टव्यम् तथा सत्यञ्जसा रूपं सिध्यति ॥
!
३४८
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः प्रत्ययस्य आदयः प्रत्ययादयस्तेषाम् षष्ठीतत्पुरुषः ॥ अनु० - अङ्गस्य || अर्थ : - प्रत्ययादीनां फू, ढ्, ख्, छ, घ् इत्येतेषां स्थाने यथासङ्ख्यम् आयन्, एयू, ईन्, ईय्, इय् इत्येते आदेशा भवन्ति ॥ फादिवर्णेषू- वारणार्थोऽकारो ऽन्त्यवर्जम् ॥ उदा० - ‘फ’ इत्येतस्य आयन आदेशो भवति । नडादिभ्यः फक्- नाडायनः, चारायणः । ढस्य एय् आदेशो भवति । स्त्रीभ्यो ढक् - सौपर्णेयः, वैनतेयः । खस्य इन आदेशो भवति । कुलात्खः - आढ्यकुलीनः, श्रोत्रियकुलीनः । छस्य ईयू आदेशो भवति । वृद्धाच्छ:- गार्गीयः, वात्सीयः । ‘घ’ इत्येतस्य इयू आदेशो भवति । क्षत्राद् घः - क्षत्रियः |
भाषार्थ : - [ प्रत्ययादीनाम् ] प्रत्यय के आदि के जो फू, दू, ख्, छू तथा घ् उनको यथासङ्ख्य करके [आयनेयीनीयियः ] आयन, एय, ईन्, ईयू तथा इयू आदेश होते हैं । ये आदेश फ् इत्यादि हल् मात्र के स्थान में होते हैं, इनमें अकार उच्चारणार्थ है ||
यहाँ से ’ प्रत्ययस्यादे: ’ ’ की अनुवृत्ति ७७ ११५ तक जायेगी ||
झोऽन्तः ||७|१|३||
झः ६|१|| अन्तः १|१|| अनु० – प्रत्ययस्यादेः, अङ्गस्य || अर्थ:- प्रत्ययस्यादेरवयवस्य झस्य स्थाने अन्त इत्ययमादेशो भवति ॥ उदा०- कुर्वन्ति, सुन्वन्ति, चिन्वन्ति । पतिभिः सह शयान्तै ॥ जरन्तः, वेशन्तः ॥
भाषार्थ: : - प्रत्यय के आद्यवयव [झः ] झ् के स्थान में [अन्तः ] अन्त् आदेश होता है || ‘अन्त’ के त में अ उच्चारणार्थ है, वस्तुत: ‘अन्त’ आदेश होता है ॥ कुर्वन्ति में अत उत् सार्व० (६|४|११० ) से उत्व होता है । चिन्वन्ति, सुन्वन्ति की सिद्धि परि० १|१|५ में देखें । शयान्तै लेट् का रूप है, इसकी सिद्धि भाग १ परि० ३।४।१६ के गृह्यान्तै के समान जानें। जरन्तः, वैशन्तः में विशिभ्यां झच् ( उणा० ३।१२६)
झच् प्रत्यय हुआ है, उस झू को अन्त् आदेश हो जाता है ।
यहाँ से ‘झ’ की अनुवृत्ति ७१११८ तक जायेगी ॥
१. अर्थवशात् वचनव्यत्ययेन ‘प्रत्ययादेः’ अनुवृत्तिर्द्रष्टव्या ।पादः ]
सप्तमोऽध्यायः
अदभ्यस्तात् ||७|१|४||
३४६
अत् १|१|| अभ्यस्तात् ५|१|| अनु– झः, प्रत्ययस्यादेः, अङ्गस्य || अर्थ:- अभ्यस्तादङ्गादुत्तरस्य प्रत्ययस्यादेरवयवस्य झकारस्य स्थाने ‘अत्’ इत्ययमादेशो भवति || उदा०– ददति ददतु । दधति, दधतु । जक्षति,
। जक्षतु । जाग्रति जाग्रतु ॥
pura
+
भाषार्थ:- [अभ्यस्तात्] अभ्यस्त अङ्ग से उत्तर प्रत्यय के आध वयव झकार के स्थान में [अत् ] अत् आदेश हो जाता है । दति जक्षति आदि की सिद्धियाँ परि० ६ ११५ एवं ६ |११६ में देखें ||
यहाँ से ‘अत्’ की अनुवृत्ति ७|१|८ तक जायेगी ॥
आत्मनेपदेष्वनतः ॥ ७|१/५ ॥
आत्मनेपदेषु ७|३|| अनतः ५|१|| स०–न अत् अनत्, तस्मात् नब्बूतत्पुरुषः ॥ अनु० - अत्, झः, प्रत्ययस्यादेः, अङ्गस्य || अर्थ:- अनकारान्तादङ्गादुत्तरस्य आत्मनेपदेषु वर्त्तमानस्य प्रत्ययस्यादेर्झकारस्य स्थाने ‘अत्’ इत्ययमादेशो भवति ।। उदा० - चिन्वते, चिन्वताम्, अचिन्वत । लुनते, लुनताम्, अलुनत । पुनते, पुनताम्, अपुनत ॥
T
भाषार्थ:- [ अनतः ] अनकारान्त अङ्ग से उत्तर [आत्मनेपदेषु ] आत्मनेपद में वर्त्तमान जो प्रत्यय का आदि झकार उसके स्थान में अत् आदेश होता है || परि० ११११५ के चिन्वन्ति के समान चिन्वते में सब कार्य जानें । केवल यहाँ आत्मनेपद के झ को अत् ए टित श्रात्मने ० (३।४।७९) से एत्व होता है । चिनु अते = चिन्वते । ‘चि नु’ यह अनकारान्त अङ्ग है ही । चिन्वताम् यहाँ आमेत: ( ३/४/९०) से लोट के ‘ए’ को आम हुआ है, शेष झू को अत् हो ही जायेगा । अचिन्वत लङ् का रूप है । लुनते आदि की सिद्धि परि० १|३ | १४ के व्यतिलुनते के समान जानें ||
शीडो रुट् ॥७|१|६||
शीङ: ५|१|| रुट् १|१|| अनु० - अत्, झः, अङ्गस्य ॥ अर्थः-

३५० अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः शीखोऽङ्गादुत्तरस्य झकारादेशस्यातो रुट् आगमो भवति ॥ उदा०- शेरते, शेरताम्, अशेरत ॥ भाषार्थ :- [शीङ: ] शीङ् अङ्ग से उत्तर झकार के स्थान में हुआ जो अत् आदेश उसको [रुट् ] रुद्र का आगम होता है | शीश झ अदादिगणस्थ होने से शप् का लुक् होकर शी अतू अ रहा । श्राद्यन्तौ टकितौ (११११४५) से अत् के आदि को रुट् आगम तथा शीड : सार्व- घातुके० (७।४।२१) से शीङ् को गुण होकर शे रुट् अते = शेरते बन गया । इसी प्रकार शेरताम् (लोटू) अशेरत (लङ) में जानें || यहाँ से ‘रुट’ की अनुवृत्ति ७१११८ तक जायेगी || वेत्तेर्विभाषा ||७|१|७|| वेन्तेः ५|१|| विभाषा १|१|| अनु० रुट्, अत्, झः, अङ्गस्य ॥ अर्थ :- वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विकल्पेन रुद् आगमो भवति ।। उदा० - संविद्रते संविदते । संविद्रताम् संविदताम् । समविद्रत, समविदत ॥ भाषार्थ:- [वेत्तेः ] विद् अङ्ग से उत्तर झ के स्थान में हुआ जो अत् आदेश उसको [विभाषा ] विकल्प से स्टू आगम होता है । यह अप्राप्त विभाषा है । समो गम्य० ( ११३१२६) सूत्रस्थ ‘समो गमादिषु विदिप्रच्छिस्वर तीनामुपसंख्यानम् वार्त्तिक से संविद्रते आदि में आत्मने पद तथा शप् का लुक् पूर्ववत् होगा || बहुलं छन्दसि || ७|१|८|| बहुलम् ||१|| छन्दसि ७|१|| अनु० – रुटू, अत्, झ, अङ्गस्य || अर्थ:- छन्दसि विषये झादेशस्यातो बहुलं रुडागमो भवति ॥ उदा०- देवा अदुह (मै० ४।२।१) गन्धर्वाप्सरसो अह्न ( मै० ४।२।१३ ) | न च भवति - अदुद्दत। झादेशस्यातोऽन्यत्रापि बहुलवचनाद् भवति - अश्रमस्य केतवः (ऋ० ११५०।३) ॥ भाषार्थ:- [छन्दसि ] वेद विषय में झादेश अत् को [बहुलम् ] बहुल करके रुट् का आगम होता है || अट् दुह् शप्प झ यहाँ शपू का लुक् एवं झ को अत् होकर ‘अदुह् अत’ रहा । रुट् आगम एवं लोपस्तपाद: 1 सप्तमोऽध्यायः ३५१ आत्मने० (७|१|४१ ) से ‘तू’ का लोप होकर अदुह् रुट् अ = अदुह र् अ = तोगुणे पररूप होकर अदुह बना । बहुल कहने से रुट् अभाव होकर अदुहत बना एवं झादेश अत् से अन्यत्र भी बहुलवचन से रुट् होकर ‘अश्रम् ’ लुङ् के उत्तम पुरुष के एकवचन में बना है । यहाँ इरितो वा (३|१|५७ ) से चिल को अङ् होता है, उसी को रुटू का आगम हुआ है || ॥ अतो भिस ऐस् || ७|१|९ ॥ अतः ५|१ | भिसः ६ |१| ऐस् १|१|| अनु० - अङ्गस्य ॥ अर्थ:- अदन्तादङ्गादुत्तरस्य भिसः स्थाने ऐस् इत्ययमादेशो भवति ॥ उदा०- वृक्षैः, प्लक्षैः ॥ भाषार्थ:- [अतः ] अकारान्त अङ्ग से उत्तर [भिसः] भिस् के स्थान में [ऐस् ] ऐस् आदेश होता है । परि० १|१|५४ के ‘पुरुष’ के समान सिद्धियाँ जानें ।। यहाँ से ‘तः’ की अनुवृत्ति ७।१।१७ एवं ‘मिस ऐस’ की अनुवृत्ति ७|१|११ तक जायेगी ॥ बहुलं छन्दसि ||७|१|१० ॥ बहुलम् १|१|| छन्दसि ७|१|| अनु० - अतो भिस ऐस्, अङ्गस्य ॥ अर्थ :- छन्दसि विषये अकारान्तादङ्गादुत्तरस्य बहुलं भिस ऐस् आदेशो भवति ॥ उदा० - अत इत्युक्तम् अनतोपि भवति — नद्यैः । अकारान्तादपि न भवति - भद्रं कर्णेभिः (यजु० २५|२१) | देवेभिः सर्वेभिः प्रोक्तम् || :- भाषार्थ : - [ छन्दसि ] वेद विषय में अकारान्त अङ्ग से उत्तर [बहुलम् ] बहुल करके भिस् को ऐस आदेश होता है || बहुल कहने से अनकारान्त अङ्ग से उत्तर भी भि को ऐस हो जाता है, एवं अकारान्त कर्ण देव आदियों से उत्तर भी नहीं होता ।। नेदमदसोरकोः || ७|१|११॥ न अ० || इदमद्सोः ६२|| अकोः ६|२|| स० - इदम् च अदस् च इदमदसौ तयोः इतरेतरद्वन्द्वः । अविद्यमानः ककारो ययोस्ती ३५२ अष्टाध्यायीप्रथमावृत्तौ ‘बहुव्रीहिः ॥ अनु० - भिस ऐस्, [ प्रथ अकौ तयोः अङ्गस्य अर्थ: – इदम् अदस् इत्येतयोरककारयोर्भिस ऐस् न भवति ॥ उदा०- एभि:, अमीभिः ॥ भाषार्थ :- [अको: ] ककार रहित [इदमदसो: ] इदम् अदस् के भि को ऐस् [न] नहीं होता || एभिः की सिद्धि में भाग १ परि० १|१/२ के आभ्याम् के अनुसार सब कार्य होकर ‘अ भिस्’ रहा । यहाँ अ अदन्त अङ्ग से उत्तर भिस् को ऐस् प्राप्त था निषेध हो गया, तो बहुवचने झल्येत् (७|३|१०३) से अ को एत्व होकर एभिः बन गया । अमीभि: की सिद्धि परि० १|१|१२ में प्रदर्शित अमी के समान जानें, केवल यहाँ भिस् परे है एवं वहाँ जस् परे था, यही भेद है । बहुवचने से जो यहाँ एत्व हुआ था, उसी को ईकारादेश (८/२/८१) होकर अमीभिः बना है || +

  • टाङसिङसामिनात्स्याः ||७|१|१२|| टाङसिङसाम् ६|३|| इनात्स्याः १|३|| स० - टाच ङसिश्च ङा टाङसिङसस्तेपाम् । इन् च आत् च स्यश्च इनात्स्याः । उभयत्रे- तरेतरद्वन्द्वः ॥ अनु० - अतः, अङ्गस्य ॥ अर्थ:- अदन्तादङ्गादुत्तरेषां टा, ङसि, ङस् इत्येतेषां स्थाने यथासङ्ख्यं इन, आत् स्य इत्येते आदेशा भवन्ति ॥ उदा०-टा- वृक्षेण, प्लक्षेण । ङसि - वृक्षात्, प्लक्षात् । डस्-वृक्षस्य, प्लक्षस्य ॥ भाषार्थ :- अदन्त अङ्ग से उत्तर [टाङसिङसाम् ] टा, इसि, ङस् के स्थान में क्रमश: [इनात्स्याः ] इन्, आत्, स्य आदेश होते हैं ।। वृक्षेण प्लक्षण की सिद्धि परि० ११११५५ के केन के समान जानें, केवल यहाँ कुप्वाङ् (८|४|२) से णत्व करना ही विशेष है । वृक्ष आत् = सवर्ण दीर्घ होकर वृक्षात् बना || ङे : ६ |१ || यः १११|| ङेर्यः ॥ ७|१|१३|| ६|१|| - दङ्गादुत्तरस्य ङे वृक्षाय, प्लक्षाय ॥ इत्येतस्य अनु० अतः अङ्गस्य ॥ श्रर्थः - अकारान्ता- स्थाने य इत्ययमादेशो भवति ॥ उदा०-पाद: ] सप्तमोऽध्यायः ३५३ भाषार्थ: - अकारान्त अङ्ग से उत्तर [डे:] ‘डे’ के स्थान में [यः ] ‘य’ आदेश होता है | सिद्धियाँ परि० १|१|५५ के पुरुषाय के समान जानें ॥ यहाँ से ‘डे:’ की अनुवृत्ति ७|१|१४ तक जायेगी || सर्वनाम्नः स्मै || ७|१|१४ ॥ सर्वनाम्नः ५|२|| स्मै १|१|| अनु० – डे:, अतः, अङ्गस्य ॥ अर्थ:- अकारान्तात् सर्वनाम्न उत्तरस्य ङे: स्थाने स्मै इत्ययमादेशो भवति || उदा - सर्वस्मै, विश्वस्मै यस्मै, कस्मै, तस्मै ॥ " " भाषार्थ: - अकारान्त [सर्वनाम्नः ] सर्वनाम अङ्ग से उत्तर ‘डे’ के स्थान में [स्मै] स्मै आदेश होता है । किम् शब्द को किमः कः (७/२/१०३) से ‘क’ आदेश तथा तद् यद् को त्यदादीनामः: (७/२/१०२) से अत्त्व कर लेने पर अदन्त अङ्ग मिल जाता है, अतः स्मै आदेश हो गया, शेष सब पूर्ववत् है । सर्वादीनि सर्व ० ( १|१|२६ ) से सर्वनाम संज्ञा होती है । यहाँ से ‘सर्वनाम्नः’ की अनुवृत्ति ७।१।१७ तक जायेगी || ङसिङथोः स्मात्स्मिनौ ||७|१|१५| ङसिङयोः ६ |२|| स्मास्मिनौ १|२|| स ङसिश्व विश्व ङसिङी तयोः । स्मात् चस्मिन् च स्मास्मिनौ उभयत्रेतरेतरद्वन्द्वः ॥ अनु० – सर्वनाम्नः, अतः, अङ्गस्य ॥ श्रर्थः - अकारान्तात् सर्वनाम्न उत्तरयोः ङसि ङि इत्येतयोः स्थाने यथासङ्ख्यं स्मात् स्मिन् इत्येतावा- देशौ भवतः ॥ उदा० – सर्वस्मात् विश्वस्मात् यस्मात् तस्मात्, कस्मात् । डि–सर्वस्मिन् विश्वस्मिन् यस्मिन् तस्मिन् कस्मिन् ॥ " भाषार्थ :- अकारान्त सर्वनाम अङ्ग से उत्तर [ङसिङन्योः ] ङसि तथा ङि के स्थान में क्रमशः [स्मात् स्मिनौ ] स्मात् तथा स्मिन् आदेश होते हैं । यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७।१।१६ तक जायेगी || पूर्वादिभ्यो नवभ्यो वा || ७|१|१६|| पूर्वादिभ्यः ५ | ३ || नवभ्यः ५|३|| वा अ० ॥ स० पूर्व आदियेषां ते २३ ३५४ अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः पूर्वादयस्तेभ्यः बहुव्रीहिः || अनुः – ङसिङयोः स्मात् स्मिनौ, सर्वनाम्नः, अतः अङ्गस्य ॥ अर्थ:— पूर्वादिभ्यो नवभ्यः सर्वनाम्न उत्तरयोङसिङ यो: स्थाने स्मात् स्मिन् इत्येतावादेशौ विकल्पेन भवतः || उदा० - पूर्वस्मात् पूर्वस्मिन् । पक्षे- पूर्वात् पूर्वे । एवमग्रे – परस्मात् परस्मिन् । परात् परे । अवर - अवरस्मात् अवरस्मिन् । अवरात् । अवरे । दक्षिण-दक्षिणस्मात् दक्षिणस्मिन् । दक्षिणात्, दक्षिणे । । उत्तर- उत्तरस्मात्, उत्तरस्मिन् । उत्तरात्, उत्तरे । अपर- अपरस्मात्, अपरस्मिन् । अपरात्, अपरे । अधर - अधरस्मात्, अधर - अधरस्मात्, अधरस्मिन् अधरात्, अधरे । स्वस्मात् स्वस्मिन् । स्वात् स्वे । अन्तर– अन्तर- स्मात्, अन्तरस्मिन् । अन्तरात्, अन्तरे || । भाषार्थ : - [पूर्वादिभ्यः ] पूर्व है आदि में जिनके ऐसे ( गणपठित) [नवभ्यः ] नौ ६ सर्वनामों से उत्तर ङसि तथा डि के स्थान में क्रमश: स्मात् तथा स्मिन आदेश [वा] विकल्प से होते हैं | पक्ष में जब स्मात् आदेश नहीं होगा तो टाइसि० (७|१|१२) से ‘आत्’ आदेश होकर पूर्वात् आदि रूप बनेंगे, तथा जब स्मिन् आदेश नहीं हुआ तो आद् गुणः (६) ११८४ ) से गुण एकादेश होकर पूर्वे आदि रूप बन गये ॥ जसः शी ||७|१| १७ ॥ जसः ६ | १ || शी लुप्तप्रथमान्तनिर्देशः ॥ अनु– सर्वनाम्नः, अतः, अङ्गस्य ॥ अर्थ: - अकारान्तात् सर्वनाम्नोऽङ्गाद् उत्तरस्य जस: स्थाने शी इत्ययमादेशो भवति ॥ उदा०– सर्वे, विश्वे, ये, के, ते ॥ भाषार्थ : - अकारान्त सर्वनाम अङ्ग से उत्तर [जस: ] जस् के स्थान में [शी] ‘शी’ आदेश होता है || सर्वे आदि की सिद्धियाँ परि० १|१|२६ में देखें । पूर्ववत् ये, के, ते में ‘क’ आदेश एवं अप्व कर लेने पर अदन्त अङ्ग हो जाता है || यहाँ से ‘शी’ की अनुवृत्ति ७११।१६ तक जायेगी || औङ आप || ७|१|१८ ॥ और ः ६|१|| आपः ५|१|| अनु० - शी, अङ्गस्य ॥ अर्थः- आवन्तादङ्गा- दुत्तरस्य औड: स्थाने शी इत्ययमादेशो भवति । औङ इति औ, औटूपाद: 7 सप्तमोऽध्यायः ३५५ इत्येतयोः पूर्वाचार्याणां संज्ञा ॥ उदा - खट्वे तिष्ठतः, खट्वे पश्य । बहुराजे, कारीषगन्ध्ये ॥ । भाषार्थ:- [ आपः ] आबन्त अङ्ग से उत्तर [ औङ: ] औङ = औ -[ तथा औटू के स्थान में शी आदेश होता है । औ यह औ तथा औद की पूर्वाचार्यों की संज्ञा है ।। खट्वे आदि की सिद्धि भाग १ परि० १|१|११ के माले के समान जानें || यहाँ से ‘ड’ की अनुवृत्ति ७ | ११६ तक जायेगी || नपुंसकाच्च ||७|१|१९|| नपुंसकात् ५|१|| च अ० ॥ अनु० - औङः, शी, अङ्गस्य || अर्थः- नपुंसकादङ्गादुत्तरस्य औङ : स्थाने शी इत्ययमादेशो भवति ॥ उदा०- कुण्डे तिष्ठतः, कुण्डे पश्य ॥ भाषार्थ : - [ नपुंसकात् ] नपुंसक अङ्ग से (औ, औटू) के स्थान में शी आदेश होता है गुण एकादेश (६।१९।८४) होकर कुण्डे बना ।। ।। उत्तर [च] भी औड कुण्ड औ = कुण्ड शी यहाँ से ‘नपुंसकात्’ की अनुवृत्ति ७११।२० तक जायेगी ॥ जश्शसोः शिः || ७|१|२०| जश्रासोः ६ |२ || शिः १|१|| स० - जश् च शश्च जश्शसौ, तयोः "" इतरेतरद्वन्द्वः ॥ अनु० - नपुंसकात्, अङ्गस्य ॥ अर्थः- नपुंसकादङ्गा- दुत्तरयोर्जश्शसोः स्थाने शि इत्ययमादेशो भवति || उदा० - कुण्डानि तिष्ठन्ति, कुण्डानि पश्य, दधीनि, मधूनि त्रपूणि, जतूनि ॥ भाषार्थ :- नपुंसक लिङ्ग वाले अङ्ग से उत्तर [जश्शसोः ] जस और शस् के स्थान में [शि: ] शि आदेश होता है । सिद्धियाँ भाग १ परि० १|१|४१ में देखें || यहाँ से ’ जश्शसो’ की अनुवृत्ति ७।१।२२ तक जायेगी || अष्टाभ्य औशू || ७|१|२१|| अष्टाभ्यः ५|३|| औशू १|१|| अनु० - जश्शसोः, अङ्गस्य ॥ श्रर्थः- " ३५६ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः अष्टाभ्य उत्तरयोर्जश्शसोः स्थाने ‘और’ इत्ययमादेशो भवति ॥ उदा०— अष्टौ तिष्ठन्ति, अष्टौ पश्य ।। भाषार्थ:– आत्त्व किये हुये [ अष्टाभ्यः ] अष्टन् शब्द से उत्तर जस् और शस् के स्थान में [ औश ] और आदेश होता है ॥ सूत्र में ‘अष्टाभ्यः’ ऐसा दीर्घ निर्देश होने से अष्टन आविभक्तौ (७१२८४ ) से जहाँ आत्त्व होकर अष्टन् को दीर्घ अष्टा हो जाता है उस दीर्घ किये हुये अष्टन से उत्तर ही जस् शस् को और होता है ऐसा ज्ञापित होता || अष्टन् जस् = अन्त्य अलू को अष्टन आ० (७/२/८४) से आत्त्व होकर अष्टा जस्= अष्टा औ = अष्टौ बन गया || षड्भ्यो लुक् ||७|१|२२|| " षड्भ्यः ५|३|| लुक् १|१|| अनु– जश्शसोः, अङ्गस्य || अर्थ:- षट्संज्ञकेभ्य उत्तरयोर्जश्शसोलुंग् भवति || उदा० - षट् तिष्ठन्ति, पट् पश्य, पश्र्च, सप्त, नव, दश ॥ भाषार्थ :- [ षड्भ्यः ] षट्संज्ञक से उत्तर जस् शस् का [लुक् ] लुक् होता है | सिद्धियाँ भाग १ परि० १|१|२३ में देखें || यहाँ से ‘लुक’ की अनुवृत्ति ७११।२३ तक जायेगी || स्वमोर्नपुंसकात् || ७|१|२३|| स्वमोः ६|२|| नपुंसकात् ५|२|| स० - सुश्च अम् च स्वमौ तयोः " इतरेतरद्वन्द्वः || अनु० – लुक, अङ्गस्य ॥ अर्थ:- नपुंसकादङ्गादुत्तरयोः सु अम् इत्येतयोर्लुक् भवति || उदा० - दधितिष्ठति, दधि पश्य । मधु तिष्ठति, मधु पश्य । त्रपु, जतु ॥ सु भाषार्थ:- [नपुंसकात् ] नपुंसक लिङ्ग वाले अङ्ग से उत्तर [ स्वमो: ] और अम् (द्वितीया एकवचन) का लुक होता है || यहाँ से ’ स्वमो:’ की अनुवृत्ति ७/१/२६ तक तथा ‘नपुंसकात्’ की अनुवृत्ति ७|१|२४ तक जायेगी || अतोऽम् ||७|१|२४|| अतः ५|२|| अम् १|१|| अनु० - स्वमोर्नपुंसकात्, अङ्गस्य ॥ अर्थः-पादः ] सप्तमोऽध्यायः ३५७ अदन्तान्नपुंसकादङ्गादुत्तरयोः स्वमोः स्थाने ‘अम्’ इत्ययमादेशो भवति || उदा०– कुण्डं तिष्ठति, कुण्डं पश्य, वनम् पीठम् ॥ 7 भाषार्थ: - [ अतः ] अकारान्त नपुंसक लिङ्ग वाले अङ्ग से उत्तर सु और अम् के स्थान में [ अम् ] अम् आदेश होता है || अम् होकर अमि पूर्वः (६।१।१०३) से पूर्वरूप एकादेश उदाहरणों में हो जायेगा || अद्ड् उतरादिभ्यः पश्चभ्यः || ७|१|२५|| डतर आदिर्येषां ते अडू १|१|| डतरादिभ्यः ५|३|| पञ्चभ्यः ५|३|| स०- उतरादयस्तेभ्यः बहुव्रीहिः ॥ अनु० - स्वमोः, अङ्गस्य ।। अर्थ :- इतरादिभ्यः पञ्चभ्यः परयोः स्वमो: ‘अड्’ इत्ययमादेशो भवति ।। उदा० - कतर- त्तिष्ठति, कतरत्पश्य । कतमत् तिष्ठति, कतमत्पश्य । इतरत् अन्यतरत्, अन्यत् ॥ भाषार्थ:– [डतरादिभ्यः ] डतर आदि में है जिनके ऐसे सर्वादि गण पठित [पञ्चभ्यः ] पाँच शब्दों से परे सु तथा अम् को [ ] अदुड, आदेश होता है । कतर सु, कतर अड - डित होने से डित्सा- मर्थ्यादभस्या ० ( वा० ६ । ४ । १४३ ) से टिलोप होकर कतर् अद् रहा । वावसाने (८१४५५) से चर्च होकर कतरतू बन गया || यहाँ से ‘अ’ की अनुवृत्ति ७।१।२६ तक जायेगी || नेत राच्छन्दसि || ७|१|२६|| ॥ नअ० ॥ इतरात् ५|१|| छन्दसि ७|१|| अनु० - अड्, स्वमोः, अङ्गस्य ॥ अर्थ :- इतरशब्दादुत्तरयोः स्वमोः स्थाने ‘अड्’ इत्ययमादेशो न भवति छन्दसि विषये ।। उदा० - इतर मितरमण्डमजायत । वार्त्रघ्नमितरम् || ॥ भाषार्थ : - [ इतरात् ] इतर शब्द से उत्तर सु तथा अम् के स्थान में [छन्दसि ] वेद विषय में अड् आदेश [न] नहीं होता है । पूर्व सूत्र से प्राप्ति थी, वेद विषय में निषेध कर दिया तो श्रतोऽम् (७/१/२४) से अम् आदेश ही हो गया || युष्मदस्मद्भ्यां ङसोऽश् ॥७११/२७|| युष्मदस्मद्भ्यम् ५|२|| ङसः ६|१|| अशू १|१|| स० - युष्म० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य ॥ अर्थः- युष्मद् अस्मद् इत्ये ३५८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः ताभ्यामङ्गाभ्यामुत्तरस्य ङस: स्थाने ‘अश्’ इत्ययमादेशो भवति ॥ उदा०-
  • तव स्वम्, मम स्वम् ॥ अश् के भाषार्थ:-[युष्मदस्मद्भ्याम् ] युष्मद् तथा अस्मद् अङ्ग से उत्तर [डस: ] ङस् के स्थान में [ श् ] अश् आदेश होता है । तव मम की सिद्धि भाग १ परि०२/२/१६ पृ० ८४४ में देखें || युष्मद् अस्मद् मपर्यन्त को तव मम आदेश ७२६ से होकर शेष बचे ‘अद्’ भाग का लोप शेषे लोपः (७/२/६०) से हो जाता है, ऐसा जानें || यहाँ से ‘युष्मदस्मद्भ्याम् ’ की अनुवृत्ति ७|१|३३ तक जायेगी || डे प्रथमयोरम् ||७|१|२८| ङे, लुप्तषष्ठ्यन्तनिर्देश: || प्रथमयोः ६|२|| अम् १|१|| अनु– युष्मदस्मद्भ्याम्, अङ्गस्य || अर्थ: — युष्मदस्मद्भ्यामङ्गाभ्यामुत्तरस्य ङे इत्येतस्य प्रथमाद्वितीययोश्च विभक्त्योः स्थाने ‘अम्’ इत्ययमादेशो भवति || उदा० - डे - तुभ्यं दीयते, मह्यं दीयते । प्रथमयोः – त्वम् युवाम् यूयम्, त्वाम् युवाम् । अहम् आवाम् वयम्, माम् आवाम् ॥ भाषार्थ: - युष्मद् तथा अस्मद् अङ्ग से उत्तर [जे] ङे विभक्ति के स्थान में तथा [प्रथमयोः ] प्रथमा एवं द्वितीया विभक्ति के स्थान में [ अम् ] अम् आदेश होता है । ‘प्रथमयो:’ इस द्विवचन निर्देश से प्रथमा एवं द्वितीया विभक्ति ली गई है । प्रथमा च प्रथमा च ते प्रथमे तयोः प्रथमयोः ऐसा एकशेष (१|२|६४) करके निर्देश है ॥ द्वितीया बहुवचन में इस सूत्र का अपवाद स्वरूप आगे नकारादेश कहा है, अतः यहाँ उसका उदाहरण नहीं दिया | शसो न || ७|१|२९|| शसः ६|१|| न लुप्तप्रथमान्तनिर्देश: ॥ अनु० - युष्मदस्मद्भ्याम्, अङ्गस्य ॥ श्रर्थः - युष्मदस्मद्भ्यामुत्तरस्य शसो ‘न’ इत्ययमादेशो भवति ॥ उदा: - युष्मान् ब्राह्मणान्, अस्मान् ब्राह्मणान् । युष्मान् ब्राह्मणीः अस्मान् ब्राह्मणीः । युष्मान् कुलानि, अस्मान् कुलानि ॥ 15 भाषार्थ:— युष्मद् अस्मद् अङ्ग से उत्तर [शस: ] शस् के स्थान में [न] नकारादेश होता है | ‘न’ में अ उच्चारणार्थ है, वस्तुतः ‘न’ 4 :सप्तमोऽध्यायः ३५६ पादः ] आदेश होता है । शस् परे युष्मद् अस्मद् के अन्त्य अलू (११११५१) को द्वितीयायां च (७१२/८५) से आत्व तथा प्रकृत सूत्र आत्व तथा प्रकृत सूत्र से श्रादेः परस्य (१|१|५३) लगकर शस् के आदि को न होकर युष्म आ न स्, अस्म आ न स् रहा । संयोगान्तस्य लोपः (८/२/२३) से स् का लोप होकर युष्मान् अस्मान् बन गया || 0 भ्यसोभ्यम् ||७|१|३०|| १ भ्यसः ६ | १ || भ्यम् १११ (अभ्यम् इत्यपि पदच्छेदः सम्भवति ) | अनु० – युष्मदस्मद्भ्याम्, अङ्गस्य || अर्थ: - युष्मदस्मद्भ्यामुत्तरस्य भ्यसः स्थाने भ्यम् (अभ्यम् इति वा ) आदेशो भवति ।। उदा०– युष्मभ्यं दीयते ! अस्मभ्यं दीयते ॥ भाषार्थ: - युष्मद् अस्मद् अङ्ग से उत्तर [भ्यस: ] भ्यस् के स्थान में [भ्यम् ]भ्यम् अथवा अभ्यम् आदेश होता है । ‘युष्मद् भ्यस्, अस्मद्भ्यस्, यहाँ प्रकृतसूत्र से भ्यम् आदेश एवं शेषे लोप: (७०) से अन्त्य दू ( ११११५१ ) का लोप होकर युष्मभ्यम् अस्मभ्यम् बन गया । अथवा अभ्यम् आदेश एवं शेषे लोपः से टि (अद् भाग का) लोप करके युष्म् अभ्यम् = युष्मभ्यम् अस्मभ्यम् बन गया || यहाँ से ‘भ्यसः’ की अनुवृत्ति ७।१।३१ तक जायेगी || पञ्चभ्या अत् ||७|१|३१ ॥ पञ्चम्याः ६| १ || अत् १|१|| अनु० - भ्यसः, युष्मदस्मद्भ्याम्, अङ्गस्य || अर्थ: - युष्मदस्मद्भ्यामुत्तरस्य पञ्चम्या भ्यसः स्थाने ‘अत्’ इत्ययमादेशो भवति || उदा०– युष्मद् गच्छन्ति । अस्मद् गच्छन्ति || १. ‘भ्यम्’ अथवा ‘अभ्यम्’ दोनों प्रकार से ही यहाँ पदच्छेद हो सकता है । ये दोनों पक्ष ही भाष्य में हैं, एवं भाष्याभिमत हैं । अर्थात् यदि ‘भ्यम्’ श्रादेश मानेंगे तो शेषे लोपः (७०) से युष्मद् अस्मद् के टि का लोप नहीं, किन्तु अन्त्य द् का लोप इष्टसिद्धयर्थ मानना पड़ेगा एवं यदि ‘अभ्यम्’ श्रादेश मानें तो शेष लोपः से टिलोप होता है ऐसा मानना होगा, अन्त्य का नहीं । इन दोनों प्रकारों में जो भी दोष आते हैं, उनका परिहार भाष्य में कर दिया गया है। विस्तार के लिये वहीं देखें || ३६० अष्टाध्यायी प्रथमावृत्तौ [ प्रथा भाषार्थ : - युष्मद् अस्मद् अङ्ग से उत्तर [ पश्चम्याः ] पञ्चमी विभि के भ्यस् के स्थान में [अत्] अत् आदेश होता है || युष्मद् भयर यहाँ शेषे लोपः से टिलोप एवं अत् आदेश हो कर युष्मत् अस्मत् बन गया || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७|११३२ तक जायेगी || एकवचनस्य च ||७|१|३२|| एकवचनस्य ६|१|| च अ० ॥ अनु०– पञ्चम्या अत् युष्मदस्मद्- भ्याम्, अङ्गस्य ॥ अर्थः– युष्मदस्मद्भ्यामुत्तरस्य पञ्चम्या एकवचनस्य च स्थाने अत् इत्ययमादेशो भवति || उदा०— त्वत्, मत् ॥ भाषार्थ :- युष्मद् अस्मद् अङ्ग से उत्तर पश्चमी [ एकवचनस्य ] एक- वचन ( ङसि ) के स्थान में [च] भी अत् आदेश होता है ।। युष्मद् अस्मद् के मपर्यन्त के स्थान में त्वमावेकवचने (२७) से त्वम आदेश एवं पूर्ववत् टिलोप (अद् भाग) होकर त्व अत् म अतू रहा । अतो गुणे (६।११६४ ) से पररूप होकर त्वत् मत् बना || साम आकम् || ७|१|३३॥ सामः ६| १ || आकम् १११|| अनु० - युष्मदस्मद्भ्याम् अङ्गस्य ॥ अर्थ : - युष्मदस्मद्भ्यामुत्तरस्य साम: स्थाने आकम् इत्ययमादेशो भवति ॥ साम इत्यनेन षष्ठीबहुवचनमागतसुटुकं परिगृह्यते ॥ उदा०- युष्माकम्, अस्माकम् ॥ भाषार्थ : - युष्मद् तथा अस्मद् अङ्ग से उत्तर [ साम: ] सामू के स्थान में [ श्राकम् ] आकम् आदेश होता है || ‘साम् से सुट् सहित जो षष्ठी बहुवचन आम् है उसका ग्रहण है, अर्थात् श्रमि सर्वनाम्नः सुट् (७/११५२) से आम को सुट् का आगम होकर जो सामू रूप बनता है उसके स्थान में प्रकृत सूत्र से आकम् आदेश हो जाता है । पूर्ववत् अद् भाग का लोप होकर युष्माकम् अस्माकम् बन गया || आत औ पलः ||७|१|३४|| आतः ५|१|| औ लुप्तप्रथमान्तनिर्देशः || णलः ६१|| अनु०–पाद: ] सप्तमोऽध्यायः ३६१ अङ्गस्य ॥ अर्थ : - आकारान्तादङ्गादुत्तरस्य णल: स्थाने औकारादेशो भवति ॥ उदा० - पपौ, तस्थौ, जग्लौ, मम्लौ ॥ भाषार्थ :- [ श्रतः ] आकारान्त अङ्ग से उत्तर [एल: ] णलू के स्थान में [ औ] औकारादेश हो जाता है || ‘पा पल’ यहाँ प्रथम प्रकृत सूत्र से जल के स्थान में औ होकर पा औ रहा, तब वृद्धिरेचि (६११८५) से वृद्धि एकादेश होकर ‘पौ’ बन गया पश्चात् द्विर्वचनेऽचि (११११५८) से रूपातिदेश स्थानिवत् होकर पा पौ द्वित्व हुआ, ततः ह्रस्वः (७|४|५६) से ह्रस्व होकर पपौ बन गया । यही क्रम अन्यों में भी जानें । तस्थौ में शर्पूर्वा: खय: ( ७|४|६१ ) से अभ्यास का खय् शेष रहता है । जग्लौ में कुहोश्चुः (७१४/६२ ) से अभ्यास को चुत्व होता है || तुह्योस्तातङाशिष्यन्यतरस्याम् ||७|१|३५|| तुह्यो : ६|२|| तात १|१|| आशिषि ७|१|| अन्यतरस्याम् ७|१|| स० - तुह्योः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य || अर्थ:– आशिषि विषये तु हि इत्येतयोः तातङ् आदेशो भवति, विकल्पेन ॥ उदा जीवताद् भवान्, जीवतात् त्वम् | पक्षे - जीवतु भवान्, जीव त्वम् ॥ भाषार्थ :- [ आशिषि ] आशीर्वाद विषय में [तुह्यो: ] तु और हि के स्थान में [तात ] तातडू आदेश होता है [ अन्यतरस्याम् ] विकल्प करके || एरुः (३|४|८६) तथा सेर्ह्यपिच्च (३\४१८७) लगकर जो ‘तु हि’ बने थे उनको ही यहाँ तातङ् आदेश होगा, तातड में ङित्करण गुण वृद्धि के प्रतिषेध के लिये चरितार्थ होने से ’ ङिच्च’ (११११५२ ) से होकर अनेकाल्० (१।११५४ ) से सबके स्थान में आदेश हो अन्तादेश न जाता है । पक्ष में नहीं होगा तो जीवतु, जीव बनेगा । जीव में अतो है: (६|४|१०५ ) से हि का लुक होता है । विदेः शतुर्वसुः ||७|१|३६| विदेः ५|२|| शत्रुः ६|१|| वसुः १|१|| अनु० - अङ्गस्य || अर्थ:- विद ज्ञाने इत्येतस्माद्धातोरुत्तरस्य शतुर्वसुरादेशो भवति ॥ उदा०- विद्वान्, विद्वांसौ, विद्वांसः ॥ भाषार्थ:— [विदे:] विद् ज्ञाने धातु से उत्तर [रातुः ] शत्रु के स्थान ३६२ अष्टाध्यायी प्रथमावृत्तौ [ प्रथम: से [वसु: ] वसु आदेश होता है || ‘विदू शत्रु’ यहाँ शतृ को वसु आदेश होकर एवं अन्य नुमागमादि कार्य परि० २१११५ के चितवान् के समान होकर विद्वान बन गया। आगे विद्वान्स् औ = विद्वान्सौ, नश्चापदान्तस्य० (८/३/२४) से अनुस्वार होकर विद्वांसौ विद्वांसः बन गये || समासेऽनञ्पूर्वे क्त्वो ल्यप् ॥७|१|३७|| समासे ७|१|| अनन पूर्वे ७|१ || क्वः ६|१|| ल्यप् १|१|| सन नन् अनञ्, नञ्तत्पुरुषः । अनन् पूर्वो (अवयवो ) यस्मिन् सोऽनन् पूर्वः तस्मिन् ‘बहुव्रीहिः ॥ अर्थ:- अनन्पूर्वे समासे क्त्वा इत्येतस्य स्थाने ल्यप् इत्ययमादेशो भवति ॥ उदा० - प्रकृत्य, प्रहृत्य, पार्श्वतः कृत्य, नानाकृत्य, द्विधाकृत्य || भाषार्थ:- [अनपूर्वे ] नत्र भिन्न पूर्व (अवयव) है जिसमें ऐसे [समासे ] समास में [क्त्व: ] क्त्वा के स्थान में [ ल्यप् ] ल्यप् आदेश होता है ।। प्रकृत्य प्रहृत्य की सिद्धि भाग १ परि १।११५५ में देखें । पार्श्वतः कृत्य में स्वाङ्गे तस्० (३|४|६१ ) से क्त्वा प्रत्यय होता है, तथा नानाकृत्य द्विधाकृत्य में नाघार्थप्रत्यये ० ( ३|४|६२ ) से क्या होगा, एवं क्वा च ( २/२/२२) से यहाँ समास भी जानें ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७/१/३८ तक जायेगी ।। क्त्वापि च्छन्दसि ||७|१|३८ ॥ क्त्वा लुप्तप्रथमान्तनिर्देशः ॥ अपि अ० ॥ छन्दसि ७|१|| अनु० समासे ऽनपूर्वे क्त्वो ल्यप् ॥ अर्थ:– अनन्पूर्वे समासे क्त्वा इत्येतस्य स्थाने क्त्वा इत्ययमादेशो भवति, व्यवपि भवति छन्दसि विषये || उदा० - कृष्णं वासो यजमानं परिधापयित्वा । प्रत्यचमर्क प्रत्यर्पयित्वा । ल्यबपि भवति - उद्धृत्य जुहोति || भाषार्थ :- अनपूर्व वाले समास में क्त्वा के स्थान में [क्त्वा ] क्त्वा आदेश होता है तथा ल्यप् आदेश [अपि ] भी [ छन्दसि ] वेद विषय में होता है || धा तथा ऋ धातु से हेतुमति च (३|१|२६) से णिच् एवं अतिही ० (१३/३६) से एक करके धापि = धापय् इत्वा = धापयित्वा अर्पयित्वा प्रत्यर्पयित्वा बना है । उत्हृत्य = यहाँ भयो होsन्य ० (८१४१६१ ) से हू को कू होकर उद्धत्य बना है | | =पाद: ] सप्तमोऽध्यायः यहाँ से ‘छन्दसि’ की अनुवृत्ति ७।११५० तक जायेगी || सुपां सुलुक्पूर्वसवर्णाच्छेयाडाज्यायाजालः ||७|१|३९|| ३६३ सुपाम् ६|३|| सुलु’ ‘जाल: १|३|| स० - सुश्च लुक् च पूर्व- सवर्णश्च आच आत् च शेश्व याच डाव ड्याश्च याच् च आल् च, सुलुकू ‘जाल:, इतरेतरद्वन्द्वः ॥ अनु० - छन्दसि ॥ अर्थ:- छन्दसि विषये सुपां स्थाने सु, लुक्, पूर्वसवर्ण, आ, आत्, शे, या, डा, ड्या, याच्, आलू इत्येते आदेशा भवन्ति || उदा० - सु - अनृ क्षरा ऋजवः सन्तु पन्थाः (ऋ० १० १८५१२३) पन्थान इति प्राप्ते । लुक् - आद्रे चर्मन् ( तै० ७/५/९३३), रोहिते चर्मन् (काठ० २४२) चर्मणीति प्राप्ते |हविद्धाने यत्सुन्वन्ति तत्सामिधेनीरन्वाह, यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीरिति प्राप्ते । पूर्वसवर्णः - धीती म॒ती सु॑ष्टुती । धीत्या मत्या सुष्टुत्या इति प्राप्ते । आ - उभा यन्तारौ । उभौ यन्तारौ इति प्राप्ते । आत्- न तादू ब्राह्मणाद् निन्दामि । तान् ब्राह्मणान् इति प्राप्ते । शे- न युष्मे वीजबन्धवः ( ऋ० ८ १६ = |१९ ) अस्मे इन्द्राबृहस्पती (ऋ० ४/४६ ४) यूयं वयमिति प्राप्ते । या - उरुया धृष्णुया, उरुणा धृष्णुनेति प्राप्ते । डा - नार्भा पृथिव्याम् (ऋ० १११४३ /४) नाभौ पृथिव्यामिति । (ऋ०१४१४३ प्राप्ते । ड्या - अनुष्ट्या च्यावयतात् । अनुष्टुभेति प्राप्ते । याचू- । । साधुया (ऋ० २१४६।११) साधु इति (नपुंसकलिङ्गे) प्राप्ते । आलू- वसन्ता यजेत । वसन्ते इति प्राप्ते || भाषार्थ:- [सुपाम् ] सुपों के स्थान में [सुलुक् जालः ] सु, लुक्, पूर्वसवर्ण, आ, आत्, शे, या, डा, ड्या, याच्, आलू ये आदेश होते हैं, वेद विषय में || पन्थाः यहाँ जस् सुप् के स्थान में सु आदेश हो गया है, अन्यथा बहुवचन में पन्थानः प्राप्त था । पन्थाः की सिद्धि परि० २।१।५५ में देखें ॥ चर्मन्, यद्, तद् में सप्तमी एकवचन ङि का लुक् हुआ है । धीती मती सुष्टुती में धीति मति सुष्टुति से परे तृतीया एकवचन ‘टा’ को पूर्वसवर्ण आदेश अर्थात् पूर्व जैसे इकार था वैसे टा का भी ‘इ’ हो गया पश्चात् दोनों इकारों को सवर्णदीर्घ (६१६७) होकर धीती आदि बन गया ।। उभ शब्द से परे ‘औ’ को ‘आ’ आदेश तथा प्रथमयोः ० (६।१।६८ ) से पूर्वसवर्ण एकादेश होकर ‘उभा’ बनता है । तादू ३६४ अष्टाध्यायीप्रथमावृत्तौ । [ प्रथमः ब्राह्मणात् में शस्’ के स्थान में आत् हुआ है ॥ युष्मे यहाँ सप्तमी बहुवचन सु को शे आदेश हुआ है । ‘अस्मे’ की सिद्धि परि० १|१|१३ में देखें, तद्वत् यह भी है || उरुया धृष्णुया यहाँ ‘टा’ के स्थान में याचू हुआ है || नाभि शब्द से परे ङि को ‘डा’ आदेश होकर नाभा बनता है । डित होने से टि भाग का लोप होता है || अनुष्टुप् से परे ‘टा’ को ड्या आदेश एवं टिलोप होकर अनुष्ट्या बनता है | साधु शब्द से परे प्रथमा एकवचन सु को याच् आदेश होकर साधुया बनता है । वसन्ता यहाँ ङि के स्थान में आलू आदेश हुआ है || ho: hel ङिको अमो मश् ॥ ७|१|४०|| अमः ६|१|| मश् १|१|| अनु० - छन्दसि ॥ अर्थः- अम: स्थाने मश् आदेशो भवति छन्दसि विषये । ‘अम्’ इति मिबादेशो गृह्यते ।। उदा०- वधीं वृत्रम् (ऋ० १२६५१८) क्रम वृक्षस्य शाखाम् ॥ भाषार्थ: - [अम: ] अम् के स्थान में [मश ] मश आदेश होता है वेद विषय में || तस्थस्थ० (३|४|१०१) से जो मि के स्थान में अम् आदेश होता है वह यहाँ लिया गया है || मश् में अकार उच्चारणार्थ है, तथा शित्- करण सर्वादेशार्थ (१|१|५४) है || हन् धातु से लुड में ‘वधीम्’ बना है बहुलं छन्दस्य० (६|४|७५) से अट् आगम का अभाव यहाँ हुआ है, तथा लुङि च (२|४|४३) से हन् को वध आदेश होता है । शेष कार्य परि० १|१|१ के अलावीत् के समान होकर वधू इ ई अम् रहा । अम् को मशू होकर वधी म् = वधीम् बन गया । इसी प्रकार क्रभु धातु से ‘क्रमीम्’ बना है, केवल यहाँ स्तुकमोर० (७१२१३६ ) से इट् आगम ही विशेष है ॥ लोपस्त आत्मनेपदेषु ||७|१|४१ ॥ लोपः १|१|| तः ६|१|| आत्मनेपदेषु |३|| अनु० – छन्दसि || अर्थः - आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपो भवति ॥ उदा० - देवा अदुह, गन्धर्वाप्सरसो अदुह । अदुहतेति प्राप्ते । दुहामश्वि- भ्याम् पयो अघ्न्येयम्, दक्षिणतः शये ॥ भाषार्थ:- वेद विषय में [आत्मनेपदेषु] आत्मनेपद में जो [तः] ‘तकार उसका [लोपः ] लोप हो जाता है ।। सिद्धि परिशिष्ट में देखें || head १. न्यासे ‘द्वितीय कवचनस्यात्’ इति पाठः ।पादः ] सप्तमोऽध्यायः ध्वमो ध्वात् ||७|१|४२|| ३६५ ध्वमः ६|१|| ध्वात् १|१|| अनु० - छन्दसि ॥ अर्थः - छन्दसि विषये ध्वमः स्थाने ध्वात् इत्ययमादेशो भवति ॥ उदा० - अन्तरेवोष्माणं वारयध्वात् (ऐ० ब्रा० २(६) वारयध्वमिति प्राप्ते || भाषार्थ:- वेद विषय में [ध्वमः ] ध्वम् के स्थान में [ध्वात् ] ध्वात् आदेश होता है ॥ वृङ् अथवा वृन् धातु से हेतुमति च से णिच् करके लोट् का वारयध्वात् रूप है । वारि शप् ध्वम् = गुण अयादेश तथा ध्वात् होकर वारयध्वात् बन गया || यजध्यैनमिति च || ७|१|४३॥ यजध्वैनम् ’ १|१|| इति अ० ॥ च अ० ॥ अनु० - छन्दसि || अर्थः– यजध्वैनमिति निपात्यते । यजध्वम् इत्यस्य एनम् इत्येतस्मिन् परतो मकारलोपो निपात्यते ॥ उदा० - यजध्वैनं प्रियमेधाः (ऋ० ८।२।३७) यजध्वमेनमिति प्राप्ते || भाषार्थः – [यजध्वैनम् ] यजध्वैनम् [इति ] यह शब्द [च] भी निपातन किया जाता है । एनम् परे रहते यजध्वम् के मकार का लोप निपातित है । यजध्वमेनम् प्राप्त था, यजध्वैनम् हो गया || तस्य तात् || ७|१|४४ ॥ तस्य ६|१|| तात् १|१॥ अनु० - छन्दसि ॥ अर्थ:- लोट्मध्यमपुरुष - बहुवचनस्य तशब्दस्य स्थाने छन्दसि विषये तात् इत्ययमादेशो भवति || उदा० - गात्रं गात्रमस्या नूनं कृणुतात् (ऐ० ब्रा० २ (६) कृणुत इति प्राप्ते । अवध्यगोहं पार्थिवं खनतात् (ऐ० ब्रा० २(६) खनत इति प्राप्ते । अस्नारक्षः संसृजतात् (ऐ० ब्रा० २।६) संसृजतेति प्राप्ते । सूर्य चक्षुर्गम- यतात् (ऐ० ब्रा० २१६) गमयतेति प्राप्ते || भाषाथ: - ‘त’ से यहाँ लोट् के मध्यम पुरुष में जो तस्थस्यमिपां ० (३|४|१०१) से किया हुआ त आदेश वह लिया गया है || लोट्मध्यमपुरुष- बहुवचन का जो [तस्य ] त उसके स्थान में [तात्] तात् आदेश वेद १. काशिकाकार ने ‘यजध्यैनम्’ पाठ माना है । पदमञ्जरीकार ने ‘यजध्वनम्’ पाठान्तर बताया है । सिद्धान्तकौमुदी में ‘यजध्यैनम्’ पाठ को प्रामादिक कहा है । ३६६ अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः विषय में होता है | कृणुतात् में धिन्विक्कण्व्यो० (३|११८०) सूत्र लगता है । पूरी सिद्धि की प्रक्रिया परि० ३।११८० के कृणोति की सिद्धि में ही देख लें। ससृजतात् में तुदादिभ्य: श: ( ३|१|७७) से श हुआ है तथा गमयतात् में णिजन्त से लोट हुआ जानें || यहाँ से ‘तस्य’ की अनुवृत्ति ७|१|४५ तक जायेगी || तप्तनपूतनथनाश्च ॥७१॥ ४५ ॥
तप्तनप्तनथनाः १ | ३ || च अ० ॥ स० - तप्० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - तस्य, छन्दसि ॥ अर्थ :- छन्दसि विषये तस्य स्थाने तप, तनपू, तन, थन इत्येते आदेशाः भवन्ति । उदा० - तप् शृणोत ग्रावाणः शृणुतेति प्राप्ते । सुनोत, सुनुत इति प्राप्ते । तनपू- संवरत्रा दधातन (ऋ०८।१०११५) धत्तेति प्राप्ते । तन -ऋभवस्तं जुजुष्टन (ऋ० ४ | ३६ | ७) जुषध्वमिति प्राप्ते । थन- यदिष्टन । यदिच्छतेति प्राप्ते ||
भाषार्थ:-त के स्थान में [तप्सनप्तनथना: ] तप्, तनपू, तन, थन ये आदेश [च] भी छन्द विषय में होते हैं । पूर्ववत् ‘त’ लोट्मध्यम- पुरुषबहुवचन का लिया गया है । शृणोत में श्रुवः शृ च (३|१|७४ ) से श्नु प्रत्यय एवं शृ आदेश हुआ है । तप् के पित होने से सार्वधातु० (१।२1४ ) से ङित्वत् न होने से गुण हो गया है । सुनोत में श्नु (३ | ११७३) विकरण हुआ है । दधातन में श्लो (६११११०) से द्वित्व हुआ है । जुजुष्टन यहाँ जुष धातु से बहुलं छन्दसि ( २।४।७६ ) से श को श्लु आदेश हुआ है, पश्चात् द्वित्व एवं तन आदेश होकर ष्टुत्व हुआ है । यद् इष्ठन यहाँ इषु धातु केश विकरण का बहुलं छन्दसि ( २|४|७३ ) से लुक् हुआ है । इष् थन = ष्टुत्व होकर इष्ठन बन गया ||
इदन्तो म स || ७|१|४६ ॥
इदन्त: १|१|| मसि लुप्त प्रथमान्तनिर्देशः ॥ स० - इत् अन्तोऽवयवो यस्य स इदन्तः, बहुव्रीहिः || अन्त शब्दोऽत्रावयववचनः ॥ अनु० छन्दसि ॥ अर्थ:-मस् इत्ययं शब्द इकारान्तो भवति छन्दसि विषये ॥ मसि इत्यत्र इकार उच्चारणार्थः ॥ उदा - पुनस्त्वां दीपयामसि ‘दीपयाम:’ इति प्राप्ते । शलभं भञ्जयामसि ‘भञ्जयामः’ इति प्राप्ते | त्वयि रात्रिं वासयामसि ‘वासयाम:’ इति प्राप्ते ||:]
1
सप्तमोऽध्यायः
३६७
भाषार्थ : - वेदविषय में [मसि] मसू (सकारान्त शब्द ) [ इदन्तः ] > इकार अन्त = अवयव वाला हो जाता है, अर्थात् मस् को इकार म होता है, और वह अन्त को होता है || दीपी, भञ्ज तथा वस धातु जयन्त से लट् में दीपयामसि आदि प्रयोग बने हैं ।
क्त्वो यक् ॥७|१|४७||
क्त्वः ६|१|| यकू १|१|| अनु० - छन्दसि || अर्थ:- छन्दसि विषये इत्येतस्य यकू आगमो भवति || उदा० - दत्वाय सविता धियः बा’ इति प्राप्ते ||
ET
भाषार्थ:- वेद विषय में [क्य] क्त्वा को [यक् ] यक् आगम है ॥ दत्वा यहाँ आद्यन्तौ टकितौ (११११४५ ) से अन्त में यक् आगम हर दत्वा यकू = दत्वाय बन गया ||
TT
इष्ट्वीनमिति च || ७ | १|४८ ॥
इष्ट्वीनम् १|१|| इति अ० ॥ च अ० ॥ अनु० - छन्दसि || अर्थ:- इसि विषये इष्ट्वीनमिति शब्दो निपात्यते । यजेः क्त्वाप्रत्ययान्तस्य मन्तादेशो निपात्यते ॥ उदा० - इष्ट्वीनं देवान् । इष्ट्रा देवान् इति ते ॥
भाषार्थ : - वेद विषय में [इष्ट्वीनम् ] इष्टीनम् [इति] यह क्त्वाप्रत्य- Fतशब्द [च] भी निपातन किया जाता है ।। यज् से क्त्वा प्रत्यय करके इष्ट्वा - १|१|४४ के इष्ट: के समान बनता है, उसको यहाँ ईनम् अन्तादेश नातन किया जाता है । इष्ट्व ईनम् = इष्ट्रीनम् बना ||
स्नात्व्यादयश्च ||७|१|४९ ॥
स्नात्व्यादयः १|३|| च अ० ॥ स० - स्नात्वी आदिर्येषां ते स्नाव्या- [:, बहुव्रीहिः ॥ अनु० - छन्दसि ॥ अर्थः- स्नात्वी इत्येवमादयः दा: छन्दसि विषये निपात्यन्ते, निपातनाद् ईकारान्तादेशो भवति ।। 7०– स्नात्वी मलादिव (मै. ३|११|१०) ‘स्नात्वा’ इति प्राप्ते । पीत्वी मस्य वावृधे ( ऋ० ३ | ४ | ७) ‘पीत्वा’ इति प्राप्ते ||
:-
भाषार्थ : - [स्नात्व्यादयः ] स्नात्वी इत्यादि शब्द [च] भी वेद षय में निपातन किये जाते हैं । ईकार अन्तादेश ही यहाँ निपातन है ||
r
३६८
अष्टाध्यायीप्रथमावृत्तौ
आज्जसेरसुक् || ७|१|५०॥
[ प्रथमः
आत् ५ | १|| जसे : ६ | १ || असुक् १|१|| अनु० – छन्दसि अङ्गस्य || अर्थः- अवर्णान्तादङ्गादुत्तरस्य जसेरसुक् आगमो भवति छन्दसि विषये ॥ उदा० - ब्राह्मणासः (ऋ० ७ १०३ / ७-८ ) । पितरः सोम्यासः (ऋ० १०/१५/२) ब्राह्मणाः, सोम्याः इति प्राप्ते ||
भाषार्थ:- वेद विषय में [आत् ] अवर्णान्त अङ्ग से उत्तर [जसे: ] जस् को [सुक् ] असुकू आगम होता है । पूर्ववत् जस् के अन्त को असुकू होकर ब्राह्मण जस् असुक् = ब्राह्मण असू अस् रहा । प्रथमयोः पूर्वसवर्णः ( ६ १६८) लगकर ब्राह्मणास् असू = रुत्व विसर्जनीय होकर ब्राह्मणासः
बन गया ||
यहाँ से ‘श्रात्’ की अनुवृत्ति ७७ १५२ तक तथा ‘कू’ की ७/२/५१ तक जायेगी ॥
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि || ७|१/५१ ॥
अश्वक्षीरवृषलवणानाम् ६|३|| आत्मप्रीतो जसा क्यचि ७१॥ स० - अश्व० इत्यत्रेतरेतरद्वन्द्वः । आत्मनः प्रीतिः आत्मप्रीतिस्तस्याम् षष्ठीतत्पुरुषः ॥ अनु० - असुक्, अङ्गस्य ॥ अर्थ:- अश्व, क्षीर, वृष, लवण इत्येतेषामङ्गानामात्मप्रीतिविषये क्यचि परतोऽसुक् आगमो भवति ॥ उदा० - आत्मनोऽश्वमिच्छति - अश्वस्यति वडवा । क्षीरस्यति
| माणवकः । वृषस्यति गौः । लवणस्यत्युष्टः ॥
भाषार्थ :- [ अश्वक्षीरवृषलवणानाम् ] अश्व, क्षीर, वृष, लवण इन अङ्गों को [ क्यचि ‘] क्यच् परे रहते [आत्मप्रीतौ ] आत्मा की प्रीति विषय में अमुक आगम होता है ।। अश्व क्यच् यहाँ अङ्ग को अमुक (१|१|४५) होकर अश्व असुक य= अश्व अस् य रहा । अतो गुणे (६।११९४ ) से पररूपत्व एवं धातु संज्ञा (३|१| ३२ ) होकर अश्वस्यति बन गया । इसी प्रकार सबमें जानें । सर्वत्र सुप आत्मन: क्यच् (३१११८) से क्यच् हुआ है अतः आत्मप्रीति (अपने को जो प्रिय) विषय है ।। उदा० - अश्व- स्यति वडवा (घोड़ी अश्व को चाहती हैं)
माणवक : (बालक दूध चाहता है) इत्यादि सब इसी प्रकार हैं ।
क्षीरस्यतिपादः ]
सप्तमोऽध्यायः
आमि सर्वनाम्नः सुट् ॥ ७११॥५२॥
३६९
आमि ७|१|| सर्वनाम्नः ५|१|| सुट् १|१|| अनु - आत्, अङ्गस्य || अर्थ :– अवर्णान्तात् सर्वनाम्न उत्तरस्यामः सुट् आगमो भवति ॥ उदा०- सर्वेषाम्, विश्वेषाम्, येषाम् तेषाम्, सर्वासाम्, यासाम्, तासाम् ॥
भाषार्थ :- अवर्णान्त [सर्वनाम्नः ] सर्वनाम से उत्तर [आम] आम् को [सुट ] सुट् का आगम होता है || तस्मादित्युत्तरस्य (१|१|६६ ) से सर्वनाम से उत्तर ‘आमि’ का ’ षष्ठी विभक्ति में परिवर्तन होकर ‘आम्’ को सुट होता है यह अर्थ हुआ है ॥ सर्वेषाम् विश्वेषाम् की सिद्धि परि० १|१|२६ में देखें । यद् तद् को त्यदाद्यत्व होकर इसी प्रकार येषाम् तेषाम् बनेगा । स्त्रीलिङ्ग में टापू होकर यद् टाप सुट् आम् रहा । त्यदाद्यत्व होकर य अ आ स् आम् = यासाम् आदि बनेगा | हस्वान्तों से हस्वनद्यापो० (७/११५४ ) से नुट् की प्राप्ति थी सुद् कह दिया ||
यहाँ से ‘श्रमि’ की अनुवृत्ति ७१११५७ तक जायेगी ||
स्त्रयः || ७|१|५३ ||
६ | १|| त्रयः १|१|| अनु० - आमि, अङ्गस्य ॥ अर्थः- त्रि इत्येतस्याङ्गस्य त्रय इत्ययमादेशो भवत्यामि परतः ॥ उदा० - त्रयाणाम् ॥ भाषार्थ:— [त्रेः ] त्रि अङ्ग को [ त्रयः ] त्रय आदेश आम् परे रहते होता है | त्रि आम् = त्रय आम् यहाँ ह्रस्वनद्यापो ० ( ७१११५४ ) से नुट् आगम होकर त्रय नुट् आम् रहा । सुपि च ( ७१३ | १०२ ) से दीर्घत्व एवं णत्व ( ८|४|२) होकर त्रयाणाम् बन गया || हस्वनद्यापो नुट् || ७|१/५४ ॥ ह्रस्वनद्यापः ५|२|| नुट् १११|| स० - ह्रस्वश्च नदी च आप् च ह्रस्व- नद्याप् तस्मात् समाहारो द्वन्द्वः ॥ अनु० – आमि, अङ्गस्य ॥ अर्थ : - हस्वान्तात् नद्यन्तात् आवन्ताच्चाङ्गादुत्तरस्यामो नुदु आगमो भवति || उदा०-ह्रस्वान्तात् वृक्षाणाम्, प्लक्षाणाम्, अग्नीनाम्, वायूनाम्, कर्तृ णाम, तृणाम् । नद्यन्तात्— कुमाराणाम्, किशोरीणाम्, १, इस बात की विशेष व्याख्या महाभाष्य में देखें ॥ २४ ३७० अष्टाध्यायीप्रथमावृत्तौ [ प्रथ गौरीणाम्, शार्ङ्गरवीणाम्, लक्ष्मीणाम् ब्रह्मबन्धूनाम्, वीरबन्धूनाम आबन्तात् - खट्वानाम्, मालानाम्, बहुराजानाम्, कारीषगन्ध्यानाम् भाषार्थ:- [ह्रस्वनद्यापः ] ह्रस्वान्त नद्यन्त तथा आपू अन्त वाले अ से उत्तर आम् को [ नुट् ] नुट् का आगम होता है | अकारान्तों में सु च ( ७१३ | १०२ ) से तथा अन्यत्र नामि (६| ४ | ३ ) से दीर्घत्व हुआ जानें कुमारी किशोरी आदि की यू स्त्र्याख्यो नदी (११४१३) से नदी संज्ञा है बहुराजा में डाबुभाभ्या० (४।१।१३) से बापू हुआ है || यहाँ से ‘मुटु’ की अनुवृत्ति ७।११५७ तक जायेगी || षट्चतुर्म्यश्च ||७|१|५५ ॥ षट्चतुर्भ्यः ५|३|| च अ० ॥ स० - पट् च चत्वारश्च षट्चत्वा रस्तेभ्यः ‘इतरेतरद्वन्द्वः ॥ अनु - नुट्, आमि, अङ्गस्य || अर्थ:- षट्संज्ञकेभ्यश्चतुःशब्दाश्चोत्तरस्यामो नुट् आगमो भवति ।। उदा०- षण्णाम्, पञ्चानाम्, सप्तानाम्, नवानाम्, दशानाम् । चतुर्णाम् || भाषार्थ:- [ षट्चतुर्भ्यः ] षट्संज्ञक तथा चतुर् शब्द से उत्तर [च] भी आम् को नुट् का आगम होता है । षप् नुट् आम् = षष् नाम् यहाँ झलां जशोऽन्ते (८|२\३६ ) से जश्त्व होकर षड् नाम रहा । यरोऽनुना (<18188) ( ८|४|१४४ ) से अनुनासिक होकर षण् नाम हुआ तथा ष्टुत्व होकर षण्णाम बन गया । पञ्चानाम् आदि की सिद्धि ६१४१७ सूत्र में देखें । ष्णान्ता पट (१|१|२३) से षट् संज्ञा है ही || तयोः श्रीग्रामण्योश्छन्दसि || ७|१|५६ ।। श्रीग्रामण्यो : ६| २ || छन्दसि ७|१|| स० - श्रीश्च ग्रामणीश्च श्रीग्रामण्यौ ‘इतरेतरद्वन्द्वः ॥ अनु० - नुट्, आमि, अङ्गस्य ॥ अर्थः- श्री, ग्रामणी इत्येतयोश्छन्दसि विषये आमो नुडागमो भवति ॥ उदा०- श्रीणामु॑दारो ध॒रुणो रयीणाम् (ऋ = १०/४५१५ ) । अध्यन सूतग्राम- णीनाम् ॥ भाषार्थ :- [ श्रीग्रामण्यो : ] श्री तथा ग्रामणी अङ्ग के आम् को [छन्दसि ] वेद विषय में नुट् आगम होता है ।। श्री शब्द की वामि ( १|४| २ ) से विकल्प से नदी संज्ञा प्राप्त है, सो जब नदी संज्ञा नहीं होगी1.

! पाद: ] सप्तमोऽध्यायः ३७१ तो ह्रस्वनद्या० (७१११५४ ) से नुट् नहीं हो सकेगा, अतः नित्य ही नुट् हो इसलिये श्री का ग्रहण है । सूताश्च ग्रामण्यश्च सूतग्रामण्यस्तेषाम् सूतग्राम- णीनाम् यहाँ इतरेतरद्वन्द्व समास है । इतरेतरद्वन्द्व में ह्रस्व न होने से पूर्ववत नुट् प्राप्ति नहीं थी तदर्थ यह वचन है || यहाँ से ‘छन्दसि’ की अनुवृत्ति ७|१|५७ तक जायेगी || गोः पादान्ते ||७|१|५७॥ गो: ५ | १ || पादान्ते |१|| स० - पादस्य अन्त: पादान्तस्तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - छन्दसि, नुद्, आमि, अङ्गस्य । श्रर्थ:- छन्दसि विषये गोः इत्येतस्माद् ऋक्पादान्ते वर्त्तमानादुत्तरस्यामो नुडागमो भवति ॥ उदा० – वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒गोर्नाम् (750 201801?) || भाषार्थ: - वेद विषय में [पादान्ते ] ऋचा के पाद के अन्त में वर्त्तमान [गो: ] गो शब्द से उत्तर आम् को नुट् का आगम होता है || यहाँ छन्द का अधिकार होने से ऋचा का पादान्त ही लिया जायेगा, न कि श्लोक का पादान्त || उपर्युक्त मन्त्रखण्ड मन्त्र के तीसरे पाद का है, उसमें ‘गो’ शब्द पाद के अन्त में है ही, सो नुट् हो गया है || इदितो नुम् धातोः || ७|१|५८ ॥ इति : ६ |१|| नुम् १|१|| धातोः ६ |२|| स०– इत् इत् यस्य स इदित्, तस्य बहुव्रीहिः ॥ अर्थ:- इदितो धातोर्नुमागमो भवति ॥ उदा० - कुडि - कुण्डिता, कुण्डितुम् कुण्डितव्यम्, कुण्डा । हुडि - हुण्डिता, हुण्डितुम्, हुण्डितव्यम्, हुण्डा || भाषार्थ : - [इदित: ] इकार इत् संज्ञक है जिसका ऐसे [धातो: ] धातु को [ नुम् ] नुम् का आगम होता है । कुण्डा, हुण्डा की सिद्धि परि० ९|४|११ में देखें, शेष सब स्पष्ट ही है | यह नुमागम प्रत्ययोत्पत्ति से पूर्व ही होता है, अत एव नुम् होने पर संयोगे गुरु (१|४|११ ) से गुरु संज्ञा होकर गुरोश्च हलः (३|३|१०३) से स्त्रीलिंग में अङ् प्रत्यय हो जाता है ॥ यहाँ से ‘नुम’ की अनुवृत्ति ७।१।८३ तक जायेगी || ३७२ अष्टाध्यायीप्रथमावृत्तौ शे मुचादीनाम् || ७ | १/५९ ॥ [ प्रथमः शे ७|१२|| मुचादीनाम् ६|३|| स मुच् आदिर्येषां ते मुचादयस्ते- पाम् बहुव्रीहिः ॥ अनु० - नुम् अङ्गस्य || अर्थः– शे प्रत्यये परतो मुचादीनामङ्गानां नुमागमो भवति ॥ उदा० – मुल-मुञ्चति । लुप्ल- लुम्पति । विद्ल - विन्दति । लिपि –लिम्पति लिपि - लिम्पति । पिचू - सिञ्चति । कृती - कृन्तति । खिद-खिन्दति । पिश-पिंशति ।। भाषार्थ:- [शे] श प्रत्यय परे रहते [मुचादीनाम् ] मुचादि धातुओं को नुम् आगम होता है । मुञ्चति की सिद्धि परि० १|१|४६ पृ० ७१६ में देखें । इसी प्रकार अन्यों में भी जानें ||

मस्जिनशोर्झलि || ७ | १|६०॥
मस्जिनशोः ६| २ || झलि ७|१|| स मस्जि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – तुम्, अङ्गस्य ॥ अर्थ:- मस्जि, नशि इत्येतयोरङ्गयोर्झलादी प्रत्यये परतो नुमागमो भवति || उदा०– मक्ता, मङ्क्तुम्, मक्त- व्यम् । नंष्टा, नंष्टुम्, नंष्टव्यम् ॥
भाषार्थ :- [मस्जिनशोः ] टुमस्जो शुद्धौ तथा णश अदर्शने धातु को [लि] झलादि प्रत्यय परे रहते नुम् आगम होता है || दुमरजो मरज तृच् यहाँ मस्जेरन्त्यात् पूर्व तुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम् ( वा० १|१|४६ ) इस वार्त्तिक से अन्त्य अल् से पूर्व को नुम् आगम हुआ, अर्थात् मिदचोन्त्यात्परः ( १|१|४६ ) से अन्त्य अच् म के अ से परे नुम् की प्राप्ति थी, इस वार्त्तिक से अन्त्य से पूर्व कहने से ज से पूर्व नुम् हुआ । मस् नुम् ज् तृच् = मस्नूज् तृ यहाँ स्कोः संयोगाद्योरन्ते च (८/२/२९) से सकार लोप एवं चोः कुः (८/२/३०) से जकार को कुत्व तथा खरि च (८४१५४ ) से च होकर मनकूता रहा। अब नश्चा- Sपदान्त० (८/३/२४) से नकार को अनुस्वार एवं अनुस्वारस्य ० (८१४१५७) से परसवर्ण होकर मक्ता बन गया, एकाच उपदेशे० (७१२११०) से यहाँ इट् निषेध होता है | नंष्टा यहाँ रघादिभ्यश्च ( ७/२/४५ ) से जिस पक्ष में इट् नहीं हुआ, उस पक्ष में नुम् तथा व्रश्च भ्रस्ज० (८२३६ ) से पत्व एवं ष्टुत्व होकर नंष्टा बना है । इट् पक्ष में झलादित्व का अभाव होने से नुम् नहीं हुआ ||पादः ]
सप्तमोऽध्यायः
रधिजभोरचि || ७ |१| ६१ ॥ ||७|१|६१||
रधिजभोः ६|२|| अचि ७११|| स० - रधि०
३७३
इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० नुम् अङ्गस्य ॥ श्रर्थः - अजादौ प्रत्यये परतो रधि जभि इत्येतयोरङ्गयोर्नुमागमो भवति ॥ उदा० - रन्धयति, रन्धकः, माधुरन्धी, रन्धरन्धम्, रन्धो वर्त्तते । जभि - जम्भयति, जम्भकः, साधुजम्भी, जम्भसम्भम्, जंभो वर्त्तते ॥
भाषार्थ:– [अचि] अजादि प्रत्यय परे रहते [रधिजमोः] रध हिंसासंराध्योः तथा जभ गात्रविनामे अङ्ग को नुम् आगम होता है || रन्धयति, जम्भयति में पिचू (३|११२६ ) होकर लट् प्रत्यय हुआ है । रन्धक: में ण्वुल् तथा रन्धी में सुप्यजातौ णिनि (३२|७८ ) से णिनि हुआ है । रन्धरन्धम् यहाँ आभी ये ० ( ३३४/२२ ) से णमुल् तथा आभीक्ष्ण्ये द्वे भवतः ( वा० ८|१|१२) से द्वित्व हुआ है । रन्धः में भावे (३|३|१८) से घन् हुआ है । इसी प्रकार जम्भकः आदि में जानें ।।
यहाँ से ‘चि’ की अनुवृत्ति ७/११६४ तक जायेगी ||
नेव्यलिटि रघेः ||७|१|६२॥
न अ || इटि ७११ || अलिटि ७|१|| रथेः ६ | १|| स ० –न लिट् अलिट् तस्मिन्नन्तत्पुरुषः ॥ अनु० - नुम् अङ्गस्य || अर्थ:- इडादावलिटि प्रत्यये परतो रवेरङ्गस्य नुमागमो न भवति ॥ उदा० - रधिता, रधितुम्, रधितव्यम् ॥
भाषार्थ:- [ अलिटि] लिभिन्न [इटि ] इडादि प्रत्यय परे रहते [रघे:] रध अङ्ग को नुम् आगम [न] नहीं होता || पूर्व सूत्र से प्राप्ति थी, निषेध कर दिया । रघादिभ्यश्च ( ७/२/४५) से पक्ष में जब इंट् आगम होता है तभी ये उदाहरण बनेंगे ||
रमेशब्लिटो: ||७|१|६३||
रभेः ६|१|| अशब्लिटोः ७|२|| स० – शप् च लिट् च शब्लिटौ, इतरेतरद्वन्द्वः । न शब्लिटी अशब्लिटी तयोः ‘नन्तत्पुरुषः ॥ अनु०- अचि, नुम्, अङ्गस्य ॥ श्रर्थः - शब्लिडवर्जितेऽजादौ प्रत्यये परतो रभेरङ्गस्य
३७४
अष्टाध्यायीप्रथमावृत्तौ
नुमागमो भवति ॥ उदा - आरम्भयति, आरम्भकः, साध्वारम्भी, मारम्भम्, आरम्भो वर्त्तते ॥
भाषार्थ :- [ अशब्लिटो: ] शप् तथा लिट् वर्जित अजादि प्र परे रहते [रमे:] रभ राभस्ये अङ्ग को नुम् आगम होता है । (७/१/६१) सिद्धियों के सूत्र जानें | नुम् को अनुस्वार एवं पर‍
| पूर्ववत् ही होगा ||
यहाँ से ‘अशब्लिटो:’ की अनुवृत्ति ७|१|६४ तक जायेगी ||
लभेश्व || ७|१|६४ ||
लभेः ६१ ॥ च अ० ॥ अनु० - अशब्लिटो:, अचि, नुम्, अ अर्थ :- लभेरङ्गस्य च शब्लिडवर्जितेऽजादौ प्रत्यये परतो भवति || उदा० - लम्भयति, लम्भकः, साघुलम्भी, लम्भलम्भम्
भाषार्थ:-शपू तथा लिट्वर्जित अजादि प्रत्ययों के प [लभे:] डुलभष् प्राप्तौ अङ्ग को [च] भी नुम् आगम होता है ।। पूर्ववत् हैं |
यहाँ से ‘लभे:’ की अनुवृत्ति ७|१|६९ तक जायेगी ||
यि
आडो यि ||७|१|६५ ||
आङ : ५|१|| ७|१|| अनु० - लभेः, नुम्, अङ्गस्य || लभेर्यकारादिप्रत्ययविषय आङ उत्तरस्य नुमागमो भवति ॥ ३ आलम्भ्या गौः, आलम्भ्या वडवा
भाषार्थ :- [य] यकारादि प्रत्यय के विषय में लभ अङ्ग को [आड से उत्तर नुम् आगम होता है । यि में विषय सप्तमी मानने से प करके पश्चात् ऋहलोर्यत् (३|१|१२४ ) से ण्यत् होता है । नुम् पर अदुपधत्व न होने से पोरदुपधात् (३|११६८ ) से यत् न हो ही हो, यही विषय सप्तमी का प्रयोजन है ।
यहाँ से ‘य’ की अनुवृत्ति ७|१|६६ तक जायेगी ||
उपात् प्रशंसायाम् ||७|१|६६॥
उपात् ५|१|| प्रशंसायाम् ७॥१॥ अनु० - यि, लभेः, नुम्, अ…..’.
पादः ]
सप्तमोऽध्यायः
३७५

अर्थ :- प्रशंसायां गम्यमानायामुपादुत्तरस्य लभेरङ्गस्य यकारादिप्रत्यय- विषये नुमागमो भवति || उदा० - उपलम्भ्या भवता विद्या, उपलम्भ्यानि धनानि ॥ भाषार्थ:- [प्रशंसायाम् ] प्रशंसा गम्यमान होने पर [ उपात्] उप उपसर्ग से उत्तर लभ अङ्ग को यकारादि प्रत्यय के विषय में नुम् आगम होता है | पूर्ववत् ण्यत् प्रत्यय उदाहरणों में जानें । उपलम्भ्या भवता | विद्या ‘आप से विद्या प्राप्त करने योग्य है’ अर्थात् आप विद्या प्राप्त कराने में समर्थ हैं, ऐसा कहकर प्रशंसा व्यक्त की जा रही है || उपसर्गात् खल्घञोः || ७|१|६७॥ उपसर्गात् ५१|| खल्घञोः ७२॥ स० – खलः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु = – लभेः, नुम्, अङ्गस्य ॥ अर्थः - खल्घञोः परत उपसर्गादुत्तरस्य लभेर्नुमागमो भवति || उदा० - ईषत्प्रलम्भः सुप्रलम्भ:, दुष्प्रलम्भः । घञि - प्रलम्भ:, विप्रलम्भः ॥ भाषार्थ: - [ खल्घञोः ] खल तथा घन् प्रत्ययों के परे रहते [उपसर्गात्] उपसर्ग से उत्तर लभ अङ्ग को नुम् आगम होता है ॥ ईषदुः सुषु० (३|३|१२६ ) से खल् प्रत्यय होता है । दुष्प्रलम्भ: में इदुदुपधस्य ० (८१३१४१) से षत्व हुआ है ॥ ! यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७११६८ तक जायेगी ॥ न सुदुर्म्या केवलाभ्याम् ||७|१|६८|| न अ || सुदुर्भ्याम् ५|२|| केवलाभ्याम् ५|२|| स० - सुश्च दुर् च सुदुरौ, ताभ्याम् इतरेतरद्वन्द्वः ॥ अनु० - उपसर्गात् खल्घनोः, लभेः, अङ्गस्य ॥ अर्थः- सुदुर् इत्येताभ्यां केवलाभ्याम् = उपसर्गान्तर- रहिताभ्यां लभेर्नुम् न भवति, खल्घनोः परतः ॥ उदा० - सुदुर्लभम्, सुलभम्, दुर्लभम् । घनि-सुलाभ:, दुर्लभः ॥ भाषार्थ:-[केवलाभ्याम्] केवल [सुदुर्भ्याम् ] सु तथा दुर् उपसर्गों से उत्तर लभ धातु को खल् तथा घन् प्रत्यय परे रहते नुम् आगम [न] नहीं होता है | केवल ग्रहण इसलिये है कि कोई अन्य उपसर्गे सुदुर् से पूर्व एवं उत्तर में न हो ॥ ३७६ अष्टाध्यायीप्रथमावृत्तौ विभाषा चिण्णमुलो: ||७|११६९॥ ॥ [ प्रथमः विभाषा ॥ १ ॥ चिण्णमुलोः ७१२ ॥ स० – चिण्० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० लभेः, नुम्, अङ्गस्य ॥ श्रर्थः - लभेरङ्गस्य चिण् णमुल् इत्येतयोः परतो विकल्पेन नुम् भवति ॥ उदा० - चिणू - अलाभि, अलम्भि | णमुल् - लाभलाभम्, लम्भलम्भम् ॥ भाषार्थः - लभ अङ्ग को [चिराणामुलो: ] चिणू तथा णमुल् प्रत्यय परे रहते [विभाषा] विकल्प से नुम् आगम होता है । अलाभि अलम्भि में चिण् भाव० (३।१।६६) से चिण् हुआ है, एवं णमुल् प्रत्यय पूर्ववत् जानें ॥ उगिदचां सर्वनामस्थानेऽधातोः || ७|१२|७० || " ● उगिचाम् ६|३|| सर्वनामस्थाने ११॥ अधातोः ६|१|| स० - उक् इत् येषां ते उगितः बहुव्रीहिः । उगितश्च अच्च उगिदचस्तेषाम् .. इतरेतरद्वन्द्वः । न धातुरधातुस्तस्य ‘नस्तत्पुरुषः ॥ अनु० - नुम्, अङ्गस्य ॥ अर्थः- धातुवर्जितानामुगितामङगानामञ्चतेश्च नुमागमो भवति, सर्वनामस्थाने परतः ॥ उदा० - भवतु भवान् भवन्तौ भवन्तः । ईयसुन - श्रेयान् श्रेयांसौ, श्रेयांसः । शतृ - पचन् पचन्तौ पचन्तः । अञ्चते:- प्राङ्, प्राञ्चौ, प्राञ्चः ॥ में भाषार्थः - [अधातोः ] धातुवर्जित [उगिचाम् ] उक् इत्संज्ञक है जिनका ऐसे अङ्ग को तथा अनु धातु को [सर्वनामस्थाने] सर्वनामस्थान परे रहते नुम् आगम होता है ॥ भवान् की सिद्धि ६ |४|१४ सूत्र देखें । यहाँ डवतुप् प्रत्यय उगित् है । श्रेयान् यहाँ ईयसुन परे रहते प्रश- स्थस्य : ( ५|३|६०) से श्र आदेश, ६|४|१० से दीर्घ तथा प्रकृत्यैकाच् ( ६|४|१६३ ) से प्रकृतिभाव हुआ है || पचन आदि की सिद्धि परि० ३|२| १२४ के पचन्तम् आदि के समान जानें। प्राङ की सिद्धि परि० ३२५६ पृ० ८६२ में देखें । सर्वत्र सर्वनामस्थान परे है ही ॥ यहाँ से ‘सर्वनामस्थाने’ की अनुवृत्ति ७।१।७२ तक जायेगी || अनु– युजेरसमासे ||७/१/७१ ॥ युजेः ६|१|| असमासे ७|१|| स०–अस० इत्यत्र नव्यू तत्पुरुषः ॥ अनु - सर्वनामस्थाने, नुम् अङ्गस्य ॥ अर्थ:– युजेरङ्गस्यासमासे सर्वनामस्थाने परतो नुमागमो भवति ॥ उदा० - युङ, युञ्ज, युञ्जः ॥पादः ] सप्तमोऽध्यायः ३७७ भाषार्थ:– [असमासे ] असमास में [युजे: ] युजि अङ्ग को सर्वनाम- स्थान परे रहते नुम् आगम होता है ॥ यु की सिद्धि पूर्ववत् परि० ३।२।५६ में देखें || नपुंसकस्य झलचः || ७|१।७२ ॥ नपुंसकस्य ६|१|| झलचः ६|१|| स झ च अच् च झलच्, तस्य समाहारद्वन्द्रः ॥ अनु - सर्वनामस्थाने, नुम् अङ्गस्य ॥ अर्थ :— झलन्तस्य अजन्तस्य च नपुंसकस्य सर्वनामस्थाने परतो नुमागमो भवति || उदा० – झलन्तस्य उदश्विन्ति, शकृन्ति, यशांसि पयांसि । अजन्तस्य - कुण्डानि वनानि, त्रपूणि, जतूनि ॥ भाषार्थ :- [झलचः ] झलन्त तथा अजन्त [ नपुंसकस्य ] नपुंसक लिङ्ग वाले अङ्ग को सर्वनामस्थान विभक्ति परे रहते नुम् आगम होता है || यशांसि पयांसि की सिद्धिं परि० १|१|४६ तथा कुण्डानि वनानि की परि० १|१|४१ में देखें । इसी प्रकार शकृत् से शकृन्ति, उदश्वित् से उदश्विन्ति में जानें | यहाँ से ‘नपुंसकस्य’ की अनुवृत्ति ७१११७७ तक जायेगी । इकोऽचि विभक्तौ ||७|१२|७३ ॥ इक: ६ | १ || अचि ७१ ॥ विभक्तौ ७|१|| अनु० - नपुंसकस्य, नुम्, अङ्गस्य ॥ श्रर्थः – इगन्तस्य नपुंसकस्याङ्गस्याजादौ विभक्तौ परतो नुमागमो भवति ॥ उदा० - त्रपुणी, जतुनी, तुम्बुरुणी । त्रपुणे, जतुने, तुम्बुरुणे ॥ भाषार्थः - [ इकः ] इकू अन्त वाले नपुंसक अङ्ग को [ अचि ] अजादि [विभक्तौ ] विभक्ति परे रहते नुम् आगम होता है ॥ त्रपु नुम् औ यहाँ औ को नपुंसकान्च ( ७|१|१९) से शी आदेश होकर त्रपु न शी- त्रपुणी णत्व होकर बन गया । त्रपु जतु आदि शब्द इगन्त हैं ही । त्रपुणे आदि में के विभक्ति परे है ।। यहाँ से ‘इक:’ की अनुवृत्ति ७१११७४ तक तथा ‘अचि विभक्तौ’ की ७|११७५ तक जायेगी ॥ तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य ||७|१|७४ | तृतीयादिषु १३ ॥ भाषितपुंस्कम् १|१|| पुंवत् अ० ॥ गालवस्य ३७८

अष्टाध्यायी प्रथमावृत्तौ
[s
६|१|| स० तृतीया आदिर्येषां ताः तृतीयादयस्तासु ’ “बहुब्री भाषितः पुमान् येन ( समानायामाकृतौ एकस्मिन् प्रवृत्तिनिमित्ते, भाषितपुंस्कम् बहुव्रीहिः ॥ अनु० - इकोऽचि विभक्तौ, नुम्, अगर अर्थ:- तृतीयादिष्वजादिषु विभक्तिषु भाषितपुंस्कं नपुंसकम् इ मगं गालवस्याचार्यस्य मतेन पुंवद् भवति ॥ यथा पुंसि ह्रस्वनु भवतस्तद्वदत्रापि न भवत इत्यर्थः ॥ उदा० – ग्रामण्या ब्राह्मणकु ग्रामणिना ब्राह्मणकुलेन, ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुल ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात्, ग्रामण्यो ब्राह कुलस्य, ग्रामणिनो ब्राह्मणकुलस्य, ग्रामण्यो ब्राह्मणकुलयोः, ग्रामणि ब्रह्मणकुलयोः, ग्रामण्यां ब्राह्मणकुलानाम्, ग्रामणीनां ब्राह्मणकुलाना ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले | शुचिना ब्राह्मणकुलेन शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय, शुचेब्रह्मणकुलात्, शुनि ब्राह्मणकुलात्, शुचेर्ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य शुच्यो ब्रह कुलयोः शुचिनोब्राह्मणकुलयोः, शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले ।
भाषार्थ:- [ तृतीयादिषु ] तृतीया विभक्ति से लेकर आगे की अज विभक्तियों के परे रहते [भाषितपुंस्कम् ] भाषितपुंस्क नपुंसक लि वाले इगन्त अङ्ग को [गालवस्य ] गालव आचार्य के मत में [ पुंव पुंवद्भाव हो जाता है | जिस प्रकार पुंल्लिङ्ग में ह्रस्व ( १/२/४७ ) त
नुम् (७/११७३) नहीं होते, तद्वत् पुंवद्भाव करने से यहाँ भी पुंवद्भ पक्ष में नहीं होंगे, यही पुंवद्भाव का फल है । भाषितपुंस्क व्याख्या ६ | ३ | ३२ सूत्र में कर आये हैं, वहीं देखें || ‘गालव आचार्य मत में’ कहने से अन्य आचार्यों के मत में पुंवद्भाव नहीं होगा, सो पक्ष बनेंगे, तद्वत् उदाहरण प्रदर्शित कर दिये हैं ।
पुंवद्भाव पक्ष में ग्रामण्या ब्राह्मणकुलेन यहाँ नुम् एवं ह्रस्व ना हुआ है । एरनेकाचो० (६।४।८२ ) से यणादेश हो गया है || अपुंवद्भा पक्ष में ग्रामणी को ह्रस्वो नपुंसके० से ह्रस्वत्व हो जायेगा । ग्रामणिन शुचिना यहाँ प्राडो ना० (७१३।११६) से टा को नाभाव हो गया है। इस प्रकार आगे की विभक्तियों में भी सिद्धियाँ समझते जायें । पुंवद्भाव पक्ष में शुचये शुचेः आदि में घेङिति (७३|१११ ) से गुण हुआ है अपुंवद्भाव पक्ष में शुचिने आदि में नुम् ७ १३।७३ सूत्र से हो हपादः ]
सप्तमोऽध्यायः
३७६
fi
जायेगा || ग्रामणी तथा शुचि शब्द एक ही प्रवृत्तिनिमित्त को लेकर पुंल्लिङ्ग को भी कहते हैं, अतः भाषितपुंस्क शब्द हैं ही ||
यहाँ से ‘तृतीयादिषु’ की अनुवृत्ति ७१७५ तक जायेगी ||
अस्थिदधिसक्थ्यक्ष्णामनङदात्तः ||७|१/७५ ||
अस्थि • णाम् ६|३|| अनङ १|१|| उदात्तः १|१|| स० -अस्थि च दधि च सक्थि च अक्षि च अस्थि क्षीणि तेषां इतरेतर- द्वन्द्वः ॥ अनु० - तृतीयादिषु, अचि विभक्तौ, नपुंसकस्य, अगस्य || अर्थ:- अस्थि, दधि, सक्थि, अक्षि इत्येतेषां नपुंसकानामङ्गानां तृतीया- दिष्वजादिपु विभक्तिषु परतोऽनङ् इत्ययमादेशो भवति, स चोदात्तो भवति ॥ उदा० - अस्थमा, अस्थने, अस्थनः, इत्येवमादयः । दुधना, दुध्ने, दुध्नः । सक्छना, सक्ने, सक्थनः । अक्ष्णा, अक्षणे, अक्ष्णः ॥
1
भाषार्थ : - [ अस्थि दणाम्] अस्थि, दधि, सक्थि, अक्षि इन नपुंसक लिङ्ग वाले अगों को तृतीयादि अजादि विभक्तियों के परे रहते [ अन ] अनङ् आदेश होता है, और वह [उदात्तः] उदान्त होता है || इकोऽचि विभक्तौ (७/११७३) से नुम् प्राप्त था अनङ् कह दिया ।। अस्थि आदि शब्द नन्विषयस्या० (फिट्० २६ ) से आयुदान्त हैं, सो शेष को अनुदात्त (६|१|१५२) होने से अनुदात्त ‘इ’ के स्थान में अनुदात्त अनङ् स्थानिवत् से प्राप्त था, उदात्त कह दिया || डिन्च (१|११५२) से अन्त्य अलू को अनङ होकर अस्थ् अनड् टा = अस्थर आ रहा । अल्लोपोन: ( ६ |४| १३४ ) से उदात्त अकार का लोप होकर अस्थूना बन गया । उदात्त का लोप होने पर उदात्तनिवृत्तिस्वर ( ६ | १|१५५ ) से विभक्ति उदात्त हुई, शेष को अनुदान्त हो गया । इसी प्रकार सब में जानें ||
यहाँ से ‘अस्थिदधिसक्थ्यणाम् उदात्तः’ की अनुवृत्ति ७/१/७७ तक तथा ‘अनङ’ की ७|११७६ तक जायेगी ||
छन्दस्यपि दृश्यते || ७|१|७६ ॥
छन्दसि ७|१|| अपि अ० ॥ दृश्यते क्रियापदम् ॥ अनु०- अस्थि- दधिसक्थ्यक्ष्णामनङदात्तः, नपुंसकस्य अङ्गस्य ॥ अर्थ:- अस्थिद्धि- सक्थ्यक्ष्णां छन्दस्यप्यनङ् दृश्यते । यत्र विहितस्ततोऽन्यत्रापि दृश्यत
३८०
अष्टाध्यायी प्रथमावृत्तौ
[] प्रश्‍
इत्यर्थः ॥ उदा० - अचीत्युक्तमनजादावपि दृश्यते - इन्द्रो’ दर्ध अ॒स्थभिः (ऋ० २ १८४|१३) भद्रं पश्येमाक्षभिः (यजु० २५/२१ तृतीयादिष्वित्युक्तमतृतीयादिष्वपि दृश्यते-अक्षाण्युत्कृत्य जुहोति विभ वित्युक्तमविभक्तावपि दृश्यते - अक्षण्वता लाङ्गलेन । अस्थन्त्र यदनस्था बिभत्ति ॥
भाषार्थ :- अस्थि दधि आदि अङ्गों को
[छन्दसि ] वेद विषय [अपि ] भी अनङ् [दृश्यते] देखा जाता है, अर्थात् जहाँ विधान कि गया है, उससे अन्यत्र भी देखा जाता है । यथा पूर्वसूत्र में अजा परे कहा है अनजादि परे भी देखा जाता है । तृतीयादि कहा अतृतीयादि में भी होता है, एवं विभक्तौ कहा है अविभक्ति परे भ देखा जाता है । सभी उदाहरण ऊपर दिखा दिये हैं || अक्षाणि उत्कृ यहाँ अक्षाणि में द्वितीयाबहुवचन है । अस्थभिः आदि में अनङ् करके नकार लोप नलोप:० (८/२/७) से हुआ है । अक्षयता यहाँ विभक्ति से भिन्न मतुप् परे रहते भी अन होकर ‘अक्षन् मत्’ रहा | अनो नु
अनङ् (८/२/१६ ) से मधुप को न आगम तथा मादुपधा० (८१२/९) से मतुप् के वत्व होकर ‘अक्षन् न् वत् टा रहा । पूर्ववत् अनङ् वाले न का लोप एवं णत्व होकर अक्षण्वता एवं अस्थनवन्तम् (२१) बन गया ||
यहाँ से ‘छन्दसि’ की अनुवृत्ति ७ ११७७ तक जायेगी ||
ई च द्विवचने || ७|१|७७॥
ई लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ द्विवचने ७१ ॥ अनु० - छन्दसि, अस्थिदधिसक्ध्यक्ष्णाम् उदात्तः, नपुंसकस्य, अङ्गस्य ॥ अर्थ:- छन्दसि विषये द्विवचने परतोऽस्थ्यादीनामीकारादेशो भवति स चोदात्तः ॥ उदा० - अक्षी ते इन्द्र पिङगले कपेरिव । अक्षीभ्याम् ते. नासिकाभ्याम् (ऋ० १०।१६३।१) ॥
भाषार्थ:- [ द्विवचने] द्विवचन विभक्ति परे रहते वेद विषय में अस्थि आदि शब्दों को [ई] ईकारादेश होता है, [च] और वह उदात्त होता है || अक्षि औ यहाँ नपुंसकाच ( ७|१|१९) से औ को शी आदेश तथा प्रकृत सूत्र से अन्त्य अलू को ‘ई’ होकर अक्ष ई शी रहा । अब प्रथमयोः पूर्वसवर्ण: ( ६ १६८ ) से प्राप्त पूर्वसवर्ण दीर्घे का निषेध दीर्घाज्जसि वपादः ]
सप्तमोऽध्यायः
३८१
(६) १११०१) से हुआ, तो वा छन्दसि (६।१।१०२ ) से पुनः प्राप्त करा दिया गया सो पूर्वसवर्ण दीर्घ होकर ‘अक्षी’ बना | भ्याम् परे रहते भी ईकार होकर अक्षीभ्याम् बनेगा ||
नाभ्यस्ताच्छतुः ॥७१॥७८॥
उदा० - दत्,
न अ० ॥ अभ्यस्तात् ५|१|| शत्रुः ६|१|| अनु० - नुम् अङ्गस्य ॥ अर्थ : - अभ्यस्तादङ्गादुत्तरस्य शतुर्नुम्न भवति || ददतौ ददतः । दधत् दधतौ, दधतः । जक्षत्, जक्षतौ, जक्षतः । जाग्रत्, जाग्रतौ, जाग्रतः ॥
J
भाषार्थ:- [ अभ्यस्तात् ] अभ्यस्त अग से उत्तर [शतुः ] शतृ को नुम् का आगम [न] नहीं होता है ॥ उगिदचां० (७/१/७०) से
नुम् आगम प्राप्त था निषेध कर दिया । ददत् दधत् में दाधा के आका लोप श्नाभ्यस्तयोरातः (६|४|११२ ) से हुआ है। दादा शतृ = द दा अत् = द द् अत् = ददत् बन गया । जक्षत् जाग्रत् में जक्षित्यादयः षट् (६) ११६ ) से अभ्यस्त संज्ञा हुई है ||
यहाँ से ‘अभ्यस्तात्’ की अनुवृत्ति ७१७६ तक तथा ‘शतुः ’ की ७१११८१ तक जायेगी ॥
वा नपुंसकस्य ||७|१|७९ ॥
वा अ० ॥ नपुंसकस्य ६|१||
अङ्गस्य ॥
अनु० — अभ्यस्ताच्छतुः, नुम्,
शतृप्रत्ययस्तदन्तस्य
अर्थः- अभ्यस्तादङ्गादुत्तरो यः
नपुंसकस्य वा नुमागमो भवति || उदा० - ददति कुलानि ददन्ति कुलानि । दधति, दधन्ति कुलानि । जक्षति, जक्षन्ति । जाप्रति, जानन्ति ॥
भाषार्थ :- अभ्यस्त अग से उत्तर जो शतृ प्रत्यय तदन्त [ नपुंसकस्य ] नपुंसक शब्द को [वा] विकल्प से नुम् आगम होता है || ’ ददत् जस्’ पूर्ववत् होकर नपुंसक लिङ्ग में जश्शसो: ० (७/१/२०) से जस् को शि होकर ददति बन गया, पक्ष में नुम् होकर ददन्ति बन गया । इसी प्रकार अन्यों में भी जानें ||
यहाँ से ‘वा’ की अनुवृत्ति ७|१|८० तक जायेगी ||
३८२
अष्टाध्यायीप्रथमावृत्तौ
आच्छीनद्योर्नुम् ||७|१|८० ॥
[ प्रथम
आत् ५ | १ || शीनद्योः ७१२ ॥ नुम् १|१|| स० - शीनद्योः इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु– वा, नुम्, शतुः, अङ्गस्य ॥ अर्थः- अवर्णान्तादङ्गा- दुत्तरस्य शतुर्वा नुमागमो भवति शीनद्योः परतः ॥ उदा० - शौ - तुदती कुले, तुदन्नी कुले । याती कुठे, यान्ती कुत्ते । करिष्यती कुले, करिष्यन्ती कुले । नद्याम् - तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी । याती ब्राह्मणी, यान्ती ब्राह्मणी । करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्मणी ॥
भाषार्थ:- [ श्रात्] अवर्णान्त अग से उत्तर [शीनद्योः ] शी तथा नदी परे रहते शतृ प्रत्यय को विकल्प से [नुम् ] नुम् आगम होता है । तुद् श अत् = तुदत् औ यहाँ नपुंसकाच्च (११११६ ) से शी आदेश होकर तुदत् शी = तुदती बन गया || पक्ष में तुदन्ती बना । नदी परे के उदाहरणों में स्त्रीलिङ्ग में तुदत् से ङीप् प्रत्यय उगितश्च (४|१|६) से हुआ है सो एकवचन में तुदती बना । यू स्त्र्याख्यौ नदी (१|४ | ३ ) से नदी संज्ञा हो ही जायेगी ||
यहाँ से ’ शीनद्योः’ की अनुवृन्ति ७१११८१ तक जायेगी ||
शयनोर्नित्यम् || ७|१|८१ ॥
शश्यनोः ६ |२ || नित्यम् १|१|| स०— शप्० इत्यत्रेतरेतरद्वन्द्वः || अनु– शीनद्योः, शत्रुः, नुम्, अङ्गस्य ॥ अर्थ:-शप् श्यन् इत्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति ॥ उदा०– शौ - पचन्ती कुले, दीव्यन्ती कुले, सीव्यन्ती कुले । नद्याम् - पचन्ती ब्राह्मणी । दीव्यन्ती ब्राह्मणी, सीव्यन्ती ॥
भाषार्थ:- [शप्श्यनोः] शप् तथा श्यन् का जो शतृ प्रत्यय उसको [ नित्यम् ] नित्य ही नुम् का आगम होता है ॥ पचन्ती कुले में पूर्ववत् शी प्रत्यय हुआ है, एवं पच् के भ्वादिगणस्थ होने से शप् विकरण हुआ है, इस प्रकार शप सम्बन्धी शत्रू है । दीव्यन्ती में श्यन् विकरण हुआ है । नदी परे वाले उदाहरणों में पूर्ववत् ङीप हुआ जानें ||
सावनडुहः ||७|१|८२ ॥
सौ ७|१|| अनडुहः ६ | १ || अनु० - नुम् अङ्गस्य ॥ श्रर्थः - सौपादः ]
सप्तमोऽध्यायः
३८३
परतोऽनडुहोऽङ्गस्य नुमागमो भवति ॥ उदा - अनड्वान्, हे अनड्वन् ॥
भाषार्थ:– [सौ] सु परे रहते [ अनडुहः ] अनडुहु अङ्ग को नुम् आगम होता है | अनडुहू सु यहाँ मिदचोन्त्यात् परः ( १|१|४६ ) से अन्त्य अच् से परे प्रकृत सूत्र से नुम् होकर अनडु नुम हू सू रहा । अब चतुरनडुहोरामुदात्तः (१८) से अनडुहू को आम् आगम पूर्ववत् अन्त्य अचू से परे होकर ‘अनडु आम् नुम् हू सू = अनड्डु आम् न ह् स’ स् रहा । हल्ङ्यादि लोप, यणादेश एवं संयोगान्तलोप (८/२/२३) होकर अनड्वान् बना । सम्बुद्धि में श्रम् सम्बुद्धौ (७११६ ) से आम का अपवाद अम् आगम होगा, अतः हे अनड्वन् बनेगा ||
यहाँ से ‘सौ’ की अनुवृत्ति ७१११८५ तक जायेगी ॥
दृक्स्ववः स्वतवसां छन्दसि ||७|१|८३ ||
इत्यन्त्रेतरे-
दृक्स्ववः स्वतसाम् ६|३|| छन्दसि ७|१|| स - दृक् तरद्वन्द्वः ॥ अनु० — सौ, नुम् अङ्गस्य ॥ : - दृकू, स्ववसू,
अर्थ:- स्वतवस् इत्येतेषामङ्गानां सौ परतो नुमागमो भवति, छन्दसि विषये ॥ उदा० - ईदृङ्, ताङ, याङ्, सदृङ्, स्ववान् । स्वत॑वाँ पा॒युर॑ग्ने॒
ऋ० ४।२१६ ) ॥
T
भाषार्थः—[दृक्स्ववःस्वतवसाम् ] दृक्, स्ववस, स्वतवस् इन अंगों को [छन्दसि ] वेद विषय में सु परे रहते नुम् आगम होता है ॥ भाग १ के ३ २ ६ सूत्र में यादृक् तादृक् की सिद्धि की है, तद्वत् सब कार्य यहाँ हुआ है । केवल नुम् आगम विशेष होकर याह न शू रहा संयोगान्त लोप होकर याहन रहा, अब किन्प्रत्ययस्य० (८/२/६२) से कुत्व हुआ, अर्थात् आन्तर्य से न को ङ हुआ । ईदृङ् कीट में भी इसी प्रकार जानें, केवल यहाँ इदम् को ‘ईश्’ तथा किम् को ‘की’ आदेश हुआ है ऐसा जानें | स्वत नुम् स् सु = स्ववन्स् स् यहाँ हल्यादि लोप संयोगादिलोप तथा दीर्घत्व (६|४|१४) होकर स्ववान बन गया । इसी प्रकार स्वतवान् में समझें । संहिता पाठ में ‘स्वतचाँः पायुः’ स्वतवान्पाय ( ८|३|११ ) से नकार को रु तथा रु को विसर्जनीय होकर बनेगा । अत्रानुनासिकः पूर्वस्य० (८३२) से पूर्व को अनुनासिक आदेश हो ही जायेगा । पदपाठ में स्वतवान् पायुः रहेगा ||
३८४
अष्टाध्यायीप्रथमावृत्तौ
दिव औत् ||७|१|८४||
दिवः ६|१|| औत् १११ ॥ अनु० - सौ, इत्येतस्य प्रातिपदिकस्य सौ परत औत्
उदा - द्यौः ॥
[ प्रथम
अङ्गस्य ॥ अर्थ:–दि इत्ययमादेशो भवति ।
भाषार्थ: - [ दिवः ] दिव् अङ्ग को सु परे रहते [ औत्] औकारादेव होता है | सिद्धि भाग १ परि० १।१।५१ में देखें ॥
पथिमध्यृक्षामात् ॥ ७|११८५ ॥
पथिमध्यभुक्षाम् ६ | ३ || ६|३||
आत् १२११२|| स०— पन्थाश्च मन्धाश्च
ऋभुक्षाच पथिमथ्यभुक्षाणस्तेषाम्
इतरेतरद्वन्द्वः ॥ अनु०–सौ, अङ्गस्य || अर्थ:-पथिन्, मथिन् ऋभुक्षिन् इत्येतेषामङ्गानां सौ परत आकारादेशो भवति ॥ उदा० — पन्थाः, मन्थाः, ऋभुक्षाः ॥
भाषार्थ:- [पथिमथ्यभुक्षाम् ] पथिन्, मथिन् तथा ऋभुक्षिन् इन अगों को सु परे रहते [आत्] आकारादेश होता है || पन्थाः की सिद्धि परि०११११५५ में देखें । इसी प्रकार अन्यों में भी समझें । केवल ऋभुक्षा में थो न्थः (७)११८७) नहीं लगेगा यह विशेष है ।
यहाँ से ‘पथिमथ्यृभुक्षाम्’ की अनुवृत्ति ७ ११८८ तक जायेगी ||
इतोऽत्सर्वनामस्थाने || ७|१|८६॥
इतः ६|१|| अत् १|१|| सर्वनामस्थाने ११॥ अनु० - पथिमध्य- भुक्षाम्, अङ्गस्य ॥ अर्थः- पथिन्, मथिन्, ऋभुक्षिन् इत्येतेषामिकारस्य स्थाने अकारादेशो भवति, सर्वनामस्थाने परतः ॥ उदा०– पन्थाः, पन्थानौ, पन्थानः पन्थानम्, पन्थानौ । मन्थाः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ । ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः, ऋभुक्षाणम्, ऋभुक्षाणौ ॥
भाषार्थ:— पथिन्, मथिन् तथा ऋभुक्षिन अङगों के [ इतः ] इकार के स्थान में [अत्] अकारादेश होता है [सर्वनामस्थाने] सर्वनामस्थान परे रहते || सिद्धियाँ पूर्ववत् जानें । ‘सु’ से अन्यत्र पूर्व सूत्र से आकाशदेश नहीं होगा, अतः पथिन् औ यहाँ इकार को अकार होकर एवं न्थ आदेशपाद: ]
सप्तमोऽध्यायः
३८५
होकर पन्थन् औ रहा । सर्वनामस्थाने ० (६४५८ ) से दीर्घ होकर पन्थानौ आदि प्रयोग बनेंगे |
यहाँ से ‘सर्वनामस्थाने’ की अनुवृत्ति ७११९८ तक जायेगी ॥
थो न्थः ||७|१|८७||
थः ६ | १ || न्थः १|१|| अनु० – सर्वनामस्थाने, पथिमथोः, अङ्गस्य ॥ अर्थ :- पथिमथोस्थकारस्य स्थाने ‘न्थ’ इत्ययमादेशो भवति सर्वनामस्थाने परतः ॥ उदा० – पन्थाः पन्थानौ, पन्थानः पन्थानम्, पन्थानौ । मन्थाः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ ॥
g
माषार्थः–पथिन् तथा मथिन अङ्ग के [थः] थकार के स्थान में [न्थः] न्थ आदेश होता है ||
विशेषः - सामर्थ्य से यहाँ ‘ऋभुक्षिन’ की अनुवृत्ति का सम्बन्ध नहीं लगता, क्योंकि इस शब्द में थकार है ही नहीं, जिसके स्थान में न्थ आदेश हो ।
भस्य टेर्लोपः ||७|१|८८||
भस्य ६ | १ || टेः ६ |२१|| लोपः १|१|| अनु० - पथिमथ्यभुक्षाम्, अङ्गस्य || अर्थः– पथ्यादीनां भसंज्ञकानां टेर्लोपो भवति || उदा०- पथः पथा, पथे । मथः, मथा, मथे । ऋभुक्षः, ऋभुक्षा, ऋभुक्षे ॥
भाषार्थः - पथिन्, मथिन् तथा ऋभुक्षिन् [भस्य ] भसंज्ञक अगों की [टे:] टि का [लोपः ] लोप होता है | पथिन् ङस् यहाँ यचि भम् ( ११४/१८) से पथिन् की भ संज्ञा होकर प्रकृत सूत्र से टि भाग का लोप हो गया तो पथ असू = पथः बन गया । इसी प्रकार सबमें जानें ||
पुंसोऽसु ||७|१|८९ ॥
पुंसः ६ ॥१॥ अङ् १|१|| अनु० – सर्वनामस्थाने, अङ्गस्य ॥ अर्थ:– पुंस इत्येतस्याङ्गस्य सर्वनामस्थाने परतोऽसुङ् इत्ययमादेशो भवति ॥ उदा० - पुमान्, पुमांसौ, पुमांसः पुमांसम् पुमांसी ॥
भाषार्थ: – [पुंसः ] पुंस् अङग के स्थान में सर्वनामस्थान परे रहते
२५
३८६
अष्टाध्यायीप्रथमावृत्तौ
[असुङ् ] असुङ् आदेश होता है || पुम्स् सु यहाँ डिन्च (११११५ अन्त्य अल् स को असुङ् होकर पुम् असुङ् सु = पुमस् स् रहा । उगि (७/१/७०) से नुम् एवं सान्तमहत ः ० ( ६ । ४ । १०) से दीर्घ होकर पुमा स् स् = पुमान् सू सू रहा । हल्ङन्यादि लोप एवं संयोगान्त लोप पुमान् बना । इसी प्रकार पुमांसौ आदि जानें ॥
गोतो णित् || ७|१|१०|
गोतः ५|२|| णित् १|१|| स० — णकार इत् यस्य स णित्, व्रीहिः ॥ अनु० - सर्वनामस्थाने, अङ्गस्य ॥
अर्थ: गोशब्द सर्वनामस्थानं णित् भवति ॥ उदा० - गौः गावौ गावः, गाम्, गाव
"
भाषार्थ : - [ गोतः ] गो शब्द से उत्तर सर्वनामस्थान वि [णित्] णित्वत् होती है, अर्थात् णित् के समान कार्य हो जाते यह अतिदेश सूत्र है ॥ गो सु यहाँ सु को णित्वत् अतिदेश हो अचोति (७२।११५) से गो अङ्ग को वृद्धि होकर गौ स् बना । विसर्जनीय होकर गौः बन गया । औ औटू तथा जस् परे रहते इसी प्रकार जानें, केवल वहाँ एचोयवायाव: ( ६।१।७५) से आवू अ होगा । अम् परे रहते औतोऽम्शसो: ( ६ |१| ९० ) से आकारादेश है ॥ णित् के साथ सामानाधिकरण्य होने से ‘सर्वनामस्थाने’ पद प्रथमान्त में बदल जाता है ||
यहाँ से ‘णित्’ की अनुवृत्ति ७७११६२ तक जायेगी ||
लुत्तमो वा || ७ | ११९१ ॥
णलू १|१|| उत्तमः १|१|| वा अ० ॥ अनु० - णित् ॥ अर्थः- उर णलू विकल्पेन णित् भवति ॥ उदा० - अहं चकर, अहं चकार, पपच, अहं पपाच ॥
भाषार्थ:-[उत्तमः ] उत्तम पुरुष का जो [एल् ] णलू उसको [ विकल्प से णित्वत् होता है ॥ णित् पक्ष में पूर्ववत् कृ तथा पच वृद्धि तथा अणित् पक्ष में वृद्धि नहीं होगी यही विशेष है । सिद्धि का प्रकार परि० ६ |१|१ में देखें ॥
सख्युरसंबुद्धौ ||७|१|९२ ॥
सख्युः ५|१|| असंबुद्धौ ७१ ॥ स० - न संबुद्धिरसंबुद्धिस्तस्याम्!
::
पाद: ]
सप्तमोऽध्यायः
३८७
नञ्तत्पुरुषः ॥ अनु० - णित्, सर्वनामस्थाने, अङ्गस्य ॥ अर्थ:- असंबुद्धौ यः सखिशब्दस्तस्मात् परं सर्वनामस्थानं णित् भवति || उदा० - सखायौ, सखायः, सखायम्, सखायौ ॥
भाषार्थ: - [असंबुद्धौ ] संबुद्धि परे नहीं है जिससे ऐसे [सख्युः ] सखि शब्द से उत्तर सर्वनामस्थान विभक्ति णित्वत् होती है | पूर्ववत् णित होने से सखि को वृद्धि होकर सखै औ रहा। आयादेश होकर सखायौ
बन गया ||
||
यहाँ से ‘सख्युः’ की अनुवृत्ति ७११६३ तक तथा ‘बुद्ध’ की ७ १६५ तक जायेगी ॥
अन सौ ||७|१|१३||
अनङ् १|१|| सौ ७५१ ॥ अनु० - सख्युरसंबुद्धौ,
अङ्गस्य ॥
अर्थ :- सखि इत्येतस्याङ्गस्य सौ परतोऽनङ् इत्ययमादेशो भवति, स चेत् सुशब्दः संबुद्धेर्न स्यात् ॥ उदा० - सखा ||
]
भाषार्थ :- सखि अङ्ग को संबुद्धिभिन्न [सौ] सु परे रहते [ अन अनङ आदेश होता है || डिम्ब (११११५२ ) से अन्त्य अल् को अनङ होगा ॥ सख् अनङ् सु = सखन् स् यहाँ सर्वनामस्थाने ० ( ६ |४| ८ ) से दीर्घ एवं हल्ङन्यादि लोप तथा नलोप होकर सखा बन गया ॥ यहाँ से ‘अनड् सौ’ की अनुवृत्ति ७।११६४ तक जायेगी ||
ऋदुशनस्पुरुदंसोऽनेहसां च ॥७१११९४ ॥
ऋदुशनस्पुरुदंसोऽनेहसाम् ६| ३ || च अ० ॥ स० - ऋच उशनच इतरेतरद्वन्द्वः || अनु० — अनङ् सौ, असंबुद्धी, अङ्गस्य ॥ अर्थ:- ऋकारान्तानामङ्गा- नाम्, उशनस्, पुरुदंसस्’, अनेहस् इत्येतेषां चाङ्गानामसंबुद्धौ सौ परतो ऽनङादेशो भवति ॥ उदा० - ऋतू - कर्त्ता, हर्त्ता, माता, पिता, भ्राता । उशना । पुरुदंसा । अनेहा ॥
पुरुदंसश्च अनेहश्च ऋदुशनस्पुरुदंसोऽनेह सस्तेषाम्
१. श्रष्टाध्याय्यां ‘पुरुदंशस्’ पाठान्तरं दृश्यते । वैदिकवाङ्मये ‘पुरुदंसस’ पदस्यैवोपलम्भादस्माभिः दन्त्यसकारवान् पाठ एवाहतः । धातुपाठे दंश दंस उभावपि धातू पठ्येते, तन्मूलक एवायं पाठभेदः स्यादित्यनुमीयते ॥
३८८
अष्टाध्यायी प्रथमावृत्तौ
[ ST
भाषार्थ:- [ ऋदुशन स्पुरुदंसोऽनेहसाम्] ऋकारान्त अङ्ग को उशनस्, पुरुदंसस्, अनेस् अङगों को [च] भी संबुद्धिभिन्न सु रहते अन आदेश होता है । कर्त्ता हर्त्ता की सिद्धि भाग १ प १|११२ में देखें । इसी प्रकार मातृ पितृ शब्द से माता पिता बने
। उशनस् आदि में भी अन्त्य सकार को अनडू होकर उशन अनड रहा । तो गुणे (६।१।६४) आदि लगकर पूर्ववत् उशना आदि बन गरे तृज्वत् क्रोष्टुः ||७|११९५ ॥
तृज्वत् अ० ॥ क्रोष्टुः १११|| अनु०- सर्वनामस्थाने, असंबु अङ्गस्य || तृचा तुल्यं वर्त्तते इति तृज्वत्, तेन तुल्यं० (५१११११४) वतिः । अर्थ :- सर्वनामस्थानेऽसंबुद्धौ परतस्तुन्प्रत्ययान्तः क्रोष्टुशः स्तृज्यत् भवति ॥
रूपातिदेशोऽयम् ॥ तृजन्तस्य यद् रूपं तद भवतीत्यर्थः ॥ उदा० - क्रोष्टा, क्रोष्टारौ, क्रोष्टारः, क्रोष्टारम्, क्रोष्टारौ
भाषार्थ :- संबुद्धिभिन्न सर्वनामस्थान परे रहते तुन् प्रत्यया [क्रोष्टुः ] क्रोष्टु शब्द को [तृब्वत् ] तृचवत् हो जाता है । अर्थात् प्रत्यय में जो रूप इस शब्द का होगा तद्वत् सर्वनामस्थान परे रहते प्रत्ययान्त (उणा १३६६ ) इस क्रोष्टु को भी अतिदिष्ट हो जाता है, प्रकार सर्वनामस्थान परे रहते तृच् के समान इस शब्द के
रूप चलेंगे यह रूपातिदेश सूत्र है, सो क्रोष्टु को क्रोष्टृ ऐसा रूप अतिदेश सर्वना स्थान परे रहते होकर सब कार्य आगे परि० १|१३२ के चेता के सम हो गये । क्रोष्टारौ, क्रोष्टारः में ऋतो ङि० (७|३|११०) से गुण तः अन्तृच्० (६|४|११ ) से दीर्घ होता है ।।
यहाँ से सम्पूर्ण सूत्र की अनुवृन्ति ७ ११९७ तक जायेगी ||
स्त्रियां च ||७|१|९६॥
स्त्रियाम् ७|१|| च अ० ॥ अनु० – तृज्वत् क्रोष्टुः, अङ्गस्य अर्थ:- स्त्रियां च क्रोष्टुशब्दस्य तृज्वत् भवति || असर्वनामस्थानार्थो यमारम्भः ॥ उदा० - क्रोष्ट्री, क्रोष्ट्रीभ्याम्, क्रोष्ट्रीभिः ॥
भाषार्थ : – [ स्त्रियाम् ] स्त्रीलिङ्ग में वर्त्तमान क्रोष्टु शब्द को [च] भ तृजन्त शब्द के समान अतिदेश हो जाता है || असर्वनामस्थान पपादः ]
सप्तमोऽध्यायः
३८९
रहते भी हो जाये इसलिये इस सूत्र का आरम्भ है । क्रोष्टु को तृज्वत् रूप अतिदेश क्रोष्टृ ऋकारान्त बना लेने पर ऋनेभ्यो ङीप् (४।११५) से ङीपू एवं यणादेश होकर क्रोष्ट्री आदि रूप बन गये ||
विभाषा तृतीयादिष्वचि ॥७|११९७ ॥
विभाषा १|१|| तृतीयादिषु ७|३|| अचि ७|१|| स० - तृतीया आदिर्येषां ते तृतीयादयस्तेषु बहुव्रीहिः ॥ अनु० - तृज्वत् क्रोष्टुः, अङ्गस्य || अर्थ: - तृतीयादिष्वजादिषु विभक्तिषु परतो क्रोष्टुर्विभाषा तृज्वत् भवति ॥ उदा० - क्रोष्ट्रा, क्रोष्टुना । क्रोष्ट्रे, क्रोष्टवे । क्रोष्टुः,
। । कोष्टोः । क्रोष्टर, कोष्टौ । क्रोष्ट्रोः क्रोष्ट्रोः ॥
भाषार्थ: - [तृतीयादिषु ] तृतीयादि [अचि] अजादि विभक्तियों के परे रहते क्रोष्टु शब्द को [ विभाषा ] विकल्प से तृज्वत् अतिदेश होता है । इस प्रकार तृतीयादि अजादि विभक्ति परे रहते दो २ रूप बनेंगे ॥ तृज्वत् पक्ष में यणादेश होकर ‘टा’ परे रहते क्रोष्ट्रा एवं अतृज्वत् पक्ष में आडो ना० (७|३|११६ ) से नाभाव होकर क्रोष्टुना बना है । ङ ङसि, ङस् परे रहते अतृज्वद्भाव पक्ष में घेर्डिति (७|३|१११ ) से गुण एवं अवादेश होगा । क्रोष्टुः क्रोष्टोः की सिद्धि क्रमशः ६ |१|१०६ एवं १०७ सूत्रों में होतुः तथा वायो: के समान जानें ॥ क्रोष्टर में ऋतो डि (७।३।११०) से गुण होता है, एवं क्रोष्टौ में औदच्च घे: ( ७|३|११८) से क्रोष्टु को अकारान्तादेश तथा ङि को औत्व होकर क्रोष्ट औ रहा । वृद्धि एकादेश होकर क्रोष्टौ बन गया । क्रोष्ट्रोः क्रोष्ट्रोः में यणादेश पूर्ववत् समझें ॥
चतुरनडुहोरामुदात्तः ॥ ७|१|९८ ॥
चतुरनडुहो: ६|२|| आम् ||१|| उदात्तः १|१|| सं० - चतुश्च अनड्वांश्च चतुरनडुहौ तयोः इतरेतरद्वन्द्वः ॥ अनु० – सर्वनाम- स्थाने, अङ्गस्य ॥ अर्थ :- चतुर् अनडुहू इत्येतयोः सर्वनामस्थाने परत आम् आगमो भवति, स चोदात्तः ॥ उदा० - च॒त्वारः॑ः । अ॒न॒ड्वान्, अनड्वाहौ’, अनड्वार्हः, अन॒ड्वाह॑म् अ॒न॒ड्वा ॥
भाषार्थ:– [ चतुरनडुहो: ] चतुर् तथा अनडुद्द् इन अङ्गों को सर्व- नामस्थान विभक्ति परे रहते [श्राम्] आम् आगम होता है, और वह
३९०
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
[उदात्तः ] उदात्त होता है | सिद्धि ७१११८२ सूत्र में देखें । आगमा अनुदात्ता भवन्ति (परि० ११०) इस परिभाषा से आगम अनुदात्त होते है, अतः उदात्त कह दिया । चतु आम् र् जस् = चत्वारसू = चत्वारः ॥
यहाँ से ‘चतुरनडुहो: की अनुवृत्ति ७१ १६६ तक जायेगी ||
अम् सम्बुद्धौ || ७|१|१९|
अम् १|१|| सम्बुद्धौ ॥१॥ अनु० - चतुरनडुहोः, अङ्गस्य ॥ अर्थ:- संबुद्धौ परतश्चतुरनडुहोरमागमो भवति । उदा०-हे प्रियचत्वः, हे अनड्वन्, हे प्रियानड्वन् ।।
भाषार्थ:- [संबुद्धौ] संबुद्धि परे रहते चतुर् तथा अनडुहू अङ्ग को [ अम् ] अम् आगम होता है || पूर्व सूत्र का यह अपवाद है ।।
ऋत इद्धातोः ॥७|१|१०० ॥
||
ऋतः ६ | १|| इत् १|१|| धातोः ६|१|| अनु० - अङ्गस्य ॥ अर्थः- ऋकारान्तस्य धातोरङ्गस्य इकारादेशो भवति ।। उदा० – किरति, गिरति, आस्तीर्णम्, विशीर्णम् ॥
भाषार्थ: - [ऋतः ] ऋकारान्त [धातोः ] धातु के अङ्ग को [ इत्] इका- रादेश होता है ।। किरति गिरति की सिद्धि परि० २१२१५० में देखें । स्तु तथा शृ धातु से निष्ठा में आस्तीर्णम्, विशीर्णम् बना है । प्रकृत सूत्र से इत्व रपरत्व होकर रदाभ्यां० (८|२|४२ ) से निष्ठा के त् को न् एवं रषाभ्यां ० (८|४|१) से णत्व तथा हलि च ( ८ (२/७७) से दीर्घत्व यहाँ हुआ है । श्रयुकः किति (७/२/११ ) से यहाँ इट् आगम का निषेध भी होता है ||
यहाँ से ‘ऋतः घातो:’ की अनुवृत्ति ७|१|१०३ तक तथा ‘इत्’ की ७|१|१०१ तक जायेगी ||
उपधायाश्च ||७|१|१०१ ॥
उपधायाः ६ | १ || च अ० ॥ अनु० - ऋत इद्धातोः अङ्गस्य || अर्थः- धातोरङ्गस्य उपधाया ऋकारस्य स्थाने इकारादेशो भवति ॥ उदा - कीर्त्तयति, कीर्त्तयतः कीर्त्तयन्ति ॥
||
भाषार्थ :- धातु अङ्ग की [ उपधायाः ] उपधा ऋकार के स्थान मेंपादः ]
सप्तमोऽध्यायः
३९१
[च] भी इकारादेश होता है । कृत् णिच् यहाँ ॠ को इत्व रपरत्व होकर कि तू इ रहा । उपधायां च (८२२७८) से दीर्घत्व होकर कीर्त्ति धातु बनी | पश्चात् शप् तिप् आकर कीर्त्तयति बन गया ||
उदोष्ठयपूर्वस्य ||७|१|१०२ ॥
उत् १|१|| ओष्ठ्यपूर्वस्य ६|१|| स० - ओष्ठ्यः पूर्वो यस्मात् स ओष्ठ्यपूर्वस्तस्य बहुव्रीहिः ॥ श्रनु० - ऋतः धातोः, अङ्गस्य || अर्थ:- ओष्ठ्यः पूर्वो यस्मात् ऋकारात् तदन्तस्य धातोरङ्गस्य उकारादेशो भवति ।। उदा० - पूर्त्ताः पिण्डा, पुपूर्षति, मुमूर्षति ||
भाषार्थ:- [ ओष्ठयपूर्वस्य ] ओष्ठ्य वर्ण पूर्व में है जिस ऋकार से तदन्त धातु को [उत्] उकारादेश होता है ।। पृ धातु के ॠकार से पूर्व प् ओष्ठ्य वर्ण है, इसी प्रकार मृङ् में भी सन् के इको झल (१६) सेकित होने से गुण नहीं होता, तत्पश्चात् अज्झनगमां सनि (६।४।१६ ) से दीर्घं ‘मृ’ होने पर इस सूत्र से उत्त्व रपरत्व होकर मुर् स, पुर् स, रहा शेष कार्य परि० १|१|५७ में प्रदर्शित चिकीर्षक: के समान जानें । न ध्याख्या पु० (८/२/५७ ) से निष्ठा के नत्व का निषेध होकर निष्ठा में पूर्त्ताः बनेगा ।।
यहाँ से ‘उत्’ की अनुवृत्ति ७|१|१०३ तक जायेगी ||
बहुलं छन्दसि || ७|१|१०३ ॥
बहुलम् ||१|| छन्दसि ७|१|| अनु० - उत्, ऋतः धातोः, अङ्गस्य ।। अर्थ:- छन्दसि विषये ऋकारान्तस्य धातोरङ्गस्य बहुलम् उकारादेशो भवति ।। उदा० - ओष्ठ्यपूर्वस्येत्युक्तमनोष्ट्य पूर्वस्यापि भवति – मित्रावरुणौ ततुरिः । दूरे ह्यध्वा जगुरिः । ओष्ठ्यपूर्वस्यापि न भवति-पप्रितमम् । वत्रितमम् । क्वचिद् भवति च - पपुरिः ।।
भाषार्थ: - [ छन्दसि ] वेद विषय में ऋकारान्त धातु के अग को [बहुलम् ] बहुल करके उकारादेश होता है । बहुल ग्रहण से ओष्ठ्यपूर्व को कहा था, अनोष्ठ्यपूर्व त ग के ॠ को भी उत्त्व होता है, तथा ओष्ठ्यपूर्व को भी कहीं होता है, कहीं नहीं होता । ततुरिः, जगुरिः की सिद्धि भाग १ परि० ३ |२| १७१ में देखें । प से इसी प्रकार पपुरि:
३९२
अष्टाध्यायीप्रथमावृत्तौ
[ द्वितीयः
बनेगा । पृ धातु से ही ‘कि’ प्रत्यय तथा द्वित्वादि इसी प्रकार करके पृ प कि रहा । अभ्यास कार्य उरदत्व ( ७|४|६६ ) करके प पू इ रहा । यणा-
। देश करके पप्रि प्रातिपदिक बना । तमप् प्रत्यय करके पतिमम् एवं वृ से वव्रितमम् बन गया । यहाँ बहुल कहने से पूर्व सूत्र से प्राप्त होने पर भी उत्त्व नहीं हुआ ||
इति प्रथमः पादः
-::–
द्वितीयः पादः
[वृद्धिप्रकरणम् ]
सिचि वृद्धिः परस्मैपदेषु ||७७२|१||
सिचि ७|१|| वृद्धि : १|१|| परस्मैपदेषु ७१३ || अनु० - अङ्गस्य || अर्थ :- परस्मैपदेषु परेषु सिचि परत इगन्तस्याङ्गस्य वृद्धिर्भवति || उदा - अचैषीत्, अनैषीत्, अलावीत्, अपावीत्, अकार्षीत्,
अहार्षीत् ॥
भाषार्थ:- [परस्मैपदेषु ] परस्मैपद के प्रत्यय परे हैं जिसके ऐसे [सिचि] सिच् के परे रहते इगन्त अङ्ग को [वृद्धि: ] वृद्धि होती है । गुण वृद्धि के विधान स्थल में इको गुणवृद्धी (१|१|३) परिभाषा सूत्र की उपस्थिति होने से यहाँ ‘इगन्त अङ्ग’ ऐसा अर्थ किया गया है । सब सिद्धियाँ परि० १|१|१ में देखें ||
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७२२/७ तक जायेगी ||
अतो लान्तस्य ||७|२| २ ||
अतः ६|१|| लू लुप्तषष्ठ्यन्तनिर्देश: ॥ अन्तस्य ६ | १|| स० - लू च रश्च लम, तस्य “समाहारो द्वन्द्वः ॥ अनु० - सिचि वृद्धिः परस्मैपदेषु,पादः ] अङ्गस्य ॥
सप्तमोऽध्यायः
३६३
अर्थ:– अतोऽन्तौ = अकारसमीपौ यौ रेफलकारौ तदन्त-
स्याङ्गस्य अत एव स्थाने वृद्धिर्भवति परस्मैपदपरे सिचि परतः ॥ समीप- वचनोऽयमन्तशब्दः ॥ उदा० - लान्तस्य-ज्वल - अज्वालीत्, अमालीत् । रेफान्तस्य-क्षर - अक्षारीत् । त्सर- अत्सारीत् ॥
हाल —
भाषार्थ:-अकार के [अन्तस्य ] समीप जो [ल] रेफ तथा लकार तदन्त अङ्ग के [ अतः ] अकार के स्थान में ही वृद्धि होती है, परस्मैपद- परक सिच् परे हो तो || अन्त शब्द यहाँ समीपवाची लिया गया है, अतः सन्निकट होने से समीपस्थ अकार ही लिया जाएगा || ज्वलू तर् आदि में लू तथा रेफ के समीप ‘अ’ है ही, अतः उसको वृद्धि हो गई है ॥ अतो हलादेर्लघोः (२७) से लघु अकार को विकल्प से वृद्धि प्राप्त थी, तदपवाद है | सिद्धियाँ पूर्ववत् जानें ||
वदवजहलन्तस्याचः ॥७१२|३||
वदजहलन्तस्य ६ |१|| अचः ६|१|| स० - हल् अन्ते यस्य स हलन्तः, बहुव्रीहिः । वदश्च व्रजश्च हलन्तश्च वदत्रजहलन्तम् तस्य समाहारो द्वन्द्वः ॥ अनु० - सिचि वृद्धिः परस्मैपदेषु, अङ्गस्य ॥ अर्थः- वद व्रज इत्येतयोः हलन्तानां चाङ्गानामचः स्थाने वृद्धिर्भवति, परस्मैपद- परे सिचि परतः ॥ उदा० - अवादीत्, अत्राजीत् । हलन्तानाम् - अपाक्षीत्, अभैत्सीत्, अच्छेत्सीत्, अरौत्सीत् ॥
भाषार्थ : – [ वदनज हलन्तस्य ] वद व्रज तथा हलन्त अङ्गों के [अचः ] अच् के स्थान में वृद्धि होती है, परस्मैपदपरक सिच् परे हो तो ।। सिचि वृद्धि : ० (७/२/१ ) से इगन्त अङ्ग को वृद्धि प्राप्त थी, अनिगन्तार्थ इस सूत्र का आरम्भ है । वद व्रज धातुऐं हलन्त हैं ही, पुनः इनका पृथकू ग्रहण तो हलादेर्लघोः (७/२/७ ) से प्राप्त विकल्प के बाधन के लिये है । अभैत्सीत् आदि की सिद्धि परि० ३ |१| ५७ में देखें । डुपचष् पाके से अपाक्षीत् चोः कुः (८|२| ३०) से कुत्व होकर बनेगा ||
यहाँ से ‘हलन्तस्य’ की अनुवृत्ति ७|२|४ तक जायेगी ||
नेटि ||७||४||
न अ० ।। इटि ७|१|| अनु० - हलन्तस्य, सिचि वृद्धिः परस्मैपदेषु,
३६४
अष्टाध्यायीप्रथमावृत्ती
[ द्वितीयः
अङ्गस्य || अर्थ:- इडादौ सिधि परस्मैपदेषु परतो हलन्तस्याङ्गस्य वृद्धिर्न भवति ॥ उदा० - दिवु - अदेवीत् । सिधु - असेवीत् । कुष - अकोषीत्,
उदा०-दिवु गुप- अमोपीत् ॥
भाषार्थ :- परस्मैपद परे है जिससे ऐसे [इटि] इडादि सिंधू परे रहते हलन्त अङ्ग को वृद्धि [न] नहीं होती । इस प्रकार अनिडादि सिच् परे हलन्त अङ्ग को पूर्व सूत्र से वृद्धि होगी, क्योंकि इडादि सिच् परे रहते प्रकृत सूत्र से निषेध कहा है । पूर्व सूत्र से जो अतिव्याप्ति थी उसका यहाँ प्रतिषेध हो गया || सिद्धियाँ पूर्ववत् अलावीत् के समान ही जानें ||
यहाँ से ‘नेटि’ की अनुवृत्ति ७१२/७ तक जायेगी ||
ह्ययन्त
हाचन्तक्षणश्वसजागृणिश्व्येदिताम् ||७/२/५||
‘दिताम् ६|३|| स० - हू चम् च य् च ायः, हाथोऽन्ते यस्य स हायन्तः, द्वन्द्वगर्भबहुव्रीहिः । एकार इत् यस्य स एदित, बहुव्रीहिः | हायन्तश्च क्षणश्च श्वश्च जागृ च णिश्च श्विश्व एदित् च हाचन्त दितस्तेषाम् इतरेतरद्वन्द्वः ॥ अनु० - नेटि, सिचि वृद्धि: परस्मैपदेषु अङ्गस्य ॥ अर्थः
अङ्गस्य || अर्थः- इकारान्तानां मकारान्तानां यकारा- न्तानां चाङ्गानां क्षण, श्वस, जागृ, णि, श्वि इत्येतेषाम् एदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर्न भवति ॥ उदा - हकारान्तानाम्:- अग्रहीत् । मकारान्तानाम् - अस्यमीत्, अवमीत् । यकारान्तानाम्- अव्ययीत् । क्षण - अक्षणीत् । श्वस - अश्वसीत् । जागृ-अजागरीत् । णिजन्तस्य - औनयीत्, ऐलयीत् । श्वि-अश्वयीत् । एदिताम् — कखे - अकखीत् । रगे - अरगीत् । हसे - अहसीत् ॥
भाषार्थ:- [ हायन्त दिताम् ] हकारान्त, मकारान्त तथा यकारान्त अङगों को एवम् क्षण, श्वस, जागृ, णि, श्वि तथा एदित् अङ्गों को परस्मैपदपरक इडादि सिच् परे रहते वृद्धि नहीं होती || इकारान्त मकारान्त तथा यकारान्त एवम् क्षण श्वस् तथा एदित अगों को अतो हलादेर्लघोः (७/२/७ ) से विकल्प से वृद्धि प्राप्त थी, निषेध कर दिया है, एवं जागृ णि तथा श्वि को सिचि वृद्धिः ० (७/२ (१) से नित्य वृद्धि प्राप्त थी प्रतिषेध कर दिया ॥ णि से यहाँ णिजन्त धातु का ग्रहण होताद: ]
सप्तमोऽध्यायः
|
३६५
। अश्वयीत् की सिद्धि परि० ३ ११४६ में देखें । ऊन णिजन्त धातु औनयीत्, एवं इल णिजन्त से ऐलयीत् की सिद्धि सूत्र ३ ११५१ में खें | यहाँ णिश्वि ग्रहण ज्ञापक है कि परत्व से प्राप्त गुण, वृद्धि का बाधक होता है अन्यथा णिश्वि को वृद्धि प्राप्त ही नहीं थी, पुनः उनका ग्रहण व्यर्थ होता क्योंकि गुण करके एकारान्त होने से वृद्धि की प्राप्ति ही अनिगन्त होने से नहीं होती एवं अयादेश करने पर भी गन्त मानकर ही प्रकृत सूत्र से निषेध हो जाता ॥ ऊर्णोर्विभाषा || ७|२|६ ॥ ऊर्णोतेः ६|१|| विभाषा १|१|| अनु० - नेटि, सिचि वृद्धिः परस्मै- पदेषु, अङ्गस्य ॥ श्रर्थः– ऊर्णुन् धातोरिडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति ॥ उदा० - प्रौर्णावीत्, प्रौर्णवीत् ॥ .. भाषार्थ:- [ऊणतिः ] ऊर्णुन् धातु को परस्मैपदपरक इडादि सिच परे रहते [ विभाषा ] विकल्प से वृद्धि नहीं होती ॥ सिचि वृद्धिः ० से नित्य वृद्धि प्राप्त थी विकल्पार्थ यह वचन है । विभाषोर्णोः (१।२३३ ) से जिस पक्ष में ङित्वत् नहीं होता उस पक्ष में ही यहाँ वृद्धि विकल्प से होगी क्योंकि ङित् पक्ष में क्ङिति च से वृद्धि निषेध का होगा । जब पक्ष में वृद्धि नहीं होगी तो ऊर्णु के णु के उ को गुण अवादेश होकर प्रौर्ण- वीत बनेगा ॥ ऊर्णु के ‘उ’ एवं ‘आटू’ को आटश्च (६।१।८७) से वृद्धि एकादेश होकर और्णवीत् बना, एवं प्र उपसर्ग के साथ वृद्धिरेचि (६) १८५) से वृद्धि एकादेश होकर प्रौर्णवीत् आदि बन गया || यहाँ से ‘विभाषा’ की अनुवृत्ति ७१२७ तक जायेगी || अतो हलादेर्लघोः ||२|| अतः ६ |१ || हलादेः ६१ ॥ लघोः ६|१|| स० – हलू आदिर्यस्य स हलादिस्तस्य बहुव्रीहिः ॥ अनु - विभाषा, नेटि, सिचि वृद्धि: परस्मैपदेषु, अङ्गस्य ॥ श्रर्थः - हलादेरङ्गस्य लघोरकारस्य इडादौ सिचि परस्मैपदेषु परतो विभाषा वृद्धिर्न भवति ॥ उदा० - अकणीत्, अकाणीत् । अरणीत्, अराणीत् ॥ भाषार्थ:-[हलादेः] हलादि अङ्ग के [ लघोः ] लघु [श्रतः ] अकार
३६६
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथ
को परस्मैपदपरक इडादि सिच के परे रहते विकल्प से वृद्धि नहीं हो अर्थात् विकल्प से होती है || नेटि (७/२1४ ) से प्रतिषेध प्राप्त विकल्प से विधान कर दिया | सिद्धियाँ पूर्ववत् हैं |
[इनिषेधप्रकरणम् ]
नेवशि कृति || ७|२|८||
न अ० ॥ इट् १ | १ || वशि |१| कृति ७|१|| अर्थ:-वशादौ कृति प्रत्यये परत इडागमो न भवति || उदा० - ईश्— ईश्वरः । दीपू - दीप्रः भस् - भस्म । याच् याच्ञा ॥
भापार्थ: - [ वशि] वशादि [कृति ] कृत् प्रत्यय परे रहते [इट् ] इट् का आगम [न] नहीं होता || आर्धधातुकस्ये ० (७/२/३५ ) से बेट आगम प्राप्त था निषेध कह दिया । यह इट् निषेध प्रकरण आर्धधातु- कस्ये का पुरस्तादपवाद अर्थात् विधान से पूर्व ही अपवाद है || ईश्वर: यहाँ स्थेशभास (३।२।१७५) से क्शादि वरच् कृत् प्रत्यय हुआ है । दीप्रः में नमिकम्पि० (३।२।१६७) से वशादि ‘र’ प्रत्यय हुआ है । भस्म यहाँ अन्येभ्योऽपि ० (३३२/७५) से मनिन् प्रत्यय
हुआ है । भस्मन् = नपुंसकलिङ्ग में भस्म बना । याच्ञा में यजयाच० (३१३/६०) से नङ् प्रत्यय हुआ है ॥
यहाँ से ‘नेट’ की अनुवृत्ति ७१२/३४ तक तथा ‘कृति’ की जरा तक जायेगी ||
तितुत्रतथ सिसुसर कसेषु च ॥७/२/९||
तितु… सेपु ७७३ ॥ च अ० ॥ सवितु
इत्यत्रेतरेतरद्वन्द्वः ॥
अनु नेट, कृति ॥ अर्थ:- ति, तु, त्र, त, थ, सि, सु, सर, क, स
इत्येतेषु कृत्सु परतो इडागमो न भवति ॥ ‘ति’
इत्यनेन क्तिन् क्तिचो:
सामान्येन ग्रहणम् ॥ उदा० - क्तिच - तन्तिः । क्तिन्- दीप्तिः । तु- सक्तुः । त्र-पत्रम्, तन्त्रम् । त-हस्तः, लोतः, पोतः धूर्त्तः । थ कुष्ठम्, काष्टम् । सि- कुक्षिः । सु-इक्षुः । सर-अक्षरम् ।
स—वत्सः ॥
थ —-
क- शल्कः ।h
दः ]
सप्तमोऽध्यायः
३६७
भाषार्थ: - [तितु “सेषु ] ति, तु, त्र, त, थ, सि, सु, सर, क, स इन संज्ञक प्रत्ययों के परे रहते [च] भी इट् आगम नहीं होता || पूर्व- आर्धधातु० (७२\३५) से सर्वत्र इट् आगम प्राप्त था, प्रतिषेध कर या । ति, तु, त्र आदि प्रत्यय वशादि नहीं है, अतः पूर्वं सूत्र से निषेध हीं हो सकता था, सो पृथक प्रतिषेध कर दिया || ‘ति’ से क्तिच क्तिन् नों का ही सामान्य रूप से यहाँ ग्रहण होता है
एकाच उपदेशेऽनुदात्तात् ॥७७२|१०||
एकाचः ५|१|| उपदेशे ७|१|| अनुदात्तात् ५|१|| स० - एकोऽच् स्मिन् स एकाच्, तस्मात् ‘बहुव्रीहिः । न विद्यते उदात्तो यस्मिन् बहुव्रीहिः ॥ अनु० - नेट् ॥ अर्थ:–उपदेशे यो
[ अनुदान्तस्तस्मात्
तुरेकाच अनुदान्तच तस्माद् इडागमो न भवति ॥ ता, चेता, स्तोता, कर्त्ता, हर्त्ता ॥
उदा० - दाता,
भाषार्थ:– [ उपदेशे] उपदेश में जो धातु [ एकाच : ] एक अच् वाले [था [ अनुदात्तात् ] अनुदात्त उनसे उत्तर इट् का आगम नहीं होता || [र्ववत् इडागम प्राप्त था || डुदाञ् णीञ् आदि धातु उपदेश में एकाच् एवं अनुदात्त हैं । इस सूत्र के व्यवस्थानुसार अनिट् ( जिनसे इट् नहीं होता ) धातुयें कितनी हैं यह आख्यातिक एवं काशिका में कारिका रूप में पढ़ दिया है ||
श्रयुकः किति ||७|२|११|
श्रयुकः ६ | १ || किति ७|१|| स०– निश्च उक् च श्रूयुक् तस्य " ‘‘समाहारद्वन्द्वः ॥ अनु० - नेट्, अङ्गस्य ॥ अर्थ:- श्रि इत्येतस्य उगन्तानां च किति प्रत्यये परतो इडागमो न भवति ॥ उदा० - श्रित्वा, श्रितः, श्रितवान् | उगन्तानाम् — युत्वा युतः, युतवान् । लुत्वा, लूनः, लूनवान् । वृत्वा, वृतः, वृतवान् । तीर्त्वा, तीर्णः, तीर्णवान् ॥
भाषार्थ:- [श्रूयुकः ] श्रि तथा उगन्त धातुओं को [ किति] कित् प्रत्यय परे रहते इट् आगम नहीं होता || लूनः में वादिभ्यः ( ८ | २|४४) से, तथा तीर्णः में रदाभ्यां निष्ठातो० (८|२|४२ ) से निष्ठा के तू को न् हुआ है | तीर्णः की सिद्धि ७|१|१०० सूत्र पर देखें । उदाहरणों में यु, लू, वृ आदि धातुयें उकू ( प्रत्याहार) अन्त वाली हैं ही ॥
३६८
अष्टाध्यायीप्रथमावृत्तौ
[ द्विती
इस प्रकरण में जहाँ २ सूत्रों में धातुओं का निर्देश षष्ठी से कि है, वहाँ २ पञ्चम्यर्थ में षष्टी समझें । इससे इट् का आगम धातु को होकर तस्मादित्युत्तरस्य (१।११६६ ) के नियम से प्रत्यय को होगा
यहाँ से ‘उकः’ की अनुवृत्ति ७/२/१२ तक जायेगी ||
सनि ग्रहगुहो || ७|२| १२ |
सनि ७|१|| प्रहगुहो ः ६२॥ च अ० ॥ स०- ग्रह० इत्यत्रेतरेतर द्वन्द्वः ॥ अनु० - उकः, नेट, अङ्गस्य ॥ अर्थ:- ग्रह गुह इत्येतयो रुगन्तानां च सनि प्रत्यये परत इडागमो न भवति || उदा०– जिघृक्षति जुघुति | उगन्तानाम् - रुरूपति, लुलूषति ॥
भाषार्थ : - [ ग्रहगुहो : ] ग्रह गुह [च] तथा उगन्त अङ्ग को [सनि ] सन् प्रत्यय परे रहते इट् आगम नहीं होता || परि० ११२१८ में जिघृक्षति की सिद्धि देखें, तद्वत् जुघुक्षति की भी समझें । रु धातु से रुरूपति की सिद्धि परि० राह में प्रदर्शित चिचीषति के समान समझें लू से लुलूषति में कुछ भी विशेष नहीं है ॥
कुसुभृवस्तुसुभुवो लिटि ॥७/२/१३ ॥
कृसु श्रुवः ६|१|| लिटि ७|१|| स०-कुसृ० इत्यत्र समाहार- द्वन्द्वः ॥ अनुने, अङ्गस्य ॥ श्रर्थः - कृ, स, भृ, वृ, स्तु, द्रु, स्रु, श्रु इत्येतेषामङ्गानां लिटि प्रत्यये परत इडागमो न भवति ॥ सिद्धे सत्यारम्भो नियमार्थः - क्रादय एव लिट्यनिटस्ततोऽन्ये सेद् इति । उदा०-कृ– चकूत्र, चक्रम । सृ - ससृव, ससृम । भृ - बभ्रुव, बभ्रुम । वृज् - ववृव, ववृम । वृङ् - ववृवद्दे, ववृमहे । स्तु तुष्टुव, तुष्टुम । द्रु-दुद्रुव, दुद्रुम । खु-सुस्रुव, सुस्रुम । श्रुशुश्रुव, शुश्रुम ॥
भाषार्थ:-[कृसृ ‘श्रुवः ] कृ, सु, भृ, वृ, स्तु, द्रु, खु, श्रु इन
] अङ्गों को [लिटि] लिट् प्रत्यय परे रहते इट् आगम नहीं होता । वृ से यहाँ वृङ वृन दोनों का ही ग्रहण है ।
वृङ् वृन् को छोड़कर कृ सृ आदि सभी धातुओं को एकाच उप० (७/२/१०) से इट् निषेध प्राप्त है, तथा वृङ् वृन् को भी श्रयुकः कितिJ
hv
]
सप्तमोऽध्यायः
३६६
| २|११ ) से कित् प्रत्यय परे (संयोगादि कित् ११२१५ से लिट यय कित् है ) इट् निषेध होता है, सो इन्हें इट् निषेध प्राप्त
पुनः सिद्ध होने पर भी इस सूत्र का विधान नियमार्थ है, अर्थात्- सृ आदि धातुओं से ही लिट् परे रहते इट्न हो इनसे भिन्न अन्यों से इट् हो यह नियम ज्ञापित हुआ, सो भिद् इत्यादि जो धातुयें अनिट् उनको लिट् परे रहते इट् आगम इस नियम से हो जायेगा भिदिव, बिभिदिम ||
श्रीदितो निष्ठायाम् ||७/२/१४ ॥
श्वीदितः ६|१|| निष्ठायाम् ७|१|| स० - ईत् इत् यस्य स ईदित्, हुव्रीहिः । श्विश्व ईदिश्च श्वीदित्, तस्य ‘समाहारद्वन्द्वः || अनु. टू, अङ्गस्य || अर्थ:-श्चि इत्येतस्य ईदितच निष्ठायाम् इडागमो न वति ॥ उदा० - शूनः शूनवान् । ईदितः - ओलस्जी-लग्नः, नवान् । ओविजी- उद्विग्नः, उद्विग्नवान् । दीपी - दीप्तः, दीप्तवान् ॥
भाषार्थ :- [श्वीदितः ] टुओश्वि तथा ईकार इत् गया है जिनका न धातुओं को [निष्ठायाम् ] निष्ठा परे रहते इट् आगम नहीं होता || नः शूनवान् की सिद्धि सूत्र ६|१|१५ में देखें | लग्नः उद्विग्नः आदि श्रोदितश्व (८२१४५) से निष्ठा को नत्व हुआ है । पूर्वत्रासिद्धम् १/२/१ ) से लग्न: आदि के निष्ठा का नत्व चोः कुः (८|२| ३०) की दृष्टि में सिद्ध होकर ज् को गू होता है । लग्नः में लरजू के स् का स्कोः यो० (८१२(२९) से लोप होता है ।।
यहाँ से ‘निष्ठायाम्’ की अनुवृत्ति ७१२३३४ तक जायेगी ॥
यस्य विभाषा || ७ |२| १५ ||
यस्य ६|१|| विभाषा ||१|| अनु० निष्ठायाम्, नेटि, अङ्गस्य || अर्थः– यस्य धातोर्विभाषा कचिदिडुक्तस्तस्य निष्ठायां परत इडागमो न वति ॥ उदा० - स्वरतिसूतिसूयति० (७|२|४४ ) इत्यनेन विकल्पेन डागम उक्तस्तस्य निष्ठायाम् इट् प्रतिषेधः - विधूतः, विधूतवान् । गुहू - गूढः, गूढवान् । उदितो वा ( ७२१५६ ) इत्युक्तं तस्य निष्ठायां इटॅ तिषेधः - वृद्धः, वृद्धवान् ॥
१००
अष्टाध्यायीप्रथमावृत्तौ
[ द्वि
भाषार्थ:— [ यस्य ] जिस धातु को कहीं भी इट् विधान [विभ विकल्प से किया गया है उसको निष्ठा के परे रहते इडागम होता || उदाहरणों में स्वरतिसूति० तथा उदितो वा से इट् विकल्प कहा है, अतः प्रकृत सूत्र से निष्ठा परे रहते इट् निषेध हो गय गूढः, गूढवान् की सिद्धि ६ १ १५ सूत्र में प्रदर्शित ऊढः ऊढवान समान जानें, केवल यहाँ सम्प्रसारण नहीं हो सकता यही विशेष है वृधु से वृद्धः वृद्धवान् में निष्ठा के त को भषस्तथो० (८/२/४०) से ध एवं धातु के धू को झलां जश्झशि (८२४|५२ ) से जश्त्व होता है ।।
आदितश्च ||७/२/१६ ॥
आदितः ६१॥ च अ० ॥ स० - आत् इत् यस्य स आदित् तस्य’ बहुव्रीहिः ॥ चनु-निष्ठायाम्, नेटि, अङ्गस्य || अर्थ:-आदितः धातोर्निष्ठायामिडागमो न भवति ॥ उदा० - ञिमिदा - मिन्नः, मित्र वान् । निविदा-दिवण्णः, क्ष्विण्णवान् । निविदा-स्विन्नः, स्विन्नवान् ।
भाषार्थ:- [आदित: ] आकार इत्संज्ञक है जिनका ऐसे धातुओं को [च] भी निष्ठा परे रहते इट् आगम नहीं होता | सिद्धियाँ भाग १ परि० ९१३३५ में देखें ॥
यहाँ से ‘आदितः’ की अनुवृत्ति ७।२।१७ तक जायेगी ||
विभाषा भावादिकर्मणोः ॥७२॥१७॥
विभाषा ||१|| भावादिकर्मणोः ७|२|| स० - भावश्च आदिकर्म च भावादिकर्मणी तयोः इतरेतरद्वन्द्वः ॥ अनु० –आदितः, निष्ठायाम्, नेटि, अङ्गस्य || अर्थः– भावे आदिकर्मणि च आदितो धातोर्विभापा निष्टायामिडागमो न भवति ॥ उदा० - भावे मिन्नमनेन, मेदितमनेन । आदिकर्मणि - प्रभिन्नः प्रमिन्नवान्, प्रमेदितः, प्रमेदितवान् ॥
भाषार्थ: - [भावादिकर्मणोः ] भाव तथा आदिकर्म में वर्त्तमान आकार इन् वाली धातुओं को निष्ठा परे रहते [विभाषा ] विकल्प से इट् आगम नहीं होता || मिन्नमनेन यहाँ नपुंसके भावे क्तः (३ | ३|११४) से क्त प्रत्यय हुआ है । मेदितम् में निष्ठा शीङ् (१२/१६ ) से कित्त्व का प्रतिपेध होने पर गुण हो जाता है । प्रमिन्नः यहाँ आदि कर्म का द्योतन करने के लिये प्र उपसर्ग लगाया है । आदि कर्मणि : ० (३।४।७१ ) सेपाद: ]
सप्तमोऽध्यायः
४०१:
यहाँ कर्त्ता में क्त होता है || भाव में क्तवतु नहीं होता, अतः उसका उदाहरण नहीं दर्शाया है ॥
क्षुब्धस्वान्तध्वान्तलग्नग्लिष्टविरिब्धफाण्टवादानि मन्थ- मनस्तमः सत्ताविस्पष्टस्वरानायासभृशेषु ||७|२| १८ ॥
:-
भाषार्थ: - [क्षुब्ध
क्षुब्ध … बाढानि १ | ३ || मन्थ शेषु ७१३|| स० – उभयोः पदयोरितरेतरद्वन्द्वः ॥ अनु० - निष्ठायाम्, नेटि, अङ्गस्य ॥ अर्थ:- क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ इत्येते शब्दाः निष्ठायाम् परतो यथासङ्ख्यं मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश इत्येतेष्वर्थेषु निपात्यन्ते ॥ अत्र इडागमाभावः सर्वत्र निपात्यते ॥ उदा० - क्षुब्धो मन्थः । अन्यत्र क्षुभितं भवति, एवं सवत्र ज्ञेयम् । स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम्, निष्ठानत्वमपि निपातनादत्र भवति । म्लिष्टमविस्पष्टम्, म्लेच्छधातोरत्र मिलष्टं व्युत्पाद्यते, तत्र एकारस्य स्थाने इत्वमपि निपातनाद् भवति । विरिब्धः स्वरः, अन्त्रापि रेभृधातुस्तस्य इत्वं निपात्यते । फाण्टम् अनायासः । बाढम् भृशम् ||
बाढानि ] क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ़ ये शब्द निष्ठा परे रहते यथासङ्ख्य करके [मन्थ’’’’’’ ‘शेषु] मन्थ, मनस्, तमस्, सक्त, अविस्पष्ट, स्वर, अनायास, भृश इन अर्थों में निपातन किये जाते हैं ॥ इट् आगम का अभाव सर्वत्र निपातन है, केवल ‘लगे’ धातु से लग्नः में निष्ठा को नत्व तथा म्लेच्छ से मिलष्टः एवं रेभृ से विरिब्धः यहाँ एकार के स्थान में इकार भी निपातन से हुआ है | क्षुभ धातु से क्षुब्धः, तथा विरिब्धः यहाँ
॥ निष्ठा को धत्व तथा जश्त्व ७१२।१५ सूत्र में कहे वृद्धः के अनुसार जानें । स्वन से स्वान्त, ध्वन से ध्वान्त, तथा करण से फाण्ट में अनुनासि- कस्य ० (६।४।१५) से दीर्घ एवं ८|४|४० से ष्टुत्व भी हो जायेगा । बाह्र प्रयत्ने से बाढम् की सिद्धि ७/२/१५ में प्रदर्शित गूढ के समान जने || मन्थः पानी में घुले हुये सत्तू को एवं फाण्टम् गरम पानी में चूर्ण डालकर तैयार किए हुये काषाय ( काढ़े) को कहते हैं ||
"
धूषिशसी वैयात्ये ॥ ७१२ १९ ॥
धृषिशसी १|१|| वैयात्ये ७२ ॥ स धृषि इत्यत्रेतरेतरद्वन्द्वः !! २६
४०२
अष्टाध्यायी प्रथमावृत्तौ
[ द्वितीय:
विरूपं यातं (गमनं ) यस्य स वियात. - अविनीत इत्यर्थः, वियातस्य भावो वैयात्यम् ॥ अनु० - निष्ठायाम्, नेटि, अङ्गस्य || अर्थ:- धृषि शसि इत्येतौ धातू निष्ठायाम् परतो वैयात्येऽविनयेऽर्थेऽनिटौ भवतः ॥ उदा० - धृष्टोऽयम् । विशस्तोऽयम् ॥
भाषार्थ:- [धूषिशसी] विवृषा प्रागल्भ्ये, तथा शसु हिंसायाम् धातु निष्ठा परे रहते [वैयात्ये] अविनीतता गम्यमान होने पर अनिदू होते हैं, अर्थात् इट् आगम नहीं होता || धृष् त = ष्टुत्व होकर धृष्टः (ढीठ) बना ॥
दृढः स्थूलबलयोः ||७|२|२०|
दृढः १|१|| स्थूलबलयोः ७|२|| = – स्थूल इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - निष्ठायाम्, नेटि, अङ्गस्य ॥ अर्थः- दृढ इति निष्ठायां परतो निपात्यते स्थूले बलवति चार्थे । दृहेः क्तप्रत्यये इडभाव:, हकारनकार- योर्लोपः, निष्ठातकारस्य च ढत्वं निपात्यते ॥ उदा०– दृढः स्थूलः । दृढो
बलवान् ॥
J
भाषार्थ:- [दृढ: ] दृढ शब्द निष्ठा परे रहते [स्थूलबलयोः ] स्थूल तथा बलवान अर्थ में निपातन किया जाता है । दृंहि धातुको क्त प्रत्यय परे रहते इद् आगम का अभाव तथा दृंहि के हकार तथा नकार का लोप एवं निष्ठा’ के त को ढ यहाँ निपातन से होता है । दृह से दृढः बनाने पर भी नकार लोप छोड़कर ये ही सब कार्य निपातित हैं, सो छह से भी दृढः बन सकता है ।
||
·

प्रभौ परिवृढः ||७/२/२१ ॥ प्रभौ ७|१|| परिवृढः ११|| अनु-निष्ठायाम्, नेटि, अङ्गस्य || अर्थ:- परिवृढ इति निपात्यते निष्ठायां प्रभुश्चेत्तद्भवति ॥ पूर्ववत् परिपूर्वात् वृद्देः क्तप्रत्यये इडभावः, दकारनकारयोर्लोपः, निष्ठातकारस्य च ढत्वं निपात्यते ॥ उदा० - परिवृढः कुटुम्बी || … १. निष्ठा को धत्व ष्टुत्व तथा ढो ढे लोप: ( ८1३।१३ ) से ढ लोप करके दृढ: बन ही जाता, पुनः निपातन पूर्वत्रासिद्धम् ( १ ) से असिद्धत्व न हो इसलिये है, जिसका प्रयोजन द्वितीयावृत्ति में समझ में आयेगा || *पाद: ] सप्तमोऽध्यायः भाषार्थ :- [ परिवृढ: ] परिवृढ शब्द निष्ठा परे रहते स्वामी अर्थ को कहने में निपातन किया जाता है । ४०३ [प्रभौ] प्रभु = पूर्ववत् दृढः के समान ही यहाँ वृहि वृद्धौ, अथवा वृह धातु से इडागमाभावादि कार्य निपातन से जानें || कृच्छ्रगहनयोः कषः || ७|२|२२|| 1 कृच्छ्रगहनयोः ७|२|| कषः ५१ ॥ स०- कृच्छ्र० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - निष्ठायाम्, नेट्, अङ्गस्य ॥ अर्थ:- कृच्छ्र गहन इत्येतयोरर्थयोः कषेर्धातोर्निष्ठायामिडागमो न भवति ॥ उदा० - कष्टोऽग्निः, कष्टं व्याकरणम्, कष्टतराणि सामानि । गहने- कष्टानि वनानि, कष्टाः पर्वताः || भाषार्थ :- [कृच्छ्रगहनयोः ] कृच्छ्र (दुःख) तथा गहन (गभीर) अर्थ में [कषः ] कष हिंसायाम् धातु से निष्ठा परे रहते इट् आगम नहीं होता ।। कष्टम् में पूर्ववत् ष्टुत्व जानें । कष्टोऽग्निः का अर्थ है यज्ञ में अग्नि चयन कष्टकर है। इसी प्रकार कष्टं व्याकरणम् आदि में जानें || घुषिरविशब्दने || ७|२| २३ ॥

भाषार्थ : - [प्रसित वमिति ] प्रसित, स्कभित, स्तभित, उत्तभित, चत्त, विकस्त, विशस्तृ, शंस्तृ, शास्तृ, तरुतृ, तरूतृ, वरुतृ, वरूतृ, वरूत्रीः, उज्ज्वलिति, क्षरिति, क्षमिति, वमिति, अमिति [इति] ये शब्द [च] भी वेद विषय में निष्ठा परे रहते निपातित हैं ।। ग्रसित, स्कभित, स्तभित, उत्तभित यहाँ ग्रसु, स्कम्भु, स्तम्भु इन धातुओं के उदित होने से (७/२/५६) यस्य विभाषा (७/२।१५) से इट् प्रतिषेध प्राप्त था निपातन से इट् कह दिया
४१०
अष्टाध्यायी प्रथमावृत्तौ
[ हि
छान्दसिक ह्रस्वत्व मानकर यहाँ जसि च (७
सूत्र
में ग्रसित से लेकर विकस्त पर्यन्त समस्त प्रथमा बहुवच पद हैं, तथा विशस्त्र से आगे सभी पद पृथकू २ असमस्त निर्दिष्ट वरूत्री : प्रथमा बहुवचनान्त ( वा छन्दसि लगकर ) पद है
4
आर्धधातुकस्येड् वलादेः
आर्धधातुकस्य ६
इता = लविता बना ॥
चेता के
आगम होता है
समान जानें ।
तथा :
यहाँ से ‘आर्धधातुकस्य’ की अनुवृत्ति ७१२/७५ तक वलादेः’ की ७/२२७८ तक जायेगी
स्नुक्रमोरनात्मनेपदनिमित्ते
स्नुक्रमः ६२॥ अनात्मनेपदनिमित्ते
आर्धधातुकस्ये ड्वलादेः, अङ्गस्य ॥
नस्तत्पुरुषः ।। अनु० अर्थः- स्नुक्रमोः वलादेरा धातुकस्य इडागमो भवति, न चेत् स्नुक्रमौ आत्मनेपदस्य निमित्तं भवतः उदा :- प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम् । प्रक्रमिता, प्रक्रमितुम प्रक्रमितव्यम्
भाषार्थः - [स्नुक्रमो : ] स्नु तथा क्रम के (अर्थात् स्तु, क्रम से उत्पन्न, वलादि आर्धधातुक को इट् आगम होता है, यदि स्नु तथा का [अनात्मनेपदनिमित्ते ] आत्मनेपद के निमित्त न हों तो, अर्थात् उनके आश्रित आत्मनेपद न हो रहा हो तो ॥पाद: ]
सप्तमोऽध्यायः
ग्रहोऽलिटि दीर्घः ॥७२॥३७॥
४११
ग्रहः ५
:-
भाषार्थ: - [ग्रहः ] ग्रह धातु से उत्तर [ अलिटि ]लिट् भिन्न वलादि आर्धधातुक परे रहते इट् को [ दीर्घः ] दीर्घ होता है ॥ ग्रहू इट् तू = ग्रह ई ता = ग्रहीता बना
यहाँ से ‘अलिटि’ की अनुवृत्ति ७७२३८ तक तथा ‘दीर्घः’ की ७
वृतो वा
वृतः ५
भाषार्थः - [वृतः] वृ तथा ऋकारान्त धातुओं से उत्तर इट् को [वा] विकल्प से लिभिन्न वलादि आर्धधातुक परे रहते दीर्घ होता है ।। वृ से यहाँ वृङ तथा वृन् दोनों का ग्रहण है
यहाँ से ‘वृतः’ की अनुवृत्ति ७
न लिङि
"
न अ० ॥ लिङि ७
– इट् अङ्गस्य
भाषार्थः – वृ तथा ऋकारान्त धातुओं से उत्तर इदू को [लिङि ] लिङ परे रहते दीर्घ [न] नहीं होता ।। पूर्व सूत्र से प्राप्ति थी निषेध कर दिया
४१२
अष्टाध्यायीप्रथमावृत्तौ
यहाँ से ‘न’ की अनुवृत्ति ७।२।४० तक जायेगी
सिचि च परस्मैपदेषु
[ द्वितीय
सिचि ७
भाषार्थ :- [परस्मैपदेषु ] परस्मैपदपरक [सिचि ] सिच् परे रहते [च] भी वृ तथा ऋकारान्त धातुओं से उत्तर इट् को दीर्घ नहीं होता
इट् सनि वा
इट् १
भाषार्थ:-व तथा ऋकारान्त धातु से उत्तर [सनि] सन् आर्धधातुक को [वा] विकल्प से [इट् ] इट् आगम होता है
यहाँ से ‘वा’ की अनुवृत्ति ७
लिङ सिचोरात्मनेपदेषु ॥७२॥४२॥
लिङसिचोः ७
सप्तमोऽध्यायः
४१३
द्वन्द्वः ॥ अनु० - वा, वृतः, इट् अङ्गस्य ॥ अर्थ:- वृत उत्तरस्य लिङि सिचि चात्मनेपदे परतो वा इडागमो भवति ॥ उदा० - वृषीष्ट, वरिषीष्ट । प्रावृषीष्ट, प्रावरिषीष्ट । आस्तरिषीष्ट, आस्तीर्षीष्ट । सिचि - अवृत,
। अवरिष्ट, अवरीष्ट । प्रावृत, प्रावरिष्ट, प्रावरीष्ट । आस्तीष्ट, आस्तरिष्ट, आंस्तरीष्ट ॥
भाषार्थः - व तथा ऋकारान्त धातुओं से उत्तर [ श्रात्मनेपदेषु ] आत्मनेपद परक [लिसिचो : ] लिङ् तथा सिच् को विकल्प से इट आगम होता है । सिद्धियाँ परि० ९२
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७
ऋतश्च संयोगादेः
ऋतः ५१ ॥ च अ० ॥ संयोगादेः ५
॥ - इट् अङ्गस्य
षाताम् ॥
भाषार्थ :- [ संयोगादेः ] संयोग है आदि में जिसके ऐसे [ऋतः ] ऋकारान्त धातु से उत्तर [च] भी आत्मनेपदपरक लिङ् सि को विकल्प से इट् आगम होता है । सिद्धियाँ पूर्वोक्त स्थलों के समान ही समझें ॥
स्वर तिसूतिसूयतिधूजूदितो वा ॥७१२॥४४॥
स्वरति दित: ५

॥ घुषिः १|१|| अविशब्दने ७|१|| सन विशब्दनमविशब्दन तस्मिन् ‘नव्य्तत्पुरुषः ॥ अनु० निष्ठायाम्, नेट, अङ्गस्य ॥ श्रर्थः निष्ठायां परतो घुषिर्धातुरविशब्दनेऽर्थेऽनिट् भवति ॥ उदा० - घुष्टा रज्जुः, घुष्टौ पादौ । " भाषार्थ : - निष्ठा परे रहते [घुषिः ] घुषिर् धातु [अविशब्दने] अविशब्दन अर्थ में अनिदू होती है ।। विशब्दन शब्दों द्वारा अपने भावों के प्रकाशन को कहते हैं, सो अप्रकाशन अविशब्दन है । घुष्टा रज्जुः = जिसकी लड़ें घुटकर एकाकार सी हो गई हैं। घुष्टौ पादौ - रगड़ कर धोए हुए पैर ॥ अर्देः सन्निविभ्यः ||७/२/२४ ॥ अर्दे : ६|१|| सन्निविभ्यः ५|३|| स०– सम् च निश्च विश्व संनि- वयस्तेभ्यः’ इतरेतरद्वन्द्वः ॥ अनु - निष्ठायाम्, नेद, अङ्गस्य ॥ अर्थ:-सम्, नि, वि इत्येतेभ्य उत्तरस्यादेर्निष्ठायामिडागमो न भवति || उदा - समर्णः, न्यर्णः, व्यर्णः ॥ भाषार्थ :- [ सन्निविभ्यः ] सम्, नि तथा वि उपसर्ग से उत्तर [अदें: ] ’ * अष्टाध्यायीप्रथमावृत्तौ [ अर्द धातु को निष्ठा परे रहते इट् आगम नहीं होता || (८१२|४२ ) से निष्ठा तकार एवं पूर्व दकार को नत्व तथा रपाभ्यां ( से णत्व, ष्टुना० (८|४|४०) से पर नकार को णकार होकर ‘सा ण’ रहा । हलो यमां यमि० (८|४|६३) से पूर्व णकार का लोप समर्ण: आदि प्रयोग बन गये || यहाँ से ‘अदें’ की अनुवृत्ति ७।२।२५ तक जायेगी || अभेश्चाविदूर्ये ||७|२| २५ || अभेः ५|१|| च अ० ॥ आविदुर्ये ७१॥ सविशेषेण दूरं वि न विदूरमविदूरम्, नन्तत्पुरुषः, तस्य भाव आविदुरम, गुण ब्राह्मणा० (५।१।१२३ ) इत्यनेन ष्यन्प्रत्ययः ॥ अनु- अर्दः, निष्ठा नेट् अङ्गस्य ॥ श्रर्थः - अभिशब्दादुत्तरस्यादेशविदुर्येऽर्थे निष्ठाया गमो न भवति । उदा - अभ्यर्णा सेना, अभ्यर्णा शरन् ॥ भाषार्थ:- [भे: ] अभि उपसर्ग से उत्तर [7] भी [श्र आविदूर्य = अविप्रकृष्ट (सन्निकट) अर्थ में अर्द धातु से निमा परे इट् आगम नहीं होता । सिद्धि पूर्वसूत्रानुसार जानें || अङ्गस्य ॥ रध्ययने वृत्तम् || ७|२|२६|| निष्ायाम, णेः ६ | १ || अध्ययने ७|१|| वृत्तम १|१|| अनु अधीयते इत्यध्ययनमं कृत्यल्युटी (३३३११३) इ कर्मणि ल्युट् ॥ श्रर्थः - निष्ठायां परतो ण्यन्तान वृत्तेः वृत्तमिति इ णिलुकू च निपात्यते अध्ययने गम्यमाने ॥ देवदत्तेन, वृत्तं पारायणं देवदत्तेन ।। उदार वृत्ती भाषार्थ:- [ श्रध्ययने] अध्ययन को कहने में निष्ठा के परे [ : ] ण्यन्त वृति धातु से [वृत्तम् ] वृप्त शब्द निपातन किया : है ॥ इट् का अभाव तथा णिलुक् निपातन से होता है । गि लुक से न लुमताङ्गस्य (१|१|६२ ) से प्रत्ययलक्षण कार्य का निषेध हो है, अतः णि को मान कर यहाँ गुण भी नहीं होता । वृत्तो गुणो देव यहाँ गुण नाम क्रम पाठ का है, जिसमें पद और संहिता दोनों रूप पाठ होता है।दः ] सप्तमोऽध्यायः यहाँ से ‘रो’ की अनुवृत्ति ७।२।२७ तक जायेगी ॥ वा दान्तशान्तपूर्ण दस्तस्पष्टच्छन्नज्ञप्ताः ॥७|२|२७|| ४०५ वा अ० ॥ दान्त ‘ज्ञप्ताः ११३|| स० - दान्त० इत्यत्रेतरेतरद्वन्द्वः नु० - णेः, निष्ठायाम्, नेटू, अङ्गस्य ॥ अर्थ:- दम्, शम्, पूरी, दस्, शू, छंद, ज्ञप् इत्येतेषां ण्यन्तानां धातूनां विकल्पेनानिट्त्वं णिलुक्च ष्ठायां परतो निपात्यते, तेन पक्षे दान्त, शान्त, पूर्ण, दस्त, स्पष्ट, छन्न, प्त इत्येते प्रयोगाः सिद्धयन्ति ॥ उदा० - दान्तः, दमितः । शान्तः, मितः । पूर्णः पूरितः । दस्तः, दासितः । स्पष्टः, स्पाशितः । छन्नः, दितः । ज्ञप्तः, ज्ञपितः ॥ E भाषार्थ:- दम्, शम्, पूरी, दस् स्पशू, छद् तथा ज्ञपू इन ण्यन्त [तुओं को [वा] विकल्प से अनिदूत्व तथा णि का लुक् निपातन से कर पक्ष में [दान्त ज्ञप्ता: ] दान्त, शान्त, पूर्ण, दस्त, स्पष्ट, छन्न, प्त प्रयोग बनते हैं | शान्त दान्त यहाँ णिलुक् तथा इट् का प्रतिषेध निपातन से कर लेने पर अनुनासिकस्य ० ( ६ |४|१५) से दीर्घ होता है । स्तुतः शम् दम् की जनिषक्न सु० ( धातुपाठ) से मित् संज्ञा होने से प्रत उपधायाः (७/२/११६ ) से हुई वृद्धि को मितां ह्रस्व : ( ६ ४ ६ २ ) से स्व हो जाता है, अतः ६ । ४ । १५ से दीर्घ करने की आवश्यकता होती है । दमितः शमितः में इसी प्रकार ह्रस्व हो गया है | पूरी आप्यायने से पूर्णः में निष्ठा को नत्व ( ८|२|४२) हुआ है | दसु से दस्तः, पश से स्पष्टः, छद से छन्नः में तथा ज्ञप (चुरादि) से ज्ञप्तः में जो उपधा को वृद्धि हुई थीं, उसे निपातन से ह्रस्व भी हो जाता है ॥ ज्ञप का ग्रहण यहाँ सनीवन्त ० ( ७१२ ४६ ) से विकल्प से प्राप्त इडागम का जो यस्य विभाषा (७/२/१५) से नित्य इट् प्रतिषेध प्राप्त था, वहाँ भी विकल्प से इट् प्राप्त कराने के लिये है ।। | यहाँ से ‘वा’ की अनुवृत्ति ७ । २ । ३० तक जायेगी | रुष्यमत्व र संघुषास्वनाम् ||७|२|२८|| कृष्यनाम् ६ |३|| स० — रुष्य० इत्यत्रेतरेतरद्वन्द्वः || अनु० - वा, निष्ठायाम्, नेटू, अङ्गस्य ॥ अर्थ: - रुषि, अम, त्वर, संघुष, आस्वन ४०६ अष्टाध्यायीप्रथमावृत्ती देवदत्तः, [ द्वि आस्वनितो देवद इत्येतेषामङ्गानां निष्ठायां परतो वा इडागमो न भवति ॥ उदा रुष्टः, रुषितः । अमू - अभ्यान्तः अभ्यमितः । त्वर - तूर्णः, त्वरि संधुप-संघुष्टौ पादौ, संघुषितौ पादौ, संघुष्टं वाक्यमाह, संघु वाक्यमाह । आस्वन- आखान्तो आस्वान्तं मनः, आखनितं मनः ।। भाषार्थ:-[रुष्य नाम्] रुषि, अम्, स्वर, सम्पूर्वक घुष, त आङ्पूर्वक स्वन अङ्ग को निष्ठा परे रहते इट् आगम नहीं होता || धातु को तीषसहलुभ० (७/२/४८ ) से विकल्प से इट् आगम प्राप्त ६ पर निष्ठा परे रहते यस्य विभाषा (७१२।१५) से जो नित्य प्रतिषे प्राप्त था, वहाँ विकल्प प्राप्त कराने के लिये यहाँ रुष का ग्रहण है अभ्यान्तः में अनुनासिकस्य ० (६|४|१५) से दीर्घ, तथा म् को अनुस्वा ( ८/३/२४) एवं अनुस्वार को परसवर्ण (८४१५७) न होता है । तू की सिद्धि ६ |४| २० सूत्र में देखें । यहाँ श्रादितश्च (७/२/१६ ) से नित्य । इट् प्रतिषेध प्राप्त था, विकल्पार्थ त्वर का ग्रहण है ॥ ६|१|| हृषेलमसु ||७|२|२९| हृपे : ६ | १ || लोमसु ७|१|| अनु० – वा, निष्ठायाम्, नेट् अङ्गस्य || अर्थ:- लोमसु वर्त्तमानस्य हृषेर्निष्ठायाम् परतो वा इडागमो न भवति || उदा: - हृष्टानि लोमानि हृषितानि लोमानि । हृष्टं लोमभिः, हृषितं लोमभिः । हृष्टाः केशाः, हृषिताः केशाः, हृष्टं केशैः, हृषितं केशैः ॥ भाषार्थ :- [ लोमसु ] लोम विषय में [हृषे:] हृष धातु को निष्ठा परे रहते इट् आगम विकल्प से नहीं होता है । हृष से यहाँ हृषु अलीके, हृष तुष्टौ दोनों का ग्रहण है, सो धात्वर्थ हर्ष विषय में वर्त्तमान लोग हों तो विकल्प से इट् नहीं होगा । हृष्टानि लोमानि का अर्थ होगा ‘हर्ष से खड़े हो गये जो लोम’ । यहाँ गत्यर्थाकर्मक० (३।४।७२ ) से कर्त्ता में क्त हुआ है, तथा हृष्टं लोभभिः, हृष्टं केशैः में नपुंसके भावे क्तः (३|३|११४) से भाव में क्त हुआ है। लोम से यहाँ केश तथा लोम दोनों का ही अविशे- षतः ग्रहण है || अपचितश्च ||७|२|३०|| अपचितः १११ ॥ च अ० ॥ अनु० - वा, निष्ठायाम्, नेट्, अङ्गस्य ॥ अर्थ: अपचित इति वा निपात्यते । अपपूर्वस्य चायुधातोर्निष्ठायां “’ दः ] सप्तमोऽध्यायः ४०७ तोऽनित्वं चिभावश्च वा निपात्यते ॥ उदा:- अपचितोऽनेन गुरुः । प्रचायितोऽनेन गुरुः ॥ भाषार्थ: – [ अपचितः ] अपचित शब्द [च] भी विकल्प से निपातन या जाता है । अप पूर्वक चाय धातु को निष्ठा परे रहते अनिदूत्व या चाय को ‘चि’ भाव विकल्प से निपातित है । जब पक्ष में निपातन र्य नहीं होंगे तो अपचायितः प्रयोग बनेगा ॥ हु रेश्छन्दसि ||७|२|३१|| हु लुप्त प्रथमान्तनिर्देशः ॥ हरेः ६| १ || छन्दसि ॥१॥ अनु- अष्टायाम् अङ्गस्य ॥ अर्थ:- हरतेरङ्गस्य निष्ठायां परतश्छन्दसि विषये इत्ययमादेशो भवति ॥ उदा० - हुतस्य चाहुतस्य च । अह्रुतमसि विधनम् (यजु० ११९ ) ॥ भाषार्थ : - [ह्वरेः ] ह्र कौटिल्ये धातु को निष्ठा परे रहते [छन्दसि ] द विषय में [हु] हु आदेश होता है । हृ धातु अनुदान्त है, अतः काच उपदेशे (७२|१०) से इट् प्रतिषेध तो प्राप्त ही था, आदेशार्थ यह वचन है || यहाँ से ‘छन्दसि’ की अनुवृत्ति ७/२/३४ तक जायेगी || अपरिह्वताश्व || ७|२|३२|| अपरिहृताः १|३|| च अ० ॥ अनु० - छन्दसि, निष्ठायाम्, ङ्गस्य || अर्थ:- छन्दसि विषये अपरिहृता इति निपात्यते ॥ हु देशस्य पूर्वेण प्राप्तिः, तस्याभावोऽत्र निपात्यते । उदा० - अपरिद्वताः अनुयाम वाज॑म् ऋ० २११००११६ ) ॥ ।। भाषार्थ : - वेद विषय में [परिवृताः] अपरिहृत् ( बहुवचनान्त ) [ब्द [च] भी निपातन किया जाता है । पूर्व सूत्र से हु आदेश प्राप्त उसका अभाव निपातन है | वेद में यह शब्द बहुवचनान्त ही देखा जाता है, अतः सूत्र में बहुवचनान्त निर्देश है || सोमे हरितः || ७ | २|३३|| सोमे ७|१|| हरितः १|१|| अनु० - छन्दसि निष्ठायाम् अङ्गस्य || ४०८ अष्टाध्यायीप्रथमावृत्तौ L [fe अर्थ:– हरित इति निपात्यते छन्दसि विषये सोमश्चेत्तद् भव निष्टायाम् इडागमो गुणश्चात्र निपात्यते ॥ उदा० - मा नः सोमो ह्र विहरितस्त्वम् ॥ भाषार्थ :- [हरित:] हरित शब्द छन्द विषय में [सोमे ] वाच्य होने पर निष्ठा परे रहते निपातन किया जाता है ॥ इट् अ तथा गुण एवं हु आदेश का अभाव यहाँ निपातन है । अनुदान्त हो (७/२/१०) इट् प्राप्त नहीं था, निपातन से कह दिया || नेट् ग्रसितस्क भितस्तभितोत्तभितचत्त विकस्ता विशस्तृशंस्तृ- शास्तृतरुतृतरुतृव रुतु वरूतु वरूत्रीरुज्ज्वलितिक्षरिति क्षमितिवमित्यमितीति च || ७|२|३४|| अङ्गस्य ॥ ॥ ग्रसित “विकस्ताः १|३|| विशस्त्र, शंस्तु इत्यादिषु प्रत्येकं लुप्तप्र मान्तनिर्देशः, केवलं वरूत्रीः इत्यत्र श्रूयमाणप्रथमाबहुवचनम्, एव सर्वाणीमानि पृथक् पृथक् निर्दिष्टानि पदानि ॥ इति अ० ॥ च अ० स - प्रसित विकरताः, इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - छन्दसि, निष्ठायाम अर्थः- प्रसित, स्कभित, स्तभित, उत्तभि चत्त, विकस्त, विशस्त्र, शंस्तृ, शास्त्र, तरुतृ, तरूतृ, वरुट, वरूट, वरूत्री उज्ज्वलिति, क्षरिति, क्षमिति, वमिति, अमिति इत्येतानि पदानि छन्द निपात्यन्ते ॥ ग्रसित स्कभित, स्तभित, उत्तभित इत्यत्र ग्रसु, स्कम्‍ स्तम्भु इत्येतेषामुदिष्वात् उदितो वा (७/२/५६ ) इति विकल्पविधानात् निष्ठायाम् यस्य विभाषा ( ७/२/१५) इति नित्ये इट्प्रतिषेधे प्रा इडागमोऽत्र निपात्यते । चत्त, विकस्त इत्यत्र क्रमेण चतेः विपूर्वस्य कसे निष्ठायामि भावो निपात्यते । विशस्त्र, शंस्ट, शास्त्र इत्यत्र विपूर्वस्य शसे, शंसे:, शासेश्व तृचि इडभावो निपात्यते । तरुतृ, तरूट, चरुतृ, वरूट, वरूत्रीः इत्यत्र तरतेवृङ्वृञोश्च वृचि उद् ऊद् इत्येतावागमाँ निपात्येते । उज्ज्वलिति, क्षरिति, क्षमिति, वमिति, अमिति, इत्यत्र 1 उत्पूर्वस्य ज्वलते: क्षर, क्षम, वम, अम इत्येतेषां च तिपि शप इकारादेशो निपात्यते । अथवा शपो लुक् इडागमा निपात्यते ’ ॥ उदा० – प्रसित- …. AS १. श्रयं पक्षो युक्ततरः । लोकेऽपि रोदितीत्यादौ क्वचिद् इडागमस्य दर्शनात् ( द्र० ७/२/७६) ।पादः ] सप्तमोऽध्यायः ४०६ ग्रसितं वा एतत् सोमस्य ( मै० ३।७१४) । स्कभित - विष्कभिते अजरे (ऋ० ६ ७०११) । स्तभित - येन स्वः स्तभितम् (य० ३२।६) । उत्तभित- सत्येनोत्तभिता भूमिः (ऋ० २०१८५११) । चत्त- चत्ता वर्षेण विद्युत् । विकस्त - उत्तानाया हृदयं यद् विकस्तम् । विशस्त्र – एकस्त्वष्टुरश्वस्या- विशस्ता (ऋ० १|१६२ | १६) | शंस्तृ-उत शंस्ता सुविप्रः (ऋ० १११६२/५) । शास्त्र - प्रशास्ता (ऋ० २२५१४) । तरुतृ - तरुतारं रथानाम् (ऋ १०।१७८।१) तरुतृ - तरुतारम् । वरुतृ – वरुतारं रथानाम् । वरूतृ- वरुतारं रथानाम् । वरूत्री : - वरूत्रीष्ट्वा देवीविश्वदेव्यावती (य० ११।६१) । होत्रा वै वरूत्रयः ( तै०५/१/७/२) छान्दसिकमत्र ह्रस्वत्वम् । उज्ज्वलिति – अग्निरुज्ज्वलिति । क्षरिति स्तोकं क्षरिति । क्षमिति - स्तोमं क्षमिति । वमिति - यः सोमं वमिति । अमिति - अभ्यमिति वरुणः ||

४१४
अष्टाध्यायीप्रथमावृत्तौ
[ द्वितीय:
पूङ् ( अदा० ) - प्रसोता, प्रसविता । षूङ् (दिवा० ) - सोता, सविता । धून्- धोता, धविता । ऊदिद्भयः - गाहू - विगाढा, विगाहिता । गुपू - गोप्ता, गोपिता ॥
भाषार्थ: - [स्वतः ] स्वरति (स्वृ शब्दोपतापयोः) सूति ( षूङ् प्राणिगर्भविमोचने) सूयति ( षूङ् प्राणिप्रसवे ) धून् कम्पने तथा ऊदित् धातुओं से उत्तर वलादि आर्धधातुक को [ar] विकल्प से इट् आगम होता है || गाहू आदि ऊदित धातुएं हैं। विगाढा में पूर्ववत् धत्व दत्व (८/२/३१) ष्टुत्व तथा ढलोप ( ८|३|१३) जानें ||
यहाँ से ‘वा’ की अनुवृत्ति ७/२/५१ तक जायेगी |
रधादिभ्यश्च ||७ | २|४५ ||
रघादिभ्यः ५|३||च अ० ॥ स० – रध आदिर्येषां ते रधादयस्तेभ्यः बहुव्रीहिः ॥ अनु० - वा, आर्धधातुकस्येवलादेः, अङ्गस्य ॥ अर्थः रधादिभ्य उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति ॥ उदा रद्धा, रधिता । नंष्टा, नशिता । त्रप्ता, तप्त, तर्पिता । द्रप्ता, दर्ता, दर्पिता । द्रोग्धा द्रोढा, द्रोहिता । मोग्धा, मोढा, मोहिता । स्नोग्धा, स्नोडा,
। स्नोहिता । स्नेग्धा, स्नेढा, स्नेहिता ॥
भाषार्थ :- [रधादिभ्यः ] रधादि आठ ८ धातुओं से उत्तर [च] भी वलादि आधधातुकको विकल्प से इट् आगम होता है | नंष्टा की सिद्धि सूत्र ७|१|६० में देखें । त्रप्ता, द्वप्ता आदि की सिद्धि सूत्र ६ ११५८ में देखें । द्रोग्धा यहाँ द्रुह् धातु के हू को वा द्रुहमुहष्णुह० (८/२/३३) से घत्व होकर भषस्तथोर्धोऽधः (८/२/४०) से धत्व एवं झलां जश्० (८|४|५२) से घ् को जश्त्व गकार हुआ है । इसी प्रकार मोग्धा, स्नोग्धा, स्नेग्धा में जानें। जब वा द्रुहमुह० (८२(३३) से हू को घू नहीं हुआ तो हो ८: (८/२/३१) से ढत्व होकर द्रोढा मोढा आदि रूप बने । इट् पक्ष में द्रोहिता मोहिता आदि रूप बनेंगे । इस प्रकार द्रुहू, मुहू, ष्णुह, ष्णिह धातुओं के तीन तीन रूप बनते हैं ॥
निरः कुषः ||७|२| ४६ ॥
निरः ५|१|| कुपः ५१|| अनुवा, आर्धधातुकस्येडवलादेः,पाद: 7
सप्तमोऽध्यायः
४१५
अङ्गस्य ॥ अर्थ:- निर् इत्येवम्पूर्वात् कुष अङ्गादुत्तरस्यव लादेराधधातु– कस्य वा इडागमो भवति ॥ उदा० - निष्कोष्टा, निष्कोषिता । निष्कोष्टुम्, निष्कोषितुम् । निष्कोष्टव्यम्, निष्कोषितव्यम् ॥
• भाषार्थ :- [ निर: ] निर् पूर्वक [कुषः ] कुष अङ्ग से उत्तर वलादि आर्धधातुक को विकल्प से इद् आगम होता है । निर् के विसर्जनीय को पत्वं इदुदुपधस्य ० ( ८|३|४१ ) से हुआ है ||
यहाँ से ‘निरः कुष:’ की अनुवृत्ति ७ |२| ४७ तक जायेगी ||
इन्निष्ठायाम् || ७ |२| ४७||
इट् १|१|| निष्ठायाम् ७|१|| अनु० - निरः कुषः, अङ्गस्य ॥ अर्थ:- निर् इत्येवंपूर्वात् कुष उत्तरस्य निष्ठायामिडागमो भवति ॥ उदा० निष्कुषितः, निष्कुषितवान् ॥
भाषार्थ:- निर् पूर्वक कुष से उत्तर [निष्ठायाम् ] निष्ठा को [ इट् ] इट् आगम होता है || ‘वा’ की अनुवृत्ति आते हुये भी इट् ग्रहण करने से यहाँ संबद्ध नहीं होती ॥
तीषस हलभरुषरिषः ||
२|४८ ॥
ति ७|१|| इषसहलुभरुपरिषः ५|१|| स० - इषश्च सहच लुभा रुषश्च रिट् च इष रिट्, तस्मात् समाहारद्वन्द्वः ॥ अनु० वा, आर्धधातुकस्येडू, अङ्गस्य ॥ श्रर्थः - इषु, सह, लुभ, रुप, रिष इत्येतेभ्य उत्तरस्य तकारादावार्धधातुके वा इडागमो भवति ॥ उदा० - इषु-एंष्टा, एषिता । सह- सोढा, सहिता । लुभ - लोब्धा, लोभिता । रुप-रोष्टा, ऐषिता । रिष- रेष्टा, रेषिता ॥
इट्
भाषार्थ : - [इष ं रिषः ] इषु इच्छायाम्, षह मर्पणे, लुभ, रुप, रिष इन धातुओं से उत्तर [ति ] तकारादि आर्धधातुकको विकल्प से आगम होता है | ये धातुयें उदात्त हैं, अतः श्रार्धधातुकस्ये ० (७/२/३५) से इट् प्राप्त ही था, विकल्पार्थ इस सूत्र का आरम्भ है । लोब्धा में पूर्ववत् तू को ध् एवं भू को जश्त्व (८/२/३६) बू हुआ है । सोढा में
विहोरोदवर्णस्य (६|३|११०) से ओत्व हुआ है |
!
सनीवन्त
दस्यूर्ण भरज्ञपिस-
नाम् ||७|२| ४९||
सनि ७|१|| इवन्त ं “नाम् ६|३|| सइ अन्ते येषां ते इवन्ताः,
head
d.
227

…… ४१६ अष्टाध्यायी प्रथमावृत्तौ बहुव्रीहिः । इवन्ताश्च ऋधश्च भ्रस्जश्च दम्भुश्च श्रिश्व स्वा च [ द्वितीय: युश्च ऊर्णुश्च अनु० - वा, दम्भु, श्रि, भरच ज्ञपिश्च संच इवन्त ‘सनस्तेषाम् इतरेतरद्वन्द्वः ॥ इट् अङ्गस्य ॥ अर्थः - इवन्तानां धातूनां ऋधु, भ्रस्ज्, स्वृ, यु, ऊर्णु, भर, ज्ञपि, सन् इत्येतेषां च सनि वा इडागमो भवति ॥ उदा० - इवन्तानाम् - दिदेविषति, दुद्यूषति । सिसेविषति, ऋधू - अदिधिषति, ईर्त्सति । भ्रस्ज - विभ्रज्जिषति, बिभर्जिषति, बिभर्क्षति । दम्भु दिदम्भिपति, धिप्सति, ।

सुस्यूषति ।
विश्वक्षति,
धीप्सति ।
श्रि - उच्छिनयिषति, उच्छिश्रीषति । स्व- सिस्वरिपति, सुस्वर्षति । यु - यियविषति, युयूषति । ऊर्णु- प्रोर्णुनविपति, प्रोर्णुनुविषति, प्रोर्णुन: पति । भर - बिभरिषति, बुभूषति । ज्ञपि - जिज्ञपयिषति, ज्ञीप्सति । सन् - सिसनिषति, सिषासति ॥
भाषार्थ : - [इवन्त’‘‘‘नाम् ] इव् अन्त में है जिनके उनको तथा ऋधु वृद्धौ, भ्रस्ज पाके, दम्भु दम्भे, श्रिम् सेवायाम्, स्वृ शब्दोपता- पयोः, यु मिश्रणे, ऊर्जुन आच्छादने, भृन् भरणे, ज्ञपि, सन ( षणु दाने, एवं षण संभक्तौ दोनों का यहाँ सन् से ग्रहण है) इन धातुओं से उत्तर [सनि] सन् को विकल्प से इट् आगम होता है | सिद्धि परिशिष्ट में देखें ||
क्लिशः क्त्वानिष्ठयोः ॥७२॥५०॥
क्लिश: ५|२|| क्त्वानिष्ठयोः ६|२|| स० - क्त्वा च निष्ठा च क्त्वानिष्ठे, तयोः इतरेतरद्वन्द्वः ॥ अनु० - वा, इट अङ्गस्य ॥ श्रर्थः - क्लिश उत्तरस्य क्त्वानिष्ठयोर्वा इडागमो भवति ॥ उदा० - क्लिष्ट्रा, क्लिशित्वा । निष्ठा – क्लिष्टः, क्लिष्टवान्, क्लिशितः, क्लिशितवान् ॥
भाषार्थ: - [क्लिश: ] क्लिश धातु से उत्तर [क्त्वानिष्ठयोः ] क्त्वा तथा निष्ठा को इद आगम विकल्प से होता है | क्लिष्ट्वा आदि में ब्रश्वभ्रस्ज० (८/२/३६ ) से शू को प् एवं ष्टुत्व हुआ है । क्लिशित्वा में मृडमृदगुध ० ( १/२/७ ) से क्त्वा को कितवत् हुआ है, अतः गुण नहीं हुआ है ॥
यहाँ से ‘खानिष्ठयोः’ की अनुवृत्ति ७/२/५४ तक जायेगी ||
पूङश्च ||७/२/५१|
पूङः ५१ ॥ च अ० ॥ अनु० – क्त्वानिष्ठयोः, वा, इटू, अङ्गस्य ॥सप्तमोऽध्यायः
.४१७
पादः ] अर्थ:– पूङच क्त्वानिष्ठयोर्वा इडागमो भवति ।। उदा० पूत्वा, पचित्वा । सोमोऽतिपूतः, सोमो ऽतिपवितः । पूतवान्, पवितवान् ॥
भाषार्थ: - [पूङ : ] पूङ् धातु से उत्तर [च] भी क्त्वा तथा निष्ठा को इट् आगम विकल्प से होता है ॥ श्रयुकः किति (७/२/११) से पूडू के उगन्त होने से इट् प्रतिषेध नित्य प्राप्त था, यहाँ विकल्प विधान कर दिया ॥ पूङः क्त्वा च (११२/२२ ) से क्त्वा तथा निष्ठा के कित् का प्रतिषेध होने से पवित्वा आदि में गुण हो जाता है ||
वसतिक्षुधोरि ||७/२/५२॥
वसतिक्षुधोः ६|२|| इट् १|१|| स० - वसति० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - क्त्वानिष्ठयोः, इट् अङ्गस्य ॥ अर्थ:- वस निवासे, क्षुध बुभुक्षायाम् इत्येतयोः क्त्वानिष्ठयोरिडागमो भवति ॥ उदा-उषित्वा, उषितः, उषितवान् । क्षुधित्वा, क्षुधितः, क्षुधितवान् ||
भाषार्थ : - [वसतिक्षुधोः ] वस तथा क्षुध धातु के क्त्वा तथा निष्ठा प्रत्यय को [ इट् ] इट् आगम होता है | ये दोनों धातु अनुदात्त हैं, अतः इट्प्रतिषेध ( ७१२ १०) प्राप्त था, क्त्वा निष्ठा को इट् विधानार्थ यह वचन है । उषित्वा की सिद्धि परि० १|२|७ में देखें । इसी प्रकार उषितः आदि भी जानें ||
अञ्चः पूजायाम् ||७|२| ५३ ॥
अञ्च: ५|१|| पूजायाम् ७|१|| अनु० - क्त्वानिष्ठयोः, इटू, अङ्गस्य ॥ अर्थः- अञ्चे: उत्तरस्य पूजायामर्थे क्त्वानिष्ठयोरिडागमो भवति ॥ उदा० – अञ्चित्वा जानु जुहोति । अचिता अस्य गुरवः ।।
:-
भाषार्थः - [अब्चे:] अञ्चु धातु से उत्तर [पूजायाम् ] पूजा अर्थ में क्त्वा तथा निष्ठा को इट् आगम होता है || अश्चिता की सिद्धि सूत्र ६| ४ | ३० में देखें । अनित्वा में भी इसी प्रकार समझें ॥।
लुभो विमोहने || ७ | २|५४ ॥
लुभ: ५|२|| विमोहने ७१
॥ श्रनुक्त्वानिष्ठयोः, इद् अङ्गस्य ॥ अर्थः- विमोहनेऽर्थे वर्त्तमानात् लुभ उत्तरस्य क्त्वानिष्टयोरिडागमो
२७

४१८ अष्टाध्यायीप्रथमावृत्तौ [ द्विती भवति ॥ उदा०– लुभित्वा, लोभित्वा विलुभिताः केशाः, विलुभि सीमन्त:, विलुभितानि पदानि ।। भाषार्थ:-[विमोहने] विमोहन = व्याकुल करने अर्थ में वर्तमा [लुभः ] लुभ् धातु से उत्तर क्त्वा तथा निष्ठा को इट् आगम होत है ॥ रलो व्युपधाद्० (१।२।२६ ) से क्त्वा को विकल्प से कितवत् हो से लुभित्वा, लोभित्वा गुण होकर दो रूप बनेंगे || क्त्वा परे रह तीषसह० (७/२/४८ ) से इट् विकल्प से प्राप्त था एवं निष्ठा में यस्य विभाषा (७।२।१५) से नित्य इट् प्रतिषेध प्राप्त था, तदर्थ यह सूत्र है || विलुभिताः केशाः (अव्यवस्थित केश) ॥ जुवश्च्योः क्त्व || ७ |२| ५५|| जनश्च्यो ६२॥ क्वि ७१|| स० - ० ज० इत्यत्रेतरेतरद्वन्द्वः || अनु० – इट् अङ्गस्य ॥ अर्थ:-ज़ ब्रश्चि इत्येतयोः क्त्वाप्रत्यये परतो इडागमो भवति || उदा० - जरिवा, जरीत्वा । त्रश्चित्वा || भाषार्थः - [जनश्च्योः ] ज वयोहानौ तथा ओत्रश्चू छेदने धातु के [वि] क्त्वा प्रत्यय को इट् आगम होता है || जरीत्वा में वृतो वा ( ७/२/३८) से पक्ष में इट् को दीर्घ होता है । चित्वा यहाँ न क्वा । सेट् (१२/१८) से क्त्वा के कित् का प्रतिषेध होने से महिज्यावयि ० ( ६।१।१६ ) से सम्प्रसारण नहीं होता || यहाँ से ‘क्तित्व’ की अनुवृत्ति ७/२/५६ तक जायेगी || उदितो वा || ७ |२| ५६ ॥ उदितः ५|१|| वा अ० ॥ स० - उत् इत् यस्य स उदित्, तस्मात् बहुव्रीहिः ॥ अनु० - क्वि, इट् अङ्गस्य ॥ अर्थ:- उदितो धातोः क्त्वा - || प्रत्यये परतो वा इडागमो भवति || उदा— रामु- शमित्वा, शान्त्वा । तमु - तमित्वा, तान्त्वा, । दमु - दमित्वा, दान्त्वा ॥ भाषार्थ:– [उदितः ] उकार इत् गया है जिनका ऐसे धातुओं से उत्तर क्त्वा को [वा] विकल्प से इट् आगम होता है || अनिट् पक्ष में शान्त्वा आदि में अनुनासिकस्य० (६।४।१५) से दीर्घ होता है | यहाँ से ‘वा’ की अनुवृत्ति ७/२/५७ तक जायेगी ||पादः ] सप्तमोऽध्यायः सेऽसिचि कृतचूतच्छृदतृ दनृतः ॥७/२/५७|| ४१९ से ७|१|| असिचि ७|१|| कृतचूतच्छ्रददनृतः ५|१|| स०-न सिच असिच्, तस्मिन्नन्तत्पुरुषः । कृत० इत्यत्र समाहारद्वन्द्वः ॥ अनु० वा, आर्धधातुकस्येड्, अङ्गस्य ॥ अर्थ:–कृती, चूती, उच्छदिर, उतृदिर्, नृती इत्येतेभ्यो धातुभ्य उत्तरस्य असिचः सकारादेरार्धधातुकस्य वा इडागमो भवति || उदा० कृती - कर्त्स्यति, अकर्त्स्यत्, चिकृत्सति । पक्षे कर्त्तिष्यति, अकर्तिष्यत् चिकर्त्तिवति । चती - चस्यति, । अचर्त्स्यत्, चिचत्सति । पक्षे - चत्तिष्यति, अचर्त्तिष्यत्, चिचत्तिषति । हृद - छत्र्त्स्यति, अच्छर्त्स्यत्, चिच्छ्रुत्सति । पक्षे-छर्दिष्यति, अच्छ- र्दिष्यत्, चिच्छर्दिषति । तृद-तत्र्त्स्यति, अतस्यैत्, तितृत्सति । पक्षे — तर्दिष्यति, अतर्दिष्यत् तितर्दिषति । नृत्-नत्स्र्यति, अनर्त्स्यत्, निनृत्सति । पक्षे नर्तिष्यति, अनर्तिष्यत्, निनर्तिषति ||

म भाषार्थ:- [कृत’ ’ ‘नृतः] कृती, चूती, उच्छुदिर, उतृदिर्, नृती इन धातुओं से उत्तर [सिचि] सिच् भिन्न [से] सकारादि आर्धधातुक को विकल्प से इट् का आगम होता है । ये धातुऐं उदात्त हैं, अतः इंट सिद्ध ही था, विकल्पार्थ यह वचन है । सिद्धियों में कुछ भी विशेष नहीं है | भाग १ परि०११३२ की सिद्धियों के समान ही सब कार्य जानें । अन्यत्र भी हम दिखा चुके हैं । सकारादि आर्धधातुक सर्वत्र है ही || यहाँ से ‘से’ की अनुवृत्ति ७२।६० तक जायेगी || गमेरिट् परस्मैपदेषु ||७|२|५८|| गमेः ५|१|| इट् १|१|| परस्मैपदेषु ७ | ३ || अनु० - से, आर्धधातुकस्य, अङ्गस्य ॥ अर्थ:- गमेरुत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेषु इडागमो भवति ।। उदार - गमिष्यति, अगमिष्यत्, जिगमिषति ॥ भाषार्थ : - [गमेः ] गम्लृ धातु से उत्तर सकारादि आर्धधातुक को [परस्मैपदेषु ] परस्मैपद परे रहते [इट् ] इट् आगम होता है | गम्लु धातु अनुदात्त है, अत: इट् प्राप्त नहीं था, सकारादि आर्धधातुक को प्राप्त करा दिया है । जिगमिषति की सिद्धि २|४| ४७ सूत्र में देखें || यहाँ से ‘परस्मैपदेषु’ की अनुवृन्ति ७ |२| ६० तक जायेगी || ४२० अष्टाध्यायीप्रथमावृत्तौ न वृदुभ्यश्चतुभ्यः ॥७/२/५९॥ [ द्वितीय:

न अः || वृद्भ्यः ५|३|| चतुर्भ्यः ५|३|| अनुः – परस्मैपदेषु, से, आर्धधातुकस्येड्, अङ्गस्य || अर्थ:- वृतादिभ्यश्चतुर्भ्य उत्तरस्य सकारादे रार्धधातुकस्य परस्मैपदेषु इडागमो न भवति ॥ उदा० - वृतु – वत्स्र्त्स्यति, अवत्स्र्यत् त्रिवृत्सति । वृधु - वस्र्त्स्यति, अवस्यैत्, विवृत्सति । श्रधु- शस्यति, अशस्र्त्स्यत्, शिशृत्सति । स्यन्दू – स्यन्त्स्यति, अस्यन्त्स्यत्, सिस्यन्त्स्यति ॥
भाषार्थ:– [वृद्भ्यः ] वतु इत्यादि [ चतुर्भ्यः ] चार धातुओं से उत्तर सकारादि आर्धधातुक को परस्मैपद परे रहते इट् आगम [न] नहीं होता || वृद्भ्यः में बहुवचन निर्देश से आदि अर्थं प्रतीत होता है ॥ वृतु, वृधु, श्रूधु, उदात्त धातुएँ हैं, अतः नित्य इट् प्राप्त था निषेध कर दिया, तथा स्यन्दू के ऊदित होने से ७/२/४४ से विकल्प से इट् प्राप्त था नित्य निषेध कर दिया | वृतादि चार धातुओं को स्य, सन् परे रहते परस्मैपद वृद्भ्यः स्यसनो: ( १ १३ ६२ ) से होता है, अतः सकारादि आर्धधातुक, स्य सन के ही यहाँ उदाहरण दिये हैं, अन्य सकारादि सिच् आदि के नहीं, क्योंकि वहाँ परस्मैपद परे सम्भव ही नहीं है | सिद्धियाँ परि० ११३१६२ में ही देखें || ( ११२३१०) से सन् को कितवत् होने से सर्वत्र हलन्ताच्च गुण नहीं होता है |
यहाँ से ‘न’ की अनुवृत्ति ७१२ १६५ तक जायेगी ||
वासि च क्लृपः || ७|२|६||
तासि लुप्तषष्ठ्यन्तनिर्देशः ॥ च अ० ॥ क्लृपः ५|२॥ अनुन, से, आर्धधातुकस्येड, परस्मैपदेपु, अङ्गस्य ॥ अर्थः—कृपू सामर्थ्ये इत्येतस्मादुत्तरस्य तासे: सकारादेश्चार्धधातुकस्य परस्मैपदेषु इडागमो न भवति ॥ उदा० - श्वः कल्प्ता, कल्प्स्यति, अकल्प्स्यत्, चिक्लप्सति ॥
भाषार्थ:- [क्लृपः ] कृपू सामर्थ्ये धातु से उत्तर [तासि ] तास [च] तथा सकारादि आर्धधातुक को इट् आगम नहीं होता, परस्मैपद परे रहते || सिद्धियाँ भाग १ सूत्र १२१३२६३ में देखें || कृपू धातु ऊदित है, अतः पूर्ववत् विकल्प से इट् प्राप्त होने पर निषेध कर दिया है ।
अचस्तास्वत्थल्यनिटो नित्यम् ||७|२|६१ ||
अचः ५|१|| तास्वत् अ० ॥ थलि ७|१|| अनिद: ५|१|| नित्यम्
Mr.
;.सप्तमोऽध्यायः
४२१
नादः ]
१|१|| स० – न इट् अनिट् तस्मात् ‘नन् तत्पुरुषः ॥ अनु० - न, इटू, अङ्गस्य, उत्तरसूत्राद् ‘उपदेशे’ इत्यपकृष्यते ॥ तासाविव तास्वत् तत्र नस्येव (५|१|११५ ) इत्यनेन सप्तम्यर्थे वतिः | अर्थः- उपदेशेऽजन्ता ये वातवस्तासौ नित्यानिटस्तेभ्य उत्तरस्य तासाविव थलि इडागमो न भवति || उदा० -याता - ययाथ | चेता - चिचेथ | नेता - निनेथ ।
| | होता – जुहोथ ।
भाषार्थ :- उपदेश में जो [ अचः ] अजन्त धातु [तास्त्रत्] तास के रे रहते [नित्यम् ] नित्य [ अनिट: ] अनिट् उससे उत्तर तास् के समान ही [थलि ] थल को इट् आगम नहीं होता, अर्थात् जिस प्रकार तास् रे रहते अनिट् धातु थी उसी प्रकार थल् में इट् आगम नहीं होता || उत्तर सूत्र उपदेशेऽत्वतः (७/२/६२ ) से यहाँ ’ उपदेशे’ का अपकर्षण ‘अच: ’ के विशेषणार्थ किया जाता है, ऐसा समझें । याता आदि तास् में रूप अनिदूत्व प्रदर्शनार्थ हैं |
यहाँ से ‘थलि’ की अनुवृत्ति ७७२।६६ तक तथा ‘तास्वत् अनिटों ‘नित्यम्’ की ७ |२| ६३ तक जायेगी ||
उपदेशेऽस्वतः ||७|२|६२||
उपदेशे ७११|| अत्वतः ५|२ || अत् (अकार) अस्मिन्नस्तीति अत्वान् तस्मात् तदस्या० (५/२/९४ ) इत्यनेन मतुप् ॥ अनु० - तास्वत् यल्यनिटो नित्यम्, न इट् अङ्गस्य ॥ श्रर्थः - उपदेशे यो धातुरकार- वान् तासौ नित्यमनिट् तस्मादुत्तरस्य थलस्तासाविव इडागमो न भवति ।। उदा० - पक्ता - पपक्थ । यष्टा - इयष्ठ । शक्ता शशक्थ ॥
भाषार्थ:- [ उपदेशे] उपदेश में जो धातु [त्वतः ] अकारवान और वास के परे रहने पर नित्य अनिट् उससे उत्तर थल को तासू के समान ही इट् आगम नहीं होता || पच् यज् आदि धातु अकारवान् और तासू में अनिट् हैं, अतः थलू को इट् आगम नहीं हुआ । यजू के जू को त्रश्च भ्रस्ज० (८|२| ३६ ) से षू तथा ष्टुत्व हुआ है । लिट्यभ्या० ( ६।१।१७ ) से सम्प्रसारण होकर इष्ठ बन गया ||
ऋतो भारद्वाजस्य ||७|२|६३ ||
ऋतः ५|१|| भारद्वाजस्य ६|१|| अनु० – तास्वत् थल्यनिटो नित्यम्,
४२२
अष्टाध्यायी प्रथमावृत्तौ
[ द्वितीय:
न, इट्, अङ्गस्य ॥ अर्थ:—तासौ नित्यानिट ऋकारान्ताद्धातोर्भारद्वाज- स्याचार्यस्य मतेन तासाविव थल इडागमो न भवति ॥ उदा०—स्मत- सस्मर्थ । ध्वर्त्ता - दध्वर्थ ||
भाषार्थ :- तास् परे रहते जो नित्य अनिट् [ऋत: ] ऋकारान्त धातु उससे उत्तर [ भारद्वाजस्य ] भारद्वाज आचार्य के मत में तास् के समान ही थल् को इट् आगम नहीं होता || ऋकारान्त धातु के अजन्त होने से अस्तास्वत् ० (७/२/६१ ) से ही थल् को इट् निषेध सिद्ध था, पुनः यह सूत्र नियमार्थ है, जो इस प्रकार है - “भारद्वाज आचार्य के मत में तास् परे नित्य अनिट् ऋकारान्त धातु से ही उत्तर थलू को इट् न हो, अन्य धातुओं को थल् परे भारद्वाज के मत में इटू हो ही जायेगा “। इस प्रकार सभी अजन्तों को नित्य इट् निषेध की प्राप्ति होने पर ऋकारान्त से अन्यों की व्यावृत्ति कर दी, अर्थात् उनको पक्ष में प्राप्त करा दिया । सो ययिथ, वविथ, पेचिथ आदि में भारद्वाज के मत से इट् आगम हो जाता है ||
बभूथाततन्थजगृभ्मववर्थेति निगमे || ७ |२| ६४ ||
बभूथ आततन्थ जगृभ्म ववर्थ, सर्वाणि पृथक् पृथक् असमस्तानि लुप्तप्रथमान्तानि पदानि ॥ इति अ० ॥ निगमे ७११॥ अनु० - थलि, न, इटू || अर्थ:- बभूथ, आततन्थ, जगृभ्म, ववर्थ इत्येतानि पदानि थलि परतो निपात्यन्ते, निगमविषये ॥ निगमो वेद: ।। सर्वत्र क्रादिनियमादिट: प्राप्तस्याभावो निपात्यते ॥ उदा–त्वं हि होता प्रथमो बभूथ | येनान्तरिक्षमुर्वाततन्थ (ऋ० ३।२२/२) । जगृभ्मा ते दक्षिणमिन्द्र हस्तम (ऋ० १०/४७११) । ववर्थ त्वं हि ज्योतिषा ||
भाषार्थ: - [बभूथा ‘ववर्थ ] बभूथ, आततन्थ, जगृभ्म, ववर्थ [इति ] ये शब्द थल परे रहते निपातन किये जाते हैं [निगमे ] वेद विषय में || कादिनियम (७/२/१३) से सर्वत्र इट् प्राप्त था, उसका अभाव निपातन है । बभूथ में परि० ११२६ के बभूव के समान कार्य जानें । आततन्थ आङपूर्वक तनु विस्तारे से बना है । जगृभ्म प्रहू धातु के मसू का रूप है । मस् को म आदेश परस्मैपदानां ० (३|४|८२ ) से हुआ है, तथा
। ग्रहिज्या० (६।१।१६ ) से सम्प्रसारण और हमहोर्भश्छन्दसि हस्य० (वा० ८/२/३५) से हकार को भकार भी जानें । वृञ् वरणे से ववर्थ बना है ||
॥…………….
पाद: ]
सप्तमोऽध्यायः
विभाषा सृजिदृशो || ७|२१६५ ||
४२३
विभाषा १|१|| सृजिदृशः ६|२|| स० - सृजि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - थलि, न, इट् अङ्गस्य ॥ अर्थ:-सृज विसर्गे, दृशिर् प्रेक्षणे इत्येतयोस्थलो विभाषा इडागमो न भवति || उदा० - सस्रष्ठ, ससर्जिथ | दद्रष्ट, ददर्शिथ |
भाषार्थ: - [सुजिहशोः ] सूज तथा दृशिर् अङ्ग के थल् को [विभाषा ] विकल्प से इट् आगम नहीं होता || क्रादिनियम से यहाँ भी नित्य इट प्राप्त था, विकल्पार्थ यह वचन है || सस्रष्ठ दृद्रष्ट में ब्रश्वभ्रस्ज० (८/२/३६ ) से षत्व तथा सृजिदृशो० (६।११५७ ) से अम् आगम हुआ है ||
इडन्त्यर्त्तिव्ययतीनाम् ||७|२|६६ ॥
इट् १|१|| अत्यतिव्ययतीनाम् ६|३|| स० - अत्यत्ति० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० – थलि, अङ्गस्य ॥ अर्थः- अर्ति, अर्ति, व्ययति इत्येतेषामङ्गानां थलि इडागमो भवति ॥ उदा० - आदिथ, आरिथ, संविव्ययिथ ॥
भाषार्थ :- अत्यत्तिव्ययतीनाम् ] अद भक्षणे, ॠ गतौ व्येन संवरणे इन अङ्गों के थलू को [इट ] इट् आगम होता है || आदिथ आरिथ में अभ्यास के आदि अकार को अत श्रादे: ( ७ | ४|७०) से दीर्घ होता है । यहाँ संविव्ययिथ की सिद्धि ६।११४५ सूत्र में देखें ॥ इट ग्रहण ‘न विभाषा’ की स्पष्ट निवृत्ति के लिए है |
वस्वेकाजाद्धसाम् ||७|२|६७||
वसु लुप्त सप्तम्यन्तनिर्देशः || एकाजादूधसाम् ६ | ३ || स० – एकोऽच यस्मिन् स एकाच बहुव्रीहिः । एकाच् च आत् च घश्व एकाजादू- घसस्तेषाम्’’ ‘इतरेतरद्वन्द्वः ॥ अनु० — इट् अङ्गस्य ॥ श्रर्थः – एकाचां ( कृतद्विर्वचनानाम् ) धातूनां आकारान्तानां घसेच वसौ इडागमो भवति || उदा० - आदिवान्, आशिवान् पेचिवान्, शेकिवान् । आत्या - ययिवान् । स्था- तस्थिवान् । घस् – जक्षिवान् ॥
भाषार्थः– [एकाजाद्धसाम् ] एकाच् (द्विर्वचन कर लेने के पश्चात् )
४२४
अष्टाध्यायीप्रथमावृत्तौ
[ द्वितीय: धातु तथा आकारान्त एवं घस् से उत्तर [वसु ] वसु को इट् आगम होता है ॥ द्विर्वचन कर लेने पर जो एकाच् धातु वह यहाँ एकाचू से गृहीत है । वसु से लिट् के स्थान में जो क्वसु (३|२|१०७) आदेश उसका ग्रहण है । जक्षिवान् की सिद्धि सूत्र ३।२।१०७ में देखें । तद्वत् अन्य सिद्धियाँ भी वहीं देख लें, केवल आदिवान आशिवान, में अशू अश् द्वित्व होकर अभ्यास के अकार को दीर्घत्व त आदेः (७७४/७०) से हो जाता है, पश्चात् दोनों अकारों को सवणदीर्घत्व हुआ है । पेचिवान् शे कि
। अत एकल (६|४|१२०) से अभ्यास लोप एवं एत्व होता है । कादिनियम से इन धातुओं से उत्तर रिट्स्थानी वसु को इट् आगम सिद्ध ही था, पुनर्विधान नियमार्थ है, जो इस प्रकार है- “वसु को इट् आगम इन धातुओं से उत्तर ही हो, अन्यों से उत्तर नहीं”, अर्थात् क्रादिनियम से अन्य धातुओं से उत्तर भी वसु को इट् आगम प्राप्त था, उसकी इस नियम ने व्यावृत्ति कर दी, तो बिभिद्वान् आदि में इट् नहीं हुआ ||
यहाँ से ‘वसु’ की अनुवृत्ति २६६ तक जायेगी ||
वान्
में
विभाषा गमहनविदविशाम् ||७/२/६८ ||
विभाषा ||१|| गमहनविद विशाम् ६|३|| स०- गम० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु– वसु, इट्, अङ्गस्य ॥ अर्थ:- गम्छु, हन, विदुल लाभे, विश प्रवेशने इत्येतेषां धातूनां वसोः विभाषा इडागमो भवति ॥ उदा०- जग्मिवान्, जगन्वान् । हन - जघ्निवान् जघन्वान् । विद-विविदि-
। वान्, विविद्वान् । विश– विविशिवान्, विविश्वान् ॥
भाषार्थ : – [गमहनविद विशाम् ] गम्लू, हन, विद्दल, विश इन अङ्गों से उत्तर वसु को [विभाषा ] विकल्प से इट् आगम होता है ।। पूर्व- सूत्रानुसार ही सिद्धियों का प्रकार है । जगन्वान में गम के म् को स्वोश्व (८/२/६५ ) से न हुआ है । जग्मिवान् जघ्निवान् में गमहनजन० (६४३९८) से उपधा लोप करके पश्चात् पूर्ववत् द्विर्वचनेऽचि से द्वित्व होगा । जघ्निवान् में अभ्यासाच्च (७१३३५५) से अभ्यास से उत्तर हू को कुत्व घ् भी हुआ है । शेष पूर्ववत् है । विदुल लाभे से विविदिवान आदि जानें ||
सनिसस निवांसम् ||७||६९ ॥
सनिससनिवांसम् १|१|| अनु-वसु, इट् अङ्गस्य ॥ अर्थ:-दः ]
सप्तमोऽध्यायः
४२५
निम् इत्येवंपूर्वात् सनतेः सनोतेर्वा वसोरिड् एत्वाभ्यासलोपाभावा पात्यते || छन्दस्येतत् निपातनम् ॥ उदा० -अञ्जित्वाग्ने सनिससनि- सम् ॥
भाषार्थ:-सनिम् पूर्वक षणु दाने अथवा पण धातु से कसु को इट गम तथा अत एकहलमध्ये ० (६|४|१२० ) से प्राप्त एत्व तथा अभ्यास लोप का अभाव करके [सनिस सनिवांसम् ] सनिससनिवांसम् यह शब्द पातन किया जाता है ।। द्वितीया विभक्ति के एकवचन में ही यह शब्द पातन है, अतः इसकी नियतानुपूर्वी देखकर वेद में ही यह शब्द पातन है ऐसा मानना चाहिये, क्योंकि नियतानुपूर्वी वेद में ही ती है ॥
ऋद्धनो:
ऋनोः स्ये ||७|२|७० ॥
ऋद्धनो: ६|२|| स्ये ७|१|| स० – ऋद्धनोः इत्यत्रेतरेतरद्वन्द्वः ॥ नु० – इट्, अङ्गस्य ॥ श्रर्थः - ऋकारान्तानां धातूनां हन्तेश्च स्ये डागमो भवति ॥ उदा० - ऋकारान्तानाम् - करिष्यति, हरिष्यति । तेः हनिष्यति ॥
भाषार्थ :- [ऋद्धनो: ] ऋकारान्त तथा हुन धातु के [स्ये] स्य को आगम होता है ॥ ऋकारान्त एवं हन के अनुदान्त होने से एकाच पदेशे ० (७/२/१०) से इनिषेध प्राप्त था, इटू प्राप्त करा दिया || द्धियाँ परि० १|४|१३ में देखें ॥
अः सिचि ॥७/२/७१ ||
अजेः ५ | १ || सिचि ७|१|| अनु० – इट् अङ्गस्य ॥ श्रर्थः - अजेः तरस्य सिचि इडागमो भवति ॥ उदा० - आञ्जीत्, आञ्जिष्टाम्, [ञ्जिषुः ॥
भाषार्थ: - [अ] अजू धातु से उत्तर [ सिचि ] सिच् को इट् [गम होता है ॥ ऊदित होने से स्वरतिसूति० (७/२/४४) से इट कल्प से प्राप्त था, नित्य कह दिया | सिद्धियाँ परि० १|१|१ के नुसार जानें || ६ |४| ७२ से यहाँ आट् आगम होता है ||
यहाँ से ‘सिचि’ की अनुवृत्ति ७२/७३ तक जायेगी ||
४२६
अष्टाध्यायीप्रथमावृत्तौ
स्तुसुधूञ्भ्यः परस्मैपदेषु ||७/२/७२ ||
[ द्विर्त
स्तुसुधूञ्भ्यः ५|३|| परस्मैपदेषु ७|३|| स-स्तु० इत्यत्रेतरेत द्वन्द्वः ॥ अनु० - सिचि इट् अङ्गस्य ॥ अर्थ:– स्तु, सु, धून् इत्येतेभ उत्तरस्य सिच इडागमो भवति परस्मैपदेषु परतः ॥ उदा० - अस्तावीत् असावीत् । अधावीत् ॥
भाषार्थ :- [स्तुसुधूभ्यः] ष्टुन्, पुन्, तथा धून् धातु से उत्त [परस्मैपदेषु ] परस्मैपद परे रहते सिद्धू को इट् आगम होता है ॥ ष्टुभ घुन् धातु अनुदात्त हैं, अतः उन्हें नित्य प्रतिषेध प्राप्त था, तथा धून् ऊदित है, अतः पूर्ववत् विकल्प प्राप्त था, तदर्थं यह सूत्र है | है
यहाँ से ‘परस्मैपदेषु’ की अनुवृत्ति ७१२२७३ तक जायेगी ||
यमरमनमातां स च || ७|२|७३ ॥
यमरमनमाताम् ६|३|| सक् १|१|| च अ० ॥ स - यम० इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु– परस्मैपदेषु, सिचि इट, अङ्गस्य || अर्थ:–यम, रमु, णम इत्येतेषामङ्गानामाकारान्तानाच सकू आगमो भवति, सिच इडागमश्च परस्मैपदेषु परतः ॥ उदा - यम - अयंसीत्, अयंसिष्टाम्, अयंसिषुः । रमु - व्यरंसीत, व्यरंसिष्टाम्, व्यरंसिषुः । णम - अनं- सीत्, अनंसिष्टाम्, अनंसिपुः । आत् अयासीत्, अयासिष्टाम, अयासिपुः ||
भाषार्थ: - [ यमरमनमाताम् ] यम, रमु णम तथा आकारान्त अङ्ग को [सक् ] सक् आगम होता है [च] तथा सिच् को परस्मैपद परे रहते इट् आगम होता है || ‘अट् यम् सकू, इट, सिचू, ईट, तिपू’ यहाँ इट ईटि (८२/२८) से सिच् के सकार का लोप तथा पूर्ववत् सब होकर अयम् स् ई त् = अयंसीत् बना । स कितू होने से यम के अन्त में, तथा इट् टित होने से सिच् के आदि में बैठेगा । व्यरंसीत् में व्याङपरिभ्यो- (१२३३८३) से परस्मैपद होता है । वदनज० (७/२/३) से सर्वत्र वृद्धि प्राप्त होने पर नेटि (७/२४) से प्रतिषेध होता है । सभी धातुएँ अनुदात्त हैं, अतः इट् प्रतिषेध प्राप्त होने पर यह विधान है, इट् के सन्नियोग से सक् आगम भी होता है ||
स्मिपूङ्रज्ज्वशां सनि ॥७२॥७४॥
रिमपूज्वशाम् ६|३|| सनि ७|१|| स० - स्मि० इत्यत्रेतरेतर-पादः ]
सप्तमोऽध्यायः
४२७
द्वन्द्वः ॥ अनु० - इट् अङ्गस्य ॥ अर्थ: - स्मिङ्, पूङ्, ऋ, अजू, अशू इत्येतेषां धातूनां सन इडागमो भवति ॥ उदा० - सिस्मयिषते, पिप- विषते, अरिरिषति, अञ्जिजिषति, अशिशिषते ॥
। पूको
भाषार्थ : – [स्मि’ ‘शाम् ] स्मिङ, पूङ्, ऋ, अजू, अशू इन धातुओं के [सनि] सन् को इट् आगम होता है | पिपविषते में अभ्यास के उ को इत्व श्रोः पुरा राज्यपरे (७|४|८०) से हुआ है । पू को गुण अवादेश करके द्विवचनेऽचि (११११५८ ) से पू पाव् द्वित्व होगा । अरिरिषति में ॠ को गुण रपरत्व करके ‘रिप रिष’ द्वित्व अजादेद्वितीयस्य (६) ११२ ) से होगा, तथा अञ्जिजिषति में न न्द्राः संयोगादय: ( ६ | १|३) से नकार को (अज्जू में परसवर्ण होकर न को न् हुआ है, वस्तुतः वह ‘न’ है) भी द्वित्व का निषेध होकर ‘जिष् जिष्’ द्वित्व होता है || अजू तथा अशू के ऊदित होने से पूर्ववत् विकल्प प्राप्त था, तथा शेष धातुओं के उगन्त होने से सनि ग्रहगुहोश्च (७/२/१२ ) से नित्य इट् निषेध प्राप्त था, तदर्थ यह आरम्भ है ॥
यहाँ से ‘सनि’ की अनुवृत्ति ७/२/७५ तक जायेगी |
किरश्च पञ्चभ्यः ॥७/२/७५ ॥
किरः ५|१|| च अ० ॥ पञ्चभ्यः ५ | ३ || अनु० - सनि, इट्, अङ्गस्य || अर्थ:- किरादिभ्यः पञ्चभ्यो धातुभ्य उत्तरस्य सन इडागमो भवति ॥ उदा० - कु - चिकरिषति । गृ-जिगरिषति । हङ - दिद- रिषते । वृडू - दिधरिषते । प्रच्छ-पिपृच्छिषति ॥
44
भाषार्थः- [किरः] कृ इत्यादि [ पञ्चभ्यः ] पाँच धातुओं से उत्तर [च] भी सन् को इट् आगम होता है ।। दृङ् धृङ् के उगन्त होने से सनि ग्रहगुहोश्च (७|२| १२ ) से इटू प्रतिषेध प्राप्त था, तथा अन्यों के अनुदात्त होने से इट् निषेध प्राप्त था, विधान कर दिया || पिपृच्छिषति की सिद्धि परि० ९१२१८ में देखें । इसी प्रकार अन्यों में भी जानें ||
यहाँ से ‘पञ्चभ्यः’ की अनुवृत्ति ७/२/७६ तक जायेगी ॥
रुदादिभ्यः सार्वधातुके ||७|२|७६||
रुदादिभ्यः ५|३|| सार्वधातुके ७|१|| स० - रुद आदिर्येषां ते
i

४२८ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: रुदादयस्तेभ्यः बहुव्रीहिः ॥ अनु - पञ्चभ्यः, वलादेः, इद, अङ्गस्य || अर्थ :- रुदादिभ्यः पञ्चभ्यो धातुभ्य उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति ॥ उदा० - रुद रोदिति । स्वप्-स्वपिति । श्वस्-

    • । श्वसिति । अन्- प्राणिति । जक्ष - जक्षिति || भाषार्थ : - [ रुदादिभ्यः ] रुदादि पाँच धातुओं से उत्तर वलादि [ सार्वधातुके ] सार्वधातुक को इद आगम होता है | प्राणिति में अनितेरन्तः ( ८|४|१९) से णत्व हुआ है | ये सब धातुएँ अदादि- गणस्थ हैं || ॥ यहाँ से ‘सार्वधातुके’ की अनुवृत्ति ७२२८१ तक जायेगी || ईशः से ||७|२|७७ || ईशः ५|१|| से लुप्तषष्ठ्यन्त निर्देशः ॥ अनु० - सार्वधातुके, इट्, अङ्गस्य || अर्थ:- ईश उत्तरस्य से इत्येतस्य सार्वधातुकस्य इडागमो भवति || उदा० ईशिषे, ईशिष्व ॥ भाषार्थ : - [ईश: ] ईश ऐश्वर्ये धातु से उत्तर [से] से सार्वधातुक को इट् आगम होता है || थासः से (३|४|८०) से जो थास् को से आदेश होता है, उसका यहाँ ‘से’ से ग्रहण है। ईशिषे यहाँ पूर्ववत् दिप्रभृतिभ्यः (२|४|७२) से शपू का लुकू होगा । एकदेशविकृतमनन्यवद् भवति (परि० ३७ ) इस परिभाषा से ‘से’ के एकार को जो सवाभ्यां वामौ (३१४१६१) से व आदेश होता है उसका भी इस सूत्र से ग्रहण हो जाता है, अतः ईशिष्व में भी इट् आगम होता है || यहाँ से ‘से’ की अनुवृत्ति ७/२/७८ तक जायेगी || ईडजनोर्ध्वे च ||७|२|७८ ॥ ईडजनोः ६|२ || वे लुप्तषष्ठ्यन्तनिर्देशः ॥ च अ० ॥ स० – ईड० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० — से, सार्वधातुकस्य इट् अङ्गस्य ॥ अर्थ:— ईड, जन इत्येताभ्यां धातुभ्यामुत्तरस्य ध्वे इत्येतस्य से इत्येतस्य च सार्वधातुकस्य इडागमो भवति ॥ उदा० - ईडिध्वे, ईडिध्वम्, ईडिषे, ईडिष्व । जनिध्वे, जनिध्वम जनिषे, जनिष्व ॥ ईशोऽपि ध्व इडिष्यते - ईशिध्वम् ।द: ] सप्तमोऽध्यायः ४२६ भाषार्थ : - [ईडजनो: ] ईड तथा जन धातु से उत्तर [ध्वे] ध्व [च] था ‘से’ सार्वधातुक को इट् आगम होता है ।। ईडिध्वम् जनिध्वम् लोट् के रूप है । ईश धातु से भी व परे इडागम इष्ट है - ईशिध्वम् । वाभ्यां वामौ (३|४|६१) से यहाँ ‘म्’ आदेश होगा || लिङः सलोपो ऽनन्त्यस्य ||७|२|७९ || लिङः ६|| सलोपः || १ || अनन्त्यस्य ६ | १|| स०-सस्य लोपः सलोपः, षष्ठीतत्पुरुषः । अन्ते भवोऽन्त्यः, न अन्त्योऽनन्त्यस्तस्य “नन्- तत्पुरुषः ॥ अनु० - सार्वधातुके, अङ्गस्य ॥ अर्थः- सार्वधातुके यो लिङ तस्यानन्त्यस्य सकारस्य लोपो भवति || उदा० - कुर्यात् कुर्याताम्, कुर्युः । कुर्वीत, कुर्वीयाताम् कुर्वीरन् ॥ भाषार्थः - सार्वधातुक में जो [लिङ : ] लिङ् लकार का [ अनन्त्यस्य ] अनन्त्य [सलोपः ] सकार, उसका लोप होता है ॥ सार्वधातुक लिङ कहने से विधिलिङ् के स् का ही लोप होगा, आशीर्लिङ तो लिडाशिषि ( ३ | ४|११६ ) से आर्धधातुक होता है ।। लिङ् लकार को हुये यासुद, सुटू, तथा सीयुट् आगम के सकार ही अनन्त्य सकार हैं, सो उन्हीं का लोप होता है ॥ कुर्यात् आदि की सिद्धि सूत्र ६४ १०६ में देखें । कुर्वोत आदि में सीयुट् के स् का लोप हुआ है । कुरु ईयू त - लोपो व्योर्वलि ( ६११/६४) लगकर कुर्वीत बन गया || अतो येयः || ७|२|८०|| अत: ५|१|| या लुप्तषष्ठ्यन्तनिर्देशः ॥ इय: १|१|| अनु० — सार्व धातुके, अङ्गस्य || अर्थ:– अकारान्तादङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इय् इत्ययमादेशो भवति || उदा०– पचेत्, पचेताम्, पचेयुः ॥ भाषार्थ: - [ अतः ] अकारान्त अङ्ग से उत्तर सार्वधातुक [ या] या के स्थान में [इयः ] इय् आदेश होता है || अर्थ की दृष्टि से ‘सार्व- धातुके’ सप्तम्यन्त यहाँ षष्ठ्यन्त में बदल जाता है। सार्वधातुक का ‘या’ कहने से पूर्ववत् विधिलिङ् का ‘या’ लिया जायेगा || पच् शप् यास् सुट् त् = पच् अया तू = पच इयू त यहाँ लोपो व्योर्वलि (६।१।६४) ४३० अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: लगकर पचेत् बन गया । इसी प्रकार पचेताम् आदि जानें । तस्थस्थ (३|४|१०१ ) से यहाँ तस् को ताम् होता है || यहाँ से ‘तः’ की अनुवृत्ति ७८२ तक तथा ‘ईय:’ की १२८१ तक जायेगी ॥ आतो ङितः ||७/२/८१ ॥ आत: ६ | १ || ङितः ६|१|| स० - ङ् इत् यस्य स ङित्, तस्य " बहुब्रीहिः ॥ अनु० - अतः, इयः सार्वधातुके, अङ्गस्य ॥ अर्थ:- अकारान्तादङ्गादुत्तरस्य ङिदवयवस्य आकारस्य सार्वधातुकस्य इयू इत्ययमादेशो भवति ॥ उदा०– पचेते, पचेथे, पचेताम्, पचेथाम् । यजेते, यजेथे, यजेताम्, यजेथाम् ॥ १ । भाषार्थ : – अकारान्त अङ्ग से उत्तर [ङितः ] ङित् सार्वधातुक के अवयव [आत: ] आकार के स्थान में इयू आदेश होता है || पचेते पचेथे की सिद्धि परि० १|१|११ में देखें । तद्वत् लोटू में आमेतः (३४६०) लगकर पचेताम् पचेथाम् की सिद्धि जानें ॥ सार्वधातुक ( ११२१४ ) से ‘आताम्’ ङित् है, अतः उसके अवयव ‘आ’ को इयू हो गया || आने मुक् ||७|२|८२॥ आने ७|१ || मुक् १|१|| अनु० — अतः, अङ्गस्य || अर्थः- आने परतोऽङ्गस्यातो मुक् आगमो भवति ॥ उदा० - पचमानः, यजमानः ॥ भाषार्थ:- [आने] आन परे रहते अङ्ग के अकार को [मुक्] मुक् आगम होता है । ‘अतः ’ पञ्चम्यन्त की अनुवृत्ति जो ऊपर से आ रही है वह ‘आने’ में सप्तमी होने से तस्मिन्निति (१|१|६५) सूत्र के कारण षष्ठी में बदल जाती है । भाष्य में तस्मिन्निति० सूत्र का इस प्रकार अर्थ किया है || परि० ३।२।१२४ में द्वितीयान्त पचमानम् की सिद्धि की है, तद्वत् प्रथमान्त पचमानः में भी जानें । यहाँ अङ्ग के शप के ‘अ’ को मुक आगम होता है न कि अङ्ग को || ॥ यहाँ से ‘आने’ की अनुवृत्ति ७१२/८३ तक जायेगी ॥दः ] सप्तमोऽध्यायः ईदासः ||७/२/८३ || ४३१ sdiin T ईत् १|१ || आसः ५|१|| अनु० - आने, अङ्गस्य || अर्थः- आस उत्तरस्य आनस्य ईकारादेशो भवति ।। उदा०– आसीनो यजते ।। भाषार्थ: - [स: ] आस् से उत्तर आन को [ई] ईकारादेश होता है । ‘आस’ में पञ्चमी होने से पूर्ववत् ‘आने’ षष्ठ्यन्त में तस्मादित्यु- तरस्य (१|१|६६ ) के नियम से बदल जायेगा | आसीन की सिद्धि परि० २।१।५३ में देखें ॥ अष्टन आ विभक्तौ ||७||८४ ॥ अष्टनः ६ | १ || आः १|१|| विभक्तौ ७|१|| अनु० - अङ्गस्य ॥ अर्थः- अष्टनो विभक्तौ परत आकारादेशो भवति || उदा० - अष्टाभिः, अष्टाभ्यः, अष्टानाम्, अष्टासु || भाषार्थः - [अष्टनः] अष्टन् अङ्ग को [विभक्तौ ] विभक्ति परे रहते [ : ] आकारादेश हो जाता है || अलोन्त्यस्य (११११५१) से अन्त्य अल् न के स्थान में आत्व हो जाता है । अष्ट आ भिस् = अष्टाभिः बना । अष्टानाम् में षट्चतुर्भ्यश्च (७|१|५५) से नुम् आगम होता है । अष्ट आ नुम् आम् = अष्टानाम् बना ॥ यहाँ से ‘आ’ की अनुवृत्ति ७२८८ तक तथा ‘विभक्तौ’ की ७/२/११३ तक जायेगी || रायो हलि || ७|२|८५ || रायः ६|१|| हलि ७|१|| अनु०-आः, विभक्तौ, अङ्गस्य ॥ अर्थ:- रै इत्येतस्याङ्गस्य हलादौ विभक्तौ परत आकारादेशो भवति ॥ उदा०- राभ्याम्, राभिः ॥ भाषार्थ: - [रायः ] रै अङ्ग को [ हलि] हलादि विभक्ति परे रहते आकारादेश होता है । पूर्ववत् यहाँ भी अन्तिम अल् ‘है’ के स्थान में आत्व होगा || युष्मदस्मदोरनादेशे || ७|२|८६ ॥ युष्मदस्मदोः ६|२|| अनादेशे ७|१|| स० - युष्मच्च अस्मच्च " : ४३२ अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय: युष्मदस्मदी, तयो ‘इतरेतरद्वन्द्वः । न आदेश: अनादेशस्तस्मिन् नस्तत्पुरुषः । अनु० — आः विभक्तौ, अङ्गस्य || अर्थः– युष्मद् अस्मद् इत्येतयोरनादेशे विभक्तौ परत आकारादेशो भवति ॥ उदा० - युष्माभिः, अस्माभिः । युष्मासु, अस्मासु ॥ भाषार्थ :- [ युष्मदस्मदोः ] युष्मद् तथा अस्मद् अङ्ग को [ श्रनादेशे ] आदेश रहित (जिसमें कोई आदेश नहीं हुआ है) विभक्ति के परे रहते आकारादेश होता है || भिस् तथा सुप् विभक्ति को कोई आदेश नहीं होता है, अतः अनादेश विभक्ति परे है, सो अन्त्य अलू ‘द’ को आत्व हो गया || यहाँ से ‘युष्मदस्मदो:’ की अनुवृप्ति ७/२/९८ तक तथा ‘अनादेशे’ की ७/२/८९ में ही जायेगी || द्वितीयायां च ||७|२|८७ ॥ द्वितीयायाम् ७|१|| च अ० ॥ अनु० - युष्मदस्मदोः आः विभक्तौ, अङ्गस्य || अर्थ:- द्वितीयायां च विभक्तौ परत युष्मदस्मदोराकारादेशो भवति ॥ उदा० - त्वाम्, माम् । युवाम् । आवाम् । युष्मान्, अस्मान् || भाषार्थ :- [द्वितीयायाम् ] द्वितीया विभक्ति के परे रहते [च] भी युष्मद् तथा अस्मद् अङ्ग को आकारादेश होता है || पूर्व सूत्र में अनादेश विभक्ति कहा था, यहाँ डे प्रथमयो ० (७|११२८) से अम् आदेश होने से आदेशरूप विभक्ति है, तदर्थ यह वचन है ॥ त्वाम् आदि की सिद्धियाँ परि० ७ ११२८ में तथा युष्मान् अस्मान् की सिद्धि सूत्र ७ ११२६ में देखें ॥ प्रथमायाश्च द्विवचने भाषायाम् ||७|२|८८ || प्रथमायाः ६ | १ || च अ० ॥ द्विवचने ७|१|| भाषायाम् ७|१|| अनु० - युष्मदस्मदोः, आः विभक्तौ, अङ्गस्य ॥ अर्थ:- प्रथमायाश्च द्विवचने विभक्तौ परतो युष्मदस्मदोराकारादेशो भवति भाषायां विषये । उदा०–युवाम्, आवाम् ॥ भाषार्थ: - [ प्रथमाया : ] प्रथमा विभक्ति के [ द्विवचने] द्विवचन के परे रहते [च] भी [भाषायाम् ] भाषा विषय में युष्मद् अस्मद् कोपादः ] सप्तमोऽध्यायः ४३३ आकारादेश होता है | यह सूत्र भी आदेश रूप विभक्ति परे रहते प्राप्त कराने के लिये है । सिद्धि परि० ७ ११२८ में देखें ॥ योऽचि || ७|२|८९ ॥ यः १|१|| अचि ७|१|| अनु० - युष्मदस्मदोरनादेशे, विभक्तौ, अङ्गस्य || अर्थ:- अजादावनादेशे विभक्तौ परतो युष्मदस्मदोर्यकारादेशो भवति ॥ उदा० - त्वया, मया, त्वयि मयि, युवयोः, आवयोः ॥ भाषार्थ : – कोई आदेश जिसको नहीं हुआ है ऐसी [चि] अजादि विभक्ति के परे रहते युष्मद् अस्मद् अङ्ग को [य] यकारादेश होता है || मपर्यन्त युष्म् अस्म् को त्वमायेकवचने (७२६७) से त्वम आदेश तथा प्रकृत सूत्र से दू को य् आदेश होकर त्व अ यू टा रहा। तो गुणे (६११६४) लगकर त्वया मया आदि बन गये । इसी प्रकार युवयोः आवयोः में युवावो द्विवचने (७/२/२) से युव आव आदेश करके सिद्धि जानें || शेषे लोपः ॥७२॥९०॥ शेषे ७|१|| लोपः १|१|| अनु० – युष्मदस्मदोः, विभक्तौ, अङ्गस्य ॥ अर्थ:- शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति ॥ कश्च शेषः १ यत्र आकारो यकारश्च न विहितः ॥ उदा० - त्वम्, अहम् | यूयम् वयम् । तुभ्यम्, मह्यम् । युष्मभ्यम्, अस्मभ्यम् । त्वत्, मत् । युष्मत्, अस्मत् । तव, मम । युष्माकम् अस्माकम् ॥ ॥ भाषार्थ :- [शेषे ] शेष विभक्ति के परे रहने पर युष्मद् अस्मद् अङ्ग का [लोप: ] लोप होता है | यहाँ प्रश्न होता है किससे शेष विभक्ति के परे ? उत्तर है, जहाँ पूर्वसूत्रों से यकार एवं आकार कहा है उनसे अन्य में = शेष में । इस प्रकार पूर्वोक्त उदाहरण ही उनसे शेष हैं ॥ यहाँ से आगे युष्मद् अस्मद् को जो आदेश कहे हैं, वे युष्मद् अस्मद् के मपर्यन्त को कहे हैं, अतः मपर्यन्त को आदेश कर लेने पर जो अद् भाग शेष रहता है, उस ‘अद्’ अर्थात् टि भाग का लोप इस सूत्र से हो, अथवा अन्त्य लोप (११११५१) द् मात्र का हो, ये दोनों ही पक्ष भाष्य में (म० भा० ७ ११।३०) माने गये हैं, सो अन्त्य लोप पक्ष में ‘अ’ को तो गुणे (६।१।६४) से पररूपत्व एवं अमि पूर्वः २८ ४३४ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: (६|१|१०३) से पूर्वरूप होकर सिद्धि होगी । टिलोप पक्ष में कोई कठिनाई ही नहीं । त्वम्, अहम्, यूयम्, वयम्, तुभ्यम्, मह्यम् की सिद्धि परि० ७२८ में देखें । युष्मभ्यम्, अस्मभ्यम् की सिद्धि सूत्र ७|१|३० एवं त्वत् मत् की ७।१।३२ तथा युष्मत्, अस्मत् एवं युष्माकम् अस्माकम् की ७।१।३१-३३ में देखें । तव मम की सिद्धि परि० २/२/१६ में देखें । अदू भाग का लोप पूर्ववत् यहाँ भी हो गया है || ॥ मपर्यन्तस्य ||७|२| ९१ ॥ मपर्यन्तस्य ६ । २ ॥ स० – मः पर्यन्तो यस्य स मपर्यन्तस्तस्य ‘बहु- व्रीहिः ॥ अर्थः- इतोऽग्रे वक्ष्यमाणा आदेशा मपर्यन्तस्यैव भवन्तीत्यधिकारो वेदितव्यः ॥ उदा० - वक्ष्यति - युवावौ द्विवचने - - युवाम्, आवाम् ॥ भाषार्थ :- यहाँ से आगे ७२६८ तक सब आदेश [मपर्यन्तस्य ] मकार पर्यन्त को होंगे || अर्थात् युष्मद्, अस्मद् को जो आदेश कहेंगें वे आदेश युष्मद् अस्मद् के मकार तक जितना अंश युष्म् अस्म है उसके स्थान में हों ऐसा अधिकार जानना चाहिये || यह अधिकार सूत्र है । युवावो द्विवचने || ७ | २|१२|| युवावौ १|२|| द्विवचने १|२|| स० - युवश्च आवश्च युवावौ, इतरेतरद्वन्द्वः ॥ अनु० - मपर्यन्तस्य युष्मदस्मदोः, विभक्तौ अङ्गस्य || अर्थ :- द्विवचने = द्वयर्थाभिधानविषये ये युष्मदस्मदी तयोर्मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः ॥ उदा० -युवाम्, आवाम् । युवाभ्याम्, आवाभ्याम् । युवयोः, आवयोः ॥ भाषार्थ:– [द्विवचने] द्विवचन = दो अर्थों को कथन करने वाले युष्मद् अस्मद् अङ्ग के मपर्यन्त के स्थान में क्रमशः [युवावौ ] युव, आव आदेश हो जाते हैं । मपर्यन्त को युव आव होकर युव अद्भ्याम्, आव अदू भ्याम् रहा । यहाँ युष्मदस्मदो० (७१२१८६) से दू को ‘आ’ आदेश, पश्चात् सवर्णदीर्घत्व होकर युवाभ्याम् आवाभ्याम् बन गया । युवयोः आवयोः में भी योsचि (७२८६) से दू को यू होकर सिद्धि जानें ||पादः ] सप्तमोऽध्यायः यूवयौ जसि ||७|२/९३॥ ४३५ यूयवयौ १|२ || जसि ७|१|| स० – यूयश्च वयश्च यूयवयौ, इतरेतर- द्वन्द्वः ॥ अनु० - मपर्यन्तस्य युष्मदस्मदो:, विभक्तौ, अङ्गस्य || अर्थः जसि विभक्तौ परतो यथासङ्ख्यं युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्ये तावादेशौ भवतः ॥ उदा० - यूयम्, वयम् ॥ भाषार्थ: - [जसि ] जस् विभक्ति परे हो तो युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [यूयवयौ ] यूथ, वय आदेश होते हैं | सिद्धि परि० ७ । ११२८ में देखें || स्वाहौ सौ ||७|२|९४ || वाह ११२|| सौ ७|१|| स० – त्वाहौ इत्यत्रेतरेतरद्वन्द्वः ॥ अनुः मपर्यन्तस्य युष्मदस्मदोः, विभक्तौ, अङ्गस्य ॥ अर्थ:-सौ विभक्तौ परतो युष्मदस्मदोर्मपर्यन्तस्य यथासख्यं त्व अह इत्येतावादेशौ भवतः ।। उदा० -त्वम्, अहम् | परमत्वम्, परमाहम् । अतित्वम्, अत्यहम् ॥ भाषार्थ : - [ सौ ] सुविभक्ति परे रहते युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [त्वाहौ ] त्व तथा अह आदेश होते हैं | त्वमावे० (७) से अस्मद् को म आदेश एकवचन में प्राप्त था तदपवाद यह सूत्र है || परमत्वम् आदि में कर्मधारय तत्पुरुष समास है । अतित्वम् आदि में स्वती पूजायाम् (वा २२|१८) से समास हुआ है । सिद्धियाँ परि० ७ ११।२८ में देखें || तुभ्यमौ ङयि ||७|२| ९५ ॥ तुभ्यमौ १|२|| ङथि ७|१|| स० - तुभ्य० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - मपर्यन्तस्य युष्मदस्मदोः, विभक्तौ, अङ्गस्य || स्मदोमपर्यन्तस्य यथाक्रमं तुभ्य महा इत्येतावादेशौ भवतो परतः ॥ उदा० - तुभ्यम्, मह्यम् । अर्थ:- युष्मद्- ङयि विभक्तौ परमतुभ्यम्, परममह्यम् । अतितुभ्यम्, अतिमह्यम् ॥ भाषार्थ : - युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [तुभ्यमह्यौ ] तुभ्य, महा आदेश [ङयि] के विभक्ति परे रहते होते हैं । सिद्धि परि ७११।२८ में देखें || ४३६ अष्टाध्यायीप्रथमावृत्तौ तवममौ ङसि ||७/२/१६ ॥ स- [ द्वित तवममौ ||२|| ङसि ॥ स तव इत्यत्रेतरेतरद्वन्द्व अनु० — मपर्यन्तस्य युष्मदस्मदो:, विभक्तौ, अङ्गस्य ॥ श्रर्थ:- युष्म स्मदोर्मपर्यन्तस्य यथाक्रमं तव मम इत्येतावादेशौ भवतो ङसि विभ ।। परतः ॥ उदा - तव, मम । परमतव, परममम । अतितव, अतिमम || भाषार्थः – युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [तवममं तव तथा मम आदेश [ ङसि ] ङस् विभक्ति परे रहते होते हैं । सिि परि० २१२/१६ में देखें | अद् भाग का शेषे लोपः से लोप हो जायेगा त्वमावेकवचने || ७|२१९७॥ ! त्वमौ १|२|| एकवचने १|२|| स० त्व० इत्यत्रेतरेतरद्वन्द्वः अनुः - मपर्यन्तस्य युष्मदस्मदोः, विभक्तौ, अङ्गस्य ॥ अर्थः- एकवच ये युष्मदस्मदी तयोर्मेपर्यन्तस्य त्वम इत्येतावादेशौ भवतः । उदा०- त्वाम्, माम् । त्वया, मया । त्वत्, मत् । त्वयि मयि
      । ॥
      भाषार्थ : - [ एकत्रचने] एकवचन = एक अर्थ का कथन करने वा युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [त्वमौ ] त्व, म आदेश होते हैं
      यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७१२६८ तक जायेगी
      प्रत्ययोत्तरपदयोश्च
      पदे, तयोः इतरेतरद्वन्द्वः
      प्रत्ययोत्तरपदयोः ७
      अनु० - श्वमावेकवचने, मपर्यन्तस्य, युष्मदस्मदो:, विभक्तौ, अङ्गस्य ॥ अर्थ:– प्रत्यये उत्तरपदे च परत एकार्थयोर्युष्मदस्मदोर्मपर्यन्तस्य स्वम इत्येतावादेशौ भवतः ॥ उदा– प्रत्यये - तवायम् = त्वदीयः, मदीयः । अतिशयेन त्वम् त्वत्तरः, मत्तरः । त्वामिच्छति त्वद्यति, मद्यति ।
      मद्यति । त्वमिवाचरति = त्वद्यते, मद्यते । उत्तरपदे – तव पुत्रस्त्वत्पुत्रः, मत्पुत्रः । त्वं नाथोऽस्य
      त्वं नाथोऽस्य = त्वन्नाथः,
      मन्नाथः ॥
      =
      भाषार्थ : - [ प्रत्ययोत्तरपदयोः ] प्रत्यय तथा उत्तरपद परे रहते [च] भी एकत्व अर्थ में वर्त्तमान युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशःसप्तमोऽध्यायः
      ४३७
      अस्मद् की त्यदा- (४/२/११३) से छ आदेश होकर ‘त्व
      पाद: 1
      त्वम आदेश होते हैं ।। त्वदीयः, मदीयः में युष्मद् दीनि च (११११७३) से वृद्ध संज्ञा होने से वृद्धाच्छः प्रत्यय हुआ है । ‘युष्मद् ङस्’ यहाँ मपर्यन्त को त्व अद्’ रहा, पश्चात् छ प्रत्यय होकर त्व अद् ईय रहा । अतो गुणे लगकर त्वदीयः बन गया । शालीय: के समान सब कार्य यहाँ जानें । छ प्रत्यय यहाँ परे है ही । त्व अद् तरप् = त्वत्तरः मत्तर: में तरप् प्रत्यय
      । ( ५
      त्रिचतुरोः स्त्रियां तिसृचतसृ
      त्रिचतुरोः ६
      चतुर च त्रिचतुरौ, तयोः इतरेतरद्वन्द्वः । तिसृ च चतसृ च तिचतसृ (सुपां सुलुक्० इत्यनेन विभक्तेर्लुक् ) इतरेतरद्वन्द्वः ।। अनुविभक्तौ अङ्गस्य ॥ अर्थ:- त्रि चतुर् इत्येतयोः स्त्रियां तिसृ, चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः ॥ उदा० - तिस्रः, चतस्रः । तिसृभिः, चतसृभिः ॥
      भाषार्थ :- [ त्रिचतुरोः ] त्रि तथा चतुर् अङ्ग को [ स्त्रियाम् ] स्त्रीलिङ्ग में क्रमश: [तिसृचतसृ] तिस चतस आदेश विभक्ति परे रहते होते हैं ।। तिसृ जस् अथवा शस् यहाँ अचि ऋत: (७२१००) से ऋ के स्थान में रेफादेश होकर तिस्रः चतस्रः बन गया
      यहाँ से ‘तिसृचतसृ’ की अनुवृत्ति ७।२।१०० तक जायेगी ।
      अचि र ऋतः
      अचि ७१ ॥ रः १११ ॥ ऋतः ६
      ४३८
      अष्टाध्यायीप्रथमावृत्तौ
      [ द्वितीय:
      प्रियतिस्रः स्वम्, प्रियचतस्रः स्वम् । प्रियतिस्त्रि निधेहि, प्रियचतस्त्रि निधेहि ॥
      भाषार्थ:- तिसृ चतसृ अङ्गों के [ ऋतः ] ऋकार के स्थान में [अचि] अजादि विभक्ति परे रहते [र] रेफ आदेश होता है । यहाँ इको याचि से यणादेश करके ही रेफ सिद्ध था, पुनः इस सूत्र का आरम्भ शस् में प्रथमयोः पूर्वसवर्णं : ( ६ (१६८ ) से प्राप्त पूर्वसवर्ण न हो, तथा ङसिङ परे रहते ऋत उत् (६।१।१०७) से उत्व एवं ङितथा जस् परे ऋतो ङि० (७३।११०) से गुण न हो इसलिये है । इस प्रकार यह सूत्र तत्तत् सूत्रों का अपवाद बनता है
      यहाँ से ‘चि’ की अनुवृत्ति ७/२/१०१ तक जायेगी
      जरायाः जरसन्यतरस्याम्
      जरायाः ६
      भाषार्थ:– [जरायाः ] जरा शब्द को अजादि विभक्तियों के परे रहते [ अन्यतरस्याम् ] विकल्प से [जरस् ] जरस् आदेश होता है
      । प्रकार जरया में श्राङि चाऽपः (७
      त्यदादीनामः
      त्यदादीनाम् ६
      ।:
      …… 5……
      पादः ]
      सप्तमोऽध्यायः
      ४३६
      भाषार्थ:- [ त्यदादीनाम् ] त्यदादि अङ्गों को विभक्ति परे रहते [अ] अकारादेश होता है
      किमः कः
      किमः ६
      अर्थ:– किम्
      उदा० कः,
      भाषार्थ:- [किमः ] किम् अङ्ग को विभक्ति परे रहते [कः ] क आदेश होता है
      यहाँ से ‘किम’ की अनुवृत्ति ७
      कु तिहो
      कु १
      भाषार्थ: - [ तिहो : ] तकारादि तथा हकारादि विभक्तियों के परे रहते किम् को [ कु] कु आदेश होता है
      क्वाति
      क्क लुप्तप्रथमान्तनिर्देशः
      2
      H
      :
      ४४०
      अष्टाध्यायीप्रथमावृत्तौ
      [ द्वितीय:
      अङ्गस्य
      भाषार्थ :- [ऋति] अत् विभक्ति के परे रहते किम् अङ्ग को [क] क आदेश होता है
      तदोः सः सावनन्त्ययोः
      तदोः ६
      भाषार्थः - त्यदादि अङ्गों के [ अनन्त्ययोः ] अनन्त्य ( जो अन्त में नहीं ) [ तदो: ] तकार तथा दकार के स्थान में [सौ] सु विभक्ति परे रहते [स: ] सकारादेश होता है ॥ त्यद् आदि के अन्तिम दकार को छोड़ कर अन्य तकार - दकार को सू हो गया है । सः की सिद्धि परि० १
      यहाँ से ‘सौ’ की अनुवृत्ति
      अदस औ सुलोपश्च
      अदसः ६३१
      भाषार्थ :- [ अदसः ] अदस् को सु परे रहते [] ‘औ’ आदेश [च] तथा [सुलोपः ] सु का लोप होता है
      सप्तमोऽध्यायः
      इदमो मः
      ४४१
      इदमः ६
      भाषार्थ : - [ इदम: ] इदम् को सु विभक्ति परे रहते [म] मकारादेश होता है
      यहाँ से ‘इदमः’ की अनुवृत्ति ७
      दश्य
      दः ६१ ॥ च अ० ॥ अनु० - इदमो मः, विभक्तौ, अङ्गस्य ॥ अर्थ:- इदमो दकारस्य च स्थाने मकारादेशो भवति विभक्तौ परतः ॥ उदा० इमौ इमे, इमम्, इमौ, इमान् ॥
      भाषार्थः - इदम् के [दः] दकार के स्थान में [च] भी मकार आदेश होता है, विभक्ति परे रहते । इदम् औ यहाँ त्यदादीनामः से अकारादेश होकर इद अ औ रहा । प्रकृत सूत्र से द को म तथा पूर्वरूप (६१२१६४ ) होकर इम औ = इमौ बना । शेष उदाहरणों की सिद्धि पूर्ववत् है । इमान में तस्माच्छसो० (६।११९९ ) से नत्व होगा
      यहाँ से ‘द’ की अनुवृत्ति ७
      यः सौ
      यः ॥
      ४४३
      अष्टाध्यायीप्रथमावृत्तौ
      भाषार्थ :- इदम् के दकार के
      विभक्ति परे रहते होता है
      [ द्वितीय:
      स्थान में [य] यकारादेश [सौ] सु
      सूत्र ७।२।१०८ में सिद्धि देखें । यहाँ इदमो मः से मकार को मकार कहने से त्यदादीनामः से अत्व नहीं हुआ है
      यहाँ से ‘सौ’ की अनुवृत्ति ७।२।१११ तक जायेगी
      इदोऽय् पुंसि
      इदः ६
      भाषार्थ :- इदम् शब्द के [इदः ] इद् रूप को [ पुंसि ] पुल्ँलिङ्ग में [अय् ] अय् आदेश होता है, सु विभक्ति परे रहते ।। सिद्धि ७
      यहाँ से ‘इद : ’ की अनुवृत्ति ७
      अनाप्यकः ॥७१२।११२ ॥

अन लुप्तप्रथमान्तनिर्देशः || आपि ७|१|| अकः ६|१|| स० - न विद्यते ककारो यस्मिन् तत् अक्, तस्य बहुव्रीहिः ॥ अनु० इदः, इदमः, विभक्तौ, अङ्गस्य || अर्थ:- इदमो ककारस्य इद्रूपस्य स्थाने अन इत्ययमादेशो भवति आपि विभक्तौ परतः ॥ उदा० - अनेन, अनयोः ॥ भाषार्थ :- [ अकः ] ककार से रहित इदम् शब्द के इद् भाग को [अन] अन आदेश होता है [आणि] आप् विभक्ति परे रहते ।। आपू से यहाँ प्रत्याहार का ग्रहण होता है, जो कि तृतीया एकवचन ‘टा’ से लेकर सप्तमी बहुवचन ‘सुप्’ के पकार तक लिया गया है । हलादि विभक्तियों के परे रहते अगले सूत्र से इद् भाग का लोप कहा है, अतः वहाँ इस सूत्र की प्रवृत्ति नहीं होगी, अजादियों में भी टा तथा ओसू परे ही इस सूत्र की प्रवृत्ति होती है, ऐसा जानना चाहिये || ‘अकचू’ के ककार से युक्त होने पर न हो जाये, अतः ‘अकः’ निषेध किया है । इदम टा = इद अ टा = अन अ टा, यहाँ टाङसि० (७/१।१२) से टा को इनसप्तमोऽध्यायः ४४३ इन = अनेन बना । इसी प्रकार अनयोः में जानें। ओसि च १) से यहाँ न के ‘अ’ को एत्व एवं अयादेश ही विशेष है || से ‘अक:’ की अनुवृत्ति ७/२/११३ तक जायेगी || हलि लोपः || ७|२| ११३ ॥ ७|१|| लोपः १|१|| अनु० - अकः, इदः, इदमः, विभक्तौ, अर्थ:- इदमोऽककारस्य इद्रूपस्य लोपो भवति, हलादौ रतः । उदा० - आभ्याम् एभिः एभ्यः, एषाम् एषु ॥ 2f:

  • ककार रहित इदम् शब्द के इद् भाग का [हलि] हलादि रे रहते [लोपः ] लोप होता है || आभ्याम् की सिद्धि परि० में देखें । तद्वत् भिस्, भ्यस् आदि परे रहते ‘अ भिस्’ ऐसा हुवचने झल्येत् (७|३|१०३) से अ को एत्व हो जाता है । आमि सर्वनाम्नः ० (७/१/५२ ) से सुट् आगम हुआ है, अतः भक्ति परे मिल ही जायेगी । श्रादेशप्रत्यययोः ( ८1३1५९ ) से ॥ [वृद्धिप्रकरणम् ] मृजेर्वृद्धिः ||७|२|११४ || : ६|१|| वृद्धिः १|१|| अनु० - अङ्गस्य || अर्थ: ने वृद्धिर्भवति ॥ उदा० - मार्ष्टि मार्श, मार्टुम् – मृजेरङ्गस्य माष्र्ष्टव्यम् ॥ ार्थ:-[मृजेः] मृज् अङ्ग के इक् के स्थान में [वृद्धिः] वृद्धि ॥ मार्ष्टि की सिद्धि परि० १|१|३ में देखें । तद्वत् तृचू में माष्ट मझें । तृजन्त की सिद्धि - प्रक्रिया परि० १|१|2 में प्रदर्शित चेता के जानें ॥ से ‘वृद्धि:’ की अनुवृत्ति ७ | ३ | ३५ तक जायेगी ॥ ः ६|१|| ६ | १|| अचो ति ||७|२| ११५ ।। ति ७१|| स० - नश्च णश्च नूणौ, नूणौ इतौ यस्य तू, तस्मिन् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - वृद्धिः, अङ्गस्य ॥ अजन्तस्याङ्गस्य वृद्धिर्भवति, ञिति णिति च प्रत्यये परतः ॥ - ञिति - एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावो । कारः, हारः । ४४४ अष्टाध्यायी प्रथमावृत्तौ : [ द्वितीयः णिति - गौः, गावौ गावः । सखायौ, सखायः | जैत्रम्, यौत्रम्, च्यौत्नः || " भाषार्थ:-[श्रचः ] अजन्त अङ्ग को [ णिति ] वित् णित् प्रत्यय परे रहते वृद्धि होती है । तण्डुलनिचाय:, शूपनिष्पावी, में घन् प्रत्यय हुआ है। सूत्र ३।३।२० में सिद्धि देखें । गौः सखायौ आदि की सिद्धि क्रमशः सूत्र ७११६० एवं ७ | ११९२ में देखें । जैत्रम् यौत्रम् में जि तथा यु धातु से सर्वधातुभ्यः ष्ट्रन् (उणा० ४११५९) से ट्रेन प्रत्यय और बहुलवचन से णित हुआ है । च्यौल: च्यु धातु से जनिदाच्यु० (उगा० ४।१०४ ) से ल णित् प्रत्यय हुआ है । कारः, हार: में घन् (३|३|१८) हुआ है || यहाँ से ‘अच’ की अनुवृत्ति ७१३ | ३१ तक तथा ‘विशति’ की ७।३।३५ तक जायेगी || अत उपधायाः ||७|२|११६ ॥ ॥ अतः ६ | १ || उपधायाः ६ | १ || अनु० – णिति, वृद्धिः, अङ्गस्य || अर्थ:– अङ्गस्योपधाया अकारस्य स्थाने वृद्धिर्भवति, निति णिति प्रत्यये परतः ॥ उदा० - भागः पाकः, त्यागः, यागः । णिति - पाचयति, पाचकः, पाठयति, पाठकः ॥ भाषार्थ :- अङ्ग की [ उपधायाः] उपधा [अतः ] अकार के स्थान में वृद्धि होती है, ञित् णित् प्रत्यय परे रहते ॥ भागः आदि की सिद्धि परि० ९।१।१ में देखें । पाचयति, पाठयति में हेतुमति च (३|११२६) से णिच् तथा पाठकः आदि में ण्वुलू हुआ है । तद्धितेष्वचामादेः ॥७/२/११७॥ तद्धितेषु ७३ ॥ अचाम् ६|३|| आदेः ६|१|| अनु० – अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थः- तद्धिते मिति णिति च प्रत्यये परतोऽङ्गस्या - चामादेरचः स्थाने वृद्धिर्भवति ॥ उदा०-निति- गार्ग्यः, वात्स्यः, दाक्षिः, प्लाक्षि: । णिति - औपगवः, कापटवः ॥ भाषार्थ:- मित् णित् [तद्धितेषु ] तद्धित परे रहते अङ्ग के [अचाम् ] अचों के [आदेः ] आदि अचू को वृद्धि होती है ॥ औपगवः, कापटवः की सिद्धि परि० १1१1१ में देखें । गार्ग्यः, वात्स्यः में गर्गादिभ्यो यज् (४|१|१०५) से यन् तथा दाक्षिः, प्लाक्षिः में त इञ् (४|१|६५) से इन् प्रत्यय हुआ है ||सप्तमोऽध्यायः सम्पूर्ण सूत्र की अनुवृत्ति ७।३।३१ तक जायेगी || किति च || ७|२|११८ ॥ ४४५ ७७१ ॥ च अ० ॥ स०-क् इत् यस्य स कित् तस्मिन् बहु- अनु० – तद्धितेष्वचामादे:, अचः, वृद्धिः, अङ्गस्य ॥ अर्थ:- द्विते परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति ॥ उदा०– चारायणः । आक्षिकः, शालाकिकः ॥ [:- [ कति ] कित् तद्धित परे रहते [च] भी अङ्ग के अचों चू की वृद्धि होती है ॥ नाडायन: आदि में नडादिभ्यः फक् 1 से फक्, तथा आक्षिकः आदि में प्राग्वहतेष्ठक् (४|४|१) से है । ठस्येकः (७१३५०) से ठ को इक हो ही जायेगा || से ‘किति’ की अनुवृप्ति ७।३।३१ तक जायेगी || ॥ इति द्वितीयः पादः ॥ –::- | तृतीयः पादः वेकाशिंशपादित्यवाड् दीर्घसत्रश्रेयसामात् ||७|३|१|| कायसाम् ६|३|| आत् १|१|| स - देवि० इत्यत्रेतरेतर- अनु० - किति, तद्धितेष्वचामादेः, अचो ञ्णिति, वृद्धि:, अर्थ:- देविका, शिंशपा, दित्यवाद, दीर्घसत्र, श्रेयस् इत्येते - मचामादेरचः स्थाने ञिति णिति किति तद्धिते परतो वृद्धि- कारो भवति || उदा - देविकायां भवमुदकम् = दाविकमुदकम् । ते भवाः शालयः = दाविकाकूलाः शालयः । पूर्वदेविकायां भवः = ः ग्रामः । शिशपा- शिशपायाः विकारश्चमसः = शांशपश्चमसः । ले भवाः - शांशपास्थलाः । पूर्वशिंशपायां भवः = पूर्वशांशपः । — दित्यौह इदं दात्यौहम् । दीर्घसत्र - दीर्घसत्रे भवं = दार्घ - त्रेयस् - श्रेयसि भवं = श्रायसम् ॥ : ४४६ अष्टाध्यायी प्रथमावृत्तौ [ तृतीय: भाषार्थ:-देविका श्रेयसाम् ] देविका, शिंशपा, दिव्यवाट, दीर्घसत्र, तथा श्रेयस इन अङ्गों के अचों में आदि अच् को वृद्धि का प्रसङ्ग होने पर जित् णित् तथा कित् तद्धित परे रहते [आत्] आका- रादेश होता है | पूर्वदेविका पूर्वशिंशपा आदि प्राच्य देश के ग्राम विशेष की संज्ञायें हैं, सो यहाँ तत्र भवः (४१३१५३) अर्थ में प्रत्यय कर लेने पर उत्तरपद के आदि अच् को प्राचां ग्रामनगराणाम् (७|३|१४ ) से वृद्धि प्राप्त थी, तदपवाद प्रकृत सूत्र से आत्व होकर पूर्वदाविकः, पूर्व- शांशपः बन पया । शांशपश्चमस: में पलाशादिभ्यो वा ( ४ | ३|१३६) से अण् प्रत्यय, अथवा अनुदात्तादि मानकर अनुदात्तादेश्च ( ४|३|१३८ ) से विकार अर्थ में अन् हुआ है, सो तद्धिते (७/२/११७) से वृद्धि प्राप्त होने पर आप्व हो गया है । इसी प्रकार अन्यत्र भी भवः अर्थ में प्रत्यय होकर वृद्धि प्राप्त होने पर आत्व हुआ है || देविका नाम लाहौर से कुछ मील दूर बहने वाली नदी का है । इसके किनारे पर होने वाले चावल प्रसिद्ध हैं || 3 केकय मित्रयुप्रलयानां यादेरियः ||७|३|२|| केकयमित्रयु प्रलयानाम् ६ | ३ || यादेः ६ |२१|| इयः १|१|| स०– केकय इत्यत्रेतरेतरद्वन्द्वः । य आदिर्यस्य स यादिस्तस्य बहुव्रीहिः ॥ अनु० - किति, तद्धितेषु विजति, अङ्गस्य ॥ अर्थ:- केकय, मित्रयु प्रलय इत्येतेषामङ्गानां यकारादेरिय इत्ययमादेशो भवति, तद्धिते मिति णिति किति च परतः ॥ उदा० - केकयस्यापत्यं = कैकेयः । मित्रयुभावेन श्लाघते = मैत्रेयिकया श्लाघते । प्रलयादागतं = प्रालेयमुदकम् ॥ ॥ भाषार्थ :- [ केकयमित्रयु ग्लयानाम् ] केकय, मित्रयु, प्रलय इन अङ्गों के [यादे:] य् आदि वाले भाग को [ इय: ] इय आदेश होता है । अर्थात् केकय आदि शब्दों में ‘य’ तथा ‘यु’ को इय हो जायेगा || कैकेय: में जनपद शब्दात् ० (४|१|१६६ ) से अन् प्रत्यय हुआ है, सो नित् परे है । केकय अन् = केक इय अ = यस्येति लोप एवं श्राद्गुण: ( ६ |१| ६४ ) लगकर केकेय एवं तद्धितेष्व० (७/२/११७) से वृद्धि होकर कैकेयः बन गया । मैत्रेयिकया में गोत्रचरणा० (५।१।१३३ ) से बुब्न् प्रत्यय हुआ है । मित्रयु वुम् = मित्रयु अक = यु को इय होकर मैत्र इय अक = मैत्रेयक बना । टापू तथा प्रत्ययस्थातु (७|३|४४ ) से इत्व होकर तृतीयासप्तमोऽध्यायः ४४७ पाद: ] एकवचन में आङि चाप: (७/३/१०५) लगकर मैत्रेयिकया बन गया । प्रालेयम् में तत आगतः ( ४ | ३ |७४ ) से अण हुआ है || न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् || ७ | ३ | ३ || । न अ० ॥ य्वाभ्याम् ५|२|| पदान्ताभ्याम् ५|२|| पूर्वी १|२|| तु अ० || ताभ्याम् ५|२|| ऐच् १|१|| स० - यू च वश्च य्वौ ताभ्याम् इतरेतरद्वन्द्वः । पदस्य अन्तौ = पदान्तौ ताभ्याम् " षष्ठीतत्पुरुषः ॥ अनु० - किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धिः, अङ्गस्य ॥ अथे: - पदान्ताभ्यां यकारवकाराभ्यामुत्तरस्य अचामादेरचः स्थाने वृद्धिर्न भवति निति णिति किति च तद्धिते परतः, ताभ्यां ( यकारवकाराभ्याम् ) पूर्वौ तु क्रमादेजागमौ भवतः ॥ यकारादैकारः, वकारादौकारः ॥ उदा०- व्यसने भवं वैयसनम्, वैयाकरणः । स्वश्वस्यापत्यं सौवश्वः ॥ भाषार्थ:- [पदान्ताभ्याम् ] पदान्त [वाभ्याम् ] यकार तथा वकार से उत्तर चित् णित् कित् तद्धित परे रहते अङ्ग के अचों में आदि अच् को वृद्धि [न] नहीं होती, किन्तु [ताभ्याम् ] उस यकार वकार से [पूर्वी.] पूर्व को [तु] तो क्रमशः [ऐच् ] ऐच्= ऐ, औ आगम होता है, अर्थात् यू से पूर्व ऐ एवं व् से पूर्व औ आगम होता है । वि असन अणू यहाँ यणादेश होकर व्यू असन् अ रहा । अब यहाँ पदान्त जो यू उससे उत्तर आदि अच् को प्रकृत सूत्र से (७/२/११७) वृद्धि का निषेध तथा यू से पूर्व को ऐ आगम होकर व् ऐ य् असन = वैयसनम् बना । इसी प्रकार व्याकरण से तदधीते तद्वेद (४/२/५८ ) से अण् होकर = व् ऐ यू आकरण अण् = वैयाकरणः बना । सु अश्व = सव् अश्व अणू, यहाँ शिवादिभ्यो (४|१|११२ ) से अपत्यार्थ में अण् तथा यणादेश होकर प्रकृत सूत्र से औ आगम होकर ‘स् औ व् अश्व अ = सौवश्वः’ बन गया || यहाँ से ‘न वाभ्याम् पूर्वी ताभ्याम् ऐच्’ की अनुवृत्ति ७१३५ तक जायेगी || द्वारादीनां च || ७ | ३ | ४ || द्वारादीनाम् ६|३|| च अ० ॥ स०-द्वार आदिर्येषां ते द्वारादयस्तेषाम्””” बहुव्रीहिः ॥ अनु० - न य्वाभ्यां पूर्वी तु ताभ्यामैच्, तद्धितेष्वचामादेः, अचो गति, वृद्धि:, अङ्गस्य || अर्थ:- द्वार इत्येवमादीनां य्वाभ्यामुत्त- ४४८ अष्टाध्यायी प्रथमावृत्तौ [ तृतीयः रस्याचामादेरचः स्थाने वृद्धिर्न भवति पूर्वौ तु ताभ्यामैजागमौ भवतस्तद्धिते निति णिति किति च परतः ॥ अपदान्तार्थोऽयमारम्भः ॥ उदा - - - द्वारे नियुक्तः दौवारिकः । द्वारपालस्येदं दौवारपालम् | स्वर - मधिकृत्य कृतो ग्रन्थः = सौवरः ॥ भाषार्थ:- [द्वारादीनाम् ] द्वार इत्यादि शब्दों के यकार वकार से उत्तर [च] भी बित् णित् कित् तद्धित परे रहते अङ्ग के अचों में आदि अच् को वृद्धि नहीं होती, किन्तु यकार वकार से पूर्व को ऐच् आगम तो हो जाता है । पूर्व सूत्र में पदान्त यकार वकार से उत्तर कहा था, अपदान्तार्थ इस सूत्र का आरम्भ है || दौवारिकः में तत्र नियुक्तः (४|४|१६९) से अण् हुआ है । पूर्ववत् सिद्धियाँ जानें || | न्यग्रोधस्य च केवलस्य ||७|३|५|| न्यग्रोधस्य ६ | १ || च अ० ॥ केवलस्य ६ | १|| अनु० - न य्वाभ्यां पूर्वौ ताभ्यामैच, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ।। प्रर्थः – न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्याचामादेरचः स्थाने वृद्धिर्न वति, तस्माच्च पूर्वमैकार आगमो भवति ॥ उदा० - न्यग्रोधस्य बेकारः = नैयग्रोधश्चमसः || ॥ भाषार्थ:- [केवलस्य ] केवल जो [ न्यग्रोधस्य ] न्यग्रोध शब्द उसके चों में आदि अच् को [च] भी वृद्धि नहीं होती, किन्तु उसके यू से र्व को ऐकार आगम तो होता है | यहाँ केवल य् का ही प्रसङ्ग होने से कार आगम ही होगा, न कि औकार || न कर्मव्यतिहारे || ७ | ३ |६ ॥ न अ० ॥ कर्मव्यतिहारे ७|१|| अनु - अङ्गस्य ॥ श्रर्थः कर्म- प्रतिहारेऽर्थे पूर्वेण यदुक्तं तन्न भवति || प्रकृतस्य वृद्धिप्रतिषेधागमयोरयं तिषेधः ॥ उदा० - व्यावक्रोशी, व्यावलेखी, व्याववर्त्ती ॥ भाषार्थ :- [कर्मव्यतिहारे] कर्मव्यतिहार अर्थ में पूर्व सूत्रों से जो छ कहा है वह [न] नहीं होता । अर्थात् ऐच् आगम कहा है, वह नहीं ता, एवं वृद्धिप्रतिषेध कहा है, वह (प्रतिषेध) भी नहीं होता अर्थात् द्ध होती है ।। सिद्धि परि० ३ | ३ | ४३ में देखें ॥ : …सप्तमोऽध्यायः ‘न’ की अनुवृत्ति ७७३१९ तक जायेगी || स्वागतादीनां च || ७|३|७| ४४९ दीनाम् ६३ ॥ च अ० ॥ स०- स्वागत आदिर्येषां ते स्वागताद- हुव्रीहिः ॥ अनु० - न, अङ्गस्य ॥ अर्थ:-स्वागत इत्येव - क्तं तन्न भवति ॥ उदा० स्वागतमित्याह - स्वागतिकः । रति = स्वाध्वरिकः । स्वङ्गस्यापत्यं = स्वाङ्गिः ॥ । – [ स्वागतादीनाम् ] स्वागत इत्यादि शब्दों को [च] भी है, वह नहीं होता | पूर्ववत् ही ऐच् आगम एवं वृद्धि के प्रतिषेध यहाँ भी प्रकृत सूत्र से जानें ॥ श्रहौ प्रभूतादिभ्यः ) इस वार्त्तिक से स्वागतिकः शब्द में ठक् हुआ है । स्वाध्वरिक: १२१४१८) से ठकू, एवं स्वाङ्गिः में त इञ् (४|११९५ ) से इन् सर्वत्र न खाभ्यां ० (७१३१३) से प्राप्त ऐच् आगम एवं वृद्धि होता है ॥ खादेरिज || ७|३|८|| ३|१|| इनि ७|१|| स०–श्वा आदिर्यस्य तत् श्वादि तस्य अनु० – न, अङ्गस्य ॥ अर्थ:– श्वादेरङ्गस्य इनि परतो भवति ॥ उदा० – श्वभस्त्रस्यापस्यं श्वाभस्त्रिः, श्वादंष्ट्रिः ॥ – [ श्वादे:] श्वन आदि में है जिसके ऐसे अङ्ग को [इञि] रे रहते जो कुछ कहा है वह नहीं होता || पूर्ववत् ऐच् वृद्धि निषेध न य्वाभ्यां० (७१३१३) से प्राप्त था, नहीं हुआ । श्वस्त्र आदि श्वन् शब्द आदि वाले अङ्ग हैं ही || ‘श्वादेः’ की अनुवृत्ति ७ १३१९ तक जायेगी || पदान्तस्यान्यतरस्याम् ||७|३|९|| य ६ | १|| अन्यतरस्याम् ७|१|| स०- पद शब्द अन्ते यस्य तत् य’ ‘बहुव्रीहिः । अनु० - न, श्वादेः, अङ्गस्य ॥ अर्थः- यश्वादेरङ्गस्य यदुक्तं तत् विकल्पेन न भवति ॥ उदा०- नस्य = श्वपदः, श्वपदस्येदं = श्वापदम् शौवापदम् ॥ : ४५० अष्टाध्यायीप्रथमावृत्तौ [ तृतीयः भाषार्थ :- [ पदान्तस्य ] पद शब्द अन्त में है, जिसके ऐसे श्वन आदि वाले अङ्ग को जो ऐच् आगम, वृद्धि प्रतिषेध कहा है वह [ अन्यतरस्याम् ] विकल्प से नहीं होता, अर्थात् पक्ष में नहीं होता है । इस प्रकार यथाप्राप्त ( ७।३।३) पक्ष में ऐच् आगम एवं वृद्धि प्रतिषेध होकर शौवापदम् तथा ऐच् आगम निषेध एवं वृद्धि करके श्वापदम् रूप बना || शौवापदम् में शुनो दन्तदंष्ट्राकर्ण ० ( वा० ६।३।१३५ ) इस वार्त्तिक से दीर्घ होता है | उत्तरपदस्य ||७|३|१० ॥ उत्तरपदस्य ६ |१|| अर्थ:- ‘उत्तरपदस्य’ इत्ययमधिकारो वेदितव्यः, हनस्तो० (७।३।३२) इत्येतस्मात् प्राग् इति यावत् ॥ उदा०– वक्ष्यति– अवयवातो: ( ७७३।११) = पूर्ववार्षिकम् अपरवार्षिकम् । पूर्वं मनम् | अपर हैमनम् ॥ भाषार्थ : - ‘उत्तरपदस्य’ यह अधिकार सूत्र है, ७१३१३२ तक जायेगा, सो वहाँ तक के सूत्रों में कहे हुये कार्य [उत्तरपदस्य ] उत्तरपद को हुआ करेंगे, ऐसा जानना चाहिये || अवयवातोः || ७|३|११ ॥ अवयवात् ||१|| ऋतोः ६ | १ || अनु० - उत्तरपदस्य, किति, तद्धिते- ध्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थः- अवयववाचिनः पूर्वपदादुत्तरस्य ऋतुवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते निति णिति किति च परतः ॥ उदा० पूर्ववार्षिकम् पूर्वमनम् । - । अपरवार्षिकम् अपरहैमनम् || भाषार्थ :- [ अवयवात् ] अवयववाची पूर्वपद से उत्तर [ऋतो: ] ऋतुवाची उत्तरपद शब्द के अचों में आदि अच् को तद्धित नित् णित् तथा कित् प्रत्यय परे रहते वृद्धि होती है | पूर्व वर्षाणाम्, अपरं वर्षाणाम ऐसा विग्रह करके पूर्ववार्षिकम् आदि में पूर्वापराधरोत्तर ० ( २२1१ ) से समास हुआ है, पश्चात् तत्र भवः अर्थ में वर्षाभ्यष्ठक्, एवं सर्व- त्राणू च त० (४।३।१८,२२ ) से ठक् एवं अणू प्रत्यय उदाहरणों में होते हैं । पूर्व अपर शब्द अवयववाची हैं ही || ‘उत्तरपदस्य’ का अधिकार होने से पूर्वपद का यहाँ आक्षेप से ग्रहण हो जाता है || सर्वत्र समस्तपाद: ] सप्तमोऽध्यायः ४५१ हुये सम्पूर्ण शब्द के आदि अच् को वृद्धि प्राप्त होने पर तदपवाद उत्तर- पद के आदि को वृद्धि कहा है, ऐसा जानें ॥ सुर्वार्द्धा जनपदस्य ||७|३|१२|| " सुर्वार्द्धात् ५|१|| जनपदस्य ६ | १ || स० - सुश्च सर्वश्च अर्द्धञ्च सुसवोर्द्धम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु० – उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो ञ्णिति, वृद्धि:, अङ्गस्य ॥ अर्थ:-सु, सर्व, अर्द्ध इत्येतेभ्य उत्तरस्य जनपदवाचिन उत्तरपदस्याचामादेरचः स्थाने वृद्धिर्भवति तद्धिते जिति णिति किति च परतः ॥ उदा० - सुपाञ्चालकः, सर्वपाञ्चालकः, अर्द्धपाञ्चालकः ॥ भाषार्थ :- [सुसर्वार्द्धात् ] सु, सर्व तथा अर्द्ध शब्द से उत्तर [ जनपदस्य ] जनपदवाची उत्तरपद शब्द के अचों में आदि अच् को तद्धित नित् णित् तथा कित् प्रत्यय परे रहते वृद्धि होती है || अवृद्धा दपि बहु० (४|२| १२४ ) से उदाहरणों में वुन् नित् प्रत्यय हुआ है । सुपाञ्चालकः में कुगतिप्रा० (२/२/१८) से तथा सर्वपाञ्चालकः में पूर्वकालैक० ( २|१|४८ ) एवं अर्द्धपाञ्चालकः में अर्द्ध नपुं० (२/२२ ) से समास होता है || यहाँ से ‘जनपदस्य’ की अनुवृत्ति ७ | ३|१३ तक जायेगी || दिशोऽमद्राणाम् ||७|३|१३ ॥ दिशः ५|१|| अमद्राणाम् ६ | ३ || स० - न मद्रा अमद्रास्तेषां ‘नन्- तत्पुरुषः ॥ अनु० – जनपदस्य, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो गिति, वृद्धि:, अङ्गस्य || अर्थ:- दिग्वाचिन उत्तरस्य जनपद- वाचिन उत्तरपदस्य मद्रवर्जितस्याचामादेरचः स्थाने वृद्धिर्भवति, तद्धिते ञिति णिति किति च परतः ॥ उदा० - पूर्वेषु पञ्चालेषु भवः = पूर्व- पाञ्चालकः, अपरपाञ्चालकः, दक्षिणपाञ्चालकः ॥ भाषार्थ:– [ दिश: ] दिशावाची शब्दों से उत्तर [अमद्राणाम् ] मद्र शब्द वर्जित जनपदवाची उत्तरपद शब्द के अचों में आदि अच को तद्धित नित् णित् तथा कित् प्रत्यय परे रहते वृद्धि होती है | उदाहरणों में तद्धितार्थी ० (२|१|५०) से समास होता है, पूर्ववत् चुन् प्रत्यय भी हुआ जानें || : ४५२ अष्टाध्यायीप्रथमावृत्तौ यहाँ से ‘दिश:’ की अनुवृत्ति ७|३|१४ तक जायेगी || प्राचां ग्रामनगराणाम् ||७|३|१४|| [ तृतीय: प्राचाम् ६|३|| ग्रामनगराणाम् ६|३|| स०- ग्रामाश्च नगराश्च ग्राम- नगरास्तेषां इतरेतरद्वन्द्वः ॥ अनु० – दिशः, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो ञ्णिति, वृद्धि:, अङ्गस्य || अर्थ:– दिग्वाचिन उत्तरेषां प्राचां देशे ये ग्रामनगरास्तेषामचामादेरचः स्थाने वृद्धिर्भवति, तद्धिते मिति णिति किति च प्रत्यये परतः ॥ उदा० - ग्रामाणाम्- पूर्वेषु कामशम्यां भवः = पूर्वैषुकामशमः, अपरैषुकामशमः, पूर्वकाष्ण- मृत्तिकः, अपरकार्ष्णमृत्तिकः । नगराणाम् – पूर्वस्मिन् पाटलिपुत्रे भवः = पूर्वपाटलिपुत्रकः, अपरपाटलिपुत्रकः, पूर्वकान्यकुब्जः, अपर- कान्यकुब्जः ॥ भाषार्थ :- दिशावाची शब्दों से उत्तर [प्राचाम् ] प्राच्य देश में जो [ ग्रामनगराणाम् ] ग्राम तथा नगरवाची शब्द उनके अचों में आदि अच् को तद्धित बित् णित् तथा कित् प्रत्यय परे रहते वृद्धि होती है । पूर्वेषुकामशमी की सिद्धि सूत्र २|१|४६ में देखें । पश्चात् इससे तत्र भव: ( ४ | ३ |५३ ) से अणू हो जाता है । पूर्वपाटिलपुत्रकः में रोपघेतो : ० (४/२/१२२) से वुन् हुआ है || सङ्ख्यायाः संवत्सर सङ्ख्चस्य च || ७|३|१५|| सङ्ख्यायाः ५|२|| संवत्सर सङ्ख्यस्य ६ | १ || च अ० ॥ स०- संवत्सरश्च सङ्ख्या च संवत्सरसङ्ख्यम् तस्य समाहारो द्वन्द्वः ॥ अनु– उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य || अर्थ : - सख्यायाः उत्तरस्य संवत्सरशब्दस्य सख्यायाश्चाचामादेरचः स्थाने वृद्धिर्भवति, तद्धिते निति णिति किति च परतः ॥ उदा०- संवत्सरावधीष्टो भृतो भूतो भावी वा = द्विसांवत्सरिकः । सङ्ख्यायाः द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः, द्विसाप्ततिकः ।। द्वौ भाषार्थ:- [ सङ्ख्यायाः ] सङ्ख्यावाची शब्द से उत्तर [ संवत्सर- सख्यस्य ] संवत्सर शब्द के तथा सङ्ख्यावाची शब्द के अचों में आदि अचू को [च] भी बित् णित् तथा कित् तद्धित परे रहते वृद्धि होती है । पूर्ववत् तद्धितार्थ में द्विसांवत्सरिकः आदि में समास हुआ है । उदाहरणों में तमधीष्टो० (५१११७६ ) से ठच् प्रत्यय जानें || ।पादः ] सप्तमाऽध्यायः यहाँ से ‘सङ्ख्याया:’ की अनुवृत्ति ७।३।१७ तक जायेगी || वर्ष स्याभविष्यति || ७|३ | १६ | ४५३ वर्षस्य ६|१|| अभविष्यति ७७१ ॥ स० – नं भविष्यत् अभविष्यत् तस्मिन्नन्तत्पुरुषः ॥ अनु- सख्यायाः, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थः- सङ्ख्याया उत्तरस्य वर्षशब्दस्याचामादेरचो वृद्धिर्भवति, तद्धिते निति णिति किति च परतः स चेत्तद्धितो भविष्यत्यर्थे न भवति ॥ उदा० - द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः, त्रिवार्षिकः || भाषार्थ :- सङ्ख्या शब्द से उत्तर [वर्षस्य ] वर्ष शब्द के अचों में आदि अच् को नित् णित् तथा कित् तद्धित प्रत्यय परे रहते वृद्धि होती है, यदि वह तद्धित प्रत्यय [ अभविष्यति ] भविष्यत् अर्थ में न हुआ हो तो ॥ पूर्ववत् सिद्धि जानें || परिमाणान्तस्यासंज्ञाशाणयोः ||७|३|१७|| परिमाणान्तस्य ६ |१|| असंज्ञाशाणयोः ७२॥ स- परिमाणमन्ते यस्य स परिमाणान्तस्तस्य बहुव्रीहिः । संज्ञा च शाणञ्च, संज्ञाशाणे, न संज्ञाशाणे असंज्ञाशाणे तयोः द्वन्द्वगर्भनन्तत्पुरुषः ॥ अनु० - सङ्ख्यायाः, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थ :- परिमाणान्तस्याङ्गस्य सङ्ख्याया उत्तरस्योत्तरपदस्याचामादेरचः स्थाने वृद्धिर्भवति तद्धिते निति णिति किति च परतः ॥ उदा०-हौ कुडवौ प्रयोजनमस्य = द्विकौडविकः, द्वाभ्यां सुवर्णाभ्यां क्रीतं = द्विसौवणि- कम्, द्विनैष्किकम् ॥ भाषार्थ:– [ परिमाणान्तस्य ] परिमाणवाची शब्द अन्त में है जिस अङ्ग के उसके सङ्ख्यावाची शब्द से उत्तर उत्तरपद के अचों में आदि अच् को जित णित् तथा कित् तद्धित परे रहते वृद्धि होती है [असंज्ञा- शाणयोः ] संज्ञा विषय एवं शाण शब्द उत्तरपद को छोड़कर || द्विकौड- विकम् आदि में प्रयोजनम् (५११११०८ ) से ठञ होता है । द्विसौवर्णि- कम में तेन क्रीतम् से हुए ठकू प्रत्यय का सुवर्णशतमान ( वा० ५११२६) इस वार्त्तिक से अध्यर्द्धपूर्व० (५१११२८) से नित्य प्राप्त प्रत्यय के लुक् का विकल्प होता है, अतः पक्ष में लुक् होकर द्विसुवर्णम् बनेगा । ว : ४५४ अष्टाध्यायीप्रथमावृत्तौ [ तृतीय: द्विनैष्किकम् में तेन क्रीतम् से हुए ठक् प्रत्यय का द्वित्रिपूर्वानिष्कात् (५।१।३०) से पक्ष में लुक् होता है || जे प्रोष्ठपदानाम् || ७|३|१८| जे ७ |१| प्रोष्ठपदानाम् ६ |३|| अनु० - उत्तरपदस्य, किति, तद्धि- तेष्वचामादेः, अचो णिति, वृद्धिः अङ्गस्य ॥ अर्थ : - ‘जे’ इत्यनेन जातार्थो निर्दिश्यते || जातार्थे यः प्रत्ययो विहितस्तस्मिन् तद्धिते निति णिति किति च परतः प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिर्भवति ॥ उदा०– प्रोष्ठपदासु जातः = प्रोष्ठपादो माणवकः । प्रोष्ठपदानामित्यत्र बहुवचननिर्देशात् तत्पर्यायो भद्रपदाशब्दोऽपि गृह्यते । भद्रपदासु जाते भद्रपादो माणवकः || भाषार्थ: - ‘जे’ से यहाँ जात अर्थ का ग्रहण है || [जे] जात (४।३।२५ अर्थ में विहित जो चित् णित् तथा कित् तद्धित उसके परे रहते [प्रोष्ठपदानाम् ] प्रोष्ठपद अङ्ग के उत्तरपद के अचों में आदि अच् के वृद्धि होती है | सूत्र में बहुवचन निर्देश से प्रोष्ठपदा का पर्याय भद्रपद भी लिया जाता है ।। प्रोष्ठपद नाम का नक्षत्र है, उससे तथा उसके पर्याय भद्रपदा से नक्षत्रेण युक्त : ० ( ४ |२| ३) से अणू होकर लुबविशे (४/२/३) (४/२/४ ) से लुपू हुआ है । ततः सन्धिवेलाद्युतु० (४|३|१६ ) से अ होकर प्रोष्ठपादः भद्रपादः बन गया । प्रोष्ठपदा अथवा भाद्रपदा नक्षत्रों का समूह है ’ । दो पूर्वप्रोष्ठपदा अथवा पूर्वभाद्रपदा कहाते और दो उत्तर प्रोष्ठपदा अथवा उत्तरभाद्रपदा कहे जाते हैं || हृद्भग सिन्धवन्ते पूर्वपदस्य च || ७ | ३ |१९|| हृद्भगसिध्वन्ते ७|१|| पूर्वपदस्य ६ | १ || च अ० ॥ स०- हृत् भगश्च सिन्धु हृद्भगसिन्धु, तदन्ते यस्य तद् हृद्भगसिन्ध्यन्तम् तस्मिन् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - उत्तरपदस्य, किति, तद्धितेष चामादेः, अचो णिति, वृद्धिः, अङ्गस्य ॥ अर्थ:- हृद्, भग, सिन् इत्येवमन्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचः स्थाने वृद्धिर्भव तद्धिते निति णिति किति च प्रत्यये परतः ॥ उदा० - सुहृदयस्य भावः -I १. १. प्रोष्ठः = भद्रः = गौः, तस्येव पादाः सुप्रात० (५|४|१२० ) इत्यनेन स‍ सान्तः पदादेशः ।सप्तमोऽध्यायः ४५५ पादः ] सौहार्द्यम्, सुहृदयस्येदं = सौहार्दम् । सुभगस्य भावः सौभाग्यम्, । = दौर्भाग्यम्, सुभगाया अपत्यं = सौभागिनेयः, दौर्भागिनेयः । सक्तु- प्रधानाः सिन्धवः = सक्तुसिन्धवः, सक्तुसिन्धुषु भवः = साक्तुसैन्धवः, पानसैन्धवः ॥

भाषार्थः – [हृद्भगसिन्धवन्ते ] हृद्, भग, सिन्धु ये शब्द अन्त में हैं जिन अगों के उनके [पूर्वपदस्य ] पूर्वपद के [च] तथा उत्तरपद के अचों में आदि अचू को भी नित् णित् तथा कित् तद्धित परे रहते वृद्धि होती है ॥ सौहार्यम् में गुणवचन० (५११११२३) से व्यन् एवं वा शोक० (६| ३ | ४९ ) से हृदय को हृद् आदेश होता है, तथा सौहार्दम् में तस्येदम् ( ४ | ३|१२० ) से अणू एवं हृदयस्य हृल्ले० ( ६।३।४८ ) से हृदय को हृद् आदेश होता है । सौभागिनेयः दौर्भागिनेयः । में कल्याण्यादीनामिनङ् (४|१|१२६ ) से ढक् प्रत्यय एवं इन आदेश होता है । सक्तुसिन्धवः में पहले शाकपार्थिवादीना० ( वा० २ | १|६०) से समास होकर पश्चात् भव अर्थ में अणू प्रत्यय होता है ।। यहाँ से ‘पूर्वपदस्य’ की अनुवृत्ति ७।३।२५ तक जायेगी || अनुशतिकादीनां च || ७|३|२०|| अनुशतिकादीनाम् ६|३|| च अ० ॥ स० - अनुशतिक आदिर्येषां तेऽनुशतिकादयस्तेषाम्’ ‘बहुव्रीहिः ॥ अनु० - पूर्वपदस्य, उत्तरपदस्य, किति तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थः- अनुशतिक इत्येवमादीनां चाङ्गानां पूर्वपदस्य चोत्तरपदस्याचामादेरचः स्थाने तद्धिते निति णिति किति परतो वृद्धिर्भवति || उदा० - अनुशतिकस्येदम् = आनुशातिकम्, अनुहोडेन चरति = आनुहौडिकः, अनुसंवरणे दीयते आनुसांवरणम् आनुसांवत्सरिकः ॥

भाषार्थ :- [ अनुशतिकादीनाम् ] अनुशतिक इत्यादि अङ्गों के पूर्व- पद तथा उत्तरपद (दोनों) के अचों में आदि अच् को [च] भी नित् णित तथा कित् तद्धित परे रहते वृद्धि होती है ॥ आनुसांवरणम् में तत्र च दीयते = (५।१।६५) से भववत् अतिदेश होने से सामान्य अणू हो गया है । आनुसांवत्सरिकः में तत्र च दीयते ० (५।११९५ ) से भववत् अतिदेश होकर बहुचो० (४ | ३ |६७) से ठन् हुआ है, शेष सुस्पष्ट ही हैं | (४|३|६७) ४५६ अष्टाध्यायीप्रथमावृत्तौ देवताद्वन्द्वे च || ७|३ | २१ ॥ [ तृतीय: देवताद्वन्द्वे ७|१|| च अ० ॥ स०– देवतानां द्वन्द्व: देवताद्वन्द्व- स्तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - पूर्वपदस्य, उत्तरपदस्य, किति, तद्धि- तेष्वचामादेः, अचो गिति, वृद्धिः, अङ्गस्य ॥ श्रर्थः - देवताद्वन्द्वे च पूर्वपदस्योत्तरपदस्य चाचामादेरचः स्थाने वृद्धिर्भवति, तद्धिते मिति णिति किति च परतः ॥ उदा०– आग्निवारुणीमनड्वाहीमालभेत । आग्नि- । मारुतं कर्म । आग्निमारुतीं पृश्निमालभेत (मै० सं० २२५७) || भाषार्थ:– [देवताद्वन्द्वे ] देवतावाची द्वन्द्व समास में [च] भी पूर्व- पद तथा उत्तरपद के अचों में आदि अच् को चित् णित् तथा कित् तद्धित परे रहते वृद्धि होती है ।। ६।३।२७ सूत्र में सिद्धियाँ देखें || यहाँ से ‘देवताद्वन्द्वे’ की अनुवृत्ति ७१३२३ तक जायेगी || नेन्द्रस्य परस्य ||७|३|२२|| न अ० || इन्द्रस्य ६ | १ || परस्य ६|१|| अनु० — देवताद्वन्द्वे, किति, तद्धितेष्वचामादेः, अचो गति, वृद्धिः अङ्गस्य ॥ अर्थ:– इन्द्रशब्दस्य परस्य अचामादेरचः स्थाने पूर्वेण सूत्रेण वृद्धिर्न भवति ॥ उदा० सौमेन्द्र:, आग्नेन्द्रः ॥ भाषार्थ:- [परस्य ] पर [इन्द्रस्य ] इन्द्र शब्द के ( अर्थात् समास लिये लगे अक के पर = उत्तरपद में स्थित इन्द्र शब्द को ) अचों में आदि बगेक /३/२१ ) से प्राप्त वृद्धि [न] नहीं होती ॥ परे IT निषेध करने पर तद्धितेष्वचामादेः (७/२/११७) वृद्धि हो जाती है । देवताद्वन्द्वे च ( ६ ३ २४) सोमा इन्द्र अण् = आद्गुण: ( ६।११८४) लगकर तास्य देवता (४/२/२३) से यहाँ अणू हुआ है || यहाँ से ‘न’ की अनुवृत्ति ७१३२३ तक जायेगी ॥ दीर्घाच्च वरुणस्य ||७|३|२३|| दीर्घात् ५|१|| च अ० ॥ वरुणस्य ६|१|| अनु० - न, देवताद्वन्द्वे, किति, तद्धितेष्वचामादेः, अचो ञ्णिति, वृद्धिः अङ्गस्य || अर्थः- दीर्घा- दुत्तरस्य वरुणस्य यदुक्तं तन्न भवति ॥ उदा - ऐन्द्रावरुणम्, वरुणम् । मैत्रा-पाद: ] सप्तमोऽध्यायः ४५७ भाषार्थ : – [ दीर्घात् ] दीर्घ से उत्तर [च] भी [ वरुणस्य ] वरुण शब्द के अचों में आदि अच् को ७१३१२१ से प्राप्त वृद्धि नहीं होती || यहाँ भी उत्तरपद स्थित वरुण शब्द की वृद्धि का निषेध होने पर तद्धि- तेष्व० (७/२/११७) से वृद्धि हो जाती है । पूर्ववत् आनङ् कर लेने पर दीर्घ से उत्तर वरुण शब्द हो जायेगा । यहाँ भी सास्य देवता ( ४ |२| २३) से अणू होगा || प्राचां नगरान्ते || ७|३|२४|| प्राचाम् ६ | ३ || नगरान्ते ७|१|| स० - नगरम् अन्ते यस्य तद् नगरान्तं तस्मिन् " बहुव्रीहिः ॥ श्रनु– पूर्वपदस्य, उत्तरपदस्य, किति, तद्धि- तेष्वचामादे:, अचो गति, वृद्धि:, अङ्गस्य ॥ अर्थ:— प्राचां देशे नग- रान्तेऽङ्गे पूर्वपदस्योत्तरपदस्याचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः ॥ उदा० - सुझनगरे भवः सौहानागरः, पौण्ड्रनागरः || माषार्थः - [प्राचाम् ] प्राच्य देश में [ नगरान्ते] नगर अन्त वाला जो अङ्ग उसके पूर्वपद तथा उत्तरपद के अचों में आदि अच् को नित् णित तथा कित् तद्धित परे रहते वृद्धि होती है ॥ जङ्गलधेनु वलजान्तस्य विभाषितमुत्तरम् ||७|३|२५|| जङ्गल ‘स्य ६ |१|| विभाषितम् १|१|| उत्तरम् १|१|| स० – जङ्गलव ‘धेनुश्व वलजञ्च जङ्गलधेनुवलजम्, तद् अन्ते यस्य तद् जङ्गल ‘जान्तम्, तस्य द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - पूर्वपदस्य, उत्तरपदस्य, किति, तद्धि- तेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थ:- जङ्गल, धेनु, वलज, इत्येवमन्तस्याङ्गस्य पूर्वपदस्याचामादेरचः स्थाने, नित्यं वृद्धिर्भवति उत्तरम् = उत्तरपदम् विभाषितम् तद्धिते निति णिति किति च परतः ॥ उदा० - कुरुजङ्गलेषु भवम् कौरुजङ्गलम्, कौरुजाङ्गलम् । वैश्वधेनवम्, । वैश्वधैनवम् । सौवर्णवलज:, सौवर्णवालजः ॥ भाषार्थ: - [जङ्गल’ ‘स्य ] जङ्गल, धेनु तथा वलज अन्त वाले अङ्ग के पूर्वपद के अचों में आदि अच् को वृद्धि होती है तथा इन अङ्गों का [उत्तरम् ] उत्तरपद [विभाषितम् ] विकल्प से वृद्धि वाला होता है, नित् णित तथा कित् तद्धित परे रहते || ‘उत्तरम्’ से यहाँ उत्तरपद का ग्रहण है || ५८ अष्टाध्यायी प्रथमावृत्तौ अर्थात् परिमाणस्य पूर्वस्य तु वा || ७|३|२६|| [ तृतीय: अर्थात् ५|१|| परिमाणस्य ६ | १ || पूर्वस्य ६ | १|| तु अ० ॥ वा अ० ॥ - उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धिः ङ्गस्य || अर्थ:- अर्धात्परस्य परिमाणवाचिन उत्तरपदस्याचामादेरचः याने वृद्धिर्भवति, पूर्वपदस्य तु विकल्पेन भवति, तद्धिते निति णिति केति च परतः ॥ उदा - अर्धद्रोणेन क्रीतम् = अर्धद्रौणिकम्, आर्ध- णिकम् | अर्धकौडविकम्, आर्धकौडविकम् ॥ भाषार्थः - [अर्थात् ] अर्ध शब्द से उत्तर [ परिमाणस्य ] परिमाण- [ची उत्तरपद के अचों में आदि अच् को वृद्धि होती है [ पूर्वस्य ] पूर्वपद [तु] तो [वा] विकल्प से होती है, जितू णित् तथा कित् तद्धित परे हते || उदाहरणों में अर्ध नपुंसकम् (२२२) से समास तथा तेन क्रीतम् ५।११३६ ) से ठन् हुआ है || ‘पूर्वस्य’ से यहाँ पूर्वपद लिया है । यहाँ से ’ अर्थात् परिमाणस्य’ की अनुवृत्ति ७।३।२७ तक तथा पूर्वस्य’ की ७।३।३१ एवं ‘वा तु’ की ७।३।३० तक जायेगी || { नातः परस्य ||७|३|२७|| न अ० ॥ अतः ६ | १ || परस्य ६ | १ || अनु० - अर्थात् परिमाणस्य र्वस्य तु वा, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो गिति, द्धि:, अङ्गस्य ॥ श्रर्थः - अर्द्धात् परस्य परिमाणवाचिनोऽकारस्य वृद्धि विति, पूर्वपदस्य तु वा भवति, तद्धिते ञिति णिति किति च परतः ॥ ‘दा० - अर्धप्रस्थिकः, आर्धप्रस्थिकः । अर्धकंसिकः आर्धकसिकः ॥

भाषार्थः - अर्ध शब्द से [ परस्य ] परे परपरिमाणवाची शब्द के में आदि [ अतः ] अकार को वृद्धि [न] नहीं होती, पूर्वपद को तो कल्प से होती है, ञित् णित् तथा कित् तद्धित परे रहते ॥ पूर्ववत् दाहरणों में समास एवं प्रत्यय जानें ||
प्रवाहणस्य दें || ७|३|२८||
प्रवाहस्य ६ | १ || ढे ७|१|| अनु० - पूर्वस्य तु वा, उत्तरपदस्य, द्वितेष्वचामादेः, अचः, वृद्धि:, अङ्गस्य ॥ अर्थ:– प्रवाहणस्याङ्गस्य ढे
www.m८५.
]
सप्तमीऽध्यायः
४५९
ते परत उत्तरपदस्याचामादेरचो नित्यं वृद्धिर्भवति, पूर्वपदस्य तु वा प्रति ॥ उदा० - प्रवाहणस्यापत्यं प्रावाहणेयः, प्रवाहणेयः ॥
,
भाषार्थ : — [ प्रवाहणस्य ] प्रवाहण अङ्ग के उत्तरपद के अचों में दि अच् को नित्य वृद्धि होती है, पूर्वपद को तो विकल्प से होती है, [] ढ तद्धित प्रत्यय परे रहते ॥ प्रपूर्वक णिजन्त ‘वह’ धातु से यल्युटो बहुलम् (३|३|११३) से कर्ता में ल्युट् होकर प्रवाहण शब्द ॥ है । प्रादि समास एवं विभाषा ( ८/४/२९) से णत्व भी यहाँ होता पश्चात् शुभ्रादिभ्यश्च (४|१|१२३) से ढक् प्रत्यय होकर प्रावाहणेयः |हणेयः बन गया ||
यहाँ से ‘प्रवाहणस्य’ की अनुवृत्ति ७/३/२९ तक जायेगी ||
तत्प्रत्ययस्य च || ७|३|२९||
तत्प्रत्ययस्य ६ | १ || च अ० ॥ स० - सः प्रत्ययो यस्मिन् स तत्प्रत्यय- स्य बहुव्रीहिः ॥ अनु० - प्रवाहणस्य, पूर्वस्य तु वा, उत्तरपदस्य, ति, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थः - ढक्प्र- यान्तस्य प्रवाहणाङ्गस्योत्तरपदस्याचामादेरचः स्थाने वृद्धिर्भवति, पदस्य तु वा भवति, तद्धिते मिति णिति किति च परतः ॥ उदा०- ||हणेयस्यापत्यम् = प्रावाहणेयः, प्रवाहणेयिः । प्रावाहणेयकम् प्रवाह - प्रकम् ॥
7
भाषार्थ: - [ तत्प्रत्ययस्य ] तत् = ढक् प्रत्ययान्त प्रवाहण अङ्ग के तरपद के अचों में आदि अच् को [च] भी वृद्धि होती है, पूर्वपद तो विकल्प से होती है, ञित् णित् कित् तद्धित परे रहते ॥ तत् पद यहाँ प्रकरणस्थ ‘ढकू’ का ग्रहण है । प्रवाहणेय ढप्रत्ययान्त शब्द से आपत्य में अत इ ( ४|११६५ ) से इनू होकर प्रावाहणेयिः आदि बना | प्रावाहणेयकम् आदि में गोत्रचरणाद् वुञ् (४|३|१२६) से वुञ ता है ॥
नञः शुचीवरक्षेत्रज्ञकुशलनिपुणानाम् ||७|३|३०||
नञः ५|१|| शुचीनाम् ६ | ३ || स० - शुची ० इत्यत्रेतरेतरद्वन्द्वः || तु० - पूर्वस्य तु वा, उत्तरपदस्य किति तद्धितेष्वचामादेः, अचो गति, वृद्धि:, अङ्गस्य ॥ अर्थः- नय उत्तरेषां शुचि, ईश्वर, क्षेत्रज्ञ,
४६०
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीय: कुशल, निपुण इत्येतेषामचामादेरचः स्थाने वृद्धिर्भवति, पूर्वपदस्य तु वा भवति तद्धिते निति णिति किति च परतः ॥ उदा० - शुचि - आशौचम्, अशौचम् । ईश्वर-आनैश्वर्यम्, अनैश्वर्यम् । क्षेत्रज्ञ - आक्षैत्रश्यम्, अक्षैत्रश्यम् । कुशल- आकौशलम् अकौशलम् । निपुण - आनैपुणम्,
अनैपुणम् ॥
भाषार्थ: - [ नञः ] नन् से उत्तर [ शुचीनाम् ] शुचि, ईश्वर, क्षेत्रज्ञ, कुशल, निपुण इन शब्दों के अचों में आदि अब को वृद्धि होती हैं तथा पूर्वपद को विकल्प से होती है, नित् णित् तथा कित् तद्धित परे रहते || नास्य शुचयो विद्यन्ते = अशुचिः ऐसा विग्रह करके पश्चात् इगन्ताच्च० (५।१।१३०) से अण् प्रत्यय करके आशौचम्, अशौचम् बना । अनीश्वर तथा अक्षेत्रज्ञ शब्द नन्तत्पुरुष समास करके ब्राह्म- णादि गण में पठित हैं, अतः इनसे गुणवचन० (५|१|१२३) से ष्यन् हुआ है । आकौशलम् आनैपुणम् आदि में तस्येदम् (४|३|१२०) से अण हुआ हैं |
यहाँ से ‘नमः’ की अनुवृत्ति ७ | ३ | ३१ तक जायेगी ||
यथातथयथापुरयोः पर्यायेण || ७|३|३१||
यथातथयथापुरयोः ६ |२॥ पर्यायेण ३|१|| स० - यथातथ० इत्यत्रे- तरेतरद्वन्द्वः । अनु – नयः, पूर्वस्य, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो मिति, वृद्धिः, अङ्गस्य || अर्थ: - नञ उत्तरयोः यथातथ यथापुर इत्येतयोरङ्गयोः पूर्वपदस्योत्तरपदस्याचामादेरचः स्थाने पर्यायेण वृद्धि- र्भवति, तद्धिते निति णिति किति च परतः ॥ उदा० - आयथातथ्यम्, अयाथातथ्यम्, आयथापुर्यम्, अयाथापुर्यम् ॥
भाषार्थ:– नन् से उत्तर [ यथातथयथापुरयोः ] यथातथ तथा यथापुर अगों के पूर्वपद एवं उत्तरपद के अचों में आदि अच् को [ पर्यायेण ] पर्याय से वृद्धि होती है, चित् णित् तथा कित् तद्धित परे रहते । नव्यू- समास किये हुये अयथातथ तथा अयथापुर शब्द ब्राह्मणादि गण में पढ़े हुये मानना चाहिये, सो पूर्ववत् ष्यन् प्रत्यय हो गया है । पर्याय कथन से एक बार नन् को तथा एक बार ‘य’ के ‘अ’ को वृद्धि हुई है ||
१. ब्राह्मणादि गण आकृतिगण है ||पादः ]
सप्तमोऽध्यायः
हनस्तोऽचिण्णलोः ||७|३|३२||
४६१
हनः ६|१|| तः १|१ || अचिण्णोः ७|२|| स०— चिण् च णलू च चिण्णलौ, इतरेतरद्वन्द्वः । न चिण्णलौ अचिण्णलौ तयो: ‘नन्तत्पु- रुषः ॥ अनु० - णिति, अङ्गस्य || अर्थ:- हनस्तकारादेशो भवति, निति णिति च प्रत्यये परतः, चिण्णलौ वर्जयित्वा ॥ उदा० - घातयति । घातकः । साधु घाती । घातंघातं वर्त्तते । घातो वर्त्तते ॥
भाषार्थ : - [हनः ] हन् अङ्ग को [तः ] तकारादेश [श्रचिणलो: ] चिण् तथा ण प्रत्ययों को छोड़कर चित् णित् प्रत्यय परे रहते होता है ॥ चिण्, णलू प्रत्यय णित् हैं, अतः तकारादेश इनके परे प्राप्त था, निषेध कर दिया || अन्त्य अल् (१।११५१) न् को तू होता है । घातयति णिजन्त में बना है । हो हन्तेनिं० (७१३१५४) से हू को व् सर्वत्र हुआ है । शेष अत उपधायाः (७/२/११६ ) से वृद्धि आदि हो ही जायेगी । ण्वुल तथा घातंघातम् में ग्रामीदराये णमुल् च ( ३।४।२२) से णमुल् एवं घातः में घर हुआ है । श्रभीक्ष्ण्ये द्व े भवतः ( वा०८११२) से घाघातम् में द्वित्व हुआ है ||
घातकः
में
आतो युक् चिण्कृतो: || ७|३|३३॥
आतः ६|१|| युक् १|१|| चिण्कृतोः ७२ ॥ स० - चिण्० इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु० - णिति, अङ्गस्य ॥ अर्थः- आकारान्तस्याङ्गस्य चिणि कृति णिति च प्रत्यये परतो युक् आगमो भवति ॥ उदा०- चिणि अदायि, अधायि । णिति कृति - दायः, दायकः । धायः, धायकः ॥
भाषार्थ:– [आतः ] आकारान्त अङ्ग को [ चिण्कृतो: ] चिण् तथा नित् णित् कृत् प्रत्यय परे रहते [युक् ] युक् आगम होता है ॥ चिण- भाव० (३१११५६ ) से चिण् होकर अट् दा युक् इ = अदायि बना । दाय: में घन् तथा दायक: में ण्वुलू हुआ है । आद्यन्तौ टकितौ (११११४५) से अङग के अन्त में युक् बैठेगा ||
यहाँ से ‘चिराकृतो:’ की अनुवृत्ति ७।३।३५ तक जायेगी ||
नोदात्तोपदेशस्य मान्तस्यानाचमेः || ७|३|३४||
न अ० ॥ उदात्तोपदेशस्य ६ |१ || मान्तस्य ६ | १ || अनामे : ६ | १ |
४६२
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीय:
स- उपदेशे उदात्तः उदात्तोपदेशस्तस्य सप्तमीतत्पुरुषः । मोडन्ते यस्य स मान्तस्तस्य बहुव्रीहिः । न आचमिः अनाचमिस्तस्य “नन्- तत्पुरुषः ॥ अनुः – चिणुकृतो:, निति, वृद्धि:, अङ्गस्य ॥ श्रर्थः- उदात्तोपदेशस्य मकारान्तस्याङ्गस्याचमिवर्जितस्य चिणि कृति णिति च वृद्धिर्न भवति ॥ उदा० – अशमि, अतमि अदमि । कृति णिति- शमकः, तमकः, दमकः । शमः, तमः, दमः ॥
5
भाषार्थ:- [ उदात्तोपदेशस्य ] उपदेश में जो उदात्त तथा [मान्तस्य ] मकारान्त धातु उनको चिण् तथा चित् णित् कृत् ( ३|१|६३) परे रहते वृद्धि [न] नहीं होती [ अनाचमेः ] आङ् पूर्वक चम् धातु को छोड़ कर || उदाहरणों में अत उपधायाः (७|२| ११६ ) से प्राप्त वृद्धि का प्रतिषेध हुआ है ॥ शमः, दमः, तमः में घन् प्रत्यय हुआ है ||
यहाँ से ‘न’ की अनुवृत्ति ७ | ३ | ३५ तक जायेगी ॥
जनिवध्योश्व || ७|३|३५||
जनिवध्योः ६|२|| च अ० ॥ स० - जनि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु०न, चिणकृतो:, ञ्णिति, वृद्धिः, अङ्गस्य || अर्थ:-जनि वधि इत्येतयोश्वणि कृति णिति च वृद्धिर्न भवति ॥ उदा - अजनि, अवधि | कृति णिति - जनकः, प्रजनः । वधकः, वधः ॥
भाषार्थ:– [जनिवध्योः ] जन तथा वध अङ्ग को [च] चिण् तथा बित् णित् कृत् परे रहते वृद्धि नहीं होती ॥ प्रजनः, वधः में घन् हुआ है । पूर्ववत् अत उपधायाः (७/२/११६) की प्राप्ति में निषेध है । वध हिंसा- याम् जो भ्वादिगण में पढ़ी है, उसका यहाँ ग्रहण है, न कि हन को जो वध आदेश होता है उसका ||
अतिहीन्ली रोक्नूयीक्ष्माय्यातां पुग्णौ || ७|३ | ३६ ||
अतिहीग्लीरीक्नूयीक्ष्माय्याताम् ६|३|| पुकू १ | १ || णौ ७|१|| स=- अन्ति० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु - अङ्गस्य ॥ अर्थ:–ॠ, ही, व्ली, री, क्नूयी, क्ष्मायी इत्येतेषामाकारान्तानाञ्चाङ्गानां पुकू आगमो भवति णौ परतः । उदा - ऋ - अर्पयति । ह्री-ह्वेपयति । व्ली - व्लेपयति । री- रेपयति । क्नूयी - क्नोपयति । क्ष्मायी - क्ष्मापयति । आकारान्तानाम्- दापयति, धापयति ।पाद: ]
सप्तमोऽध्यायः
४६३
भाषार्थ : - [अत्ति माताम्] ऋ, ही, छली, री, क्नूयी, क्ष्मायी अङ्ग को तथा आकारान्त अङ्ग को [ गौ] णिच् परे रहते [ पुंकू ] पुक् आगम होता है | सिद्धियों में कुछ भी विशेष नहीं है । ऋ पुकू णिच् = अर् प् इ शप् तिप् = अर्पे अति = अर्पयति बन गया ||
यहाँ से ‘गौ’ की अनुवृत्ति ७ | ३ | ४३ तक जायेगी ||
शाच्छासाहाय्यावेषां युक् ॥७|३|३७||
शाच्छासाहाव्यावेपाम ६|३|| युक् १|१|| स० - शाच्छा इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु० - णौ, अङ्गस्य ॥ अर्थ:-शो तनूकरणे, छो छेदने, षोऽन्तकर्मणि, हे स्पर्द्धायाम्, व्येन्यू संवरणे, वे तन्तुसन्ताने, पा पाने
हेन् पै शोषणे (द्वयोरपि ग्रहणम् ) इत्येतेषामङ्गानां युगागमो भवति णौ परतः ॥ उदा० - निशाययति । अवच्छाययति । अवसाययति । ह्राय- यति । संव्याययति । वाययति । पाययति ॥
भाषार्थ:- [शाच्छा “वेपाम् ] शो, छो, पो, ह्वेञ्, व्येन्, वेन्, पा इन अङ्गों को णि परे रहते [युक् ] युक् आगम होता है । शो आदि को आदेच उपदेशे ( ६ | १ |४४ ) से आत्व तथा षो के ष् को स् धात्वादे: ० (६|१|६२ ) से हुआ है । अवच्छाययति में से पूर्व तुक् आगम ( ६ ( १ (७१) तथा श्चुत्व हुआ है । सभी धातुओं के आकारान्त हो जाने से पूर्व सूत्र से पुक् आगम प्राप्त था, युकू कह दिया है ||
वो विधूनने जुक् ||७|३|३८||
वः ६ | १|| विधूनने ७|१|| जुक् १|१|| अनु० - णौ, अङ्गस्य ॥ अर्थः- विधूननेऽर्थे वत्तमानस्य वा इत्येतस्य जुगागमो भवति णौ परतः ॥ उदा० - पक्षेणोपवाजयति ॥
भाषार्थ:- [ विधूनने] विधूनन ( कंपाना) अर्थ में वर्त्तमान [व] वा धातु को णि परे रहते [जुक् ] जुक् आगम होता है || पुक आगम प्राप्त था, तदपवाद है ||
लीलोनुग्लुका वन्यतरस्याम् स्नेहविपातने || ७|३|३९||
लीलो : ६|२|| नुग्लुकौ १|२|| अन्यतरस्याम् ७|१|| स्नेह विपातने ७|१|| स० - लीलोः, नुग्लुकौ उभयत्रेतरेतरद्वन्द्वः । स्नेहस्य विपातनं स्नेहविपा-
A
४६४
ww
अष्टाध्यायी प्रथमावृत्तौ
[ तृतीय:
तनं द्रवत्वापादानं, तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - णी, अङ्गस्य || अर्थ:–ली ला इत्येतयोरङ्गयोर्विकल्पेन स्नेहविपातनेऽर्थे नुक् लुक् इत्ये- तावागमौ भवतो णौ परतः ॥ उदा० - घृतं विलीनयति, विलाययति, ला-विलालयति, विलापयति ।
भाषार्थ:- [लीलो: ] ली तथा ला अङ्ग को [स्नेहविपातने] स्नेह ( = घृतादि पदार्थ ) के निपातन = पिघलाना अर्थ में णि परे रहते [ अन्यतरस्याम् ] विकल्प से [नुग्लुकौ ] नुक् तथा लुक् आगम होता है || विलीनयति में नुक् आगम तथा पक्ष में विलाययति में नुक् नहीं हुआ । विली इ = विलै इ = विलाय शप् तिप् = विलाये अति = विलाययति । विभाषा लीयते : ( ६।११५०) से पक्ष में आत्व तथा लुकू आगम होकर विलालयति बना, पुनः इसी सूत्र से पक्ष सें लुक विकल्प होने से पुक आगम होकर विलापयति बना । ली में ईकार प्रशिष्ट निर्दिष्ट है, अत: अर्थ होगा कि ईकारान्त ली को ही नुक् हो विभाषा लीयते : ( ६\११५०) से आत्व कर लेने पर नहीं, इसीलिये आत्व पक्ष में नुक् का उदाहरण नहीं दिखाया । ली से यहाँ लीड श्लेषणे तथा ली श्लेषणे दोनों का ही ग्रहण है । ला से यहां ला आदाने और ली को जब पक्ष में आव हो जाता है उन दोनों का ग्रहण है । ला को लुक् तथा पक्ष में पुक् आगम होकर विलापयति, विलालयति रूप बनता है ||
भियो हेतुभये षुक || ७|३|४०|
भिय: ६१ ॥ हेतुभये ७१ ॥ षुक् १|१|| स० - हेतोर्भयं हेतुभयम्, तस्मिन् ‘षष्ठीतत्पुरुषः ॥ अनु० — णौ, अङ्गस्य ॥ अर्थ:-भी इत्येतस्य हेतुभयेऽर्थे षुगागमो भवति णौ परतः ॥ उदा० - मुण्डो भीषयते, जटिलो भीषयते ||
भाषार्थ: - [भियः ] निभी भये अङ्ग को [ हेतुभये ] हेतुभय अर्थ में णि परे रहते [ षुक् ] षुक् आगम होता है || स्वतन्त्र कर्ता के प्रयोजक ( १|४|५५ ) को हेतु कहते हैं, उससे जो भय वह हेतुभय कहायेगा | ‘भी’ में ईकार का प्रश्लेष माना जाता है । इससे ईकारान्त भी को ही बुक् का आगम होगा, आकारान्त भापयते ( बिभेतेर्हेतुभये ६ । १५५ ) में एक ही होगा । सिद्धि परि० १|१|४५ में देखें ॥पादः ]
सप्तमोऽध्यायः
स्फायो वः || ७|३|४१ ॥
४६५
स्फायः ६|१|| वः १|१|| अनु० - णौ, अङ्गस्य ॥ श्रर्थः – स्रफाय् इत्येतस्याङ्गस्य वकारादेशो भवति णौ परतः ॥ उदा - स्फावयति ॥
भाषार्थ :- [ स्फायः ] स्फायी वृद्धौ अङ्ग को णि परे रहते [व] वकारादेश होता है || स्फायी णिच् = स्फाय् इ = अन्त्य अल् यू को व् होकर स्फाव् इ = स्फावयति बन गया ||
शदेरगतौ तः || ७| ३ | ४२ ॥
शदेः ६|१|| अगतौ ७|१|| तः १|१|| स० - न गतिरगतिस्तस्मिन् नन्तत्पुरुषः ॥ अनु० - णौ, अङ्गस्य ॥ श्रर्थः - अगतावर्थे वर्त्तमानस्य शदेरङ्गस्य तकारादेशो भवति, णौ परतः ॥ उदा० – पुष्पाणि शातयति ।।
भाषार्थ :- [गतौ ] अगति अर्थ में वर्त्तमान [ शदे : ] शल शातने अङ्ग को [तः ] तकारादेश होता है, णि परे रहते || पूर्ववत् अन्त्य अल् को तकारादेश होगा ||
रुहः पोऽन्यतरस्याम् ||७|३|४३||
रुहः ६ | १|| पः १|१|| अन्यतरस्याम् ७|१|| अनु० - णौ, अङ्गस्य ॥ अर्थः- रुहू इत्येतस्याङ्गस्य पकारादेशो भवति विकल्पेन णौ परतः ॥ उदा० - व्रीहीन रोपयति । पते - रोहयति ।।
भाषार्थ:- [रुहः ] रुह् अङ्ग को [ अन्यतरस्याम् ] विकल्प से णि परे रहते [प] पकारादेश होता है ||
प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः || ७ | ३ | ४ ४ ||
प्रत्ययस्थात् ५|२|| कात् ५ | १ || पूर्वस्य ६ | १ || अतः ६ |१| इत् १|१|| आपि ७|१|| असुपः ५|१|| स० - प्रत्यये तिष्ठतीति प्रत्ययस्थस्तस्मात् उपपदतत्पुरुषः । न सुप् असुप् तस्मात् ‘नन्तत्पुरुषः ॥ श्रर्थ:- प्रत्ययस्थात् ककारात् पूर्वस्याकारस्य स्थाने इकारादेशो भवति आपि परतः, स चेदाप् सुपः परो न भवति || उदा० - जटिलिका, मुण्डिका, कारिका, हारिका, एतिकाश्चरन्ति ||
भाषार्थ:-[ प्रत्ययस्थात्] प्रत्यय में स्थित [कात्] ककार से [पूर्वस्य ] पूर्व [त: ] अकार के स्थान में [ इत्] इकारादेश होता है, [आणि]
३०

| ४६६ अष्टाध्यायी प्रथमावृत्तौ [ तृतीय: से आपू (टापू, डापू, चापू ) परे रहते, यदि वह आप् [असुपः ] सुप् उत्तर न हो तो ॥ जटिलिका मुण्डिका में जटिला मुण्डा शब्द से प्रागिवात्कः (५।३।७०) से क प्रत्यय, एवं केऽण: (७|४|१३) से ह्रस्वत्व हुआ है । कारिका, हारिका में ण्वुलू तथा एतिका में एतद् शब्द से अव्यय सर्व० (५।३।७१) से अकचू हुआ है । सर्वत्र ककार से पूर्व ‘अ’ को इत्व हुआ है || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७।३।४६ तक जायेगी || न यासयोः || ७ | ३ | ४५ ॥

न अ० ॥ यासयोः ६ |२|| स०– या० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ॥ श्रर्थः - प्रत्ययस्थात् ककारात् पूर्वस्य या सा इत्येतयोरकारस्य स्थाने इकारादेशो न भवति ॥ पूर्वेण प्राप्तिः प्रतिषिध्यते ॥ उदा० - यका, सका । यकां यकामधीमहे, तकां तकां पचामहे ||
भाषार्थ :- प्रत्यय में स्थित ककार से पूर्व [यासयोः ] या तथा सा के अकार के स्थान में इकारादेश [न] नहीं होता || यद् तद् शब्द से स्त्रीलिङ्ग में टापू एवं त्यदाद्यश्व करके या सा बना है, जो कि सूत्र में निर्दिष्ट है, अतः इन्हीं या, सा शब्दों से अव्ययस० (५।३।७१ ) से टि भाग से पहले अंकच् होकर य् अकच् आ = यका सका बना । यका सका में प्रत्ययस्थात्० (७|३|४४ ) से नित्य इत्व प्राप्त था, सो प्रकृत सूत्र से निषेध हो गया ||
यहाँ से ‘न’ की अनुवृत्ति ७।३।४८ तक जाती है ।
उदीचामातः स्थाने यकपूर्वायाः || ७ | ३ | ४६ ||
उदीचाम् ६|३|| आतः ६ | १|| स्थाने ७|१|| यकपूर्वायाः ६ | १|| स०- यश्च कश्च यकौ तौ पूर्वौ यस्याः ( आतः ) सायकपूर्वा, तस्याः द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ।। अर्थः- यकार पूर्वायाः ककारपूर्वायाश्चातःस्थाने योऽकारस्तस्य प्रत्ययस्थात् कात् पूर्वस्य स्थाने इकारादेशो भवति, उदीचामाचार्याणां मतेन ॥ उदा० - यकारपूर्वायाः - इभ्यका, इस्थिका । क्षत्रियका, क्षत्रियका । ककारपूर्वाया:- चटकका, चटकिका | मूषिकका, मूषिकका ||पादः ]
सप्तमोऽध्यायः
४६७
भाषार्थ :- [यक पूर्वायाः ] यकार तथा ककार पूर्व में हैं जिस आकार से [ श्रातः ] उस आकार के [स्थाने] स्थान में जो प्रत्ययस्थित ककार से पूर्व अकार उसके स्थान में इकारादेश [ उदीचाम्] उदीच्य आचार्यों के मत में होता है || उदीच्य कहने से पाणिनि मुनि के मत में इत्व न होकर दो पक्ष बनेंगे || इभ्या क्षत्रिया आदि सुबन्त शब्दों से अज्ञातादि अर्थों में कप्रत्यय हुआ है। केऽण: (७|४|१३) से क परे रहते ‘आ’ को ह्रस्व हो गया तो, इभ्यका, क्षत्रियका आदि बना । अब यहाँ आकार जिसके स्थान में ह्रस्व अकार हुआ है वह यकार एवं ककार पूर्व वाला तथा प्रत्ययस्थित ककार से पूर्व वाला भी है सो प्रत्ययस्थात् से नित्य इत्त्व प्राप्त था प्रकृत सूत्र से विकल्प से हो गया | इस सूत्र में ‘न’ की अनुवृत्ति का सम्बन्ध नहीं लगता ||
यहाँ से ‘उदीचाम्’ की अनुवृत्ति ७।३।४८ तक तथा ‘श्रतः स्थाने’ की ७१३१४६ तक जायेगी ||
भस्त्रैषाजाज्ञाद्वास्वा न पूर्वाणामपि || ७ | ३ | ४७ ||
भस्त्रैषाजाज्ञाद्वास्वाः १|३|| षष्ठ्यर्थे प्रथमा ||
पूर्वाणाम् ६ |३|| अपि अ० ॥ स० - भस्त्रै० इत्यत्रेतरेतरद्वन्द्वः । नन् पूर्वो येषां ते नञ्पूर्वास्तेषां बहुव्रीहिः ॥ अनु० - न, उदीचाम् आत: स्थाने, प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ॥ अर्थ:- भस्त्रा, एषा, अजा, ज्ञा, द्वा, स्वा इत्येतेषां नम्पूर्वाणामपि आत: स्थाने योऽकारस्तस्य उदीचामाचार्याणां मतेन इत्वं न भवति ॥ उदा० - भस्त्रा – भस्त्रिका, भस्त्रका | नन्पूर्वाणा- मपि - अविद्यमाना भस्त्रा यस्याः सा अल्पा = अभस्त्रिका, अभस्त्रका | एषा - एषका, एषिका । अजा-अजका, अजिका । अनजका, अनजिका । ज्ञा-ज्ञका, ज्ञिका । अज्ञका, अज्ञिका । द्वा-द्वके, द्विके । स्वा-स्वका,
। । स्विका । अस्वका, अस्विका ||
भाषार्थः—–[भस्त्रै’· “स्वाः] भस्त्रा, एषा, अजा, ज्ञा, द्वा, स्वा
ये शब्द [नञपूर्वाणाम्] नम् पूर्वं वाले हों तो [अपि ] भी ( न हों तो भी) इनके आकार के स्थान में जो अकार उसको उदीच्य आचार्यों के मत में इत्व नहीं होता है ॥ पूर्ववत् यहाँ भी उदीच्य ग्रहण से दो रूप बनेंगे || नपूर्वक एषा तथा द्वे में सुबन्त से उत्तर होने से इत्व की प्राप्ति न होने से एक ही रूप बनता है । ‘एषा द्वे’ से अकच हुआ है । द्रू
……-..-

४६८ अष्टाध्यायीप्रथमावृत्तौ [ तृतीय: अकचु ए = टूके ॥ स्व शब्द जब सर्वनाम होता है तब उसमें भी उपर्युक्त हेतु से कोई विशेषता नहीं होती किन्तु ज्ञाति और धन अर्थ में सर्वनाम संज्ञा न होने से नञ्पूर्वक अश्वका अस्विका प्रयोग होते हैं । भस्त्रका आदि में प्रागिवात्क : ( ५३३७०) अधिकार में अल्पे (५२३८५) से क हुआ है, तथा पूर्ववत् ह्रस्वत्व भी जानें ॥ यहाँ से ‘नञपूर्वाणामपि’ की अनुवृत्ति ७ | ३ | ४९ तक जायेगी || अभाषितपुंस्काच्च || ७ | ३ | ४८|| अभाषितपुंस्कात् ५११, षष्ठ्यर्थे पञ्चमी ॥ च अ० ॥ स० — भाषितः पुमान् येन ( यस्मिन्नर्थे ) स भाषितपुंस्कः, न भाषितपुंस्कोऽभाषित- पुंस्कस्तस्मात् बहुव्रीहिगर्भनन्तत्पुरुषः ॥ अनु०न, नम्पूर्वाणामपि, उदीचाम् आत: स्थाने, प्रत्ययस्थात् कात् पूर्वस्यात इदापि ॥ श्रर्थ:- अभाषितपुंस्कस्य नन्पूर्वस्यापि च शब्दाद् अनन्न् पूर्वस्य च आतः स्थाने योऽकारः प्रत्ययस्थात् कात् पूर्वंस्तस्योदीचामाचार्याणां मतेन इकारादेशो न भवति ॥ उदा० - खविका, खट्वका । अखट्विका, अखवका । परमखट्किा, परमखवका ॥ भाषार्थ : - [ अभाषितपुंस्कात् ] अभाषितपुंस्क शब्द के प्रत्ययस्थित ककार से पूर्व आकार के स्थान में जो अकार उसको नब्यूपूर्व होने पर [च] और अन पूर्व होने पर भी उदीच्य आचार्यों के मत में इकारादेश नहीं होता है ॥ पूर्ववत् यहाँ भी विकल्प जानें ॥ खट्वा शब्द नित्य स्त्रीलिङ्ग है, अतः अभाषितपुंस्क है । अखट्विका आदि में नञ् समास तथा परमखविका आदि में सन्महत्परमो० (२११६० ) से कर्मधारय समास हुआ है । पूर्ववत् क प्रत्यय तथा केऽण: ( ७७४|१३) से ह्रस्वत्व हुआ जानें || ॥ यहाँ से ‘अभाषितपुंस्कात्’ की अनुवृत्ति ७१३१४६ तक जायेगी ॥ आदाचार्याणाम् ||७| ३ | ४९|| आत् १|१|| आचार्याणाम् ६|३|| अनु० - अभाषितपुंस्कात् नन्- पूर्वाणामपि, आत: स्थाने, प्रत्ययस्थात् कात् पूर्वस्यात आपि ॥ श्रर्थ:- अभाषितपुंस्कस्थानम्पूर्वस्यापि शब्दान्नन्पूर्वस्य चातः स्थाने योऽकार-पाद: 1 सप्तमोऽध्यायः ४६६ स्तस्याचार्याणां मतेनाकारादेशो भवति ॥ उदा० - खट्वाका, अखट्वाका, परमखवाका ॥ भाषार्थः - अभाषितपुंस्क के प्रत्ययस्थित ककार से पूर्व आकार के स्थान में जो अकार उसको नन्पूर्व और अन=पूर्व रहते हुये भी [आचार्याणाम् ] आचार्यों (उदीच्य आचार्य से अन्य) के मत में [आत्] आकारादेश होता है । पूर्ववत् ह्रस्वत्व कर लेने पर इव पूर्व सूत्र से प्राप्त था, तदपवाद आत्व विधान कर दिया || उस्येकः ||७|३|५० | ठस्य ६ |१|| इकः १|१|| अनु० - अङ्गस्य ॥ अर्थ :– अङ्गस्य निमित्तं – अर्थ:– यष्टस्तस्य इक इत्ययमादेशो भवति ॥ उदा० - प्राग्वहतेष्ठक् आक्षिकः, शालाकिकः । लवणाट्ठन् - लावणिकः ॥ भाषार्थ :- अङ्ग के निमित्त ( जिसके कारण अङ्ग संज्ञा हुई हो, ऐसे ) [ठस्य ] ठ को [इकः ] इक आदेश होता है ।। यहाँ से ‘ठस्य’ की अनुवृत्ति ७ । ३ । ५१ तक जायेगी ॥ इसुसुक्तान्तात् कः ||७/३/५१ ॥ इसुसुक्तान्तात् ५|२|| कः १|१|| स० - इस् च उस् च उक् च तच इसुसुक्तम् | इसुसुक्तमन्ते यस्य स इसुसुक्तान्तस्तस्मात् द्वन्द्वगर्भबहु- व्रीहिः ॥ अनु० - ठस्य, अङ्गस्य ॥ अर्थ :- इसन्तात्, उसन्तात्, उग न्तात् तकारान्तात् चाङ्गादुत्तरस्य ठस्य स्थाने क इत्ययमादेशो भवति ॥ उदा० – इसन्तात् - सार्पिष्कः । उसन्तात् - धानुष्कः, याजुष्कः । उगन्तात्- नैषादकर्षुकः, शाबरजम्बुकः, मातृकम्, पैतृकम् । तान्तात् - औदश्वित्कः, शाकृत्कः, याकृत्कः ॥ , । भाषार्थ : – [ इसुसुक्तांन्तात् ] इसन्त, उसन्त, उगन्त तथा तकारान्त अङ्ग से उत्तर ठ के स्थान में [कः ] क आदेश होता है || सर्पिस् शब्द से सार्पिष्कः में तदस्य पण्यम् ( ४/४/५१) से ठकू हुआ है । सू को रुत्व विसर्जनीय होकर ‘सर्पिः कं रहा । इणः षः ( ८1३1३६ ) से विसर्जनीय को षत्व होकर सार्पिष्कः बना । इसी प्रकार धनुस् शब्द से धानुष्कः तथा याजुष्क: में जानें । यहाँ तेन दीव्यति खनति ० (४।४।२) से ठक् प्रत्यय हुआ है । निषादकर्षू शब्द से नैषादकर्षुकः में देशे ठन् ४७० अष्टाध्यायीप्रथमावृत्तौ [ तृतीय (४/२/११८) से ठञ् तथा केs: (७|४|१३) से ह्रस्वत्व होता है । मातृ कम पैतृक में ऋष्ठ (४१३१७८ ) से ठञ् प्रत्यय तथा औदश्वित्कः में उदश्वितो ० (४/२/१८) से ठक् हुआ है । शाकृत्कः आदि में संसृष्ट ( ४/४/२२ ) से ठकू हुआ है || ॥ चजो: कु विण्ण्यतोः ||७/२/५२ || चजो : ६|२|| कु १|१|| धिण्ण्यतोः २॥ स० — चश्च जश्च चजौ तयोः इतरेतरद्वन्द्वः । घ् इत् यस्य स धित्, बहुव्रीहिः । धित् च ण्यत् च धिण्ण्यतौ तयोः इतरेतरद्वन्द्वः ॥ अर्थः चकारजकारयोः स्थाने कवर्गादेशो भवति घिति व्यति च प्रत्यये परतः ॥ उदा० - घिति - पाकः, त्यागः, रागः । व्यत्ति - पाक्यम्, वाक्यम्, रेक्यम् ॥

भाषार्थ:– [चजो: ] चकार तथा जकार के स्थान में [कु] कब आदेश होता है, [घिएण्यतो : ] चित् तथा ण्यत् प्रत्यय परे रहते || सिद्धियाँ परि० १1१1१ में देखें । ऋहलोर्यत् ( ३।२।१२४ ) से ण्यत् प्रत्यय होता है ||
यहाँ से ‘चजो: कु’ की अनुवृत्ति ७।३।६९ तक जायेगी ||
न्यकादीनां च || ७|३|५३ ||
न्यङ्कादीनाम् ६|३|| च अ० ॥ स० - न्यङ्कः आदिर्येषां ते न्यङ्काद- यस्तेषां बहुव्रीहिः ॥ अनु-चजोः कु ॥ अर्थ:- न्यङ्क इत्येवमादीनां कवर्गादेशो भवति ।। उदा :- न्यङ्कुः, मद्गुः, भृगुः ॥
कू
भाषार्थ : - [ न्यङ्कादीनाम् ] न्यङ्क आदि गणपठित शब्दों के चकार- जकार को [च] भी कवर्ग आदेश होता है ।। नि पूर्वक अनु से नावञ्चे: ( उणा० ११७) से उ प्रत्यय हुआ है । न्यञ्च् उ = न्यञ्चु = च् को होकर न्यङ्कः ( ज् को परसवर्णादि ८|४|५७ होकर ) बन गया । मद्गुः में टुमस्जी धातु से भृमृशी० (उणा० ११७) से ‘उ’ हुआ है । झलां जश्० (८/४/५२ ) से स् को दू हो जायेगा । भृगुः यहाँ भ्रस्ज पाके से प्रथि - दि० (उणा० ११२८) से उ प्रत्यय तथा सम्प्रसारण एवं सलोप हुआ है । सर्वत्र यहाँ कुत्व हो गया है ॥
हो हन्तेर्जन्नेषु ||७|३/५४ ||
हः ६ | १|| हन्तेः ६ |१ || णन्नेषु ७|३|| स० - नश्च णश्च णौ णो इतौ येषां ते णितः द्वन्द्वगर्भबहुव्रीहिः । णितश्च नच णिन्नास्तेपुपाद: ]
सप्तमोऽध्यायः
४७१
इतरेतरद्वन्द्वः ॥ अनु-कु, अङ्गस्य ॥ श्रर्थः - हन्तेर्हकारस्य स्थाने कब- गादेशो भवति, निति णिति प्रत्यये परतो नकारे च ॥ उदा० - चिति- घातो वर्त्तते । णिति - घातयति, घातकः, साधुघाती, घातंघातम् । नकारे- घ्नन्ति, घ्नन्तु, अघ्नन् ॥
भाषार्थः - [ हन्तेः ] हन् धातु के [हः] हकार के स्थान में कवर्गादेश होता है [णिन्नेषु] नित् णित् प्रत्यय तथा नकार परे रहते ।। सिद्धियाँ ७|३ | ३२ सूत्र में देखें || घ्नन्ति इत्यादि में ह के अ का लोप गमहन- जन० (६४६८) से होता है । घ्नन्तु लोट् तथा अघ्नन् लङ् प्रथमपुरुष बहुवचन का रूप है । आन्तर्य से यहाँ सर्वत्र हू को घ् ही कुत्व होता है || यहाँ से ‘ह’ की अनुवृत्ति ७१३५६ तक तथा ‘हन्तेः’ की ७१३१५५ तक जायेगी ||
अभ्यासाच || ७|३|५५ ॥
अभ्यासात् ५|१|| च अ० ॥ अनु० - हो हन्तेः, कु, अङ्गस्य || अर्थः - अभ्यासादुत्तरस्य हन्तेर्हकारस्य कवर्गादेशो भवति ॥ उदा०- जिघांसति, जङ्घन्यते, अहं जघन ॥
भाषार्थ :- [अभ्यासात् ] अभ्यास से उत्तर [च] भी हन् धातु के हकार को कवर्गादेश होता है । जिघांसति में अज्झनगमां सनि ( ६ |४|१६ ) से दीर्घ तथा कुहोश्चुः (७|४|६२ ) से अभ्यास को चुत्व ‘झ’ एवं अभ्यासे चर्च (८|४|५३) से जश्त्व ‘ज’ होता है । जङ्घन्यते यङन्त का रूप है । नुगतोऽनुनासि० (७१४।८५) से यहाँ अभ्यास को नुक
। आगम होता है। शेष पूर्ववत् है । ‘जघन’ यह लिट् उत्तम पुरुष का अणित (७/११६१) पक्ष का रूप है ॥ णित् पक्ष में तो पूर्व सूत्र से ही णित परे मानकर हो जाता, अतः अणित् पक्ष का उदाहरण दिया है ||
यहाँ से ‘अभ्यासात् की अनुवृत्ति ७।३।५८ तक जायेगी ||
हेरचङि || ७|३|५६ ||
हे : ६ |१|| अचङि ७|१|| स०- न चङ् अचङ्, तस्मिन्नन्तत्पु- रुषः ।। अनु० - अभ्यासात्, हः, कु, अङ्गस्य ॥ अर्थ:– अभ्यासादुत्त- रस्य हिनोतेर्हकारस्य कवर्गादेशो भवति, अचङि परतः ॥ उदा० - प्रजिघीषति, प्रजेघीयते, प्रजिघाय ॥
४७२
अष्टाध्यायी प्रथमावृत्तौ
[ a
भाषार्थ :- अभ्यास से उत्तर [हे] हि गतौ धातु के हका कवर्गादेश होता है, [अचङि ] चङ् परे न हो तो ॥ प्रजिघीष एकाच उप० (७।२।१०) से इट् निषेध तथा इको झल (११२६) से होने से गुण निषेध एवं अज्झनगमां सनि (६|४|१६ ) से दीर्घ होता प्रजेचीयते ( यन्त) में अकृत्सार्वधातु० (७/४/२५) से दीर्घं तथा यङ्लुको : (७|४|८२) से अभ्यास को गुण हुआ है । प्रजिघाय यहाँ परे रहते वृद्धि तथा आयादेश हुआ है ।।
सन्लिटोर्जेः ||७|३|५७॥
सन्लिटोः ७|२|| जेः ६ |१|| स० – सन् ० इत्यत्रेतरेतरद्वन्द्व अनु० - अभ्यासात्, कु, अङ्गस्य || अर्थ:- जेरङ्गस्य योऽभ्यासस कवर्गादेशो भवति, सनि लिटि च प्रत्यये परतः ॥ उदा० - जिगीष जिगाय ॥
भाषार्थः - अभ्यास से उत्तर [जे] जि अङ्ग को [सन्लिटो: ]‍ तथा लिट् परे रहते कवर्गादेश होता है | आदेः परस्य (१|११५३) आदि ज् को ग् अभ्यास से उत्तर होता है । जिगीषति में पूर्व दीर्घादि तथा जिगाय में वृद्धि आयादेश जानें ॥
यहाँ से ‘सन्लिटो:’ की अनुवृत्ति ७१३।५८ तक जायेगी ||
विभाषा ः ||७|३|५८ ॥
107
विभाषा ||१|| : ६ |१ || अनु० - सन्लिटो, अभ्यासात् अङ्गस्य ॥ श्रर्थः – अभ्यासादुत्तरस्य चिनोतेरङ्गस्य विभाषा कवर्गादे‍ भवति, सनि लिटि च परतः ॥ उदा० - चिचीषति, चिकीषति । लिटि - चिचाय, चिकाय ॥
भाषार्थ :- अभ्यास से उत्तर [चे:] चि अङ्ग को [विभाषा ] विकल्प से कवर्गादेश होता है, सन् तथा लिट् परे रहते || पूर्ववत् यहाँ भ सभी कार्य उदाहरणों में जानें ॥
न क्वादेः ||७|३|५९ ॥
न अ० ॥ क्वादेः ६१ ॥ स० - कुः (कवर्ग:) आदिर्यस्य स कादिस्तस्य बहुव्रीहिः ॥ अनु० - चजो: कु, अङ्गस्य ॥ अर्थ:- कवर्गादेर्धातोश्वजोपादः ]
सप्तमोऽध्यायः
४७३
स्थाने कवर्गादेशो न भवति ॥ उदा० - कूजो वर्त्तते, खर्जः, गर्जः । कूज्यं भवता, खर्ज्यं गर्ज्यं भवता ॥
भाषार्थ:- [कादेः ] कवर्ग आदि वाले धातु के चकार तथा जकार के स्थान में कवर्गादेश [न] नहीं होता ॥ चजो: कु घि० (७१३ | ५२ ) से प्राप्ति थी, निषेध कर दिया ।। कूजः आदि में घन् तथा कूज्यं आदि में
यत् प्रत्यय हुआ है ||
यहाँ से ‘न’ की अनुवृत्ति ७/३/६९ तक जायेगी |
अजिव्रज्योः ६२ ॥
अजिव्रज्योश्च ||७|३|६||
च अ० ॥ स०– अजि० इत्यत्रेतरेतरद्वन्द्वः || अनु० - न, चजो: कु, अङ्गस्य ॥ अर्थ:- अजि व्रजि इत्येतयोश्च चजो: कवर्गादेशो न भवति ।। उदा० - समाज:, उदाजः । ब्रजि - परित्राजः । परिव्राज्यम् ॥
भाषार्थ:- [ अजिव्रज्योः ] अज तथा व्रज धातुओं के जकार को [च] भी कवर्गादेश नहीं होता । पूर्ववत् प्राप्ति थी, निषेध कर दिया ।। समाजः उदाज: में हलश्च (३|३|१२१ ) से घन् हुआ है, तथा परिव्राज: में भावे (३|३|१८) से हुआ है । अज को जेर्व्य० (२|४|५६ ) से आर्ध- धातुक में ‘वी’ आदेश हो जाता है, अतः अज का एयत् परे का उदाहरण नहीं दिखाया है ||
भुजन्युब्जौ पाण्युपतापयोः ||७|३|६१ ॥
भुजन्युब्जौ १|२|| पाण्युपतापयोः ७|२|| स० - भुज, पाण्यु० उभयत्रेतरेतरद्वन्द्वः || अनु० - न, चजो: कु, अङ्गस्य || अर्थ:-भुज न्युब्ज इत्येतौ शब्दौ यथाक्रमं पाणावुपतापे चार्थे निपात्येते ॥ उदा०- भुज्यतेऽनेनेति = भुजः पाणि: । न्युब्जिताः (अधोमुखाः) शेरतेऽस्मि - न्निति - न्युब्जः उपतापः । पूर्वत्र कुत्वाभावो गुणाभावश्चापरत्र कुत्वाभावो निपात्यते ॥
भाषार्थ: - [भुजन्युब्जी ] भुज तथा न्युब्ज शब्द क्रमश: [ पाण्युप- तापयोः ] पाणि (हाथ) और उपताप (रोग) अर्थ में निपातन किये जाते हैं ॥ भुज में कुत्व का अभाव एवं गुण का अभाव तथा न्युब्ज में
……..—-…….
४७४
अष्टाध्यायी प्रथमावृत्तौ
[ तृतीयः कुत्वाभाव निपातन है || भुजः में भुज धातु से तथा न्युब्जः में नि पूर्वक उब्ज आर्जवे धातु से हलश्च ( ३|३|१२१ ) से घन् प्रत्यय हुआ है । सर्वत्र पूर्ववत् कुत्व प्राप्ति में निषेध समझें ॥
प्रयाजानुयाजौ यज्ञाङ्गे || ७|३|६२॥
प्रयाजानुयाजौ ११२|| यज्ञाङ्गे ७|१|| स० - प्रया० इत्यत्रेतरेतर- द्वन्द्वः । यज्ञस्य अङ्गं यज्ञाङ्गं तस्मिन् ‘षष्ठीतत्पुरुषः ॥ अनु० - न चजो: कु, अङ्गस्य || अर्थः- प्रयाज, अनुयाज इत्येतौ यज्ञाङ्गे निपात्येते । कुत्वाभावो ऽत्रापि निपात्यते ॥ उदा - पञ्च प्रयाजाः । त्रयोऽनुयाजाः । त्वमग्ने प्रयाजानां पश्चात् त्वं पुरस्तात् ॥
भाषार्थ :- [प्रयाजानुयाजी] प्रयाज’ तथा अनुयाज’ शब्द [ यज्ञाङ्गे ] यज्ञ का अङ्ग हों तो निपातन किये जाते हैं | कुत्वाभाव पूर्ववत् यहाँ भी निपातित है । अकर्त्तरि च कारके० (३|३|१६ ) से प्रयाज, अनुयाज में घञ् हुआ है ||
वचेतौ ||७|३|६३ ||
वञ्चः ६|१|| गतौ ७|१|| अनु०~न, चजोः कु, अङ्गस्य ॥ अर्थ:- गत वर्त्तमानस्य वचेरङ्गस्य कवर्गादेशो न भवति || उदा० - वञ्च्यं वचन्ति वणिजः ||
भाषार्थ:- [गतौ ] गति अर्थ में वर्त्तमान [बच्चे:] बच्चु अङ्ग को कवर्गादेश नहीं होता || वञ्च्य में ण्यत् हुआ है । वञ्चयं वञ्चन्ति वणिजः, अर्थात् गन्तव्य स्थान को वणिक लोग जाते हैं ।।
ओक उचः के || ७|३|६४ ॥
ओकः १|१|| उचः ६|१|| के ७|शा अनु० - चजोः कु ॥ अर्थः उचेर्धातोः के प्रत्यये परत ओक इति निपात्यते । कुत्वं गुणश्चात्र निपात्यते ॥ उदा० - न्योकः शकुन्तः । न्योको गृहम् ||
·
भाषार्थ :- [ उचः ] उच समवाये धातु से [के] क प्रत्यय परे रहते
[ओक: ] ओक शब्द निपातन किया जाता है
कुत्व तथा गुण यहाँ
१. प्रयाज अनुयाज नाम के याग दर्शपौर्णमास श्रादि यज्ञों में होते हैं ।
प्रयाज संज्ञक याग प्रधान याग से पूर्व होते हैं और अनुयाज पश्चात् !!पाद: ]
सप्तमोऽध्यायः
४७५
निपातित है, क्योंकि ‘क’ प्रत्यय परे रहते दोनों ही प्राप्त नहीं थे | न्युचतीति न्योकः ( समुदाय बना कर रहने वाला) यहाँ नि पूर्वक उच से इगुपधज्ञाप्री० (३।१।१३५) से कर्त्ता में ’ क’ प्रत्यय हुआ है । न्युचन्त्यस्मिन् = न्योकः में अधिकरण कारक में घञर्थे क विधानम् ० ( वा० ३।३।५८ ) से ‘क’ होता है |
य आवश्यके || ७|३|६५ ॥
ये ७|१|| आवश्यके ७|१|| अनु० - न चजो: कु, अङ्गस्य ॥ अर्थ :- ये परत आवश्यकेऽर्थेऽङ्गस्य चजोः कवर्गादेशो न भवति ।। उदा०– अवश्यपाच्यम्, अवश्यवाच्यम्, अवश्य रेच्यम् ॥
भाषार्थ:- [ण्ये] ण्य परे रहते [आवश्यके ] आवश्यक अर्थ में अग के चकार जकार को कवर्गादेश नहीं होता ।। पूर्ववत् प्राप्ति थी, निषेध कर दिया || कृत्याश्च ( ३ | ३|१५१) से आवश्यक अर्थ में ऋहलो- रार्यत् से उदाहरणों में ण्यत्, मयूरव्यंसका० (२/१/७२ ) से समास एवं अवश्यमः ( भा० ६।१२।१३६ ) से अवश्यम् के म् का लोप हुआ है ।
यहाँ से ‘राये’ की अनुवृत्ति ७|३|६६ तक जायेगी ||
यजयाचरुचप्रवचर्चश्च ||७|३|६६ ॥
यजयाच रुचप्रवचर्च : ६ | १ || च अ० ॥ स० - यजश्च याचश्च रुचश्च प्रवचश्च ऋच् च यज’चर्च तस्य समाहारो द्वन्द्वः ॥ अनु० - ण्ये, न चजोः कु, अङ्गस्य || अर्थ:- यज, याच, रुच, प्रवच, ऋच इत्येतेषा- मङ्गानां चजो: स्थाने ण्ये परतः कवर्गादेशो न भवति ॥ उदा०- याज्यम्, याच्यम्, रोच्यम्, प्रवाच्यम्, अर्यम् ॥
भाषार्थः–[यज’· ‘चर्चः] यज, टुयाच, रुच, प्रपूर्वक वच, ऋच इन अगों के चकार जकार को [च] भी ण्य प्रत्यय परे रहते कवर्गादेश नहीं होता ||
वचोऽशब्दसंज्ञायाम् ||७|३|६७॥
वचः ६ |१|| अशब्दसंज्ञायाम् ७|१|| स० - शब्दस्य संज्ञा शब्दसंज्ञा, षष्ठीतत्पुरुषः । न शब्दसंज्ञा अशब्दसंज्ञा, तस्याम् नञ् तत्पुरुषः ॥ अनु० - ण्ये, न, चजो: कु, अङ्गस्य ॥ श्रर्थः - अशब्दसंज्ञायां वचोऽङ्गस्य ण्ये परतः कवर्गादेशो न भवति ॥ उदा० – वाच्यमाह अवाच्यमाह ||
४७६
अष्टाध्यायी प्रथमावृत्तौ
भाषार्थ:-[अशब्दसंज्ञायाम् ] शब्द की संज्ञा न हो तो अङ्ग को ण्य परे रहते कवर्गादेश नहीं होता || वाच्यम् (
[ तृतीयः [ वचः ] बच् कहने योग्य)
यह शब्द की संज्ञा नहीं है || ‘वाक्यम्’ शब्द समूह की संज्ञा है, अतः यहाँ कुत्व हो जाता है |
प्रयोज्यनियोज्यौ शक्यार्थे || ७|३|६८ ॥
प्रयोज्य नियोज्यौ |२|| शक्यार्थे ७|१|| स० - प्रयोज्य० इत्यत्रेतरे- तरद्वन्द्वः । शक्योऽर्थः शक्यार्थस्तस्मिन् कर्मधारय तत्पुरुषः ॥ अनु०- ण्ये, न, चजो: कु, अङ्गस्य || अर्थ:- प्रयोज्य नियोज्य इत्येतौ शब्दौ शक्यार्थे निपात्येते । कुत्वाभावो निपात्यतेऽत्र ॥ उदा० - शक्यः प्रयोक्तुं = प्रयोज्यः । शक्यो नियोक्तुं नियोज्यः ||
भाषार्थ:- [प्रयोज्यनियोज्यौ ] प्रयोज्य तथा नियोज्य ण्यत् प्रत्ययान्त शब्द [शक्यार्थे] शक्य अर्थ में निपातित हैं । कुत्वाभाव ही यहाँ निपातन से जानें ॥ शकि लिङ् च ( ३ | ३ | १७२ ) से शक्यार्थ में ऋहलोर्यत् (३|१|१२४ ) से ण्यत् होता है ||
भोज्यं भक्ष्ये || ७|३ | ६९ ॥
भोज्यम् १|१|| भक्ष्ये ७|१|| अनु० - ण्ये, न, चजो: कु, अङ्गस्य ॥ अर्थ :- भोज्यमिति निपात्यते, भक्ष्येऽभिधेये ॥ उदा० - भोज्य ओदनः, भोज्या यवागू ॥
भाषार्थ : - [भोज्यम् ] भोज्यम् शब्द [भक्ष्ये] भक्ष्य अभिधेय होने पर निपातन किया जाता है | यहाँ भी कुत्वाभाव ही निपातन से जानें ॥
घोलोपो लेटि वा || ७|३|७०॥
उदा० -
घोः ६ | १ || लोपः १|१|| लेटि ७|१|| वा अ० ॥ अनु० - अङ्गस्य || अर्थ :– घुसंज्ञकानामङ्गानां लेटि परतो वा लोपो भवति ॥ दध॒द् रत्नानि दाशुषे (ऋ. ४ । १५ । ३ ) । सोमो ददद् (ऋ० १०/८५/४१) न च भवति - यदग्निरग्नये’ ददात् ॥
1
गन्ध॒र्वाय॑
भाषार्थ:- [ घोः ] घु संज्ञक अङ्ग का [लेटि] लेट् परे रहते [वा ] विकल्प से [लोपः ] लोप होता है ।। डुधान् धातु से लेट् में शपू को श्लु एवं श्लौ ( ६।१।१०) से द्वित्व इत्यादि होकर दधा तिप् रहा ।सप्तमोऽध्यायः
पादः ] लेटोऽडाटो ( ३\४/६४) से अट् आगम तथा प्रकृत सूत्र से
४७७
अन्त्य अल्
प्रकार दा
‘आ’ का लोप होकर द धू अटू तू = दधत् बन गया। इसी धातु से ददत् में जानें। पक्ष में जब लोप नहीं हुआ तो ‘ददात् '
बन गया ||
यहाँ से ‘लोप:’ की अनुवृत्ति ७।३।७२ तक जायेगी ||
ओतः श्यनि || ७ | ३ | ७१ ॥
ओतः ६ |१|| श्यनि ७|१|| अनु० - लोपः अङ्गस्य ॥ अर्थ:- ओकारान्तस्याङ्गस्य इयनि परतो लोपो भवति || उदा० - शो- निश्यति । छो- अवच्छयति । दो-अवद्यति । सो-अवस्यति ||
भाषार्थ:-[श्रोतः] ओकारान्त अग का [श्यनि] श्यन् परे रहते लोप होता है || अलोऽन्त्यस्य से अन्त्य अल ‘ओ’ का लोप होता है || नि शो श्यन् ति = निश्यति ||
क्सस्याचि ||७|३|७२ |
अङ्गस्य ॥ अर्थ:-
भवति ॥
उदा० - अधुक्षाताम् ,
क्सस्य ६ | १ || अचि ७|१|| अनु० - लोपः, क्सस्याजादौ प्रत्यये परतो लोपो अधुक्षायाम्, अधुक्षि ||
भाषार्थ:– [ क्सस्य ] क्स का [चि] अजादि प्रत्यय परे रहते लोप होता है || पूर्ववत् अन्त्य अल् ‘स’ के अ का लोप यहाँ भी जानें । अधुक्षत् की सिद्धि परि० ३|१|४५ में की है, तद्वत् आताम् आथाम् तथा उत्तम पुरुष के इट् परे रहते यहाँ भी जानें ।
आताम् = अधुक्षाताम् ॥
यहाँ से ’ क्सस्य’ की अनुवृत्ति ७।३।७३ तक जायेगी ||
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये || ७|३ | ७३ ||
अधुक्ष
"
लुक् १|१|| वा अ० ॥ दुहदिहलिहगुहाम् |३|| आत्मनेपदे ७|१|| दन्त्ये ७|१|| स० – दुइ० इत्यत्रेतरेतरद्वन्द्वः ॥ दन्ते भवो दन्त्यस्तस्मिन् .. शरीरावयवाच्च (४३५५) इति यत् प्रत्ययः ॥ अनु - क्सस्य, अङ्गस्य ॥ अर्थ: - दुह, दिह, लिह, गुह इत्येतेषामात्मनेपदे दन्त्यादौ परतः क्सस्य

४७८ अष्टाध्यायी प्रथमावृत्तौ [ तृतीय वा लुगू भवति ॥ उदा० - दुह - अदुग्ध, अधुक्षत । अदुग्धा: अधुक्षयाः । अधुग्ध्यम्, अधुक्षध्वम् । अदुद्दहि, अधुक्षावहि । दिह- अदिग्ध, अधिक्षत इत्येवमादयः । लिह - अलीढ, अलिक्षत । गुह– न्यगूढ, न्यघुक्षत ॥ भाषार्थ :- [दुहदिहलि हगुहाम्] दुह प्रपूरणे, दिह उपचये, लिह आस्वादने, गुहू संवरणे इन धातुओं के क्स का [r] विकल्प से [लुक् ] लुक् होता है, [ दन्त्ये] दन्त से उच्चरित अक्षर आदि में है जिनके ऐसे [आत्मनेपदे] आत्मनेपद संज्ञक प्रत्ययों के परे रहते | इस प्रकार आत्मनेपद के तवर्गादि’ तथा वकारादि’ वाले प्रत्यय गृहीत होंगे, सो उनके परे रहते विकल्प से लुक् होगा ॥ लुक् कहने से सम्पूर्ण ‘क्स’ का लुक होता है, क्योंकि लुक् संज्ञा सम्पूर्ण प्रत्यय के अदर्शन की है, एकदेश की नहीं || अदुग्ध की सिद्धि परि० ३।१।६३ में देखें । यहाँ दन्यादि ‘त’ प्रत्यय परे है । जब पक्ष में क्स का लुकू नहीं हुआ, तो परि० ३|१|४५ के अधुक्षत् के समान अधुक्षत बन गया । इसी प्रकार थास् ध्वम् तथा वहि परे रहते अदुग्धाः आदि रूप बनेंगे | एकाचो बशो० (८१२/३७) आदि सूत्र यथाप्राप्त लगते जायेंगे । इसी प्रकार दिह आदि धातुओं से भी रूप जानें | अलीढ में लिहू के हू को हो ढः (८/२/३१ ) से ढत्व एवं ‘त’ | को पूर्ववत् धत्व तथा ष्टुत्व होकर ‘अ लिट् ट’ रहा। अब ढो ढे लोप: (८/३/१३) से एक ढ का लोप एवं ठूलो पूर्वस्य० (६|३|१०६ ) से दीर्घ होकर अलीढ बन गया । इसी प्रकार नि पूर्वक गुह से न्यगूढ में भी जानें । न्यघुक्षत पूर्ववत् बनेगा ॥ शमामष्टानां दीर्घः श्यनि ॥ ७३ ॥ ७४ ॥ शमाम् ६|३|| अष्टानाम् ६ | ३ || दीर्घः १|१|| श्यनि ७|१|| अनु०- अङ्गस्य ॥ श्रर्थः - शमादीनामष्टानां धातूनां दीर्घो भवति श्यनि परतः ।। उदा - शमु - शाम्यति । तमु ताम्यति । दमु - दाम्यति । श्रमु— उदा०–शमु १. लृतुलसा दन्त्याः (वर्णो० ३२ ) से तवर्ग दन्त्य हैं । २. वकारो दन्त्यौष्ठयः (वर्णो० ३३) से वकार दन्त एवं श्रोष्ठ दोनों से बोला जाता है ||पाद: - ] सप्तमोऽध्यायः ४७९ श्राम्यति । भ्रमु-भ्राम्यति । क्षमु- क्षाम्यति । क्लमुक्लाम्यति । मदी-माद्यति || भाषार्थ :- [शमाम्] शम् आदि वाली [अष्टानाम् ] आठ धातुओं को [श्यनि] श्यन् परे रहते [ दीर्घः] दीर्घ होता है || ‘शमाम्’ यहाँ बहुवचन निर्देश होने से ‘आदि’ अर्थ की प्रतीति होती है । यहाँ से ’ दीर्घः’ की अनुवृत्ति ७ । ३ । ७६ तक जायेगी || ष्ठिवुक्कमुचमां शिति || ७|३/७५ || ष्ठिवुक्लमुचमाम् ६|३|| शिति ७|१|| स० - ष्टिवु० इत्यत्रेतरेतर- द्वन्द्वः । शकार इत् यस्य स शित् तस्मिन् बहुव्रीहिः ॥ अनु० - दीर्घः, अङ्गस्य ॥ श्रर्थ:- ष्ठिवु क्लमु चम् इत्येतेषामङ्गानां दीर्घो भवति, शिति परतः ॥ उदा० - ष्ठीवति । क्लामति । आचामति || भाषार्थः – [ष्ठिवुक्लमुचमाम् ] ष्ठिवु, क्लमु, तथा चमु धातुओं को [[शिति ] शित् प्रत्यय परे रहते दीर्घ होता है । महाभाष्यानुसार आङ पूर्वक चम् को ही दीर्घं होता है, अन्यत्र नहीं ॥ शप् शित् प्रत्यय सर्वत्र उदाहरणों में परे है || यहाँ से ‘शिति’ की अनुवृत्ति ७१३१८२ तक जायेगी || क्रमः परस्मैपदेषु ||| ७|३ | ७६ ॥ " क्रमः ६|१|| परस्मैपदेषु ७|३|| अनु० - शिति, दीर्घः अङ्गस्य ॥ अर्थ :- क्रमोऽङ्गस्य परस्मैपदपरे शिति परतो दीर्घो भवति ॥ उदा० - क्रामति, क्रामतः, क्रामन्ति || 4. भाषार्थ: - [ क्रमः ] क्रमु धातु को [ परस्मैपदेषु ] परस्मैपदपरक शित् प्रत्यय के परे रहते दीर्घ होता है ।। इषुगमियमां छः || ७|३|७७|| इषुगमियमाम् ६ | ३ || छः १|१|| स० - इषु० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - शिति, अङ्गस्य ॥ अर्थ: - इषु, गम्ल, यम इत्येतेषा- मङ्गानां शिति परतश्छकारादेशो भवति ।। उदा० - इच्छति, गच्छति, यच्छति ।। भाषार्थ :- [ इषुगमियमाम् ] इषु, गम्ल तथा यम् धातुओं को शित् …… A…….. ४८० अष्टाध्यायीप्रथमावृत्तौ [ तृतीय प्रत्यय परे रहते [छः ] छकारादेश (अन्त्य अल् को) होता है । परि १|३|१५ में व्यतिगच्छन्ति की सिद्धि की है, तद्वत् अन्य सिद्धियाँ भी जानें || पाघ्राध्मास्थाम्नादाण दृश्यर्ति सर्त्तिशदसदां पिवजिघ्र- धमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः || ७|३|७८ || पाघ्रा ‘सदाम् ६|३|| पिब’ ’ ‘सीदा: १|३|| स० - पाघ्रा०, पिब० उभयत्रेतरेतरद्वन्द्वः ॥ अनु० – शिति, अङ्गस्य ॥ अर्थ:- पा पाने, घ्रा गन्धोपादाने, मा शब्दाग्निसंयोगयोः, ष्ठा गतिनिवृत्तौ, म्ना अभ्यासे, दाणू दाने, दृशिर् प्रेक्षणे, ऋ गतिप्रापणयोः, स गतौ, शल शातने, षद्ल विशरणगत्यवसादनेषु इत्येतेषां धातूनां स्थाने यथाक्रमं पिब, जित्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय, सीद इत्येते आदेशा भवन्ति शिति प्रत्यये परतः ॥ उदा० – पा - पिबति । घ्रा– जिप्रति । ध्मा-धमति । स्था - तिष्ठति । म्ना - मनति । दाण- यच्छति । दृशि - पश्यति । ऋ ऋच्छति । सृ-धावति । शद- शीयते । सद्-सीदति || । भाषार्थ: - [पात्रा ‘सदाम् ] पा, घ्रा, ध्मा, स्था (ष्ठा), म्ना, दाण, हशिर्, ऋ, सू, शदल, बद्ल इन धातुओं को शित् प्रत्यय परे रहते यथासङ्ख्य करके [[पब सीदा: ] पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय, सीद ये आदेश होते हैं | शदेः शितः (१1३६० ) से शीयते में आत्मनेपद होता है || ज्ञानोर्जा || ७|३|७९ ॥ ज्ञाजनो: ६|२|| जा लुप्तप्रथमान्तनिर्देशः ॥ स० - ज्ञा० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - शिति, अगस्य ॥ अर्थ: – ज्ञा, जनी प्रादुर्भावे (दैवादिकस्य ग्रहणम् ) इत्येतयोः स्थाने शिति प्रत्यये परतो जा इत्यय- मादेशो भवति ।। उदा० - जानाति । जनी -जायते ॥

भाषार्थ: – [ज्ञाजनोः ] ज्ञा तथा जनी (दिवादिस्थ) धातु को शित् प्रत्यय परे रहते [जा] जा आदेश होता है | ज्ञा के ऋयादि गण में होने से श्ना विकरण होकर जानाति बना । जा श्यन् त = जायते ॥
||द: ]
सप्तमोऽध्यायः
च्वादीनां हस्वः ||७|३|८०||
४८१
प्वादीनाम् ६|३|| ह्रस्वः १|१|| स० - पूः आदिर्येषां ते प्वादयस्तेषां हुव्रीहिः ॥ अनु० - शिति, अङ्गस्य ॥ अर्थ:- पून् पवने इत्येवमादीनां इस्वो भवति शिति परतः ॥ क्रयादिषु प्वादयः पठ्यन्ते ॥ उदा०-
ञ - पुनाति । लूञ् - लुनाति । स्तृन् - स्तृगाति ||
भाषाथ:- [प्वादीनाम् ] पून् इत्यादि धातुओं को शित् प्रत्यय परे ते [ह्रस्वः ] ह्रस्व होता है ।। क्रयादि गण में ध्वादि धातुऐं पढ़ी हैं ||
यहाँ से ’ ह्रस्वः’ की अनुवृत्ति ७१३३८१ तक जायेगी ॥
मीनातेर्निंग मे || ७ | ३|८१ ||
मीनाते : ६|१|| निगमे ७१ ॥ अनु० - हवः, शिति, अङ्गस्य || पर्थः - मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति, निगमे विषये ॥ दा० - प्रमि॑िणन्ति व्र॒तानि॑ ॥
भाषार्थ : - [मीनाते:] मीनू हिंसायाम् अङ्ग को शित् प्रत्यय परे इते [निगमे ] निगम विषय में ह्रस्व होता है । प्र मिणन्ति में हिनु मीना ८/४/१५) से णत्व तथा श्ना के आ का श्नाभ्यस्तयो० (६|४|११२ ) से
प होता है ॥
मिदेर्गुणः ||७|३|८२||
मिदे: ६|२|| गुणः १|१||
देरङ्गस्य इको गुणो भवति,
द्यतः, मेद्यन्ति ॥
अनु० - शिति, अङ्गस्य ॥ अर्थ:- शिति प्रत्यये परतः ॥ उदा० - मेद्यति,
भाषार्थ:- [मिदे:] मिद् अङ्ग के इकू को शित् प्रत्यय परे रहते गुणः ] गुण हो जाता है | सिद्धियाँ परि० ११११३ में देखें ||
यहाँ से ‘गुण’ की अनुवृत्ति ७१३१८८ तक जायेगी ||
जुसि च || ७|३|८३ ||
जुसि ७|१|| च अ० ॥ अनु० – गुणः अङ्गस्य ॥
अर्थः- जुसि च
यये परत इगन्तस्य अङ्गस्य गुणो भवति ॥ उदा०— अजुहवुः,
विभयुः, अबिभरुः ॥
३१
४८२
अष्टाध्यायी प्रथमावृत्तौ
[ तृती
भाषार्थ : – [जुसि ] जुस् प्रत्यय परे रहते [च] भी इगन्त अङ्ग गुण होता है || अजुहवुः तथा अबिभयुः की सिद्धि परि० ३।४।१०९ देखें, तद्वत् डुभृन् धातु से अबिभरुः की सिद्धि जानें ॥ जुस् केहि (१|२|४) होने से जुस् परे रहते गुण का प्रतिषेध (१|११५ ) प्राप्त थ गुण विधान कर दिया ||
सार्वधातुकार्धधातुकयोः || १३|८४ ॥
सार्वधातुकार्धधातुकयोः ७|२|| स० - सार्वधातुकच आर्धधातुक सार्वधातुकार्धधातुके, तयोः इतरेतरद्वन्द्वः ॥ अनु० – गुणः, अङ्गस्य । अर्थ :- सार्वधातुके आर्धधातुके च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति || उदा०— सार्वधातुके —तरति, नयति, भवति । आर्धधातुके- कर्त्ता, चेता, स्तोता ॥
भाषार्थ :- [सार्वधातुकार्धधातुकयोः ] सार्वधातुक तथा आर्धधातुक प्रत्यय परे रहते इगन्त अङ्ग को गुण होता है | सभी सिद्धियाँ परि० १|११२ में देखें ||
यहाँ से ’ सार्वधातुकार्धधातुकयोः” की अनुवृत्ति ७१३३८६ तक जायेगी ||
जाग्रोऽविचिण्णलिङत्सु || ७|३|८५ ||
जाग्रः ६ |१|| अविचिण्णङित्सु ७|३|| स० - हू इत् यस्य सङित्, बहुव्रीहिः । विश्व चिण् च ण च ङित् च विचिण्णङितः, इतरेतर- द्वन्द्वः । न विचितिः अविचिण्णल्डितस्तेषु नव् तत्पुरुषः ॥
। अनु० – सार्वधातुकार्धधातुकयोः, गुणः, अङ्गस्य ॥
अङ्गस्य ॥ अर्थ:- जागृ इत्येतस्याङ्गस्य गुणो भवति, अविचिष्णङित्सु सार्वधातुकार्धधातुकेषु परतः ॥ उदा० - जागरयति, जागरकः, साधु जागरी, जागरंजागरम्, जागरो वर्त्तते । जागरितः, जागरितवान् ॥
भाषार्थ: - [जाम: ] जागृ अङ्ग को गुण होता है [अविचियालिङत्सु ] वि, चिणू, णलू तथा ङ् इत् वाले प्रत्ययों को छोड़कर अन्य सार्वधातुक आर्धधातुक प्रत्ययों के परे रहते ।। जागरयति में णिचू परे रहते तथा जागरक: में ण्वुल् एवं साधु जागरी में ताच्छील्यार्थक णिनि (३१३१७८) परे रहते गुण हुआ है । जागरंजागरम् में आभीदराये णमुल चपादः ]
सप्तमोऽध्यायः
४८३
( ३।४।२२ ) से णमुल् तथा आभीरये द्वे भवतः ( वा० ८|१|१२ ) से द्वित्व हुआ है । जागर: में भावे ( ३।३।१८) से घन् हुआ है । यहाँ सर्वत्र णित् परे होने से चोति (७२।११५) से वृद्धि प्राप्त थी, गुण कह दिया । जागरित: जागरितवान् यहाँ तो सार्वधातुका से प्राप्त गुण का क्ङिति च (१|१|५ ) से निषेध प्राप्त था, प्रकृत सूत्र से गुण हो गया । इस प्रकार वृद्धि के विषय में, एवं प्रतिषेध के विषय में दोनों ही स्थलों में प्रकृत सूत्र से गुण होता है |
पुगन्तलघूपधस्य च || ७|३|८६||
पुगन्तलघूपधस्य ६ | १ || च अ० ॥ स० - पुकि अन्तः पुगन्तः, सप्तमीतत्पुरुषः । लध्वी चासौ उपधा च लघूपधा, कर्मधारय तत्पुरुषः । पुगन्तच लघूपधा च पुगन्तलघूपधम्, तस्य समाहारद्वन्द्वः ॥ अनु०- सार्वधातुकार्धधातुकयोः गुणः, अङ्गस्य ॥ अर्थः – पुगन्तस्याङ्गस्य लघूपधस्य च इकः सार्वधातुके आर्धधातुके च परतो गुणो भवति ॥ उदा० - पुगन्तस्य - व्लेपयति, ह्रेपयति, क्नोपयति । लघूपधस्य -
। भेदनम्, छेदनम्, भेत्ता, छेत्ता ॥
भाषार्थ :- [ पुगन्तलघूपधस्य ] पुक् परे रहने पर तत्समीपस्थ अङ्ग के इकू को तथा लघुसंज्ञक इकू उपधा को [च] भी सार्वधातुक तथा आर्धधातुक परे रहते गुण हो जाता है । ‘पुगन्त’ यहाँ अन्त शब्द समीपवाची है, सो अर्थ होगा ‘पुकू परे रहते समीपस्थ जो अङ्ग का इक्’ । इको गुणवृद्धी परिभाषा सूत्र की उपस्थिति से यहाँ ‘इकू’ शब्द अर्थ करने में रखा है ॥ व्ली पुकू इ यहाँ पुकू के समीप जो इकू उसे गुण होकर व्लेपयति बन गया । इसी प्रकार सब में जानें ||
यहाँ से ‘लघूपधस्य’ की अनुवृत्ति ७१३।८७ तक जायेगी ||
नाभ्यस्तस्याचि पिति सार्वधातुके || ७|३|८७ ||
न अ० || अभ्यस्तस्य ६ |१ || अचि ७|१|| पति ७|१|| सार्वधातुके ७|१|| स०– पकार इत् यस्य स पित् तस्मिन् “बहुव्रीहिः ॥ अनु०- लघूपधस्य, गुणः, अङ्गस्य ॥ अर्थ:- अभ्यस्तसंज्ञकस्याङ्गस्य लघूपधस्य इक: अजादौ पिति सार्वधातुके परतो गुणो न भवति ॥ उदा० - नेनिजानि, अनेनिजम् । वेविजानि, अवेविजम् । परिवेविषाणि, पर्यवेविषम् ॥
भाषार्थ:— [अभ्यस्तस्य ] अभ्यस्त संज्ञक अङ्ग की लघु उपधा इक्
A…
PT.
P.
४८४
||
अष्टाध्यायी प्रथमावृत्तौ
[ तृतीय को [अचि] अजादि [पिति] पित् [ सार्वधातुके] सार्वधातुक परे रह गुण [न] नहीं होता | पूर्व सूत्र से प्राप्ति थी, निषेध कर दिया गिजिर् शौचपोषणयोः धातु के ण को न खो न: ( ६१११६३) से होकर ले स्थानी मि को मेर्निः (३|४|८९ ) से नि होकर निज् नि रहा आडुत्तमस्य ० (३|४|६२ ) से आट् आगम श्लौ ( ६|१|१०) से द्वि एवं अभ्यास कार्य होकर ‘नि निज् आट् नि’ रहा । निजां त्रयाणां गुण (७४/७५) से अभ्यास को गुण होकर ने निज् आनि रहा । अब य
। अजादि पित् स्थानी सार्वधातुक ‘आनि’ परे है, सो ७१३८६ से र प्राप्त था उसका प्रकृत सूत्र से निषेध हो गया । इसी प्रकार वि तथा विजिर् धातु से वेविषाणि एवं वेविजानि में जानें । लडू ल में अनेनिजम् आदि भी इसी प्रकार समझें । यहाँ तस्थ (३|४|१०१ ) से मिप् को ‘अम्’ हुआ है ||
यहाँ से ‘न’ की अनुवृत्ति ७।३।८८ तक तथा ‘पिति’ की ७१३। तक एवं ‘सार्वधातुके’ की ७१३११०१ तक जायेगी ||
भूसुवोस्तिङि || ७|३|८||
भूसुवोः ६२|| तिङि ७|१|| स० - भूश्च सूश्च भूसुवौ तयोः इतरेतरद्वन्द्वः ॥ अनु० - न पिति सार्वधातुके, गुणः, अङ्गस्य ॥ अर्थः भू सू इत्येतयोस्तिङि पिति सार्वधातुके, गुणो न भवति || उदा अभूत्, अभूः, अभूवम् । सुवै, सुवाव है, सुबाम है ||
भाषार्थ : - [भूसुवो: ] भू तथा षूङ् अङ्ग को [तिङि ] तिङ सार्वधातुक परे रहते गुण नहीं होता || अभूत् आदि के सिच् का गातिस्थाघुपा० (२:४/७५) से होता है । सिच् लुक् कर देने पर पित् परे है ही, सो गुण प्राप्ति थी निषेध कर दिया । अभूवम् में भुव (६६४८८) से बुक् आगम एवं मिपू को अम् हुआ है || वुक् आगम पूर्व प्राप्त गुण का निषेध यहाँ हो जाता है ॥ सुवै आदि की सिद्धि ३२४६३ के करवै आदि के समान जानें । पित् आट् परे रहते गुण था, उसका निषेध कर दिया ||
१. इन्धिभवतिभ्यां च (१।२३६) में गुणप्रतिषेधार्थं कित्त्व का विधान से ज्ञापित होता है कि बुक् नित्य होने पर भी पहले गुण की प्राप्ति होती अभ्यथा सूत्रविधान व्यर्थ है 1ता.
पादः ]
सप्तमोऽध्यायः
उतो वृद्धिकि हलि || ७|३|८९ ॥
४८५
उतः ६|१|| वृद्धिः १|१|| लुकिं ७|१|| हलि ७|१|| अनु० – पिति सार्वधातुके, अङ्गस्य ॥ अर्थ :– उकारान्तस्याङ्गस्य वृद्धिर्भवति लुकि सति हलादौ पिति सार्वधातुके परतः ॥ उदा० - यौति, यौषि, यौमि । नौति, नौषि, नौमि । स्तौति, स्तौषि, स्तौमि ॥
भाषार्थः - [ उतः ] उकारान्त अङ्ग को [हलि ] हलादि पित् सार्वधातुक परे रहते स्तौति की सिद्धि परि० ११११६० में की है, जानें ॥
[लुकि ] लुकू हो जाने पर
[वृद्धिः ] वृद्धि होती है ।। तद्वत् अन्य सिद्धियाँ भी
यहाँ से ‘वृद्धि:’ की अनुवृत्ति ७।३।९० तक तथा ‘हलि’ की ७|३|१०० तक जायेगी ||
ऊर्णोतेर्विभाषा || ७|३|९०॥
ऊर्णोतेः ६१ ॥ विभाषा १|१|| अनु० - वृद्धि:, हलि, पिति, सार्व- धातुके, अङ्गस्य ॥ अर्थ:- ऊर्णोते विभाषा वृद्धिर्भवति इलादौ पिति सार्व- धातुके परतः ॥ उदा० - प्रोणौति, प्रोर्णोति । प्रोणौषि, प्रोर्णोषि । प्रोणामि, प्रोर्णोमि ॥
भाषार्थ:- हलादि पित् सार्वधातुक परे रहते [ऊणतिः ] ऊर्णन आच्छादने धातु को [विभाषा ] विकल्प से वृद्धि होती है । पूर्व सूत्र से नित्य वृद्धि प्राप्त थी, विकल्प कह दिया ॥ अ ऊर्णु ति ( ६।१।८४) प्रोर्णु ति = प्रोणौति । जब वृद्धि नहीं हुई तो गुण होकर प्रोर्णोति बना । शप का लुक् पूर्ववत् जानें ||
यहाँ से ‘ऊर्णोतेः’ की अनुवृत्ति ७।३।९१ तक जायेगी ||
गुणोक्ते ||७|३|११||
गुणः १११|| अपृक्ते |१| अनु० - ऊर्णोतेः, हलि, पिति, सार्वधातुके, अङ्गस्य ॥ श्रर्थः - ऊर्णुन् इत्येतस्य धातोरपृक्ते हलि पिति सार्वधातुके परतो गुणो भवति ॥ उदा-प्रौर्णोत्, प्रौर्णोः ॥
भाषार्थ :- ऊर्णु धातु को [अपृक्ते] अपृक्त हल् पित् सार्वधातुक परे रहते [गुणः ] गुण होता है | पूर्व सूत्र से विकल्प से वृद्धि प्राप्त
४८६
अष्टाध्यायीप्रथमावृत्तौ
||
[
थी, यहाँ नित्य गुण विधान कर दिया ॥ लङ् लकार में आटू (६१४१
प्रौ को आट ( ६ |१|८७ ) से वृद्धि एकादेश होकर प्रौणु तू = प्रौर्णो स् = प्रौर्णोः बन गया । ‘तू, सू’ यहाँ अपृक्त सार्वधातुक परे हैं
तृणह इम् || ७|३|९२॥
तृणहः ६।१।। इम् १।१।। अनु० - हलि, पिति, सार्वधातुके, अङ्ग अर्थ :— तृणह इत्येतस्याङ्गस्य इमागमो भवति हलादौ पिति सार्वधा परतः ॥ उदा० - तृणेढि, तृणेक्षि, तृणेति । अतृणेट् ॥
भाषार्थ :- [तृणहः] गृह हिंसायाम् (रुधादिगणस्थ ) अङ्ग को हल पित् सार्वधातुक परे रहते [इम्] इम् आगम होता है । गृहू धातु का ‍ विकरण सहित निर्देश इस बात को जनाने के लिये किया है कि सिद्धि श्नम् विकरण कर लेने के पश्चात् ही इम् आगम हो, पहले नहीं ।।
तृ श्नम् हूति = तृण हू ति = इम् आगम अन्त्य अच् (१|१| से परे होकर तृ ण इम् ह् ति = रहा । आद् गुणः (६।११८४) लग् तृणेह् ति रहा | शेष हू को ढत्व धत्वादि कार्य सूत्र ७१३।७३ के अ के समान होकर तृणेढि बन गया । तृणेक्षि में सिप परे रहते षढोः कः (८/२/४१ ) से दू को ‘कू’ तथा सिपू के स् को षत्व हुआ है । लङ ल अतृणेट् में भी सभी कार्य इसी प्रकार हैं । केवल तिपू के त इल्यादि लोप एवं द् को जश्त्व (८२३६) डू तथा वावसाने (८|४|५ से च ‘ट’ हुआ है, यही विशेष है ।
ध्रुव ईटू ||७|३|१३||
ब्रुवः ५|१|| ईटू १|१|| अनु० - हलि, पिति, सार्वधातुके, अङ्गस्य अर्थ:-ब्रून् इत्येतस्मादुत्तरस्य इलादेः पितः सार्वधातुकस्य ईट आग भवति ॥ उदा० - ब्रवीति, ब्रवीषि, ब्रवीमि ॥
भाषार्थः – [ब्रुवः ] ब्रूम् अङ्ग से उत्तर हलादि पित् सार्वधातुक भाषार्थः—–[ब्रुवः] [ईट ] ईट् आगम होता है । ‘सार्वधातुके’ आदि सप्तम्यन्त पद पर यन्त में तस्मादित्युत्तरस्य (१|१|६६ ) से बदल जाते हैं, अतः टित् ह से तिपू के आदि में ईट् होकर ब्रू ईट् तिप् = ब्रो ईति= ब्रवीति गया । शप् का लुकू अदिप्रभृतिम्य: ० (२|४|७२ ) से हो ही जायेगा ।
यहाँ से ‘ईट’ की अनुवृत्ति ७१ ३ १९८ तक जायेगी ||सप्तमोऽध्यायः
यङो वा || ७|३ | ९४ ||
४८७
५|१|| वा अ० ॥ अनु० - ईट्, हलि, पिति, सार्वधातुके || उत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो विकल्पेन उदा० - शाकुनिको लालपीति । दुन्दुभिर्वावदीति । त्रिधा बद्धो वीति (ऋ० ४ १५८|३) । न च भवति-वर्वर्ति चक्रम् । चर्कर्ति ॥
[: - [ यङ: ] यङ् से उत्तर हलादि पित् सार्वधातुक को [वा] ईट् आगम होता है || लालपीति आदि की सिद्धि परि० में देखें । रु धातु से रोरवीति में अभ्यास को गुणो यङ्लुकोः से गुण होता है । वृन् से वर्वर्ति, कृन् से चर्कर्ति में केवल नहीं हुआ, शेष उरत् ( ७१४ | ६६ ) आदि अभ्यास कार्य | ऋतश्च ( ७१४/६२ ) से अभ्यास को रुकू आगम ही यहाँ
|
‘वा’ की अनुवृत्ति ७१३२६५ तक जायेगी ||
तुरुस्तुम्यमः सार्वधातुके || ७|३|१५||
राम्यमः ५|२|| सार्वधातुके ७|१|| स० – तुश्च रुश्च स्तुश्च च तुरु’’ “म्यम् तस्मात् ‘समाहारो द्वन्द्वः ॥ अनु० - वा, अङ्गस्य ॥ अर्थ:–तु, रु, ष्टुन् शम, अम इत्येतेभ्य उत्तरस्य धातुकस्य वा ईडागमो भवति ॥ उदा० - उत्तवीति उत्तौति । उपरौति । उपस्तवीति, उपस्तौति । शमीध्वम् शन्ध्वम् । अभ्य-
। न्ति ॥
:- [तुरुस्तुशम्यमः ] तु, (सौत्र धातु) रु, ष्टुन्, शम, तथा | से उत्तर हलादि सार्वधातुक को विकल्प से ईट् आगम उत्तौति आदि के शपू का बहुलं इन्दसि ( २|४|७३) से तो वृद्धि ० (७७३८६ ) से वृद्धि होती है । ईट् पक्ष में
गुण
| ‘शन्ध्वम् शमीध्वम् और अभ्यन्ति अभ्यमीति में विकरण कर ईट की प्राप्ति तथा अप्राप्ति होगी ||
दिवादि और श्रम भ्वादि का धातु है जब तक विकरण का लुक् न धातु से परे हलादि सार्वधातुक उपलब्ध नहीं होता । श्रतः यहाँ
४८८
अष्टाध्यायीप्रथमावृत्तौ
अस्तिसिचो ऽपृक्ते || ७|३|९६ ॥
[ तृतीय:
अस्तिसिचः ५|२|| अष्टक्ते ७|१|| स०- अस्तिश्च सिच्च अस्ति- सिच् तस्मात् समाहारो द्वन्द्वः ॥ अनु० - ईट्, हलि, सार्वधातुके, अङ्गस्य || अर्थ:- अस्तेरङ्गात् सिजन्ताच्च उत्तरस्यापृक्तस्य हलादे: सार्वधातुकस्य ईडागमो भवति ।। उदा० - अस्तेः - आसीत्, आसीः । सिजन्तात् – अकार्षीत्, अहार्षीत् । अपावीत्, अलावीत् ॥
भाषार्थ:– [अस्तिसिचः ] अस धातु से उत्तर तथा सिचू से उत्तर [ अपृक्ते ] अपृक्त हलादि सार्वधातुक को ईट आगम होता है । अकार्षीत् आदि की सिद्धि परि० १|१११ में देखें । लड् लकार में आसीत् की सिद्धि में आटू का आगम ( ६ |४१७२) आटश्च (६१११८७ ) से वृद्धि एकादेश तथा अदिप्रभृतिभ्य: ० ( २/४/७२ ) से शपू का लुक हुआ है । आ अस ई त् = आसीत् ॥
यहाँ से ‘अस्तिसिचः ’ की अनुवृत्ति ७/३/९७ तक तथा ‘अपृक्ते’ क ७|३|१०० तक जायेगी ||
बहुलं छन्दसि ॥१३९७॥
बहुलम् १|१|| छन्दसि ॥१॥ अनु - अस्तिसिचो ऽपृक्ते, ईट हलि, सार्वधातुके, अङ्गस्य || अर्थः- अस्तिसिचो ऽपृक्तस्य हलादेः सार्वधा तुकस्य ईडागमो भवति बहुलं छन्दसि विषये ॥ उदा० - आप एवे सलिलं सर्वमाः । बहुलग्रहणात् भवति च - अहरेवासीन्न रात्रिः सिचः – गोभिरक्षाः (ऋ० ६ १०७/९) प्रत्यञ्च मत्साः (ऋ० २०/२८५४ भवति च - अभैषीर्मा पुत्रक ।
भाषार्थः – अस् तथा सिच् से उत्तर हलादि अपृक्त सार्वधातुक को [ब लम्] बहुल करके [छन्दसि ] वेद विषय में ईट् आगम होता है || स ‘आ’ यहाँ अधातु से पूर्ववत् लङ् लकार में आटू आगमादि होकर हि का हल्यादि लोप करके आसू = ‘आ’ बन गया । इसी प्रकार क्षर
छान्दस प्रयोग मानकर शप् लुक् करना चाहिए । उभयथा ईट के प्रभाव का भी विकरण लुक पक्ष में ही दिखाना चाहिए । विकरण रहने पर तो स्वत: ही प्राप्त नहीं होता, अतः ईडभाव पक्ष में सविकरणरूप दिखाना शुद्धदः ]
सप्तमोऽध्यायः
४८९
अक्षाः एवं त्सर से अत्साः भी लुङ् लकार में बनेगा । अतो लरान्तस्य (७/२/२) से वृद्धि होकर अट् क्षार् स् त् रहा । प्रकृत सूत्र से ईट् आगम का अभाव तथा हल्डचादि लोप होकर ‘अक्षार् स्’ रहा । रात्सस्य (८।२।२४) से रेफ से उत्तर स् का लोप तथा र् को विसर्जनीय होकर अक्षा:, अत्सा : बन गया । निभी धातु से अभैषीः में बहुल कहने से ईट् आगम हुआ है । सिचि वृद्धि : ० (७|२| १ ) से वृद्धि होकर अभैस् ईस = अभैषीः परि० १|१|१ के अचैषीत् के समान बन गया । छान्दस प्रयोग होने से माजू का योग होने पर भी यहाँ अट् आगम हुआ है ।।
रुदश्च पञ्चभ्यः || ७|३|९८ ॥
रुदः ५|१|| व्यत्ययेन बहुवचनस्यैकत्वम् ॥ च अ० ॥ पञ्चभ्यः ५|३|| अनु - अपृक्ते, हलि, सार्वधातुके, अङ्गस्य ।। अर्थ :- रुदादिभ्यः पञ्चभ्योऽङ्गेभ्य उत्तरस्य हलादेरपृक्तस्य सार्वधातुकस्य ईडागमो भवति || उदा० - रुदिर्— अरोदीत्, अरोदी: । स्वप अस्वपीत्, अस्वपी: श्वस - अश्वसीत्, अश्वसी: । अन-प्राणीत्, प्राणीः । जक्ष - अजक्षीत्, अजक्षीः ॥
-NA
भाषार्थ:-[रुदः ] रुदिर् इत्यादि [पञ्चभ्यः ] पाँच धातुओं से उत्तर [च] भी हलादि अपृक्त सार्वधातुक को ईटू आगम होता है । लङ लकार में अट् रुद् ईट् त् = अरोदीत् बन गया । सर्वत्र प्रदिप्रभृतिभ्यः० (२|४|७२ ) से शत्रू का लुकू तथा प्राणीत्, प्राणीः में अनितेरन्तः (८|४|१६) से णत्व हुआ है ||
यहाँ से ‘रुदः पञ्चभ्यः’ की अनुवृत्ति ७१ ३ ९९ तक जायेगी ।।
अड् गार्ग्यगालवयोः || ७|३|९९ ॥
अट १|१|| गार्ग्यगालवयोः ६|२|| स०- गार्ग्य० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु०—रुदः पञ्चभ्यः, अपृक्ते, हलि, सार्वधातुके, अङ्गस्य ॥ अर्थ:- रुदादिभ्यः पञ्चभ्य उत्तरस्य हलादेरपृक्तस्य सार्वधातुकस्य ‘अटू’ आगमो भवति गार्ग्यस्य गालवस्य च मतेन ॥ उदा - अरोदत्त, अरोदः । अस्वपत, अखपः । अश्वसत् अश्वसः । प्राणत्, प्राणः । अजक्षत्, अजक्षः ॥
"
भाषार्थः - रुदादि पाँच धातुओं से उत्तर हलादि अपृक्त सार्वधातुक
0
!
४९०
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीयः
को [ ऋट् ] अट् आगम [गार्ग्य गालवयोः ] गार्ग्य तथा गालव आचार्यों के मत में होता है || अट् रोद् अट् त् = अरोदत् ॥
यहाँ से ‘अटू’ की अनुवृत्ति ७१३ | १०० तक जायेगी ॥
अदः सर्वेषाम् ||७ | ३|१०० ॥
अनु
अद: ५|१|| सर्वेषाम् ६ | ३ || अट्, अपृक्ते, हलि, सार्व- धातुके, अङ्गस्य || अर्थ:- अद भक्षणे अस्मादुत्तरस्य हलादेरपृक्तस्य सार्वधातुकस्याडागमो भवति सर्वेषामाचार्याणां मतेन ॥ उदा० – आदत,
आदः ||
भाषार्थ:- [अदः ] अद अङ्ग से उत्तर हलादि अपृक्त सार्वधातुक को [सर्वेषाम् ] सभी आचार्यों के मत में अद् आगम होता है || आट् अद् अट् तू = आदत्, शपू का लुक् (२४६७२) एवं आट को वृद्धि एकादेश होकर बन गया || सर्वत्र अडादि आगम आद्यन्तौ ० ( १|१|४५) से तिप के आदि में बैठेंगे ||
अतो दीर्घा यत्र || ७|३|१०१ ॥
अतः ६ |१|| दीर्घः १|१|| यत्रि ७|१|| अनु० - सार्वधातुके, अङ्गस्य ॥ अर्थः- अकारान्तस्याङ्गस्य दीर्घो भवति, यत्रादौ सार्वधातुके परतः ॥ उदा० - पचामि, पचावः, पचामः । पक्ष्यामि, पक्ष्यावः, पक्ष्यामः ॥
भाषार्थ:- [अतः ] अकारान्त अङ्ग को [दीर्घः ] दीर्घ होता है, [यञि ] यन् प्रत्याहार आदि वाले सार्वधातुक प्रत्यय के परे रहते || पक्ष्यामि में चोः कुः (८/२/३०) से च् को क् हुआ है । पक्ष्य मि= पक्ष्यामि | एकाच उपदेशे० (७/२/१०) से इट् निषेध यहाँ होता है ।।
|
यहाँ से ‘अतः ’ की अनुवृत्ति ७|३|१०४ तक तथा ‘दीर्घो यनि’ की ७|३|१०२ तक जायेगी ||
सुपि च || ७|३ | १०२ ||
सुपि ७|१|| च अ० ॥ अनु० - अतो दीर्घो यञि, अङ्गस्य || अर्थ: - अकारान्तस्याङ्गस्य दीर्घो भवति यत्रादौ सुपि च परतः ॥ उदा०- वृक्षाय, प्लक्षाय । वृक्षाभ्याम् प्लक्षाभ्याम् ॥गदः ]
सप्तमोऽध्यायः
४९१
भाषार्थ :- अकारान्त अङ्ग को यजादि [सुपि] सुप् परे रहते [च] भी दीर्घ होता है || वृक्षाय की सिद्धि परि० ११११५५ में देखें । वृक्ष- भ्याम् = वृक्षाभ्याम् ॥
यहाँ से ‘सुपि’ की अनुवृत्ति ७१३।११६ तक जायेगी ॥
बहुवचने झल्येत् || ७|३|१०३ ॥
७|१||
बहुवचने ७|१|| झलि | १||
एतू १|१|| अनु० - सुपि, अतः, अङ्गस्य || अर्थः- अकारान्तस्याङ्गस्य एकारादेशो भवति, बहुवचने झलादौ सुपि परतः ॥ उदा० - वृक्षेभ्यः, प्लक्षेभ्यः, वृक्षेषु, प्लक्षेषु ॥
भाषार्थ :- अकारान्त अङ्ग को [बहुवचने] बहुवचन [झलि ] झलादि सुप् परे रहते [ एत् ] एकारादेश होता है | सिद्धि सूत्र
| १/४/२ में देखें ||
यहाँ से ‘एत्’ की अनुवृत्ति ७|३|१०६ तक जायेगी ||
ओसि च || ७ | ३ | १०४ ॥
ओसि ७|१|| च अ० ॥ अनु० - एत्, अतः अङ्गस्य ॥ अर्थ:- ओसि च परतो ऽकारान्तस्याङ्गस्य एकारादेशो भवति || उदा० - वृक्षयोः स्वम्, प्लक्षयोः स्वम् । वृक्षयोर्निधेहि, प्लक्षयोनिधेहि ||
भाषार्थ :- [ओसि ] ओस् परे रहते [च] भी अकारान्त अङ्ग को एकारादेश होता है || वृक्ष ओस् = वृक्षे ओस् = वृक्षयोस् = वृक्षयोः ॥
यहाँ से ‘ओसि’ की अनुवृत्ति ७१३ १०५ तक जायेगी ॥
आङि चापः ||७|३|१०५ ॥
आङि ७|१|| च अ० ॥ आपः ६|१|| अनु० - ओसि, एत्, अङ्गस्य ॥ अर्थ :— आवन्तस्याङ्गस्य आङि परतचकारादोसि च परत एकारादेशो भवति || आङ् इति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते ॥ उदा०- खट्वया, मालया, खट्वयोः, मालयोः । बहुराजया, कारीषगन्ध्यया, बहु- राजयोः, कारीषगन्ध्ययोः ॥
भाषार्थः – [आपः ] आबन्त अङ्ग को [आङि] आङ् = टा परे रहते

४९२ अष्टाध्यायीप्रथमावृत्तौ [ तृतीयः [च] तथा ओस परे रहते एकारादेश होता है ।। तृतीया एकवचन ‘टा’ को पूर्वाचार्य आङ् पढ़ते थे, सो वही सूत्र में निर्देश किया है ॥ पूर्ववत् अन्त्य अल् ‘आ’ को ही एत्व होगा । खट्वा टा = खट्वे आ = आ - खट्वया । खट्वे ओस् = खद्वयोः || यहाँ से ‘आप की अनुवृत्ति ७|३|१०६ तक जायेगी || सम्बुद्धौ च || ७|३|१०६ ॥ खवय् सम्बुद्धौ ७|१|| च अ० ॥ अनु० - आपः, एतू, अङ्गस्य ॥ अर्थ:- सम्बुद्धौ च परत आबन्तस्याङ्गस्य एकारादेशो भवति ॥ उदा०- खट्वे, हे बहुराजे, हे कारीषगन्ध्ये ॥ ho भाषार्थ :- [ सम्बुद्धौ ] सम्बुद्धि परे रहते [च] भी आबन्त अङ्ग को एकारादेश होता है । हे खट्वे सु = हे खट्वे स्, यहाँ सू का एड- ह्रस्वात् ० (६।१।६७ ) से लोप होकर हे खट्वे बन गया || एकवचनं० (२|३|४६ ) से सम्बुद्धि संज्ञा होती है ।। यहाँ से ‘सम्बुद्धौ’ की अनुवृत्ति ७१३३१०८ तक जायेगी || अम्बार्थनद्योर्हस्वः ||७|३|१०७|| अम्बार्थनद्योः ६२|| ह्रस्वः १११|| स - अम्बा अर्थो यस्य स अम्बार्थः, बहुव्रीहिः । अम्बार्थेश्च नदीच अम्बार्थनद्यौ तयोः इतरेतर- द्वन्द्वः ॥ अनु० - सम्बुद्धौ, अङ्गस्य ॥ अर्थः- अम्बार्थानां नद्यन्तानां चाङ्गानां ह्रस्वो भवति, सम्बुद्धौ परतः ॥ उदा० - हे अम्ब, हे अक्क, हे अल्ल । नद्या : - हे कुमारि, हे शार्ङ्गरवि, हे ब्रह्मबन्धु, हे वीरबन्धु ॥ भाषार्थ :- [ अम्बार्थनद्योः ] अम्बा (माँ) के अर्थ वाले अङ्गों को तथा नदी संज्ञक अङ्गो को सम्बुद्धि परे रहते [ह्रस्वः ] ह्रस्व हो जाता है || अक्का आदि अम्बार्थक शब्द हैं, तथा कुमारी आदि की यू स्त्र्याख्यौ ० ( १ | ४ | ३ ) से नदी संज्ञा है, अतः सम्बुद्धि का सु परे रहते ह्रस्व हो गया, पश्चात् ‘स्’ का एहस्वात्० (६।२१।६७) से लोप हो गया || ह्रस्वस्य गुणः || ७|३|१०८ ॥ ह्रस्वस्य ६ |२|| गुणः | १ || अनु० - सम्बुद्धौ, अङ्गस्य ॥ अर्थ:- Hपाद: ] सप्तमोऽध्यायः ४६३ ह्रस्वान्तस्याङ्गस्य गुणो भवति सम्बुद्धौ परतः ॥ उदा० - हे अग्ने, हे वायो, हे पटो ॥ भाषार्थ :- [हस्वस्य ] ह्रस्वान्त अङ्ग को सम्बुद्धि परे रहते [गुण: ] गुण होता है || गुण कर लेने पर सु के स् का एहस्वात् (६|१|६७) से लोप हो जायेगा || यहाँ से ‘ह्रस्वस्य’ की अनुवृत्ति ७७३|१०६ तक तथा ‘गुण’ की ७|३|१११ तक जायेगी ॥ जसि च || ७ | ३ | १०९ ॥ जसि ७|१|| च अ० ॥ श्रनु - - ह्रस्वस्य गुणः, अङ्गस्य ॥ अर्थ:- जसि च परतो ह्रस्वान्तस्याङ्गस्य गुणो भवति || उदा० - अग्नयः, वायवः, पटवः, धेनवः, बुद्धयः ॥ भाषार्थ:– [जसि ] जस् परे रहते [च] भी ह्रस्वान्त अङ्ग को गुण होता है || अग्नि जसू = अग्ने अस् - अग्नयस् = अग्नयः । वायो अस् = वायवः ॥ ऋतो डिसर्वनामस्थानयोः || ७|३ | ११० ।।

ऋतः ६|१|| डिसर्वनामस्थानयोः | २|| स - ङिश्च सर्वनामस्थानञ्च डिसर्वनामस्थाने तयोः इतरेतरद्वन्द्वः || अनु० – गुणः, अङ्गस्य ॥ अर्थ :- ऋकारान्तस्याङ्गस्य ङौ सर्वनामस्थाने च परतो गुणो भवति || उदा० - ङौ - मातरि, पितरि भ्रातरि, कर्त्तरि । सर्वनामस्थाने - कर्त्तारौ, कर्त्तारः कर्त्तारम्, कर्त्तारौ । पितरौ भ्रातरौ ॥
भाषार्थ : - [ ऋत: ] ऋकारान्त अङ्ग को [ डिसर्वनामस्थानयोः ] ङि तथा सर्वनामस्थान विभक्ति परे रहते गुण होता है | गुण करने में उरण् रपरः (११११५०) से सर्वत्र रपरत्व होगा । कर्त्तारौ कर्त्तारः आदि करके अप्तृन्तृच्स्वसृ० (६४|११ ) से दीर्घं हो जाता है । कर्त्तर
में
गुण औ = कर्त्तारौ ॥
घेर्डिति ||७|३|१११॥
घेः ६ |१|| ङिति |१|| स०- ङकार इत् यस्य स ङित् तस्मिन् बहुव्रीहिः ॥ अनु० - गुणः, अङ्गस्य, सुपि ॥ अर्थः- ध्यन्तस्याङ्गस्य गुणो
४६४
अष्टाध्यायी प्रथमावृत्तौ
[ तृतीय:
भवति ङिति सुपि प्रत्यये परतः ॥ वायोः । अग्नेः स्वम्,
वायोः स्वम् ॥
उदा० - अग्नये, वायवे । अग्नेः,
भाषार्थ :- [घेः ] घिसंज्ञक अङ्ग को [ङिति ] ङित् सुप् प्रत्यय परे रहते गुण होता है ॥ ङे, ङसि, इस् तथा ङिये ङित् प्रत्यय हैं || अग्नेः, वायोः की सिद्धि सूत्र ६।१।१०६ में देखें । अग्ने ङे = अग्नय् ए = अग्नये || शेषो ध्यसखि (१।४।७) से घि संज्ञा होती है ||
यहाँ से ‘ङिति’ की अनुवृत्ति ७१३।११५ तक जायेगी ||
आणू नद्याः || ७|३|११२ ॥
आटू १|१|| नद्याः ५|१|| अनु– ङिति अङ्गस्य || अर्थः- नद्यन्ता-
दङ्गादुत्तरस्य ङितः प्रत्ययस्याडागमो भवति ॥
बन्ध्वै, कुमार्याः, ब्रह्मबन्ध्वाः ॥
भाषार्थ : - [ नद्याः ] नदी संज्ञक अङ्ग से
उदा० - कुमार्यै, ब्रह्म-
उत्तर ङित् प्रत्यय को
[आट् ] आटू आगम होता है || यू स्त्र्याख्यौ ० ( १ | ४ | ३ ) से नदी संज्ञा होती है ॥ कुमार्यै आदि की सिद्धि भाग २ परिशिष्ट ४।१।२ में देखें ||
याडापः || ७|३|११३॥
या १|१|| आपः ५|१|| अनु० - ङिति अङ्गस्य || अर्थः- आवन्ता- दङ्गादुत्तरस्य ङितः प्रत्ययस्य याडागमो भवति ॥ उदा० - खट्वायै, बहुराजायै, कारीषगन्ध्यायै । खट्वायाः, बहुराजायाः, कारीषगन्ध्यायाः ॥
भाषार्थ : - [ आप: ] आबन्त अङ्ग से उत्तर ङित् प्रत्यय को [ याद ] याट् आगम होता है ।। सिद्धियाँ भाग २ परि० ४ ११२ में देखें । खट्वा में टापू, बहुराजा में डापू (४|१|१३ ) तथा कारीषगन्ध्या शब्द में चापू (४|१|७४) प्रत्यय हुआ है, इस प्रकार ये आबन्त हैं ||
यहाँ से ‘आप’ की अनुवृत्ति ७|३|११४ तक जायेगी ||
सर्वनाम्नः स्यादूस्व || ७|३|११४॥
सर्वनाम्नः ५|२|| स्याटू १|१|| ह्रस्वः १|१|| च अ० ॥ अनुः आपः, ङिति, अङ्गस्य ॥ अर्थः- सर्वनाम्न आबन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य स्याडागमः सर्वनाम्नो ह्रस्वश्च भवति || उदा० – सर्वस्यै, विश्वस्यै, यस्यै,पाद: ]
सप्तमोऽध्यायः
४९५
तस्यै, कस्यै, अन्यस्यै, सर्वस्याः, विश्वस्याः यस्याः, तस्याः, कस्याः,
अन्यस्याः ।।
"
भाषार्थ :- आवन्त [सर्वनाम्नः ] सर्वनाम अङ्ग से उत्तर ङित् प्रत्यय को [ स्याट् ] स्याट् आगम होता है, [च] तथा उस आबन्त सर्वनाम को [ह्रस्वः ] ह्रस्व भी हो जाता है । याडापः का अपवाद यह सूत्र है || ‘सर्वा ङे’ यहाँ सर्वनाम शब्द को ह्रस्वत्व तथा डे को स्याट् आगम होकर सव स्याट् ए रहा | वृद्धिरेचि ( ६ १९८५) लगकर सर्वस्यै बन गया । इसी प्रकार सबमें जानें | सर्व स्याट् ङस् = सर्वस्या अस् = सवर्णदीर्घत्व होकर सर्वस्याः बन गया ||
यहाँ से ‘स्याडू ह्रस्वश्व’ की अनुवृत्ति ७।३।२१५ तक जायेगी ||
विभाषा द्वितीयातृतीयाभ्याम् || ७ | ३ | ११५ ||
विभाषा ||१|| द्वितीयातृतीयाभ्याम् ५|२|| स - द्वितीया० इत्यत्रे- तरेतरद्वन्द्वः ॥ अनु० - स्याड् हस्वच, ङिति अङ्गस्य । अर्थ :- द्वितीया तृतीया इत्येताभ्यामुत्तरस्य ङितः प्रत्ययस्य विभाषा स्याडागमो भवति, द्वितीयातृतीययोः ह्रस्वश्च भवति ॥ उदा० - द्वितीयस्यै, द्वितीयायै । तृतीयस्यै, तृतीया यै ||
भाषार्थ:- [ द्वितीया तृतीयाभ्याम् ] द्वितीया तथा तृतीया शब्द से उत्तर ङित् प्रत्यय को [विभाषा ] विकल्प से स्याट् आगम होता है, तथा द्वितीया, तृतीया शब्द को स्याद् के योग में ह्रस्व भी हो जाता है || द्वितीया, तृतीया के सर्वनामसंज्ञक न होने से पूर्व सूत्र से प्राप्ति नहीं थी, अप्राप्त विधान है | सिद्धियाँ परि०१११।२७ में प्रदर्शित उत्तरपूर्वस्यै उत्तरपूर्वायै आदि के समान ही हैं |
डेरामनाम्नीभ्यः ||७|३ | ११६ ॥
ङेः ६|१|| आम् १|१|| नद्याम्नीभ्यः ५|३|| स० - नदीच आपू च नीच नद्यामन्यस्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य ॥ अर्थः- नद्यन्तादाबन्तात् नी इत्येतस्माच्चोत्तरस्य ङे: ‘आम्’ इत्ययमादेशो भवति ॥ उदा० – नद्यन्तात् - कुमार्याम्, गौर्याम्, ब्रह्मबन्ध्वाम्, वीर-
बन्ध्वाम् । आबन्तात् — खट्वायाम्, बहुराजायाम्, कारीषगन्ध्यायाम् ।
। नी- राजन्याम्, सेनान्याम् ॥
४६६
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीयः भाषार्थ : - [ नद्याम्नीभ्यः ] नदीसंज्ञक, आवन्त तथा नी से उत्तर [ङ: ] ङि विभक्ति के स्थान में [आम्] आम् आदेश होता है || अनेकाल० (२|२| ५४ ) से सम्पूर्ण डि के स्थान में आम आदेश होगा || सभी सिद्धियाँ भाग २ परि० ४ १/२ में देखें ||
यहाँ से ‘डे:’ की अनुवृत्ति ७३|११८ तक तथा ‘श्राम् नद्याः’ की ७|३|११७ तक जायेगी ||
इदुद्भ्याम् ||७|३|११७॥
इदुद्भ्याम् ५|२|| स० - इत् च उत् च इदुतौ ताभ्यां इतरेतर- द्वन्द्वः ॥ अनु० - नद्याः, डेराम् || अर्थ:-इकारोकाराभ्यां नदीसंज्ञका- भ्यामुत्तरस्य केशम् आदेशो भवति || उदा०– कृत्याम्, धेन्वाम् ॥
भाषार्थ : - [ इदुद्भ्याम् ] इकारान्त उकारान्त नदी संज्ञक से उत्तर ङि के स्थान में ‘आम्’ आदेश होता है | पूर्व सूत्र से ही सिद्ध था, पुनर्विधान उत्तर सूत्र से औकारादेश परत्व मानकर न हो जाये इसलिये है ।।
यहाँ से ‘इदुद्भ्याम्’ की अनुवृत्ति ७।३।११८ तक जायेगी ||
औदच्च घेः || ७|३|११८॥
औत् १|१|| अत् १|१ || च अ० ॥ घेः ६ | १ || अनु० - इदुद्भ्याम्, ङः, अङ्गस्य ॥ अर्थः- १ इदुद्भ्यामुत्तस्य ङरौकारादेशो भवति विसंज्ञ- कस्य अकारादेशश्च भवति ॥ उदा- सख्यौ, पत्यौ । अग्नौ, वायौ, कृतौ, ‘वेनौ, पटौ ॥
१. महाभाष्य में इस सूत्र में ‘श्रोत’, ‘अच्च घेः’ ऐसा योगविभाग करके दो सूत्र बनाये हैं । पहले सूत्र का अर्थ ‘इदुदुद्भ्याम् ’ की अनुवृत्ति आकर हुमा " इकारान्त उकारान्त से उत्तर ङि को ओत् = श्रौकारादेश होता है” । यही अभिप्राय उपरिलिखित अर्थ में एक सूत्र मानकर भी प्रकट किया है तदनुसार इकारान्त उकारान्त से प्रौकारादेश का विधान प्रधान है और घि संज्ञक को अकारादेश का नहीं होती वहाँ संख्यों पत्यों में
विधान भन्वाचयरूप है । अत: जहाँ घि संज्ञा
श्रत्व केवल तथा घि संज्ञक प्रग्नौ आदि में श्रौत्व और त्व दोनों कार्य हो जाते हैं ।पाद: ]
सप्तमोऽध्यायः
४९७
भाषार्थ:-इकारान्त उकारान्त अङ्ग से उत्तर ङि को [औत् ] औकारादेश होता है, [च] तथा [घे:] घिसंज्ञक को [ अत्] अकारादेश ( अन्त्य अलू को ) भी होता है । सख्यौ पत्यौ औकारादेश होने पर णादेश करके ( घिसंज्ञा न होने से ) बने । अग्नि ङि = अग्न् अ औ = [द्धिरेचि लगकर अग्नौ बन गया ||
यहाँ से ‘घेः’ की अनुवृत्ति ७७३।११६ तक जायेगी ॥
आढो नाऽस्त्रियाम् || ७|३ | ११९ ॥
आङ : ६ | १ || ना ||१|| अस्त्रियाम् ७|१|| स० - न स्त्री अस्त्री, स्याम्’ ‘नञ्तत्पुरुषः ॥ अनु० - घेः, अङ्गस्य ॥ अर्थः- घेरुत्तरस्य ङो ना इत्ययमादेशो भवति, अस्त्रियाम् ॥ उदा० -अग्निना, वायुना, टुना ॥
भाषार्थ : - घिसंज्ञक अङ्ग से उत्तर [आाङ: ] आङ् = तृतीया एक- चन ‘टा’ के स्थान में [ना] ना आदेश होता है, [अस्त्रियाम् ] स्त्रीलिङ्ग ले शब्द को छोड़कर || शेषो ध्यसखि (१।४।७ ) से घि संज्ञा हो ही येगी ॥
॥ इति तृतीयः पादः ॥
चतुर्थः पादः
णौ
चङयुपधाया ह्रस्वः ॥७४॥१॥
णौ ७ | १ || चङि ७|१ || उपधायाः ६ | १ || ह्रस्वः १|१|| अनु०- वस्य ॥ अर्थः- चङ्परे णौ यदङ्गं तस्योपधायाः ह्रस्वो भवति ।। 70- अचीकरत्, अजीहरत्, अलीलवत्, अपीपवत् ॥
भाषार्थ:– [ चङि ] चङ् परे है जिसके ऐसे [णौ ] णिच् के परे ने अङ्ग की [उपधायाः] उपधा को [ह्रस्वः ] ह्रस्व होता है । ‘चडि ’ ‘ण’ दोनों पदों में सप्तमी होने से " चङ्परक जो णि उसके परे
३२
४६८
अष्टाध्यायी प्रथमावृत्तौ
[ चतुर्थ: रहते " ऐसा अर्थ हुआ है || अचीकरत् अजीहरत् की सिद्धि परि० १|४|१० में देखें । लूञ से लावि धातु बनाकर ह्रस्वत्व, श्रो: पु० (७|४|८०) से इत्व करके अलीलवत् की सिद्धि अपीपठत् के समान परि० ६।१।११ में देखें ।।
यहाँ से ‘णौ चङ्युपधाया’ की अनुवृत्ति ७१४१८ तक तथा ‘हस्व:’ की ७| ४ | ३ तक जायेगी ||
नाग्लोपिशास्वृदिताम् ||७|४|२॥
न अ० || अग्लोपिशास्वृदिताम् ६|३|| स० - अको लोपः अग्लोपः, षष्ठीतत्पुरुषः । सोऽस्यास्तीति अग्लोपी, मतुबर्थे इनिप्रत्ययः । ऋत् इत् यस्य स = ऋदित, बहुव्रीहिः । अग्लोपी च शासुश्च ऋदित् च अग्लोपि. शास्वृदितस्तेषां ‘इतरेतरद्वन्द्वः ॥ अनु० - णौ चङयुपधाया ह्रस्वः,
॥ अङ्गस्य || अर्थ:- अग्लोपिनामङ्गानां शासेर्ऋदितां चाङ्गानां णौ चङचुप: धाया ह्रस्वो न भवति || उदा० - अग्लोपिनाम् - मालामाख्यत् = अम- मालत् । मातरमाख्यत् = अममातत् । राजानमतिक्रान्तवान् = अत्यर- राजत् । लोमान्यनुमृष्टवान् = अम्बलुलोमत् । शासे:- अशशासत् । ऋदिताम् — बाट - अवबाधत् । याच - अययाचत् । ढीकृ - अडुढौकत् ||
भाषार्थ:- [अग्लोपिशास्वृदिताम् ] अक् प्रत्याहार के किसी अक्षर का लोप हुआ है जिस अङ्ग मैं उसके तथा शासु अनुशिष्टौ एवं ऋदित् धातुओं के उपधा को चङ्परक णि परे रहते ह्रस्व [न] नहीं होता है | पूर्व सूत्र से प्राप्ति थी, निषेध कर दिया ॥ परि० १|१|५६ में प्रदर्शित पटयति के समान माला शब्द से णिच आकर एवं टि भाग का लोप होकर ‘मालू इ’ धातु बनी । टि भाग ‘आ’ का लोप होने से यह अग्लोपी अङ्ग है, अतः आगे ’ अचीकरत्’ (परि० १|४|१०) के समान च इत्यादि आकर पूर्व सूत्र से उपधा ह्रस्वत्व प्राप्त था, निषेध हो गया । इसी प्रकार मातृ शब्द से अममातत् में ‘ऋ’ (टिभाग) अक् का तथा राजन् से अत्यरराजत्, लोमन् से अन्वलुलोमत में ‘अन्’ का लोप होने से अग्लोपी अङ्ग हैं । अन्वलुलोमत में सत्यापपाश० (३|१|२५) से णिच् तथा अत्यरराजत् में प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च (धातु पाठ चुणादि गण ) से णिच् हुआ है । अनुबन्धों के अनवयव होने से शासु तथा ऋदित् धातु अग्लोपी नहीं हैं, अतः अलग से कह दिया है ॥ .पादः ]
सप्तमोऽध्यायः
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ||७|४ | ३ ||
४६६
भ्राज पीडाम् ६|३|| अन्यतरस्याम् ७|१|| स० - भ्राज० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - णौ चङयुपधाया ह्रस्वः, अङ्गस्य ॥ अर्थ:- भ्राज, भास, भाष, दीप, जीव, मील, पीड इत्येतेषामङ्गानां णौ चङयुपधाया ह्रस्वो विकल्पेन भवति ॥ उदा० - भ्राज- अबिभ्राजत्, अबभ्राजत् । भास - अबीभसत्, अबभासत् । भाष - अबीभषत्, अबभाषत् । दीपी - अदीदिपत्, अदि-
। दीपत् । जीव-अजीजिवत्, अजिजीवत् । मील - अमीमिलत्, अमि- मीलत् । पीड - अपीपिडत्, अपिपीडत् ॥
भाषार्थः – [आज ‘पीडाम् ] भ्राज, भास, भाष, दीपी, जीव, मील, पीड इन धातुओं की उपधा को चपरक णि परे रहते [ अन्यतरस्याम् ] विकल्प से ह्रस्व होता है | जब पक्ष में ह्रस्वत्व हो गया तो
|| पूर्ववत् अचीकरत् के समान सिद्धि जानें। इस पक्ष में अबिभ्राजत् में लघु अभ्यास न होने से दीर्घा लघोः (७/४/९४ ) से अभ्यास को दीर्घ नहीं होता || पक्ष में जब उपधा ह्रस्वत्व नहीं हुआ तो लघु धात्वक्षर परे न होने से सन्वल्लघुनि ० ( ७|४|६३) से सन्वद्भाव न होने से सन्यतः (७।४।७६) से इत्व नहीं होगा, केवल अभ्यास को ह्रस्वः (७|४|५९) से ह्रस्व हो जायेगा ||
लोपः पिबतेरीच्चाभ्यासस्य ||७|४ | ४ ||
लोपः १|१|| पिबतेः ६| १ || ईत् १|१|| च अ० || अभ्यासस्य ६ | १ || अनु० - णौ चङ युपधायाः, अङ्गस्य || अर्थ: - पिबतेरङ्गस्य णौ चङ्यु- धाया लोपो भवति, अभ्यासस्य च ईकारादेशो भवति ॥ उदा० - अपी- यत्, अपीप्यताम्, अपीप्यन् ॥
भाषार्थ :- [ पिबतेः ] पा पाने धातु की उपधा का च परकणि परे हृते [लोप: ] लोप होता है [च] तथा [अभ्यासस्य ] अभ्यास को [ ईत् ] कारादेश होता है ।। उपधा ह्रस्वत्व (७७४|१) प्राप्त था, लोप विधान कर दिया ॥ पाणिच् = शाच्छासाङ्खा० (७१३१३७) से युक् आगम होकर पा [क् णिच् = पाय्इ लुङ् = पायू इ चङ् तिप् रहा । पश्चात् णि लोप आ । यहाँ पायू की उपधा ‘आ’ का लोप प्रकृत सूत्र से होकर द्विर्वच - ‘चि (११११५८) से रूपातिदेश होकर ‘पायू प्यू’ द्वित्व हुआ । अभ्यास अन्त्य अल् आ को ईत्व होकर पीप्यू अ तू = अटू पीप्यत् = अपीप्यत्
न गया ||
५००
अष्टाध्यायीप्रथमावृत्तौ
तिष्ठतेरित् ||७|४|५||
[ चतुर्थः
तिष्ठतेः ६|१|| इत् १|१|| अनु० - णौ चङ्युपधायाः, अङ्गस्य || अर्थ : - तिष्ठतेरङ्गस्य णौ चङ्युपधाया इकारादेशो भवति ॥ उदा०- अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन् ॥
भाषार्थ :- [तिष्ठतैः ] ष्ठा धातु की उपधा को चङ्परक णि परे रहते [ इत् ] इकारादेश होता है | यह सूत्र भी उपधा ह्रस्वत्व ( ७|४|१) का अपवाद है || ! अतिली० (७/३/३६ ) से पुकू आगम होकर स्थापू इ चङ् तू रहा । णिलोप एवं स्थापू की उपधा को इत्व होकर स्थिप्अ तू रहा। पूर्ववत् द्वित्व तथा पूर्वाः खय: ( ७१४।६१) अभ्यासे चर्च (८|४|५३ ) लग कर ‘अतिस्थि पू अ त् रहा । षत्व तथा ष्टुत्व थ् को टू होकर अतिष्ठिपत् बन गया ||
यहाँ से ‘इन्’ की अनुवृत्ति ७|४|६ तक जायेगी ||
जितेर्वा ||७|४|६||
जिघ्रतेः ६१ ॥ वा अ० ॥ अनु - इत्, णौ चङ्युपधायाः, अङ्गस्य ॥ अर्थ:– जित्रतेरङ्गस्य णौ चङ्युपधायाः विकल्पेन इकारादेशो भवति || उदा०- अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन् । पक्षे - अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन् ॥
भाषार्थ: - [ जिघ्रतेः ] घ्रा गन्धोपादाने अङ्ग की उपधा को चङ्परक णि परे रहते [वा] विकल्प से इकारादेश होता है || इकारादेश पक्ष में अजिम्रिपत् की सिद्धि पूर्वं सूत्र में प्रदर्शित अतिष्ठिपत के समान जानें । जब पक्ष में इकारादेश नहीं हुआ तो ७|४|१ से उपधा ह्रस्वत्व एवं सन्व- द्भाव तथा अभ्यास को इत्व (७१४१७६) होकर अजिम्रपत् बन गया ||
यहाँ से ‘वा’ की अनुवृत्ति ७१४/७ तक जायेगी ॥
उर्ऋऋत् ॥७|४|७||
उ: ६|१|| ऋत् १|१|| अनुवा, णौ चङयुपधायाः, अङ्गस्य || अर्थ:- णौ चङयुपधाया ऋवर्णस्य स्थाने वा ऋकारादेशो भवति || इररारामपवादः । उदा० - इर् - अचीकृतत् अचिकीर्त्तत् । अर् अवीवृतत् अववर्त्तत् । आर्— अमीसृजत्, अममार्जत् ॥
IT
7पादः ]
सप्तमोऽध्यायः
५०१
भाषार्थ : - चङ्परक णि परे रहते उपधा [उः] ॠवर्ण के स्थान में विकल्प से [ऋत् ] ऋकारादेश होता है | यह सूत्र इर्, अर्, आर् जो गुण वृद्धि को उरण् रपरः ( १|१|५० ) लग कर प्राप्त थे उनका अपवाद है । पक्ष में वे भी होते हैं | कृत धातु से अचीकृतत् यहाँ उपधा ॠ को उपधायाश्च ( ७|१|१०१) उरपरपरः ( १|११५० ) से इर् प्राप्त था, ॠवर्ण को ऋकार ही विधान कर देने से नहीं हुआ, सो णौ चङ्युप० (७|४|१) से ह्रस्व होकर कृत् कृत् द्वित्व तथा अभ्यास
को
उरत् (७/४/६६ ) आदि लगकर अचीकृतत् पूर्ववत् बन जायेगा । रक्ष में जब इर हो गया तो किर् त् चङ् तू = होकर तथा द्वित्व करने के पश्चात् हलि च (८|२|७७) से दीर्घ करके अचिकीर्त्तत् बन गया । वृतु से अवीवृतत् यहाँ पुगन्तलघूपधस्य च (७१३३८६ ) से गुण होकर अर प्राप्त या ऋकार विधान कर दिया । पक्ष में अर भी हो जाता है । मृजूषू धातु को मृजेर्वृद्धि: (७२।११४ ) से वृद्धि होकर ‘आर’ प्राप्त था, पक्ष में यह भी होता है। आर् पक्ष में लघु धात्वक्षर परे न होने से सन्वद्भाव नहीं होता ||
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७७४८ तक जायेगी ॥
नित्यं छन्दसि ||७|४ |८||
नित्यम् १|१|| छन्दसि ७११॥ अनु० - उन्नत्, णौ चङयुपधायाः, नङ्गस्य || अर्थ:- छन्दसि विषये णौ चङयुपधाया ऋवर्णस्य स्थाने नेत्यम् ऋकारादेशो भवति || उदा० - अवीवृधत् पुरोडाशेन । अवी- धताम्, अवीवृधन् ॥
भाषार्थ : - [ छन्दसि ] वेद विषय में चङ्परक णि परे रहते उपधा वर्ण के स्थान में [ नित्यम् ] नित्य ही ऋकारादेश होता है । पूर्ववत् कारादेश करके अचीकृतत् के समान ही वृधू वृधू द्वित्व होकर अभ्यास उरत् (७|४|६६) लगकर अवीवृधत् बन गया । सिद्धियों की प्रक्रिया वित्र १|४|१० में प्रदर्शित अचीकरत् के समान ही समझते जायें ||
दयतेर्दिंगि लिटि || ७|४|९ ॥
दयते : ६| १ || दिगि लुप्त प्रथमान्तनिर्देशः ॥ लिटि ७|१|| अनु०- ङ्गस्य || अर्थः- दयतेरङ्गस्य लिटि परतो दिगि इत्ययमादेशो भवति || दा०–अवदिग्ये, अवदिग्याते, अवदिग्यिरे ॥
“….
…..
५०२
अष्टाध्यायी प्रथमावृत्तौ
[ चतुर्थः
भाषार्थ: - [दयतेः ] देङ् रक्षणे धातु को [लिटि] लिट् लकार परे रहते [दिगि] दिगि आदेश होता है || लिटस्तझ० ( ३।४।८२ ) से त को एशू होकर दे एश् = दिगि एश् रहा । अब यहाँ दिगि आदेश द्विर्वचन ( ६ ११८) का बाधक = अपवाद है, अतः द्विर्वचन नहीं होता, सो एरने- काचो (६४५८२ ) से यणादेश होकर दिग्ये दिग्याते बन गया । यहाँ ‘दयते:’ निर्देश से दय धातु का ग्रहण नहीं होता, क्योंकि उससे आम् प्रत्यय ( ३|१|३७ ) कह चुके हैं ।
यहाँ से ‘लिटि’ की अनुवृत्ति ७|४|१२ तक जायेगी ||
ऋतथ संयोगादेर्गुणः ||७|४|१०॥
ऋतः ६|१|| च अ० ॥ संयोगादेः ६|१|| गुणः १|१|| स० - संयोग आदिर्यस्य स संयोगादिस्तस्य’ ’ ‘बहुव्रीहिः ॥ अनु-लिटि, अङ्गस्य || अर्थ :- संयोगादेर्ऋकारान्तस्याङ्गस्य गुणो भवति लिटि परतः ॥ उदा० स्वृ - सरवरतु:, सस्वरुः । ध्वृ – दध्वरतुः, दध्वरुः । स्मृ – सस्मरतुः, सस्मरुः ॥
भाषार्थ : - [संयोगादेः ] संयोग आदि में है जिसके ऐसे [ ऋत: ] ऋकारान्त अङ्ग को [च] भी [गुणः ] गुण होता है ।। स्मृ लिट् यहाँ गुण होकर स्मर् अतुस् रहा । द्वित्व होकर स्मर् स्मर अतुस् - अभ्यास कार्य होकर स स्मर् अतुस् = सस्मरतुः बन गया । इसी प्रकार अन्यों में जानें ॥
प्रकृत सूत्र
!
से
यहाँ से ‘गुणः’ की अनुवृत्ति ७७४|११ तक जायेगी ||
ऋच्छत्यताम् ||७|४|११ ॥
ऋच्छत्यूताम् ६|३|| स० - ऋच्छतिश्च ऋ च ऋतू च ऋच्छत्यू- तस्तेषां ‘इतरेतरद्वन्द्वः ॥ अनु० – गुणः, लिटि, अङ्गस्य ॥ अर्थ:- ऋच्छतेरङ्गस्य ऋ इत्येतस्य ऋकारान्तानां च लिटि परतो गुणो भवति ॥ उदा० - ऋच्छ-आनच्छे, आनच्छेतु:, आनच्छुः । ऋ - आरतुः, ऋ-आरतुः, आरुः । ऋकारान्तानाम् निचकरतुः, निचकरुः ।।
भाषार्थः – [ऋच्छत्युताम्] ऋच्छ, ऋ (धातु) तथा ऋकारान्त अङ्गों को लिट् परे रहते गुण होता है । ऋच्छ धातु का ॠ लघु उपधा वाला नहीं है, अतः गुण की प्राप्ति ही नहीं थी विधान कर दिया, तथादः ]
सप्तमोऽध्यायः
५०३
Tit
……
!
एवं ऋकारान्त धातु को कितू लिट् ( अर्थात् लू, थलू, णलू पित्- पानी को छोड़कर) परे रहते गुण अप्राप्त था ( ११११५) विधान कर या ॥ प्रकृत सूत्र से गुण तथा द्वित्व होकर अर्च्छ् अर्च्छ् णल्= अ रच्छ् अ रहा । अब यहाँ अतो गुणे ( ६ ११६४ ) का बाधक सूत्र त दे: (७|४|७०) से अभ्यास को दीर्घ एवं तस्मान्नुड् द्विहल : (७७४ /७१) द्विहल अङ्ग को नुट् आगम होकर आ नुट् अर्च्छ अ = आनच्छं बन या । इसी प्रकार अन्यत्र जानें । आरतुः में भी प्रकृत सूत्र से गुण त्व, पूर्ववत् अभ्यास दीर्घत्व होकर आ अर् अतुस रहा । सवर्णदीर्घत्व कर आरतुः बना । कृ से निचकरतुः आदि प्रयोग बनेंगे ||
शदप्रां ह्रस्वो वा || ७|४|१२||
शृदृप्राम् ६|३|| ह्रस्वः १|१|| वा अ० ॥ स-शू च दृच पृ च शुदृप्र- रेषाम् इतरेतरद्वन्द्वः ॥ अनु०-लिटि, अङ्गस्य ॥ श्रर्थः - शूहिंसायाम्, विदारणे, पृ पालनपूरणयोः इत्येतेषामङ्गानां लिटि परतो वा ह्रस्वो वति ॥ उदा० - विशश्रतुः, विशश्रुः । पक्षे - विशशरतुः विशशरुः । [दद्रतु, विदुः । पक्षे - विददरतुः विददरुः । निपप्रतुः, निपप्रुः ।
। - निपपरतुः, निपपरुः ॥
भाषार्थ:– [शुदप्राम् ] शूद, तथा पृ अङ्ग को लिट् परे रहते [वा] [कल्प से [ह्रस्वः ] ह्रस्व होता है । जब पक्ष में ह्रस्वत्व नहीं होता तो धातुओं के ऋकारान्त होने से पूर्व सूत्र से गुण हो जाता है। इस कार नित्य गुण की प्राप्ति में यहाँ विकल्प से ह्रस्वत्व विधान है । शिश्रतुः आदि में ह्रस्व करके ट श्रृ द्वित्व, उरदत्व एवं यणादेश ||१|७४) होता है ||
यहाँ से ‘ह्रस्वः’ की अनुवृत्ति ७|४|१५ तक जायेगी ||
केऽणः ||७|४|१३||
के ७|१|| अणः ६ | १|| अनु० - ह्रस्वः, अङ्गस्य ॥ श्रर्थः - के प्रत्यये तोऽणो ह्रस्वो भवति || उदा० - ज्ञका, कुमारिका, किशोरिका ॥
भाषार्थः – [ के] क प्रत्यय के परे रहते [ अणः ] अणू (अ, इ, उ) को स्व होता है || जानातीति ज्ञः यहाँ इगुपधज्ञा० (३|१| १३५ ) से क
t.
!
५०४
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थ:
से ज्ञा
प्रत्यय तथा तदन्त से टापू होकर ‘ज्ञा’ बना । पश्चात् अल्पादि अर्थ में प्रागिवारकः ( ५/३/७०) से क होकर ज्ञा करहा । प्रकृत सूत्र सेज्ञा को ह्रस्वत्व तथा टापू करके ज्ञका बन गया । इसी प्रकार कुमारी किशोरी से क प्रत्यय होकर ह्रस्वत्व जानें ||
यहाँ से ‘ऋण’ की अनुवृत्ति ७|४|१४ तक जायेगी ।
न कपि || ७|४|१४||
न अ० ॥ कपि ॥ अनु० - अणः, ह्रस्वः, अङ्गस्य ॥ अर्थ:- कपि प्रत्यये परतोऽणो ह्रस्वो न भवति ।। उदा० - बहुकुमारीकः, बहु- वधूकः, बहुलक्ष्मीकः ॥
भाषार्थ : - [कपि ] कप् प्रत्यय परे रहते अणू को ह्रस्व [न] नहीं होता है | सिद्धि भाग २ सूत्र ५|४|१५३ में देखें । पूर्व सूत्र से ह्रस्वत्व प्राप्ति थी, निषेध हो गया ।।
यहाँ से ‘न कपि’ की अनुवृत्ति ७।४।१५ तक जायेगी ||
आपो ऽन्यतरस्याम् ||७|४|१५ ॥
आपः ६|१|| अन्यतरस्याम् ७|१|| अनु० - न कपि, ह्रस्वः, अङ्गस्य ॥ अर्थ :– आबन्तस्याङ्गस्य कपि परतो विकल्पेन ह्रस्वो न भवति ।। उदा०- बहुखट वकः, बहुखट्वाकः । बहुमालकः, बहुमालाकः ॥
भाषार्थ :- [ श्रापः ] आवन्त अङ्ग को [ अन्यतरस्याम् ] विकल्प से ( पक्ष में) ह्रस्व नहीं होता होता, कप् प्रत्यय परे रहते || शेषाद्विभाषा (५/४/१५४) से यहाँ कपू होता है ।।
ऋदृशोऽडि गुणः || ७|४|१६॥
ऋदृशः ६|१|| अङि ७|१|| गुणः १|१|| स० – ऋ च दृश् च ऋदृश् तस्मात् समाहारो द्वन्द्वः ॥ अनु० - अङ्गस्य ॥ अर्थ :– ऋवर्णान्ताना- मङ्गानां दृशेश्व अङि परतो गुणो भवति ॥ उदा० - शकलाङ्गुष्ठको ऽकरत् । अहं तेभ्योऽकरं नमः । असरत्, आरत्, जरा । दृशे:- अदर्शत्, अदर्शताम् अदर्शन ||
भाषार्थ:- [ ऋदृशः ] ऋवर्णान्त तथा दृशिर् अङ्ग को [अङि] अङ परे रहते [गुण: ] गुण होता है | अबू के ङित् होने से क्ङिति चपादः ]
सप्तमोऽध्यायः
५०५
114.
(११११५) से गुण का प्रतिषेष प्राप्त था, विधान कर दिया || अकरत् में मृहरुहि० (३|११५६ ) से चिल के स्थान में अङ् तथा असरत् आदि में सतिशास्त्य ० ( ३|१|५६ ) से अड हुआ है । जरा में जुष् धातु से षिद्भिदादि ० ( ३ | ३|१०४ ) से अङ् प्रत्यय एवं टापू हुआ है | अदर्शत् मैं चिल को अड् इरितो वा (३|११५७) से हुआ है। अदर्शत् की सिद्धि परि० ३ | १|४७ में तथा असरत् आदि की परि० ३|१|५६ में देखें ॥
यहाँ से ‘डि’ की अनुवृत्ति ७।४।२० तक जायेगी ||
अस्य स्थुक || ७|४|१७||
अस्यते : ६|१|| थुक् १|१|| अनु० -अङि, अङ्गस्य || अर्थ:- असु क्षेपणे इत्यस्याङ्गस्य थुक् आगमो भवत्यङि परतः ॥ उदा० - आस्थत्, आस्थताम्, आस्थन् ॥
भाषार्थ:-[अस्यतेः] असु क्षेपणे अङ्ग को अङ् परे रहते [ थुक् ]
थुक् आगम होता है ।
स्थान में अ होता है
स्यतिवक्ति० (३|१|५२ ) से आस्थत् में चिल के || आट् अस् थुकू अङ् तू = आस्थत् ॥
श्वयतेरः ||७|४|१८||
श्वयते : ६|१|| अः १|१|| अनु०- अङि, अङ्गस्य ॥ अर्थ:- श्वयते- रङ्गस्याकारादेशो भवति, अङि परतः ॥ उदा० - अश्वत्, अश्वताम्,
अश्वन् ॥
भाषार्थ:-[श्वयतेः] टुओश्वि अङ्ग को अङ् परे रहते [:] अका- रादेश होता है । सिद्धि भाग १ परि० ३ १४६ में देखें ||
पतः पुम् ||७|४|१९ ॥
!
पतः ६|१|| पुम् १ | १ || अनु - अङि, अङ्गस्य ॥ इत्येतस्याङ्गस्य पुम् आगमो
अर्थ :- पत्लृ गतौ
भवत्यङि परतः ॥
उदा० - अपप्तत्
अपतताम्, अपप्पन ||
भाषार्थः - [पतः ] पत्ल अङ्ग को अङ् परे रहते [पुम् ] पुम् आगम होता है ॥ पुषादिद्युता० (३|११५५ ) से यहाँ पल्लू के लदित होने से चिल को अङ् होता है । मिदचोऽन्त्यात् परः ( १ |१| ४६ ) से अन्त्य
५०६
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थ:
अचू से परे पुम् होकर अट् प पुम् त् अङ् तू = अ पप् त् अ त् =
अपप्तत् बन गया ||
वच उम् ||७|४|२०॥
वचः ६|१|| उम् १|१|| अनु० -अङि, अङ्गस्य || अर्थः- वच इत्ये- तस्याङ्गस्याङि परत उम् आगमो भवति ॥ उदा० - अवोचत्, अवोच- ताम्, अवोचन् ॥
भाषार्थ: - [ वचः ] वच परिभाषणे अङ्ग को अङ्ग परे रहते [उम् ]
[वचः] उम् आगम होता है । सिद्धियाँ परि० ३।२।५२ में देखें ।।
शीङः
सार्वधातुके गुणः ||७|४|२१ ॥
शीङ : ६ | १ || सार्वधातुके |१|| गुणः १|१|| अनु० - अङ्गस्य ॥ अर्थः- शीङोऽङ्गस्य सावधातुके परतो गुणो भवति ॥ उदा० - शेते, शयाते, शेरते ।
भाषार्थ:- [ शीङ: ] शीङ् अङ्ग को [सार्वधातुके ] सार्वधातुक परे रहते [गुण: ] गुण होता है । अपितू सार्वधातुक परे रहते जहाँ गुण नहीं (११११५ ) प्राप्त था वहाँ के लिये यह सूत्र है, पित् सार्वधातुक’ परे तो सार्वधातुका ० (७१३३८४ ) से हो ही जाता ।। शेरते की सिद्धि सूत्र ७। १६ में देखें ||
यहाँ से ‘शीड’ की अनुवृत्ति ७।४।२२ तक जायेगी ॥
अयङ् यि क्ङिति || ७|४/२२ ॥
अयङ् १|१|| ७ | १ || क्ङिति ७|१|| स०-कश्च ङश्च क्डौ, क्डौ इतौ यस्य स क्ङित् तस्मिन् द्वन्दूगर्भबहुव्रीहिः ॥ अनु० – शीङः, अङ्गस्य ॥ अर्थ :- यकारादौ क्ङिति प्रत्यये परतः शीङोऽङ्गस्य अयङ् इत्ययमादेशो भवति || उदा० - शय्यते । शाशय्यते । प्रशय्य, उपशय्य ॥
भाषार्थ : - [य] यकारादि [ क्ङिति ] कतू ङित् प्रत्यय परे रहते शी अङ्ग को [ यङ् ] अयडू आदेश होता है । शय्यते भाववाच्य में बना है, सो सार्वधातुके यक (३|१|६७) से यक कित् प्रत्यय होता है,
१. लोट् के उत्तमपुरुष को आडुत्तमस्य पिच्च (३४ ९२ ) से पित होने से पितु सार्वधातुक मिलता है ||पादः ]
सप्तमोऽध्यायः
५०७
उसके परे अय हो गया । ङिच (१|१|५२ ) से शी के ‘ई’ को अय होकर शू अयङ् यक् त = शय् य ते = शय्यते बना । शाशय्यते में
शय्य यङ् तथा प्रशय्य आदि में क्त्वा को ल्यप् हुआ है । शाशय्यते में द्विर्वचन करने से पहले परत्व से अय होकर शय्, शय् द्वित्व होता है । शेष सिद्धि परि० ६ १६ के पापच्यते के
भी परि० १।१।५५ के प्रकृत्य के समान जानें ||
समान जानें । प्रशय्य
यहाँ से ‘क्ङिति’ की अनुवृत्ति ७१४/२५ तक तथा ‘य’ की ७१४२६ तक जायेगी ||
उपसर्गास्व ऊहतेः ||७|४|२३ ॥
उपसर्गात् ५|१|| ह्रस्वः ||१|| ऊहते : ६ | १ || अनु० - यि क्ङिति, अङ्गस्य || अर्थ:-उपसर्गादुत्तरस्य ऊहतेरङ्गस्य यकारादौ क्ङिति प्रत्यये परतो ह्रस्वो भवति || उदा० – समुह्यते, समुह्य गतः । अभ्युद्यते, अभ्युह्य
गतः ||
भाषार्थ:–[उपसर्गात् ] उपसर्ग से उत्तर [ऊहते: ] ऊह वितर्फे अङ्ग को यकारादि कित् ङित् प्रत्यय परे रहते [ह्रस्वः] ह्रस्व होता है | सम् ऊह् यक् त = ह्रस्व होकर समुह्यते बना । ल्यप् में समुह्य बन गया || यहाँ से ‘उपसर्गात् ह्रस्वः’ की अनुवृत्ति ७।४।२४ तक जायेगी ।। एतेर्लिङि || ७|४|२४||
एतेः ६|१|| लिङि ७|१|| अनु० - उपसर्गाद्धस्वः, यि क्ङिति, अङ्गस्य ॥ श्रर्थः - उपसर्गादुत्तरस्य एतेरङ्गस्य लिङि यकारादौ क्ङिति रतो ह्रस्वो भवति ॥ उदा० - उदियात्, समियात् अन्वियात् ॥
1
भाषार्थ :- उपसर्ग से उत्तर [एते:] इण् गतौ अङ्ग को यकारादि कित् ङित् [लिङि ] लिङ् परे रहते ह्रस्व होता है | किदाशिषि (३|४|१०४) से प्राशीर्लिङ कितू है, अतः उसी के उदाहरण यहाँ होंगे। यासुट् यकारादि रे है ही, सो उसके परे रहते जब इणू को अकृत् सार्व० (७१४/२५) ने दीर्घ हो जाता है, तो इस सूत्र से उपसर्ग से उत्तर ह्रस्व हो जाता है । सु तथा सुदू के स् का स्को: संयो० (८२२६ ) से लोप होता है ||
५०८
अष्टाध्यायीप्रथमावृत्तौ
अकृत्सार्वधातुकयोर्दीर्घः ॥७|४|२५||
[ चतुर्थ:
अकृत् सार्वधातुकयोः ७|२|| दीर्घः १११|| स० - कृच्च सार्वधातुकञ्च कृत्सार्वधातुके, इतरेतरद्वन्द्वः । न कृत्सार्वधातुके अकृत्सार्वधातुके तयोः ‘नन्तत्पुरुषः ॥ अनु०यि क्ङिति अङ्गस्य ॥ श्रर्थः - अकृद्यकारे असार्वधातुकयकारे च क्ङिति प्रत्यये परतोऽजन्तस्याङ्गस्य दीर्घो भवति ।। उदा० - भृशायते, सुखायते, दुःखायते । चीयते, चेचीयते, स्तूयते, तोष्टूयते । चीयात् स्तूयात् ॥
भाषार्थ : - [ अकृत्सार्वधातुकयोः ] कृत् तथा सार्वधातुक से भिन्न कित् ङित् यकार परे रहते अजन्त अङ्ग को [ दीर्घः ] दीर्घ होता है || अवश्य ( १/२/२८) परिभाषा सूत्र से अचों को ही ह्रस्व, दीर्घ, प्लुत होते हैं, अतः उसकी इस सूत्र में उपस्थिति’ होने से ही ‘अजन्त अङ्ग को’ ऐसा सूत्रार्थ किया गया है ||
यङ् हुआ है । तोष्ट्रयते
भृशायते में भृशादिम्यो० (३|१|१२ ) से क्यङ् तथा सुखायते दुःखायते में सुखादिभ्यः ० ( ३|१|१८ ) से क्यङ् प्रत्यय होता है । चीयते, स्तूयते में कर्म में यक् तथा चेचीयते आदि में में शर्पूर्वा: खयः (७|४|६१ ) से खय् शेष रहेगा आशीर्लिङ् में यासुट् परे रहते चि, स्तु को कृत् भिन्न एवं असार्वधातुक यकार हैं ही ।।
चीयात् स्तूयात् यहाँ दीर्घ हुआ है । ये सब
यहाँ से ‘अकृत्सार्वधातुकयोः’ की अनुवृत्ति ७४२६ तक तथा ‘दीर्घः’ की ७|४| २६ तक जायेगी ||
च्चौ
च ||७|४|२६||
च्वौ ७७१ ॥ च अ० ॥ अनु० - दीर्घः अङ्गस्य || अर्थः- चिचप्रत्यये परतो ऽजन्तस्याङ्गस्य दीर्घो भवति ॥ उदा० - शुचीकरोति, शुचीभवति, शुचीस्यात् । पटूकरोति, पदूभवति, पटूस्यात् ॥
भाषार्थ:- [ च्वौ ] च्चि प्रत्यय परे रहते [च] भी अजन्त अङ्ग को दीर्घ होता है | शुचि तथा पटु शब्द से कृभ्वस्तियोगे ० (५/४/५०) से च्वि होकर पुनः इन शब्दों को दीर्घ हुआ है । शेष ‘व्’ लोपादि की प्रक्रिया ५|४|५० सूत्र में ही देखें ||
यहाँ से ‘व’ की अनुवृत्ति ७/४/२७ तक जायेगी ||
१. कार्यकालं संज्ञापरिभाषम् ( परि० २ ) के हेतु से यहाँ उपस्थिति होगी ॥पाद: ]
सप्तमोऽध्यायः
री ऋतः ||७|४|२७||
५०६
री १|१|| ऋतः ६ | १ || अनु० - च्वौ, अकृत्सार्वधातुकयोः, यि, अङ्गस्य || अर्थ: - ऋकारान्तस्याङ्गस्य अकृधकारेऽसार्वधातुकयकारे चौ च परतो रीङ् इत्ययमादेशो भवति ।। उदा - मात्रीयति, पित्रीयति । मात्रीयते, पित्रीयते । चेक्रीयते । च्वौ - मात्रीभूतः । पित्र्यम् ॥
1
भाषार्थ :- [ऋतः ] ऋकारान्त अङ्ग को कृत् भिन्न एवं सार्वधातुक भिन्न यकार परे हो तथा चित्र परे हो तो [ ] रीङ् आदेश होता है || मात्रीयति में सुप आत्मन: ० (३|११८) से क्यच् मात्रीयते में कर्त्तुः क्यङ् (३|१|११ ) से क्यङ्, चेक्रीयते में कृ धातु से यङ्, तथा मात्रीभूतः में च्चि एवं पित्र्यम् में पितुर्यच्च ( ४ | ३ |७६ ) से यत् प्रत्यय हुआ है । डिन्च (१|१|५२ ) से अन्त्य अलू ॠ के स्थान में रीङ् होगा । मातृ क्यच् = मात् रीङ् य = मात्रीयते । चेक्रीयते में गुणो यङ्लुकोः
। ( ७१४/८२ ) से अभ्यास को गुण होता है || पित्र्यम् में यस्येति च ( ६ |४| १४८) से रीड के ईकार का लोप होता है ॥
यहाँ से ‘ऋत:’ की अनुवृत्ति ७१४/३० तक जायेगी ||
रिङ् रायग्लिक्षु ||७|४|२८||
रिङ् १|१|| रायग्लिङ्क्षु ७|३|| स० – शश्च यक् च लिङ् च शयग्लि- ङस्तेषु इतरेतरद्वन्द्वः ॥ अनु० - ऋत, असार्वधातुके, यि, अङ्गस्य ॥ अर्थ :- ऋकारान्तस्याङ्गस्य श, यकू इत्येतयोः लिङि च यकारादौ असार्वधातुके परतो रिङ् इत्ययमादेशो भवति || उदा० - श - आद्रियते, आध्रियते । यक - क्रियते, ह्रियते । लिङ्- क्रियात्, हियात् ॥
भाषार्थ: :- ऋकारान्त अङ्ग को [ शयग्लिक्षु ] श, यक् तथा यकारादि सार्वधातुक भिन्न लिङ् परे रहते [रिङ् ] रिङ् आदेश होता है || आशीलिङ् असार्वधातुक लिहू (३|४|११६) है, सो वहीं यासुट् परे रहते रिङ् आदेश होगा ।। क्रियते ह्रियते की सिद्धि परि० २।३।१३ में
। ड् देखें । आङ पूर्वक धृ धातु से आद्रियते ध्रियते में श (३।१।७७) परे रहते रिङ् होकर ‘आ दूरि अ ते’ रहा । अचि श्नुधातु० (६ : ४।७७) से ‘द्रि’ के इकार के स्थान में इयड़ होकर आद्र् इयङ् अ तं = आद्रिय अ से = आद्रियते बन गया ||
यहाँ से ‘रायग्लिङ्नु’ की अनुवृत्ति ७।४।२६ तक जायेगी ||
५१०
अष्टाध्यायीप्रथमावृत्तौ
गुणोऽतिसंयोगाद्योः || ७|४|२९ ॥
[ चतुर्थ:
गुणः ||१|| अतिसंयोगाद्योः ६|२|| स० – संयोग आदिर्यस्य स संयोगादिः, बहुव्रीहिः । अर्त्तिश्च संयोगादिश्व अतिसंयोगादी तयोः इतरेतरद्वन्द्वः ॥ अनु० – यकि, लिङि ऋतः असार्वधातुकस्य, यि, अङ्गस्य । ‘श’ इत्यन्त्रासम्भवात् न सम्बध्यते ॥ अर्थः- अतः संयोगा- दीनामृकारान्तानामङ्गानां यकि लिङि च यकारादाव सार्वधातुके परतो गुणो भवति ॥ उदा०– यकि अन्तैः - अर्थते । लिडि अर्थात् । संयोगादीनाम् ऋकारान्तानाम् यकि- स्मर्यते । लिङि - स्मर्यात् ॥
भाषार्थ :- [ अत्तिसंयोगाद्योः ] ऋ तथा संयोग आदि में है जिनके ऐसे ऋकारान्त धातु को यक् तथा यकारादि असार्वधातुक लिङ् परे रहते [गुणः ] गुण होता है ॥ ऋ एवं संयोगादि ऋकारान्त धातुओं के तुदादि गण की न होने से यहाँ ‘श’ प्रत्यय का आना सम्भव ही नहीं, अतः ‘श’ की अनुवृत्ति का सम्बन्ध यहाँ नहीं लगता ॥ सर्वत्र कित् यकार परे होने से सार्वधातुका ० से गुण की प्राप्ति नहीं थी, विधान कर दिया ।।
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७१४ | ३० तक जायेगी ||
यङि ७|१|| च
अङ्गस्य ॥ अर्थः- अर्त्तेः
यङि च || ७|४|३०॥
अ० ॥ श्रनु० - गुणोतिसंयोगाद्योः, ऋतः
संयोगादीनाम् ऋकारान्तानामङ्गानां यङि च परतो गुणो भवति ॥ उदा० - ऋ - अरायते । संयोगादीनामृकारान्ता- नाम् – स्वृ - सास्वर्यंते । ध्वृ - दाध्वर्यंते । स्मृ - सास्मर्यते ॥
भाषार्थ:- ऋ तथा संयोग आदि वाले ऋकारान्त अङ्ग को [ यङि ] यङ् परे रहते [च] भी गुण होता है | अरायते की सिद्धि परि० ६ १ १९ में देखें । सास्वर्यते आदि में अभ्यास को दीर्घौऽकित: (७|४|८३) से दीर्घ होता है ॥
यहाँ से ‘याड’ की अनुवृत्ति ७| ४ | ३१ तक जायेगी ॥
ई घामोः || ७|४|३१||
ई लुप्त प्रथमान्तनिर्देशः ॥ घ्राध्मोः ६|२|| स० – प्रा० इत्यत्रेतरेतर अङ्गस्य || अर्थ:- घ्राध्मा इत्येतयोरङ्गयो डि उदा० - प्रा- जेनीयते । ध्मा - देमीयते ॥
द्वन्द्वः ॥ अनु० - यङि परत ईकारादेशो भवति ।।पादः ]
सप्तमोऽध्यायः
५११
भाषार्थः- [घ्राध्मोः] घ्रा तथा ध्मा अङ्ग को यङ् परे रहते [ई] ईकारादेश होता है ।। घ्रा यङ् = अन्त्य अलू (१|१|५१) को ईत्व होकर
‘घ्री य’ रहा । द्वित्व अभ्यास कार्य एवं गुणो यङ्लुको : (७१४/८२) से गुण इत्यादि होकर जेधीयते, देध्मीयते बन गया ||
यहाँ से ‘ई’ की अनुवृत्ति ७ | ४ | ३ ३ तक जायेगी ||
अस्य च्वौ ||७ | ४ | ३२ ||
अस्य ६|१|| च्चौ ७|१|| अनु० - ई, अङ्गस्य ॥ श्रर्थः - अवर्णान्त- स्याङ्गस्य च्चौ परत ईकारादेशो भवति ॥ उदा०– शुक्लीभवति, शुक्लीस्यात् । खट्वीकरोति, खट्वीस्यात् ॥
भाषार्थ:- [अस्य ] अवर्णान्त अङ्ग को [व] च्चि परे रहते ईकारा- देश होता है | सिद्धि भाग २, सूत्र ५१४५० में देखें || पूर्ववत् अन्त्य अलू को ‘ई’ होगा । च्चौ च (७/४/२६) का यह अपवाद सूत्र है ।
यहाँ से ‘अस्य’ की अनुवृत्ति ७ | १३५ तक जायेगी ||
क्यचि च || ७|४|३३ ॥
क्यचि ७|१|| च अ० ॥ अनु० – अस्य, ई, अङ्गस्य ।। अर्थः- क्यचि च परतो ऽवर्णान्तस्याङ्गस्य ईकारादेशो भवति ॥ उदा० - पुत्रीयति, खट्टीयति, घटीयति, मालीयति ॥
भाषार्थ :- [ क्यचि ] क्यच् परे रहते [च] भी अवर्णान्त अङ्ग को ईकारादेश होता है | यह सूत्र अकृत्सार्व० (७|४|२५) का अपवाद है ।। सिद्धियाँ परि० २|४|७१ में देखें ||
यहाँ से ‘क्यचि’ की अनुवृत्ति ७ | ४ | ३६ तक जायेगी ||
अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु ७ | ४ | ३ ४ || अशनायोदन्यधनायाः १|३|| बुभुक्षापिपासागर्धेषु |३|| स०- अशना० बुभुक्षा० उभयत्रेतरेतरद्वन्द्वः ॥ अनु० – क्यचि, अङ्गस्य || श्रर्थः - अशनाय, उदन्य, धनाय इत्येतानि शब्दरूपाणि यथाक्रमं बुभुक्षा, पिपासा, गर्ध इत्येतेष्वर्थेषु निपात्यन्ते || अशनाय इत्यत्र अशनशब्दस्यात्वं क्यचि परतो निपात्यते । उदन्य इत्यत्र उदकशब्दस्य उदन आदेशो निपात्यते क्यचि परतः । धनाय इत्यत्रापि धनशब्दस्यात्वं क्यचि निपा-
יזי
५१२
अष्टाध्यायी प्रथमावृत्तौ
[ चतुर्थ:
त्यते ॥ उदा० - अशनायतीति भवति बुभुक्षा चेत् । अन्यत्र अशनीयति । उदन्यतीति पिपासा चेत् । उदकीयतीत्येवान्यत्र । धनायतीति गर्धश्चेत् । अन्यत्र धनीयति ||
भाषार्थ:– [ अशनायोदन्यधनायाः ] अशनाय, उदन्य, धनाय ये शब्द क्रमशः [बुभुक्षापिपासागर्घेषु ] बुभुक्षा, पिपासा, गर्ध इन अर्थों में निपा तन किये जाते हैं । बुभुक्षा अर्थ में अशन शब्द को क्यच् परे रहते आत्व ‘अशनाय’ यहाँ निपातन है । अन्य अर्थों में क्यचि च से fear होगा । उदन्य शब्द में उदक को क्यच् परे उदन् आदेश पिपासा अर्थ में निपातित है । धनाय यहाँ धन शब्द को क्यचू परे आत्व गर्ध ( लालच ) अर्थ में निपातित है ||
नच्छन्दस्य पुत्रस्य ||७|४|३५||
न अ० ॥ छन्दसि ॥१॥ अपुत्रस्य ६ | १|| सन पुत्रोऽपुत्रस्तस्य नस्तत्पुरुषः ॥ अनु० – क्यचि, अस्य अङ्गस्य || अर्थ:- पुत्रवर्जित- स्यावर्णान्तस्याङ्गस्य छन्दसि विषये क्यचि परतो यदुक्तं तन्न भवति ॥ दीर्घत्वमीत्वोक्तं तन्न भवति । उदा० - मित्रयुः, संस्वेदयुः दे॒वाजि- गाति सुम्नयुः (ऋ०३/२७७१) ॥
भाषार्थ :- [ अपुत्रस्य ] पुत्र शब्द को छोड़कर अवर्णान्त अङ्ग को [छन्दसि ] वेद विषय में क्य परे रहते जो कुछ कहा है, वह [न] नहीं होता || अकृत्सार्व० (७१४/२५) तथा क्यचि च (७|४|३३) से दीर्घत्व एवं ईश्व की प्राप्ति थी, प्रतिषेध कर दिया, अतः ईत्व का प्रतिषेध कर देने पर औत्सर्गिक सूत्र अकृत् से जो दीर्घत्व प्राप्त था वह भी नहीं हुआ || सिद्धियाँ ३।२।१७० सूत्र में देखें ॥
यहाँ से ‘छन्दसि’ की अनुवृत्ति ७ | ४ | ३६ तक जायेगी ॥
दुरस्युद्रविणस्युवृषण्यति रषण्यति || ७|४ | ३६ ||
दुरस्युः १|१|| द्रविणस्युः १|१|| वृषण्यति क्रियापदम् ॥ रिषण्यति
॥ क्रियापदम् ॥ अनु० - छन्दसि क्यचि अङ्गस्य ॥ श्रर्थः- दुरस्युः,
॥ द्रविणस्युः, वृषण्यति, रिषण्यति इत्येतानि शब्दरूपाणि क्यचि छन्दसि विषये निपात्यन्ते || ‘दुरस्युः’ इत्यत्र दुष्टशब्दस्य दुरस्भावः क्यचि निपात्यते । तथा च द्रविणशब्दस्य द्रविणस्भावः ‘द्रविणस्युः’ इत्यत्रसप्तमोऽध्यायः
५१३.
पाद: ] वृषशब्दस्य वृषण्भावो ‘वृषण्यति’ इत्यत्र, रिष्टशब्दस्य च रिषण्भावो ’ रिषण्यति’ इत्यत्र निपात्यते ॥ उदा०- अवियोना दुरस्युः । दुष्टीयतीति
। प्राप्ते । द्रविण॒स्युवि॑िप॒न्यय ( ० ६ । १६ । ३५ ) । द्रविणीयतीति प्राप्ते | वृषण्यति । वृषीयतीति प्राप्ते । रिषण्यति । रिष्टयतीति प्राप्ते ||
भाषार्थ:- [ दुरस्यु रिषण्यति] दुरस्युः, द्रविणस्युः, वृषण्यति, रिषण्यति ये शब्द क्यच्च प्रत्ययान्त वेद विषय में निपातित किये जाते हैं । दुरस्यु: में दुष्ट शब्द को दुरस् आदेश, द्रविणस्युः में द्रविण शब्द को द्रविणसू तथा वृषण्यति में वृष शब्द को वृषण, एवं रिषण्यति में रिष्ट शब्द को रिषण आदेश क्यच् परे रहते निपातित है ।। दुरस्युः द्रविणस्यु: में क्याच्छन्दसि (३ |२| १७०) से ‘उ’ प्रत्यय हुआ है ||
अश्वाघस्यात् ||७|४|३७||
अश्वावस्य ६ |१| | आत् १|१|| स० अश्वश्च अघच अश्वाघम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु० - छन्दसि क्यचि अङ्गस्य ॥ अर्थ :- अश्व अघ इत्येतयोः क्यचि परतश्छन्दसि विषये आकारादेशो भवति || उदा० - अश्वायन्तो मघवन् (ऋ० ७ । ३२।२३) मा त्वा वृका अघायवो विदन् ॥
भाषार्थं : — [अश्वाघस्य ] अश्व अघ वेषय में [आत् ] आकारादेश होता है || आत्व होता है । क्यचि च (७|४|३३ ) का ( ११३) में क्याच्छ० (३|२| १७०) से ‘उ’
अङ्गों को क्यच् परे रहते वेद
पूर्ववत् अन्त्य अलू ‘अ’ को यह अपवाद है । अघायवः प्रत्यय होता है । अश्वाय
नकर आगे शतृ प्रत्यय के बहुवचन में अश्वायन्तः बना है । शतृप्रत्य- रात की सिद्धि परि० ३ |२| १२४ में देखें ॥
यहाँ से ‘त्’ की अनुवृत्ति ७१४/३८ तक जायेगी ||
देवसुम्नयोर्यजुषि काठके ||७|४|३८||
देवसुम्नयोः ६| २ || यजुषि ७|१|| काठके ७|१|| स० - देव० इत्यत्रेतरे- द्वन्द्वः ॥ अनु० - आत्, छन्दसि क्यचि अङ्गस्य ॥ श्रर्थः - देव सुम्न त्येतयोः क्यचि परत आकारादेशो भवति यजुषि काठके || उदा०- वायन्तो यजमानाय । सुम्नायन्तो हवामहे (काठ० सं० ८ १७) ||
३३
….

५१४ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः भाषार्थ:- [देवसुम्नयोः ] देव तथा सुम्न अङ्ग को क्यच् परे रहते आकारादेश होता है [ यजुषि ] यजुर्वेद की [काठके] कठ शाखा में || कव्यध्वरप्रतनस्यचि लोपः || ७|४|३९|| कव्यध्वरपृतनस्य ६ |१|| ऋचि ७|१|| लोपः १|१|| स०- - कविश्व अध्वरश्च पृतना चकव्यध्वरपृतनम्, तस्य’ समाहारद्वन्द्वः ॥ नपुंसकलिङ्गे ह्रस्वत्वे कृते (२१२१४७) निर्देश: ॥ अनु० - छन्दसि क्यचि अङ्गस्य ॥ अर्थ:- कवि, अध्वर, पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये ॥ उदा० - कव्यन्तः सुमनसः । अध्वर्यन्तः । पृतन्यन्त- स्तिष्ठन्ति ॥ :- भाषार्थः - [ कव्य ‘स्य ] कवि, अध्वर, पृतना इन अङ्गों का क्यच् परे रहते [लोपः ] लोप होता है, [ऋचि] पादबद्धमन्त्र के विषय में || पूर्ववत् अन्त्य अल् (१|१|५१ ) का ही लोप होगा। सभी उदाहरण शतृ के बहुवचन में हैं । कवि क्यच् = कव्य शत्रू शत्रू = कव्य अ अन्त् जस् - अतो गुणे (६|१|६४) लगकर कव्यन्तः बन गया || द्यतिस्यतिमास्थामित्ति किति ||७|४|४०|| द्यतिस्यतिमास्थाम् ६|३|| इत् १|१|ति |१|| किति ७|१||स० द्यतिश्च स्यतिश्च माश्च स्थाश्च द्यति स्थास्तेषां इतरेतरद्वन्द्वः । क् इत् यस्य स कित् तस्मिन’ ‘बहुव्रीहिः ॥ अनु० - अङ्गस्य || अर्थ: - दो अवखण्डने, षो अन्तकर्मणि, मा, स्था इत्येतेषामङ्गानामिकारादेशो भवति तकारादौ किति प्रत्यये परतः ॥ उदा० - द्यति निर्दितः, निर्दितवान् । स्यति - अवसितः, अवसितवान् । मा-मितः, मितवान् । स्था- स्थितः स्थितवान् ॥

भाषार्थ: - [द्यति · स्थाम् ] द्यति = दो, अङ्गों को [ति] तकार आदि वाले [किति] [ इत्] इकारादेश होता है || अन्त्य अलू को इ त = निर्दित: आदि प्रयोग बन गये || स्यति = षो, मा तथा स्था कित् प्रत्यय के परे रहते इकारादेश होकर निर्द् यहाँ से ‘इत्’ की अनुवृत्ति ७|४|४१ तक तथा ‘ति किति’ की ७।४।४७ तक जायेगी ॥ शाच्छोरन्यतरस्याम् || ७|४|४१ ॥ शाच्छो: ६|२|| अन्यतरस्याम् ॥ स० - शाश्च छाश्च शाच्छौ,सप्तमोऽध्यायः ५१५ पाद: ] तयोः इतरेतरद्वन्द्वः ॥ अनु० - इत् ति किति अङ्गस्य ॥ श्रर्थः - शो || अर्थः-शो तनूकरणे, छो छेदने इत्येतयोरन्यतरस्यामिकारादेशो भवति तकारादौ किति परतः ॥ उदा० - शा–निशितम्, पक्षे - निशातम् । निशितवान्, निशातवान् । छा - अवच्छितम्, अवच्छातम् । अवच्छितवान्, अवच्छा- तवान् ॥ भाषार्थ:- [शाच्छो: ] शो तथा छो अङ्ग को [अन्यतरस्याम्] विकल्प करके इकारादेश होता है, तकारादि कित् प्रत्यय परे रहते || प्रदेच उपदेशे० (६।२।४४ ) से आत्व करके पुनः अन्त्य अल् ‘आ’ को ‘इ’ होकर निशितम् आदि प्रयोग बनें । अवच्छितम् आदि में छे च (६।१।७१) पे तुक् आगम एवं श्चुत्व भी हुआ है ।। दधातेर्हिः ||७|४|४२ || दधाते : ६|१|| हि: १|१|| अनु० - ति किति अङ्गस्य ॥ अर्थ:- धातेरङ्गस्य ‘हि’ इत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः ॥ उदा० - हितः, हितवान्, हित्वा ॥ भाषार्थ:- [दघातेः] डुधान् अङ्ग को [हि ] हि आदेश तकारादि केतू प्रत्यय परे रहते होता है || यहाँ से ‘हि:’ की अनुवृत्ति ७।४।४४ तक जायेगी ॥ जहातेश्च क्त्वि || ७ |४| ४३ ॥ जहाते : ६ |१ || च अ० ॥ क्त्वि ७|१|| अनु० - हिः, अङ्गस्य ॥ प्रर्थः- जहातेश्वाङ्गस्य क्त्वाप्रत्यये परतो हीत्ययमादेशो ‘दा० - हित्वा राज्यं वनं गतः, हित्वा गच्छति ॥ भवति ॥ ॥ भाषार्थः- [जहातेः] ओहाक् त्यागे अङ्ग को [च] भी [वित्व ] क्त्वा- त्यय परे रहते ‘हि’ आदेश होता है || यहाँ से ‘जहातेः क्त्वि’ की अनुवृत्ति ७|४ |४४ तक जायेगी ॥ विभाषा छन्दसि || ७ | ४|४४ ॥ विभाषा ||१|| छन्दसि ७|१|| अनु-जहातेः क्त्वि, हि, अङ्गस्य ॥ [र्थ:- जहातेरङ्गस्य छन्दसि विषये विकल्पेन हीत्ययमादेशो भवति क्त्वा - त्यये परतः ॥ उदा० - हित्वा शरीरं यातव्यम् । हात्वा ॥ …… i .. ५१६

अष्टाध्यायी प्रथमावृत्तौ
[ चतुर्थः
भाषार्थ :- ओहाक् अङ्ग को [विभाषा ] विकल्प से [ छन्दसि ] वेद विषय में क्त्वा प्रत्यय परे रहते ‘हि’ आदेश होता है । हात्वा यहाँ घुमास्थागापा० (६|४ | ६६ ) से ईत्व छान्दस प्रयोग होने से नहीं होता ।।
यहाँ से ‘छन्दसि’ की अनुवृत्ति ७१४ |४५ तक जायेगी ||
सुधितवसुधितनेमधितधिष्वधिषीय च || ७|४| ४५ ||
सुधितः इत्यादीनि लुप्तप्रथमान्तानि पृथक् पृथक् निर्दिष्टानि पदानि ॥ धिष्व, धिषीय इति क्रियापदम् ॥ च अ० ॥ अनु० - छन्दसि अङ्गस्य ॥ अर्थ:- सुधित, वसुधित, नेमधित, धिष्व, धिषीय इत्येतानि छन्दसि विषये निपात्यन्ते ॥ तत्र सुधित, वसुधित, नेमधित इत्यत्र यथाक्रमं सुवसुनेमपूर्वस्य दधातेः क्तप्रत्यये परत इत्वम्, अथवा प्रत्ययस्य इडागमो निपात्यते । धिष्व इत्यत्र लोट्मध्यमपुरुषैकवचने दधातेरित्वं प्रत्ययस्येडागमो वा द्विर्वचनाभावश्च निपात्यते । धिषीय इत्यत्रापि
। आशीर्लिङ चात्मने पदोत्तमपुरुषैकवचने दधातेरित्वं प्रत्ययस्य इडागमो वा निपात्यते || उदा – गर्भ मा॒ता सुर्धितम् (ऋ० १०/२७/१६) । सुहित - मिति प्राप्ते | वसुधितमग्नौ जुहोति । वसुहितमिति प्राप्ते । ने॒मधि॑ता॒ न पौंस्या (ऋ० १०/६३|१३ ) । नेमहिता इति प्राप्ते । धिष्व सोमम् ।
। धत्स्वेति प्राप्ते । धिषीय । धासीयेति प्राप्ते ॥
भाषार्थ:-[सुधित ं धिषीय] सुधित, वसुधित,
धिषीय ये शब्द [च] भी वेद विषय में निपातित हैं । नेमधित इन शब्दों में क्रमशः सु, वसु तथा नेम पूर्व
नेमधित, धिष्व, सुधित, वसुधित, में रहते धा धातु को क्त प्रत्यय परे रहते इत्व अथवा प्रत्यय को इट् आगम निपातन है । यदि प्रत्यय को इट् आगम करके इन शब्दों की सिद्धि करेंगे तो धा के आ का आतो लोप० (६।४।६४) से लोप हो जायेगा । इत्व करने पर तो ‘आ’ को ही इत्व होगा । सुधितम् में कुगतिप्रादयः ( २/२/१८) से तथा वसुधितम् में विशेषणं विशेष्येण० (२।११५६ ) से एवं नेमधितम् में सामि ( २/१/२६ ) से समास हुआ है | धिष्व यहाँ लोट् मध्यम पुरुष के एकवचन थासू के परे रहते ‘धा’ धातु को इत्व अथवा प्रत्यय को इट आगम एवं श्लौ ( ६|१|१०) से प्राप्त द्विर्वचन का अभाव निपातन है ।
१. सामि इत्यत्रार्थग्रहणमाश्रित्य । तदभावे कर्मधारयः ।
१पाद: 7
सप्तमोऽध्यायः
५.१७
थास: से ( ३|४|८०) से थास् को ‘से’ एवं संवाभ्यां वामौ ( ३|४|११ ) से ‘व’ हो ही जायेगा । इट करने पर धा के आ का लोप छान्दसत्वात् जानें || धिषीय यहाँ आत्मनेपद में आशीर्लिंड के उत्तम पुरुष एकवचन के परे रहते धा को पूर्ववत् इत्व अथवा प्रत्यय को इडागम निपातन है । इटोऽत् (३|४|१०६ ) से ‘इट’ को अत्व हो ही जायेगा ||
दो दद् घोः ||७|४ |४६ ॥
दः ६ | १|| दद् २|२|| घोः ६१ ॥ अनु० - ति किति, अङ्गस्य ॥ अर्थ:- घुसंज्ञकस्य दा इत्येतस्य स्थाने ‘दद्’ इत्ययमादेशो भवति, तकारादौ किति प्रत्यये परतः ॥ उदा० - दत्तः दत्तवान्, दत्तिः ॥
भाषार्थ:- [घोः ] घुसंज्ञक [दः] दा धातु के स्थान में [द] दद् आदेश होता है, तकारादि कित् प्रत्यय परे रहते || दा + क्त = द् त = खरि च ( ८|४|५४ ) से चर्च होकर दत्तः बन गया ||
यहाँ से ‘द: घो:’ की अनुवृत्ति ७।४।४७ तक जायेगी ||
अच उपसर्गात्तः || ७ | ४|४७॥
अचः ‘५|१|| उपसर्गात् ५|१|| तः १|१|| अनुदः घोः, ति किति, अङ्गस्य || अर्थ:– अजन्तादुपसर्गादुत्तरस्य घुसंज्ञकस्य दा इत्येतस्याङ्गस्य इत्ययमादेशो भवति, तकारादौ किति प्रत्यये परतः ॥ उदा० - प्रत्तम्, अवन्तम्, नीत्तम्, परीत्तम् ॥
भाषार्थ:- [श्रचः] अजन्त [ उपसर्गात् ] उपसर्ग से उत्तर घुसंज्ञक दा’ अङ्ग को तकारादि कित् प्रत्यय परे रहते [तः] तकारादेश होता है । ‘त’ में अकार मुखसुखार्थ रखा है, वस्तुतः ‘तू’ आदेश होता है । के आ को तू आदेश होकर ‘प्रदू तू क्त’ रहा । खरि च ( ८|४|५४) से को तू होकर प्रत् त् त = रहा । अनचि च (८/४१४६ ) से द्वित्व होकर ४ तकार हो गये तो झरो झरि० (८/४१६४ ) से मध्य के दो कारों का लोप होकर प्रत् त अम् = प्रत्तम् आदि बन गये । नीत्तम्, तिम् में दस्ति (६|३|१२२ ) से उपसर्ग को दीर्घ हुआ है | यहाँ अचः’ पद की आवृत्ति करने से दा का ‘अच्’ स्थानी मिल जाता है । नतः ‘दा’ के अच = आकार के स्थान में ‘तू’ होता है । अन्यथा आदेः रस्य (११११५३) से उपसर्ग से परे ‘दू’ के स्थान में होता ||
यहाँ से ‘तः’ की अनुवृत्ति ७१४/४९ तक जायेगी ||
५१८
अष्टाध्यायी प्रथमावृत्तौ
अपो भि || ७|४|४८ |
अपः ६|१|| भि ७|१|| अनु०तः, इत्येतस्याङ्गस्य भकारादौ प्रत्यये परतः ‘तः’ उदा०-अद्भिः, अद्भयः ॥
[ चतुर्थ:
अर्थः- अप :-अप्
अङ्गस्य || अर्थः- इत्ययमादेशो भवति ।।
भाषार्थः - [अपः ] अप् अङ्ग को [भि] भकारादि प्रत्यय के परे रहते तकारादेश होता है || अप् के अन्त्य अल् ‘पू’ को त् होगा, पश्चात् अत् भिस् = अद्भिः झलां जशो० (८२३६) से तू को दू होकर बना ॥ सः स्यार्धधातुके || ७|४ |४९ ॥
सः ६|१|| सि७|१|| आर्धधातुके ७|१|| अनु० –तः, अङ्गस्य ॥ अर्थ : - सकारान्तस्याङ्गस्य सकारादावार्धधातुके परतस्तकारादेशो भवति ॥ उदा०– वत्स्यति, अवत्स्यत्, विवत्सति, जिघत्सति ॥
भाषार्थ:- [सः] सकारान्त अङ्ग को [सि ] सकारादि [आर्धधातुके ] आर्धधातुक के परे रहते तकारादेश होता है | वसू स्यति = यहाँ ‘स्य’ सकारादि आर्धधातुक के परे रहते वस् के अन्त्य अलू स् को तू होकर वत्स्यति बन गया । लृङ् में अवत्स्यत् तथा सन् में विवत्सति बनेगा । जिघत्सति की सिद्धि परि० २ | ४ | ३७ में देखें ॥
यहाँ से ‘सः’ की अनुवृत्ति ७१४|५२ तक तथा ‘सि’ की ७१४१५७ तक जायेगी ||
तासस्त्योर्लोपः ||७|४|५० ॥
तासस्त्योः ६|२|| लोपः १|१|| स० - वास् च अस्तिश्च तासस्ती, तयोः ‘इतरेतरद्वन्द्वः ॥ अनु० - सः सि, अङ्गस्य ॥ अर्थ:- तासेर- स्ते सकारस्य सकारादौ प्रत्यये परतो लोपो भवति ।। उदा० - तासे: कर्त्तासि, कर्त्तासे । अस्ते: – त्वम् असि । व्यतिसे ॥
भाषार्थ :- [तासस्त्योः ] तास और अस् धातु के सकार का सकारादि प्रत्यय परे रहते [ लोपः ] लोप होता है । पठिता की सिद्धि परि० १|१|६ में दिखा चुके हैं, तद्वत् यहाँ भी सब कार्य होकर कृ तास् सिप्= कर्तास् सि रहा। एकाच उपदेशे० (७/२|१०) से यहाँ इट् निषेध होगा । प्रकृत सूत्र से स् लोप तथा अचो रहाभ्यां० (८१४१४५ ) से तू को
।सप्तमोऽध्यायः
५१६
पादः ] द्वित्व होकर कर्त्तासि बना । आत्मनेपद में (१।३।७२ ) थासः से (३|४|८०) से थास् को ‘से’ होकर कर्त्ता से बना । अस् शप् सि = दि- प्रभृतिभ्यः ० (२|४|७२ ) से शप् लुक् होकर अस् सि - असि बन गया । कर्मव्यतिहार में कर्त्तरि कर्म० (२|३|१४ ) से आत्मनेपद होकर ‘व्यति अस् शप् थास्’ - पूर्ववत् स् लोपादि सब होकर व्यति अ से रहा । इनसोरलोपः (६।४।१११) से अस् के ‘अ’ का भी लोप होकर व्यतिसे
बन गया ॥
यहाँ से ‘तासस्त्योः’ की अनुवृत्ति ७७४|५२ तक तथा ‘लोपः’ की ७|४|५३ तक जायेगी ॥
रि च || ७|४|५१ ॥
रि ७११ ॥ च अ० ॥ अनु० - तासस्त्योर्लोपः, सः, अङ्गस्य ॥ अर्थ:- रेफादौ च प्रत्यये परतस्तासेरस्तेश्व सकारस्य लोपो भवति ॥ उदा०- कर्त्तारौ, कर्त्तारः । अध्येतारौ, अध्येतारः ॥
भाषार्थ:- [रि] रेफादि प्रत्यय के परे रहते [च] भी तासू और अस् के सकार का लोप होता है ॥ लौकिक प्रयोग विषय में अस से परे रेफादि प्रत्यय सम्भव ही नहीं, अतः उदाहरण नहीं दिखाया ॥ कर् तास् रौ = कर्त्तारौ बन गया । अध्येतारौ आदि में आत्मनेपद के आताम्, झ को रौ रस हुआ है । सिद्धि सूत्र २१४३८५ में भी देखी जा सकती है ।।
ह एति || ७|४|५२ ||
हः १|१|| एति ७|१|| अनु० – तासस्त्योर्लोपः, सः, अङ्गस्य ॥ अर्थ :- तासस्त्योः सकारस्य हकारादेशो भवति, एति परतः ॥ लोप इति अनुवर्त्तमानं सदपि न संबध्यते हकारविधानात् । उदा० - कर्त्ता है । अस्तेः - व्यतिहे ॥
६: -
भाषार्थ :- तास् तथा अस् के सकार को [हः ] हकारादेश [ एति ] एकार परे रहते होता है । लोप की अनुवृत्ति आने पर भी हकार विधान सामर्थ्य से संबद्ध नहीं होती । उत्तम पुरुष एकवचन में कृ तासू इट् = टित् आत्मने० (३।४।७९ ) से एत्व होकर कर्त्तास् ए = कर्त्ताह ए - कर्त्ता हे बन गया । इसी प्रकार कर्मव्यतिहार आत्मनेपद में पूर्ववत् ( ७|४|५० में प्रदर्शित ) ‘अ’ का लोप होकर व्यतिहे बन गया ||
J.
५२०
अष्टाध्यायी प्रथमावृत्तौ
यीवर्णयोर्दीधीवेव्योः || ७|४|५३ ||
[ चतुर्थ:
यीवर्णयोः ७२॥ दीधीवेव्योः ६|२|| स०– यिश्च इवर्णश्च यीवर्णौ तयोः ‘इतरेतरद्वन्द्वः । दीधीश्च वेवश्व दीधीवेव्यौ तयोः … इतरेतरद्वन्द्वः || अनु० – लोपः अङ्गस्य ॥
अर्थ :- दीधीङ वेवी
इत्येतयोर्यकारादौ इवर्णादौ च प्रत्यये परतो लोपो भवति || उदा०- यकारादौ - आदीध्य गतः, आवेव्य गतः आदीध्यते, आवेव्यते । इवर्णादौ - आदीधिता, आवेविता । आदीधीत, आवेवीत ॥
1
भाषार्थ:— [दीधीवेव्योः] दीधीङ तथा वेवीङ अङ्ग का [यीवर्णयोः ] यकारादि एवं इवर्ण आदि वाला प्रत्यय परे हो तो लोप होता है ।। यि में इकार उच्चारणार्थ है वस्तुतः ‘यू’ है अतः यकारादि अर्थ किया है || आ दीधी क्त्वा = आदीधी ल्यपू = प्रकृत सूत्र से अन्त्य अलू (१।११५१ ) का लोप होकर आदीध्य आवेव्य बन गया । कर्मवाच्य में यकू (३।१।६७) परे रहते लोप होकर आदीध्यते आवेव्यते बना । तृच् में आ दीधी इट् तृच् = आदीध् इ ता = आदीधिता बना । विधिलिङ् में आ दीधी शप् सीयुट् सुट् त = आ दीधी सीयू स् त रहा । शपू का लुक् (२|४|७२) एवं दोनों सकारों का लिङः सलोपो० (७३२७९) से लोप होकर आ दीधी ईय्त = आ दीघ ईयू त = लोपो व्योर्वलि ( ६ १ ६४ ) लगकर आदीधीत आवेवीत (६/१/६४)
बन गया ||
सनि मीमाघुरभलभशकपतपदामच इस् || ७|४|५४ ॥
सनि ७|१|| मीमा ‘पदाम् ६|३|| अचः ६ | १|| इस् १|१|| सं०- मीच माश्च घुश्च रभश्च लभश्च शकश्च पत् च पद् च मीमा ‘पदस्तेषां इतरेतरद्वन्द्वः ॥ अनु० - सि, अङ्गस्य ॥ अर्थ:- मी इत्यनेन मीञ् हिंसायाम्, डुमिन् प्रक्षेपणे उभयोरपि ग्रहणम्, मा इत्यनेनापि मे प्रभृतीनां त्रयाणां ग्रहणम् । मी, मा, घु, रभ, डुलभषू, शक्ल, पत्ऌ, पद इत्येतेषामङ्गानामचः स्थाने इस् इत्ययमादेशो भवति सनि सका- रादौ प्रत्यये परतः ॥ उदा० - मीनू - मित्सति डुमिन् प्रमित्सति । मा-
१. मित्रोऽपि सनि दीर्घत्वे मीरूपत्वात् । २. गामादाग्रहणेष्वविशेष: ( परि० ९२) इति परिभाषया ।सप्तमोऽध्यायः
५२१
पादः ] मित्सते, अपमित्सते । घुसंज्ञकानाम्-दित्सति, धित्सति । रभ - आरिप्सते । लभ - आलिप्सते । शक - शिक्षति । पत- पित्सति । पद- प्रपित्सते ॥
भाषार्थ: - [मीमा पदाम् ] मी, मा, तथा घुसंज्ञक एवं रभ, डुल- भषू, शक्ल, पत्ल और पद अङ्गों के [ऋचः ] अच् के स्थान में [ इस ] इस आदेश होता है, सकारादि [ सनि] सन् प्रत्यय परे रहते ॥ सन् तो सकारादि है ही, पुनः सकारादि कहने का अभिप्राय यह है कि जहाँ इट् आगम सन् को हुआ हो तो वहाँ ‘इस्’ न हो ॥ मी सन् = म् इस् स, मिस्स = सः स्यार्धधातुके ( ७१४१४९) लगकर मित् स रहा । द्वित्व होकर मित् मित् स = मि मित्स रहा । अत्र लोपोऽभ्या० (७|४|५८) से अभ्यास लोप होकर मित्सति बना । इसी प्रकार मेङ को आदेच० ( ६।१।४४ ) से आत्व होकर मित्सते बना । आ रभू स= अच् को इस् होकर आ र इस् भ् स = आरिस् भूस रहा । भू को खरि च (८|४|५४)
। से च पू एवं स्कोः संयो० (८/२/२९) से सकार लोप होकर आरिप्सते आलिप्सते बन गया । सर्वत्र अभ्यास का लोप पूर्ववत् हो जायेगा ||
यहाँ से ‘अच: ’ की अनुवृत्ति ७१४/५६ तक तथा ‘सनि’ की ७|४|५७ तक जायेगी ॥
आज्ञप्यृधामीत् ||७|४|५५ ॥
आप्ज्ञप्यधाम् ६ |३|| ईत् १|१|| स० - आप्ज्ञ० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अचः सनि, सः, अङ्गस्य ॥ अर्थ:- आप्, ज्ञपि, ऋधू इत्येतेषा- मङ्गानामचः स्थाने ईकारादेशो भवति सनि सकारादौ प्रत्यये परतः ॥ उदा० - आपू - ईप्सति । ज्ञपि-ज्ञीप्सति । ऋधू-ईसंति ||
भाषार्थः – [आप्ज्ञप्यृधाम् ] आप्, ज्ञपि तथा ऋधू अङगों को अच् के स्थान में [ईत्] ईकारादेश होता है, सकारादि सन् प्रत्यय परे रहते || ज्ञीप्सति तथा ईत्सति की सिद्धि परि० ७ १२४६ में देखें । इसी प्रकार आपल धातु से ईप्सति की सिद्धि में प्स प्स द्वित्व एवं आ को ईत्व तथा अभ्यास का लोप होता है ||
यहाँ से ‘ईत्’ की अनुवृत्ति ७|४|५६ तक जायेगी ||
दम्भ इच्च ||७/४/५६॥
दम्भः ६ |१ || इत् १|१|| च अ० ॥ अनु० – ईत्, अचः सनि, सः,
!
1
५२२
अष्टाध्यायी प्रथमावृत्तौ
[ चतुर्थः अङ्गस्य ॥ अर्थ:- दम्भेरङ्गस्य अच: स्थाने इकारादेशो भवति, चकारादीच्च सनि सकारादौ परतः ॥ उदा०–धिप्सति, धीप्सति ॥
भाषार्थ :- [ दम्भ: ] दम्भ अङ्ग के अचू के स्थान में [ इत्] इकारा- देश होता है [च] तथा चकार से ईकारादेश होता है, सकारादि सन् प्रत्यय परे रहते || सिद्धि परि० ७/२/४९ में देखें ॥
मुचोऽकर्मकस्य गुणो वा ||७|४|५७||
मुचः ६ | १ || अकर्मकस्य ६|१|| गुणः १११|| वा अ० ॥ सन विद्यते कर्म यस्य स अकर्मकस्तस्य’ ’ ‘बहुव्रीहिः ॥ अनु० - सनि, सः, अङ्गस्य || अर्थः — अकर्मकस्य मुचोऽङ्गस्य गुणो विकल्पेन भवति, सनि सकारादौ परतः ॥ उदा० - मोक्षते वत्सः स्वयमेव । मुमुक्षते वत्सः स्वयमेव ॥
भाषार्थ:— [अकर्मकस्य ] अकर्मक [मुचः] मुकल धातु को [गुणः] गुण [वा ] विकल्प से होता है, सकारादि सन् प्रत्यय परे रहते ।। हलन्ताच ( १|२|१०) से यहाँ झलादि सन् के किंतु होने से पुगन्त० (७१३१८६ ) से गुण प्राप्त नहीं ( ११११५) था, यहाँ विकल्प से प्राप्त करा दिया ||
मोक्षते आदि प्रयोग कर्मकर्त्ता में बने हैं, क्योंकि कर्मकर्त्ता में ही मुल धातु अकर्मक होता है । वत्सं मोक्तुमिच्छति = वत्स को छोड़ना चाहता है । यहाँ जब वत्स स्वयं छूटने में = स्वतन्त्र होने में अनुकूलता प्रदर्शित करता है, तो वत्स कर्मकर्त्ता बन जाता है । इस प्रकार कर्मवत् कर्मणा ० (३|१|८७) से कर्मवद्भाव’ होकर मोक्षते, मुमुक्षते में भावकर्मणोः (१।३।१३) से आत्मनेपद होता है । यहाँ सार्वधातुके यक (३।१।६७) से यक भी प्राप्त था, किन्तु भूषाकर्म किरादिसनां चान्यत्रात्मनेपदात् ( भा० वा० ३१११८७ ) इस वात्तिक से आत्मनेपद को छोड़कर कर्मकर्त्ता में प्राप्त यकू, चिण्, एवं चिण्वद्भाव का निषेध हो जाता है। द्वित्व एवं चोः कुः (८२(३०) से च् को कू यहाँ हो ही जायेगा । गुण पक्ष में अभ्यास का ७|४|५८ से लोप होकर मोकू घते = मोक्षते बनेगा तथा जब गुण नहीं
मुच् मुच् स = मुमुक्ष ते = मुमुक्षते बन गया ||
हुआ
तो
१. कर्मवद्भाव के लिये ३ | ११८७ सूत्र द्रष्टव्य है ।पादः ]
सप्तमोऽध्यायः
अत्र लोपो ऽभ्यासस्य ||७|४|५८ ॥
५२३
अत्र अ० ॥ लोपः || १ || अभ्यासस्य ६ |१|| अनु० - अङ्गस्य ॥ अर्थः-
  • अत्र = सनि मीमा० (७|४|५४ ) इत्यारभ्य मुचोऽकर्मकस्य ० ( ७|४|५७) इति यावद् विधिषु सत्सु अभ्यासस्य लोपो भवति ॥ पूर्वेषु सूत्रेष्वेवोदाहरणानि द्रष्टव्यानि ।। भाषार्थः - [ अत्र] यहाँ सन् परे रहते जो कार्य कहा है वहाँ अर्थात् सनि मीमा० सूत्र से लेकर मुचोऽकर्मकरूप० सूत्र तक जिन प्रयोगों में इस् ईत् आदि का विधान किया है, उनके [ अभ्यासस्य ] अभ्यास का [लोपः ] लोप होता है || पूर्व सूत्रों में उदाहरण दिखा ही चुके हैं | यहाँ से ‘अभ्यासस्य’ की अनुवृत्ति ७|४ | ९७ तक जायेगी || ह्रस्वः ||७|४|५९ ॥ || ह्रस्वः १|१|| अनु० - अभ्यासस्य, अङ्गस्य || अर्थः- अङ्गस्याभ्या- सस्य ह्रस्वो भवति ॥ उदा— डुढौकिषते, चौकिषते । डुढौके, तुत्रौके । अडुढौकत, अतुत्रौकत् ॥ भाषार्थ :- अङ्ग के अभ्यास को [ह्रस्वः ] ह्रस्व होता है | ढौक चौक से सन्नन्त में डुढौकिषते तुत्रौकिषते, लिट् में त को एशू ( ३३४८१) होकर डुढौके तुत्रौके, एवं णिजन्त के लुङ् में अडुढौकत अतुत्रौकत बना है । ‘ढौ’ अभ्यास को यहाँ दु ह्रस्व हो जाता है । सन्नन्त में पूर्ववत्सनः (१।३।६२ ) से आत्मनेपद हुआ है || ॥ हलादिः शेषः ||७|४| ६०॥ हलादिः १|१|| शेषः १|१|| स० - हल् चासौ आदिश्व हलादिः, कर्मधारय तत्पुरुषः । अनु - अभ्यासस्य, अङ्गस्य || अर्थ:- अभ्यास- स्यादिर्हलू शिष्यते, अर्थात् अनादिल् लुप्यते ॥ उदा० - जग्लौ, मम्लौ । पपाच, पपाठ । आट, आटतु:, आटुः ॥ भाषार्थ :- अभ्यास का [हलादि: ] आदि हल् [शेष: ] शेष रहता है || फलित यह हुआ कि जो आदि का हलू न हो उसका लोप हो जाता क्योंकि शेष तभी कहा जा सकता है जब अनादि हल का लोप हो she sho है, जाये ॥ ५२४ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: जग्लौ मम्लौ की सिद्धि सूत्र ७ | १|३४ में देखें । आट यहाँ अट् अट् द्वित्व होकर अनादि हल् का लोप होकर अ अट् णल रहा । अत आदेः (७/४/७०) से अभ्यास को दीर्घ होकर आ अ अ रहा । सवर्णदीर्घत्व होकर ‘आट’ बन गया । तद्वत् आटतुः आटुः में भी समझें ।। यहाँ से ‘शेष:’ की अनुवृत्ति ७७४/६१ तक जायेगी || शर्पूर्वाः खयः || ७ |४ | ६१ ॥ शर्पूर्वाः ११३ ॥ खयः ११३|| स० - शर् पूर्वी येषां ते शर्पूर्वाः, बहुव्रीहिः ॥ अनु– शेषः, अभ्यासस्य, अङ्गस्य ॥ अर्थ: - अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते, अन्ये हलो लुप्यन्ते ॥ उदा० - चुश्च्योतिषति, तिष्ठासति, पिस्पन्दिषते ।। चु भाषार्थ: - [ शर्पूवा : ] शर् प्रत्याहार का कोई वर्णं पूर्व में है जिस [खयः ] खय् प्रत्याहार के ऐसे अभ्यास का खयू ( प्रत्याहार) शेष रहता है । अन्य हलों का लोप हो जाता है, यह फलितार्थं हुआ | यह सूत्र पूर्व सूत्र का अपवाद है | श्च्युतिर् धातु के आदि में शर् प्रत्याहार का वर्ण है, उसके पश्चात् च् वर्णं खयू है सो द्वित्व होने पर अभ्यास में शेष रहेगा, अन्यों का लोप हो जायेगा । इसी प्रकार स्था एवं स्पदि धातु से भी नुम् ( ७१११५८) होकर जानें | इन दोनों सूत्रों से हलों की ही लोप विधिकी गई है सो अचों का लोप नहीं होता, अतः श्च्युतिर् के अभ्यास में चू के साथ २ ‘उ’ शेष भी रहता है, स्पदि में अकार सहित रहता ‘प’ है । ऐसा सर्वत्र जानें || कुहोश कुहो : ६३२|| चुः १|१|| द्वन्द्वः ॥ अनु० – अभ्यासस्य कारयोश्चवर्गादेशो भवति ॥ चुः ||७|४|६२ || ne स० - कुश्च ह् च कुहौ, तयो:… इतेरतर- अङ्गस्य ॥ श्रर्थ:- अभ्यासस्य कवर्गह- उदा० - कृ - चकार । खन्- चखान । गम्- जगाम । अद्-जघास । ह्कारस्य - हन्- जघान । हृ-जहार, जिही- र्षति । ओहाकू - जहौ || भाषार्थ:- अभ्यास के [कुहो: ] कवर्ग तथा हकार को [चुः] चवर्ग आदेश होता है ।। सिद्धियाँ सभी पूर्व दर्शा आये हैं । जघास में अद्पाद: ] सप्तमोऽध्यायः ५२५ को लिट्यन्यतरस्याम् (२|४|४०) से घस्लृ आदेश होता है, वहीं सिद्धि प्रकार भी देखें । खन में अभ्यास के ख को पहले इस सूत्र से चुत्व छ, पश्चात् अभ्यासे चर्च से च हुआ है । परि० १|११५७ के चिकीर्षक: के समान जिहीर्षति का प्रकार जानें। प्रात औ० (७|१|३४) से पलू को ‘औ’ होकर जहाँ बन गया || यहाँ से ‘चु:’ की अनुवृत्ति ७।४।६४ तक जायेगी ॥ न कवतेर्य ||७|४ | ६३ | न अ० ॥ कवतेः ६ |१|| यङि ७|१|| अनु० - चुः, अभ्यासस्य, अङ्गस्य ॥ अर्थः—–कुङ (भ्वा० ) इत्येतस्याङ्गस्याभ्यासस्य यङि परतश्चवर्गादेशो न भवति ।। पूर्वेण प्राप्तिः प्रतिषिध्यते ॥ उदा०- कोकूयते उष्ट्रः । कोकूयते खरः || भाषार्थ :- [कवते: ] कुङ् अङ्ग के अभ्यास को [ यङि ] यह परे रहते चवर्गादेश [न] नहीं होता || पूर्वं सूत्र से प्राप्ति थी, निषेध कर दिया || यहां ‘कवते:’ निर्देश से कुङ् धातु भ्वादिगणस्थ ही लेनी है ।। अकृत्सार्व० (७/४/२५) से अङ्ग को दीर्घ होकर कु कू य = यहाँ गुणो यङ्लुको: (७|४|८२) से अभ्यास को गुण होकर कोकूयते बन गया ॥ यहाँ से ‘न यडि’ की अनुवृत्ति ७|४|६४ तक जायेगी ॥ कृषेश्छन्दसि ||७|४ | ६४ ॥ कृषेः ६| १ || छन्दसि ७|१|| अनु- न यङि, चु:, अभ्यासस्य, अङ्गस्य ॥ अर्थ: - कृष विलेखने इत्येतस्याङ्गस्य योऽभ्यासस्तस्य छन्दसि विषये यङि परतश्चुत्वं न भवति ॥ उदा० - करीकृष्यते यज्ञकुणपः ॥ भाषार्थ:- [कृषेः ] कृष अंग के अभ्यास को [छन्दसि ] वेद विषय में यङ परे रहते चवर्गादेश नहीं होता ॥ पूर्ववत् प्राप्ति थी, प्रतिषेध कर दिया || करीकृष्यते में रीगृदुपधस्य च (७१४१६०) से. अभ्यास को रीकू आगम हुआ है। क रीक् कृष् य शप् त् ए = करीकृष्यते । यहाँ से ‘छन्दसि’ की अनुवृत्ति ७१४/६५ तक जायेगी || ५२६ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: दाधर्त्तिदर्धतिदर्धर्षि बोभूतु तेतिक्ते ऽलयपनी फणत्संस निष्यदत्- करिक्रत्कनिक्रदद्भरिश्रविध्वतोद विद्युतत्तस्त्रितः सरीसृ पतंवरीवृजन्ममृज्यागनी गन्तीति च || ७|४|६५ || दाधति, दर्धति इत्येवमादीनि सर्वाणि पृथक् २ निर्दिष्टानि पदानि ।। इति अ० ॥ च अ० ॥ अनु० - छन्दसि अभ्यासस्य अङ्गस्य ॥ अर्थ:- दाधति, दर्धति, दर्धषि, बोभूतु, तेतिक्ते, अलर्षि, आपनीफणत्, संसनिष्यदत्, करिक्रत्, कनिक्रदत्, भरिभ्रत्, दविध्वतः, दविद्युतत् तरित्रतः, सरीसृपतम्, वरीवृजत्, मर्मृज्य, आगनीगन्ति इत्येतानि अष्टादश रूपाणि छन्दसि विषये निपात्यन्ते ॥ दाधर्ति, दर्धति, दर्धर्षि इति ण्यन्तात् धृञो वृङो वा श्लौ यङ्लुकि वा निपात्यते । तत्र दाधर्त्ति इत्यत्र यदा धारयते : ( धृन् ) श्लौ तदा णिलुक्, अभ्यासस्य दीर्घत्वं च निपात्यते । यदा घुडस्तदापि श्लावभ्यासदीर्घत्वं परस्मैपदं त्वत्र निपात्यते । यङ- परत्वाण्णेरनिटीत्यनेन णिलोपः, दीर्घोऽकित इत्यनेन च दीर्घत्वन्तु सिद्ध- मेव । यङ्लुकपक्षे शुद्धाद् धृङः ऋतश्चेत्यनेन प्राप्तो रुगादेरपवादो दीर्घत्वं निपात्यते । दर्धति इत्यत्र तु यङ्लुकपक्षे धारयतेरनेकाच्त्वादप्राप्तो यङ् - निपात्यते, उपधा ह्रस्वत्वञ्च । शुद्धाद् यङ्लुकपक्षे दीर्घौऽकित: इत्यनेन प्राप्तस्य दीर्घत्वस्य अभावश्च निपात्यते, रुकू तु ऋतश्च ( ७१४/९२ ) इत्यनेन सिद्धः । यदा तु धारयते श्लौ तदाऽभ्यासस्य रुगागमो णिलोपश्च निपात्यते । दर्धर्षि इत्यत्र उभयोः पक्षयोः सिपि परतो दर्धर्त्तिवत् ज्ञेयम् ॥ ‘बोभूतु’ इत्यत्र भवतेर्यङ्लुगन्तस्य लोटि गुणाभावो निपात्यते ॥ तेतिक्ते इत्यत्र तिजेर्यङ्लुगन्तस्यात्मने पदत्वं निपात्यते || अलर्षि इत्यत्र ऋ गतौ इत्येतस्मात् लटि सिपि श्लौ (६|१|१०) इति द्वित्वे उरदत्वे च कृते हलादि शेषापवादो ऽभ्यासस्य रेफस्य लत्वं अर्तिपिपत्यश्च (७१४/७७) इत्यभ्यासस्येत्वाभावोऽपि L २ १. अत्र भूसुवोस्तिङ ( ७१४६८) इति गुणाभावः सिद्ध:, ज्ञापनार्थमेतन्नि- पातनम् - श्रन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भवति, बोभोति बोभवीति ॥ २. यो जित्वात् प्रत्ययलक्षणेनात्मनेपदं सिद्धमेव ज्ञापनार्थमेतदपि निपातनम्- अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति । श्रदादिगणस्थं श्रदादित्व विधायकं परस्मै- पदविधायकं च ‘चर्करीतम्’ गणसूत्र मनपेक्ष्येतदुक्तम् । तदपेक्षायामप्राप्तमा- त्मनेपदं विधीयते । ।- पाद: ] सप्तमोऽध्यायः ५२७ निपात्यते ॥ आपनीफणत् इत्यत्र आङ्पूर्वस्य फगतेयँङलुगन्तस्य शतर्यभ्यासस्य नीगागमो निपात्यते । संसनिष्यदत् इत्यत्र संपूर्वस्य स्यन्देर्यङ्लुगन्तस्य शतर्यभ्यासस्य निक् आगमो धातुसकारस्य च षत्वं निपात्यते ॥ करिक्रदिति करोतेर्यङ्लुगन्तस्य शतरि अभ्यासककारस्य चुत्वाभावो रिगागमश्च निपात्यते ॥ कनिक्रददिति क्रन्देर्लुङि च्लेरडा- देशो द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमच निपात्यते || भरिभ्रदिति डुभृम् इत्येतस्य यङ्लुगन्तस्य शतरि भृञामिदिति अभ्यासस्य प्राप्तस्येत्वाभावो जश्त्वाभावो रिगागमच निपात्यते । दविध्वतः इत्यत्र ध्वरतेर्यङ्लुगन्तस्य शतरि जसि अभ्यासस्य विगागम ऋकारलोपश्च निपात्यते । दविद्युतदिति युतेर्येङ लुगन्तस्य शतरि घुतिखाप्यो : ० ( ७१४/६७ ) इत्यनेनाभ्यासस्य प्राप्तस्य सम्प्रसारणस्याभावो ऽत्वं विगागमच निपात्यते । तरित्रत इति तरतेः शतरि श्लौ षष्ठ्येकवचने- ० ऽभ्यासस्य रिगाममो निपात्यते ॥ सरीसृपतमिति सृपेः शतरि इलौ द्वितीयैकवचनेऽभ्यासस्य रीगागमो निपात्यते । वरीवृजदिति वृजे: शतरि श्लौ रीगागमो ऽभ्यासस्य निपात्यते ॥ मर्मृज्येति मृजेर्लिटि पलि अभ्यासस्य रुगागमो धातोश्च युगागमो निपात्यते || आगनीगन्ति इत्यत्र आङ्पूर्वस्य गमेर्लटि श्लो अभ्यासस्य चुत्वाभावो नीगागमश्च निपात्यते ॥ " " भाषार्थ:- [ दाघर्ति….गन्ति ] दाधन्ति दर्धति, दर्धषि, बोभूतु, तेतिक्ते, अलर्षि, आपनीफणत्, संसनिष्यदत्, करिक्रत्, कनिक्रदत्, भरिभ्रत्, दविष्यतः, दविद्युतत् तरित्रतः, सरीसृपतम्, वरीवृजत् मर्मृज्य, आगनीगन्ति [इति ] ये शब्द [च] भी वेद विषय में निपातन किये जाते हैं । दाधति, दर्धति, दर्धपि ये शब्द णिजन्त धृन् धारणे अथवा धृङ अवस्थाने या धृङ् अवध्वंसने धातुओं से श्लु में अथवा यङ- लुक् में निपातन हैं । दाधन्ति यहाँ जब णिजन्त धृन् से श्लु में निपा- तन मानेंगे तो णि का लुक एवं अभ्यास को दीर्घत्व निपातन से होगा । शपू को श्लु बहुलं छन्दसि ( २ (४ (७६ ) से सत्र होगा । जब धृङ् से दाधत्ति की सिद्धि करेंगे तो श्लु परे रहते अभ्यास दीर्घत्व एवं परस्मै पदत्व निपातन से होगा । तुदादिगणस्थ धृङ् से मानने पर श विकरण को पहिले व्यत्यय से शप कर लेने पर पूर्वोक्तानुसार श्लु होगा । यङ् - लुक में दाधत्ति की निष्पत्ति मानने पर धारि ( धून ) णिजन्त धातुओं के अनेकाचू होने से यङ्प्राप्त नहीं था निपातन से प्राप्त करा दिया तथा
५२८
2
अष्टाध्यायी प्रथमावृत्तौ
[ चतुर्थ
उपधा ह्रस्वत्व भी निपातन से जानना चाहिये । इस पक्ष में यह के आर्धधातुक होने से णेरनिटि ( ६|४|५१) से णिलोप एवं दीर्घौऽकित (७/४/८३) से अभ्यास को दीर्घत्व हो जायेगा, अतः ये विधियाँ निपा- तन नहीं हैं । दर्धति यहाँ पूर्ववत् धारि धातु से श्लु में रुक् आगम एवं णिलोप निपातन है । यङ्लुकू पक्ष में दीर्घोऽकित: (७१४/८३ ) से प्राप्त दीर्घत्व का अभाव धारि के अनेकाचू होने से अप्राप्त यह भी निपातन है । दर्धति में रुक् आगम तो ऋतश्च (७।४।६२) से सिद्ध ही है । दर्धति के समान ही दर्धर्षि में भी सिप् परे रहते सब कार्य जानें || सर्वत्र यथाप्राप्त द्वित्व एवं अभ्यास कार्यादि समझते जायें । बोभूतु यहाँ भू धातु के यङ्लुक् में लोट् परे रहते सार्वधातु० (७|३|८४ ) से प्राप्त गुण १ का अभाव निपातन है | तेति यहाँ तिज धातु के यङ्लुकू में आत्मने पदत्व’ निपातन है। ज् को क् चोः कुः (८२(३०) खरि च (८|४|५४) से हो जायेगा || यङ्लुक की सिद्धि का प्रकार परि० २।४।७४ तथा सूत्र ७७३।९४ में देख लें || अलर्षि यहाँ ऋ गतौ (जुहो०) धातु के लट् में सिप परे रहते श्लो से द्वित्व एवं उरत् (७७४१६६ ) इत्यादि लगकर अर् अर् सि रहा। अब यहाँ हलादि: शेषः (७|४|६० ) का अपवाद स्वरूप इस सूत्र से अभ्यास के रेफ् को निपातन से लत्व होकर अल् अर् षि = अलर्षि बन गया । अतिपिपत्योंश्च से प्राप्त अभ्यास के इत्व का अभाव भी यहाँ निपातन से जानें | अपनी फणत् यहाँ आङ् पूर्वक फण धातु
के यङ्लुक में शतृ प्रत्यय परे रहते अभ्यास को नीक् आगम निपातन है । आप फणू शतृ = आप नीकू फण् अत् = आपनीफणत् बन गया || संसनिष्यदत् यहाँ सम् पूर्वक स्यन्द धातु के यङ्लुक में शट परे रहते अभ्यास को निकू आगम तथा धातु के सकार को षत्व निपातन है । सम् स निकू स्यद् अत् = ( यङ् परे रहते अनिदितां - ६।४।२४ से अनुनासिक लोप होकर) सं स नि ष्यद् अत् = संसनिष्यदत् बन गया || करिक्रत् में डुकुन् धातु के यङ्लुक् में शट परे रहते कुहोश्चुः (७१४/६२) से प्राप्त अभ्यास के चुत्व का अभाव तथा रिकू आगम निपातन है । उरत् इत्यादि लगकर क कृ अत् = क रिकू कृ अत् = यणादेश होकर करिक्रत् बन गया । कनिक्रदत् यहाँ क्रन्द धातु के लुङ मैं चिल को अङ,
..
१. इस विषय में पृ० ५२६ को टिप्पणी १ द्रष्टव्य है ।। २. यहाँ भी पृ० ५२६ की टिप्पणी २ द्रष्टव्य है ||
।सप्तमोऽध्यायः
५२६
पाद: ] द्विर्वचन, अभ्यास को चुत्व का अभाव तथा निकू आगम निपातन है || भरिभ्रत् यहाँ डुभृन् धातु के यङलुक में शट परे रहते भृञामित् (७/४/७६ ) से प्राप्त अभ्यास के इत्व का अभाव एवं अभ्यासे चर्च (८/४/५३) से प्राप्त जश्त्व का अभाव तथा रिक् आगम निपातन है || दविध्वतः यह ध्वृ धातु के यङ्लुकू में शट परे रहते जसू का रूप है । यहाँ अभ्यास को विकू आगम तथा वृ के ऋकार का लोप निपातन से होता है । नाभ्यस्ताच्छतुः (७१११७८) से यहाँ उगिदचां० (७१।७०) से प्राप्त नुम् आगम का निषेध हो जाता है || दविध्वतो र॒श्मयः सूर्य॑स्य॒ ( ऋ० ४ १३ | ४ ) || दविद्युतत् यहाँ द्युत् धातु के यङ्लुक् में शत्रु परे रहते द्युतिस्वाप्योः सम्प्रसारणम् से अभ्यास को प्राप्त सम्प्रसारण का अभाव एवं अत्व तथा विकू आगम निपातन है । दु द्युत् अत् = अत्व एवं विकू आगम होकर द वि द्युतत् = दविद्युतत् बन गया । तरित्रतः यहाँ तृ धातु से शत परे रहते शप् को श्लु पूर्ववत् करके षष्ठी के एकवचन में अभ्यास को रिकू आगम निपातन है । श्लौ से द्वित्व करके तत अत् = उरत् आदि लगकर ततृ अत् = तरिक् तृ अत् ङस् = तश्चित: बन गया || स॒होर्जा तरि॑ित्रतः (ऋ० ४।४०।३) । सरीसृपतम् यहाँ भी सृप्ल धातु से
से शत्रू परे रहते शप् को शत्रु होकर द्वितीया के एकवचन में अभ्यास को रीक् आगम निपातन है । वरीवृजत् यहाँ भी वृजी धातु से शप् को श्लु पूर्ववत् होकर शट परे रहते अभ्यास को रीकू आगम निपातन है ॥ सर्वत्र शप को श्लु करने का प्रयोजन द्वित्व करना ही है ।। मर्मृज्य यहाँ मृजूष् धातु से लिट् में पलू परे रहते अभ्यास को रुक् आगम तथा धातु को युक् आगम निपातन है मृज् मृज् णल्= उरत् आदि लगकर = म मृज् णल् = म रुक् मृज् युक् अ = मर् मृज्यू अ = ममृज्य बन गया । यहाँ युक् आगम ( १|१|४५) कर लेने पर मृज् धातु के अलघूपध हो जाने से मृजेर्वृद्धि : (७|२| ११४ ) से वृद्धि नहीं होती || आगनीगन्ति यहाँ आङ पूर्वक गम् धातु के लट् में शपू को श्लु पूर्ववत् करके अभ्यास को कुह श्चुः (७|४|६२ ) से प्राप्त चुत्व का अभाव तथा नीकू आगम निपातन है । आ ग गम् ति = आग नीकू गम् ति = म् को अनुस्वार ( ८|३|२३) तथा परसवर्ण (८|४|५७) होकर आगनीगन्ति बन गया | वृक्ष्यन्ती वेदा गनीगन्ति कर्णम् (ऋ० ६ । ७५।३) ।
३४
?
५३०
अष्टाध्यायी प्रथमावृत्तौ
उरत् ||७|४|६६ ||
[’ च
उ: ६|१|| अत् १|१|| अनु० - अभ्यासस्य, अङ्गस्य ॥ अर्थ ऋवर्णान्तस्याभ्यासस्याकारादेशो भवति ॥ उदा० ववृते, ववृधे । नन नरिनति, नरीनन्ति ॥
भाषार्थ: - [उ: ] ऋवर्णान्त अभ्यास को [ अत्] अकारादेश ह है | अत्व करने में उरण् रपरः ( १|१|५०) लगकर रपरत्व हो जाये और उसका हलादिः शेषः (७१४ ६०) से लोप हो जायेगा । यङ्लुक् नृत् धातु को द्वित्वादि होकर रुप्रिकौ च लुकि (७|४|११ ) से अभ्यास रुकू रिकू एवं रीक् आगम होकर नर्नर्त्ति आदि प्रयोग बनते हैं ।।
द्युतिस्वाप्योः सम्प्रसारणम् ||७|४|६७ ||
|
स०-धुतिश्च
द्युतिस्वाप्योः ६|२|| सम्प्रसारणम् १|१|| स० - द्युतिश्च स्वापिः द्युतिस्वाप्यौ तयोः इतरेतरद्वन्द्वः ॥ अनु० - अभ्यासस्य, अङ्गस्य अर्थ:– द्युति स्वापि इत्येतयोरभ्यासस्य सम्प्रसारणं भवति ॥ उदा०- लिटि - विदिद्युते । ण्यन्ताल्लुङि - व्यदिद्युतत् । सनि - विदिद्योतिषते विदिद्युतिषते । यङि - विदेद्युत्यते । स्वापेः - सुष्वापयिषति ॥
भाषार्थ: - [ द्युतिस्वाप्योः ] द्युत दीप्तौ तथा ण्यन्त स्वापि अङ्ग वे अभ्यास को [ सम्प्रसारणम् ] सम्प्रसारण होता है ।। द्युत् द्युत्त = यहाँ को एश् ( ३३४३८१) तथा यू को सम्प्रसारण होकर विद् इ उत् त एश्= सम्प्रसारणाच ( ६ | १|१०४ ) तथा हलादिः शेषः लगकर विदिद्युते बन गया । विदिद्योतिषते में रलो व्युप० (१।२।२६ ) से सन् को विकल्प से कित्वत् होकर गुण एवं गुण निषेध करके दो पक्ष बनेंगे । व्यदिद्युतत पूर्ववत् च की सिद्धियों के समान सूत्र ७७४|१ में समझें । विष्व धातु से णिजन्त में स्वापि धातु बनकर पश्चात् सन् में सुष्वापयिषति बनता है । स्वापि इट् सन् यहाँ द्विर्वचन करते समय णौ कृतं स्थानिवद् भवति (भाष्य- ज्ञापक १|११५७) से अद्विर्वचननिमित्तकणि के इ (अच्) के परे रहते भी रूपातिदेश होकर ‘स्वप् स्वापि इ स’ रहा । सम्प्रसारण होकर ‘स् उ अ स्वापि इ स रहा । पूर्ववत् गुण कार्य होकर सु स्वापे इस = सुखापयि स= आदेश ० (८२३१५६ ) से सन् के सकार को पत्व होकर सुखापयिष
1पादः ]
सप्तमोऽध्यायः
५३१
शपू तिप् रहा । स्तौतिण्यो० (८।३।६१ ) से अभ्यास से उत्तर षत्व होकर सुष्वापयिषति बन गया ||
यहाँ से ‘सम्प्रसारणम्’ की अनुवृत्ति ७१४/६८ तक जायेगी ||
व्यथो लिटि || ७|४| ६८ ॥
व्यथः ६|१|| लिटि ७|१|| अनु- सम्प्रसारणम्, अभ्यासस्य, अङ्गस्य ॥ अर्थ:-व्यथ भयसञ्चलन योरित्येतस्याभ्यासस्य लिटि परतः सम्प्रसारणं भवति || उदा०– विव्यथे विव्यथाते, विव्यथिरे ॥
भाषार्थ:- [ व्यथः ] व्यथ अङ्ग के अभ्यास को [लिटि] लिट् परे रहते सम्प्रसारण होता है । हलादिः शेषः से अभ्यास के यू का
य् का लोप प्राप्त था, सम्प्रसारण हो गया । ‘व्’ को तो न सम्प्रसारणे० (६।१।३६) से सम्प्रसारण का निषेध हो जाता है । व्यथ् व्यथ् त =वि व्यथ् एश् = विव्यथे ||
यहाँ से ‘लिटि’ की अनुवृत्ति ७१४/७४ तक जायेगी ||
दीर्घ इणः किति || ७|४|६९॥
दीर्घः १|१|| इणः ६१ ॥ किति ७|१|| स० - कू इत् यस्य स कित् तस्मिन् बहुव्रीहिः || अनु०लिटि, अभ्यासस्य, अङ्गस्य ॥ अर्थ:- इणोऽङ्गस्य योऽभ्यासस्तस्य दीर्घो भवति किति लिटि परतः । उदा०- ईयतुः, ईयुः ॥
भाषार्थ : - [ इणः ] इण् अङ्ग के अभ्यास को [ किति] कित् लिट् परे रहते [ दीर्घः ] दीर्घ होता है । इणू को द्विर्वचन करने से पूर्व इणो या (६।४।८१ ) से यणादेश होकर पश्चात् द्विर्वचनेऽचि (११११५८ ) से रूपा- तिदेश होकर इ य् अतुस् - दीर्घ होकर ईयतुः बन गया ||
यहाँ से ‘दीर्घः’ की अनुवृत्ति ७१४७० तक जायेगी ॥
अत आदेः || ७|४|७||
अतः ६ |१|| आदेः ६ |१| अनु० - दीर्घः, लिटि, अभ्यासस्य, अङ्गस्य ॥ अर्थ:— अभ्यासादेरकारस्य दीर्यो भवति लिटि परतः ॥ अतो गुणे ( ६ | १६४ ) इत्यनेन पररूपत्वे प्राप्ते तदपवादो दीर्घत्वं विधीयते ॥ उदा०- आट, आटतु:, आटुः ॥
…………
५३२
अष्टाध्यायीप्रथमावृत्ती
[ चतुर्थ:
भाषार्थ :- अभ्यास के [आदेः ] आदि [ अतः ] अकार को लिट् परे रहते दीर्घ होता है | सिद्धि ७|४|६० सूत्र में देखें ॥
तस्मान्नु द्विहलः ||७|४।७१ ॥
तस्मात् ५|१|| नुट् १|१|| द्विहलः ६|१|| स० - द्वौ हलौ यस्य तद् द्विहल, तस्य बहुव्रीहिः ॥ अनु० - लिटि, अभ्यासस्य, अङ्गस्य ॥ श्रर्थ:- तस्माद् दीर्घीभूतादभ्यासादुत्तरस्य द्विहलोऽङ्गस्य नुडागमो भवति ॥ उदा - आनङ्ग, आनङ्गतुः, आनङ्गुः । आनअ, आनञ्जतुः, आनञ्जुः ॥
भाषार्थ:-[तस्मात्] अभ्यास के दीर्घ हुए हुए आकार से उत्तर [द्विहल: ] दो हल् वाले अङ्ग को [ नुट् ] नुट् आगम होता है || तस्मात् से समीपस्थ त आदेः से दीर्घ किये हुये आकार का यहाँ आक्षेप है || अगि धातु को इदितो नुम्० (७१११५८ ) से नुम् होकर अङ्ग बना । अङ्ग अङ्ग द्वित्व तथा पूर्व सूत्र से दीर्घत्व होकर ‘आ अङ्ग अ’ रहा। यहाँ दीर्घत्व किये हुये ‘आ’ से उत्तर दो हल् वाले अङ्ग को नुट् आगम ( १|१|४५) हो गया । अङ्ग यहाँ ङ तथा ग् दो हलू हैं ही सो ‘अङ्ग’ धातु दो हल् वाला है । इसी प्रकार अजू धातु से आनञ्ज आदि में समझें । यहाँ भी न् तथा जू दो हलू हैं, सो अअ दो हल् वाला अङ्ग है ||
यहाँ से ‘तस्मान्नुट्’ की अनुवृत्ति ७१४ | ७२ तक जायेगी ||
अनोश्च ||७|४|७२ ||
अश्नोतेः ६ | १ || च अ० ॥ अनु० - लिटि, तस्मान्नुद, अभ्यासस्य, अङ्गस्य ।। अर्थ :– अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति || अद्विहलर्थोऽयमारम्भः ॥ उदा० - व्यानशे, व्यानशाते, व्यानशिरे ||
भाषार्थ:- [ अश्नोतेः] अश्नोति = अशू व्याप्तौ अङ्ग के दीर्घ किये हुये अभ्यास से उत्तर [च] भी नुट् आगम होता है || अशू अङ्ग दो हल वाला नहीं है, अतः पूर्व सूत्र से नुद्र की प्राप्ति नहीं थी, विधान कर दिया || पूर्ववत् अत आदेः से दीर्घ करके नुट् होगा ||
भवतेरः ||७|४|७३ ||
भवते : ६|१|| अ: १|१|| अनु० - लिटि, अभ्यासस्य अङ्गस्य ||पादः ]
सप्तमोऽध्यायः
५३३
अर्थः - भवते रङ्गस्याभ्यासस्याकारादेशो भवति लिटि परतः ॥ उदा०- बभूव, बभूवतुः, बभूवुः, अनुबभूवे ॥
भाषार्थ : - [भवतेः ] भू अङ्ग के अभ्यास को [ : ] अकारादेश लिट् परे रहते होता है । बभूव की सिद्धि परि० १|२| ६ में देखें । अनुबभूवे कर्मवाच्य में आत्मनेपद (१।३।१३) तथा ‘त’ को बना है ॥
यहाँ से ‘अ’ की अनुवृत्ति ७|४|७४ तक जायेगी ||
ससूव,
ससूवेति निगमे || ७ | ४ |७४
|
एश् होकर
, क्रियापदम् ॥ इति अ० ॥ निगमे ७|१|| अनु० -अः, लिटि, अभ्यासस्य, अङ्गस्य ॥ अर्थ: - ससूव इति निपात्यते । सूतेर्लिटि पर- स्मैपदं वुक् आगमो ऽभ्यासस्य चात्वं निगमे (वेदे ) विषये निपात्यते || उदा० - ससूव स्थविरं विपश्चिताम् ॥
भाषार्थ: - [ ससूव ] ससूव [इति ] यह
शब्द [ निगमे ] वेद विषय
लिट् परे रहते परस्मैपद,
में निपातन किया जाता है ॥ षूङ् धातु से सू को वुक् आगम तथा अभ्यास को अत्व निपातन है || धात्वादेः षः सः (६) ११६२ ) से धू को स् होकर सू वुक्
गया ||
निजां त्रयाणां गुणः श्लौ
लू = सूव् सूव् अ =
||७|४/७५ ॥
ससूव बन
निजाम् ६|३|| त्रयाणाम् ६| ३ || गुणः १|१ || श्लौ ७|१|| अनु०- अभ्यासस्य, अङ्गस्य ॥ अर्थ:- निजादीनां त्रयाणां धातूनामभ्यासस्य गुणो भवति इलौ सति ॥ उदा० - णिजि - नेनेति । विजिर्-वेवेक्ति |
णिजिर्-नेनेक्ति 1
। विष्ट - वेवेष्टि ॥
भाषार्थ:- [निजाम् ] णिजिर् आदि [ त्रयाणाम् ] तीन धातुओं के अभ्यास को [ श्लौ ] श्लु होने पर [गुणः ] गुण होता है || ‘निजाम्’ में बहुवचन निर्देश से आदि अर्थ निकलता है ॥ नेनेक्ति की सिद्धि परि० २।४।७५ में देखें ||
यहाँ से ‘त्रयाणाम्’ की अनुवृत्ति ७|४|७६ तक तथा ‘श्लो’ की ७१४/७८ तक जायेगी ॥
i

५३४ अष्टाध्यायीप्रथमावृत्तौ भृञामित् ||७|४|७६ || [ चतुर्थः भूनाम् ६|३|| इत् १|१|| अनु० - त्रयाणाम्, श्लौ, अभ्यासस्य, त्रयाणां धातूनामभ्यासस्येकारादेशो उदा०-हुभृन् बिभर्त्ति । उदा० - डुभृज् - बिभर्त्ति । माङ - मिमीते । अङ्गस्य || अर्थ:- भृञादीनां भवति श्लो सति ॥ ओहाङ - जिहीते ॥ भाषार्थ:-[भृणाम्] डुभृन् आदि तीन धातुओं के अभ्यास को [इन् ] इकारादेश होता है, श्लु होने पर ॥ अभ्यास के अन्त्य अल् ( ११११५१ ) को ही इत्व सर्वत्र जानें ॥ पूर्ववत् ‘भूषाम्’ में बहुवचन होने से आदि अर्थ लिया गया है । मिमीते जिहीते में ई हल्यघोः ( ६ |४|११३) से अभ्यस्त अङ्ग के आ को ‘ई’ हुआ है । मा त = श्लौ से द्वित्व होकर मा मा त ममात, इत्व होकर मि मा त = मिम् ई से मिमीते बन गया । बिभर्त्ति की सिद्धि परि० २।४।७५ में देखें || यहाँ से ’ इत्’ की अनुवृत्ति ७१४/८१ तक जायेगी || अर्त्तिपिपत्यश्च ||७|४|७७৷৷ अतिपिपर्त्योः ६२॥ च अ० ॥ स०- अन्ति० इत्यत्रेतरेतरद्वन्द्वः || अनु० - इत्, श्लौ, अभ्यासस्य, अङ्गस्य ॥ अर्थ:- ऋ गतौ प पालन- पूरणयोः इत्येतयोरभ्यासस्य इकारादेशो भवति श्लौ सति ॥ उदा०- इयति धूमम् । पिपत्ति सोमम् ॥ भाषार्थ :- [अतिपिपत्यों: ] ऋ तथा पृ धातुओं के अभ्यास को [च] भी श्लु होने पर इकारादेश होता है । इयर्त्ति की सिद्धि सूत्र ६३४१७८ में देखें ॥ बहुलं छन्दसि |||७|४|७८ || बहुलम् १|१|| छन्दसि ७७१॥ अनु० - इत्, श्लौ, अभ्यासस्य, अङ्गस्य || अर्थ:- छन्दसि विषयेऽभ्यासस्य बहुलमिकारादेशो भवति श्लौ सति || उदा० - पूर्णां विवष्टि । जनिमा विवक्ति । वत्सं न माता सिषक्ति । जिघति सोमम् । न च भवति - ददातीत्येवं ब्रूयात् । जजन- । मिन्द्रं माता यद्वीरं दधनम् धनिष्टा || भाषार्थ:- [ छन्दसि ] वेद विषय में अभ्यास को [बहुलम् ] बहुलसप्तमोऽध्यायः ५३५ पाद: 7 करके श्लु होने पर इकारादेश होता है || विवष्टि विवक्ति की सिद्धि परि० २|४|७६ में देखें । षच धातु से सिषक्ति, एवं घृ से जिघत्ति बनेगा । जन से लड़ में जजनम् तथा धन से दधनम् इत्व न होकर बनेगा । बहुलं छन्दस्य० (६।४।७५) से अट् आगम का अभाव एवं श्लो से द्वित्व तथा मि को अम् (३|४|१०१) होकर जजनम्, दधनम् बन गया || सन्यतः ||७|४|७९॥ सनि ७|१|| अतः ६|१|| अनु० - इत्, अभ्यासस्य, अङ्गस्य || अर्थ :- सनि परतोऽकारान्तस्याभ्यासस्य इकारादेशो भवति ॥ उदा० - पिपक्षति, यियक्षति, तिष्ठासति, पिपासति ॥ भाषार्थ : - [सनि] सन् परे रहते [ अतः ] अकारान्त अभ्यास को इत्व होता है || अलोन्त्यस्य (१।११५१ ) से अन्त्य अलू ‘अ’ को ‘इ’ होगा ॥ पच्, यज् अनिट् धातुऐं हैं । पिपक्षति में चोः कुः (८|२| ३०) से कुत्व तथा यियक्षति में यजू के जू को ८|२| ३६ से षू एवं षढोः कः० ( ८/२/४१ ) से क् हुआ है । यहाँ से ‘सनि’ की अनुवृत्ति ७।४।८१ तक जायेगी || ओः पुण्ज्यपरे || ७|४|८|| ओ: ६|१|| पुजि ७|१|| अपरे ७|१|| स० - पुश्च यण् च ज् च पुयणज् तस्मिन् समाहारद्वन्द्वः । अः परो यस्मात् पुयण्जस्तदपरम् तस्मिन् बहुव्रीहिः ॥ अनु० - सनि, इत्, अभ्यासस्य, अङ्गस्य ॥ अर्थः- उवर्णान्तस्याभ्यासस्य पवर्गे यणि (य, व, र, ल ) जकारे चावर्णपरे परत इकारादेशो भवति सनि प्रत्यये परतः ॥ उदा०- पवर्गेऽपरे - पिपविषते, पिपावयिषति । बिभावयिषति । यण्यपरे - यियविषति, यियावयिषति । रिरावयिषति, लिलावयिषति । ज्यपरे -जु- जिजावयिषति || भाषार्थ: - [अपरे] अवर्ण परक [पुयराज ] पवर्ग, यणू, (यण् प्रत्याहार का कोई वर्ण) तथा जकार परे वाला जो [ओ: ] वर्णान्त अभ्यास उसको इकारादेश होता है, सन् परे रहते, अर्थात् उवर्णान्त अभ्यास के परे ऐसा पवर्ग यणू तथा जकार हो जिससे परे अवर्ण हो । पिप- विषते आदि में उवर्णान्त अभ्यास ‘पु’ से उत्तर अवर्ण परक पवर्गादि हैं ५३६ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: ही, सो इत्व हो गया । उवर्णान्त अभ्यास होने से पूर्व सूत्र से प्राप्ति ही नहीं थी, विधान कर दिया || स्मिपू० (७/२/७४) से पिपविषते में इट् आगम होता है, गुण अवादेश करके स्थानिवद्भाव करके पूपव् द्वित्व होगा । इसी प्रकार सबमें द्वित्व की प्रक्रिया समझें । पिपावयिषति, आदि में ण्यन्त से सन् हुआ है, सो ‘पू पाव’ द्वित्व सर्वत्र होगा || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७७४१८१ तक जायेगी || स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ॥ ७|४|८१ ॥ स्रवति’ ‘तीनाम् ६|३|| वा अ० ॥ स०-स्रवति इत्यत्रेतरेतरद्वन्द्वः || अनु० -ओः पुण्ज्यपरे, सनि, इत्, अभ्यासस्य ॥ अर्थः- स्रु गतौ, श्रु श्रवणे, द्रु गतौ श्रुङ्, प्लुङ्, च्युङ गतौ इत्येतेषामभ्यासस्य ओरवर्णपरे यणि परतो विकल्पेनेत्वं भवति सनि प्रत्यये परतः ॥ उदा०- ख - सिस्रावयिषति, सुस्रावयिषति । श्रशिश्रावयिषति, शुश्रावयिषति । द्रु - दिद्रावयिषति, दुद्रावयिषति । श्रु- पिप्रावयिषति, पुप्रावयिषति । प्लु-पिप्लावयिषति, पुलावयिषति । च्यु- चिच्यावयिषति, चुच्यावयिषति । भाषार्थ : – [स्रवति’‘‘‘तीनाम् ] स्रु, श्रु, द्रु, प्रुङ, प्लुङ, च्युङ इनके अवर्णपरक यण् परे है जिससे ऐसे होने वाले उवर्णान्त अभ्यास को [व] विकल्प से इकारादेश होता है | यहाँ सर्वत्र इन ण्यन्त धातुओं से ही सन होता है | पूर्ववत् स्थानिवत् से ‘स्रु खावू’ ऐसा सर्वत्र द्वित्व होगा || सभी उदाहरणों में अभ्यास से सीधा अवर्णपरक यण् परे नहीं है, मध्य में स्, शू, दू आदि का व्यवधान है, सो यहाँ वचन सामर्थ्य से वर्णान्त अभ्यास एवं अवर्णपरक यण् के मध्य में एक वर्ण का व्यवधान होने पर भी इकारादेश हो जाता है । पूर्व सूत्र से अनन्तर यण के परे ही प्राप्ति थी, अतः इस सूत्र में अप्राप्त विभाषा है | यहाँ ‘पुयण्ज्यपरे’ की अनुवृत्ति आते हुये भी केवल ‘यण अपरे’ का ही सम्बन्ध सम्भव होने से लगता है, अन्य का नहीं ॥ गुणो यङ्लुको || ७|४|८२ ॥ गुणः १|१|| यङ्लुको: |२|| स०– यङ् च लुक् च यङ्लुकौ तयो: “इतरेतरद्वन्द्वः ॥ अनु० - अभ्यासस्य, अङ्गस्य || अर्थः- यङिपादः ] सप्तमोऽध्यायः ५३७ यङ्लुकि च परतो ऽभ्यासस्य गुणो भवति || लुगिह यङ एव विवक्षितः समीपे उपस्थितत्वात् ॥ उदा० - यङि - चेचीयते, लोलूयते । यङ्लुकि- हु - जोहवीति । कुश – चोकुशीति ॥ यहाँ ‘लुक’ कहने से अन्य किसी का नहीं ॥ भाषार्थः – [यङ्लुकोः ] यङ् तथा यङ्लुक के परे रहते इगन्त (१|१|३) अभ्यास को [ गुणः ] गुण होता है | समीपस्थ यङ् के लुक का ही ग्रहण होता है, यङ्लुक में सिद्धि परि० २|४|७४ तथा यङ् में परि० ३।१।८२ में देखें || यहाँ से ’ यङ्लुको:’ की अनुवृत्ति ७१४/६० तक जायेगी || दीर्घाऽतिः || ७|४|८३ ॥ दीर्घः १|१|| अकित : ६ |१|| स०– ककार इत् यस्य स कितू, बहुव्रीहिः । न कित् अकित् तस्य ‘नभूतत्पुरुषः ॥ अनु० - यङ्लुकोः, अभ्यासस्य, अङ्गस्य || अर्थ:– अकितोऽभ्यासस्य दीर्घो भवति, यङि यङ्लुकि च परतः ॥ उदा० - पापच्यते, पापचीति, यायज्यते, यायजीति ॥ भाषार्थ:– [ अकितः ] किभिन्न अभ्यास को [ दीर्घः] दीर्घ होता है, यङ् तथा यङ्लुक् के परे रहते || सिद्धियाँ परि० २ | ४|७४ तथा ३|१|८२ में देखें ॥ नीग्वञ्चुत्र सुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ||७|४|८४ ॥ नीकू १|१|| वञ्चु स्कन्दाम् ६|३|| स० - वञ्चु ० इत्यत्रेतरेतर- इन्द्रः ॥ अनु० - यङ्लुको:, अभ्यासस्य, अङ्गस्य ॥ अर्थ : - वञ्चु, संसु, सु, सु, कस, पत्ल, पद, स्कन्दिर् इत्येतेषामभ्यासस्य नीगागमो भवति, यङि यङ्लुकि च परतः ॥ उदा० - वनीवच्यते, वनीवञ्चीति ( यङ्लुकि । संसु - सनीस्रस्यते, सनीस्रंसीति । ध्वंसु दनीध्वस्यते, नीध्वंसीति । भ्रंसु — बनीभ्रस्यते, बनीभ्रंसीति । कस - चनीकस्यते, वनीकसीति । पत्— पनीपत्यते, पनीपतीति । पद्— पनीपद्यते, पनी- । दीति । स्कन्दु- चनीस्कद्यते, चनीस्कन्दीति ॥

भाषार्थः - [वन्चु स्कन्दाम्] वञ्चु, स्रंसु, ध्वंसु, सु, कस, पल्ल :- द स्कन्दिर् इन धातुओं के अभ्यास को यङ् तथा यङ्लुकू परे रहते …… ५३८ अष्टाध्यायी प्रथमावृत्ती [ चतुर्थ [नीकू ] नीकू आगम होता है ॥ सर्वत्र अनिदितां हल० (६।४।२४ ) से अनुनासिक लोप यङ् परे रहते हुआ है । यङ्लुक में तो यङ् ङित प्रत्यय के परे न होने से तथा न लुमताङ्गस्य (१/१/६२ ) से प्रत्ययलक्षण का भी निषेध हो जाने से अनुनासिक लोप नहीं होता || नुगतोऽनुनासिकान्तस्य ||७|४|८५ || नुक् १|१|| अतः ६|१|| अनुनासिकान्तस्य ६ |१|| स० – अनुनासि कोऽन्ते यस्य तद् अनुनासिकान्तम्, तस्य बहुव्रीहिः ॥ अनु० - यङ्लुकोः, अभ्यासस्य, अङ्गस्य ॥ अर्थः- अनुनासिकान्तस्याङ्गस्य योऽकारान्तोऽ भ्यासस्तस्य नुगागमो भवति यङि यङ्लुकि च परतः ॥ उदा० - तन्- तन्तन्यते तन्तनीति । गम्— जङ्गम्यते, जङ्गमीति । यम्-यंयम्यते, यंयमीति । रम् - रंरम्यते, रंरमीति ॥ भाषार्थ:- [अनुनासिकान्तस्य ] अनुनासिकान्त अङ्ग का जो [अतः ] अकारान्त अभ्यास उसको [नुक् ] नुक् आगम होता है, यङ् तथा यङ्लुक् परे रहते | तन् गम् आदि अनुनासिकान्त अङ्ग हैं, उनको द्वित्वादि करने पर ‘त तन्’ रहा। अब यहाँ अनुनासिकान्त अङ्ग का अकारान्त अभ्यास है, सो नुक् आगम ( १|१|४५ ) हो गया । यह नुक् आगम अनुस्वार के रूप में होता है, अतः झल् परे न होने पर भी यंयम्यते रंरम्यते आदि में अनुस्वार होता है । पश्चात् पदान्तवच्चेति- वक्तव्यम् ( वा० ७१४।८५) से पदान्तवत् अतिदेश होने से जङ्गम्यते य यम्यते आदि में वा पदान्तस्य ( ८/४/५८ ) से विकल्प से परसवर्ण हुआ है, केवल रंरम्यते रंरमीति में रेफ का सवर्ण न होने से परसवर्ण नहीं हुआ है ॥ यहाँ से ‘लुक’ की अनुवृत्ति ७|४|८७ तक जायेगी ॥ जपजभदहदशभञ्जपशां च || ७|४|८६ || जपजभद्द्दशभञ्जपशाम् ६ | ३ || च अ० ॥ स० – जप० इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु० – नुक, यङ्लुकोः, अभ्यासस्य, अङ्गस्य ॥ अर्थ:- जप व्यक्तायां वाचि, जभी गात्रविनामे, दह भस्मीकरणे, दश दशने, भंजो आमर्दने, पश ( सौत्रो धातुः) इत्येतेषामभ्यासस्य नुगागमो भवति, यङि यङ्लुकि च परतः ॥ उदा० - जप - जञ्जप्यते, जञ्जपीति । जभ-जञ्जभ्यते,पाद: ] सप्तमोऽध्यायः ५३६ जञ्जभीति । दह - दन्दह्यते, दन्दहीति । दंश - दन्दश्यते, दन्दशीति । भञ्ज- बम्भज्यते, बम्भजीति । पश- पम्पश्यते, पम्पशीति ॥ :- · भाषार्थ : - [जप ‘पशाम् ] जप, जभी, दह, दंश, भञ्ज, पश इन अङ्गों के अभ्यास को [च] भी नुक् आगम होता है यङ् तथा यङ्लुक् परे रहते || पूर्व सूत्र से अप्राप्त था, विधान कर दिया || दंश धातु का सूत्र में ‘दश’ निर्देश यह बताने के लिये किया है कि इसके अनुनासिक का लोप भी हो जाता है, अतः यङ्लुक् में भी अनुनासिक लोप होगा, यङ् परे तो निदितां० (६४१२४ ) से हो ही जाता || जअप्यते आदि की सिद्धि परि० ३|१|२४ में देखें । आदि की ४ धातुओं को लुपसद० (३|१|२४ ) से य, तथा भञ्ज, पश को धातोरेकाचो० सामान्य सूत्र से यङ् होता है || चरफलोय ||७|४|८७|| चरफलोः ६|२|| च अ० ॥ स० - चरश्च फलू च चरफलौ, तयोः ’ इतरेतरद्वन्द्वः ॥ अनु० - नुक् यङ्लुको:, अभ्यासस्य, अङ्गस्य ॥ अर्थ:- चर फल इत्येतयोरभ्यासस्य नुगागमो भवति यङि यङ्लुकि च परतः ॥ उदा०– चञ्चूर्यते, चचुरीति । फल – पम्फुल्यते, पम्फुलीति ॥ भाषार्थ: - [चरफलोः ] चर गतौ तथा त्रिफला विशरणे अथवा फल निष्पत्तौ ( फल से यहाँ इन दोनों का ग्रहण है) अङ्ग के अभ्यास को [च] भी यङ् तथा यङ्लुकू परे रहते नुक् आगम होता है ॥ चचूर्यते की सिद्धि परि० ३|१|२४ में देखें । तद्वत् पम्फुल्यते में समझें । यङ्लुक् में चञ्चूर्यते के समान सब कार्य होकर तथा ईटू (७१३१६४) आगम होकर चचुरीति बना । हल् परे न होने से यहाँ हलि च (८/२/७७) से दीर्घ नहीं हुआ || यहाँ से ‘चरफलो:’ की अनुवृत्ति ७१४८६ तक जायेगी || उत्परस्यातः ||७|४|८८ ॥ उत् १|१|| परस्य ६ | १ || अतः ६ | १ || अनु० - चरफलोः, यङ्लुकोः, अभ्यासस्य, अङ्गस्य || अर्थ:- चर, फल इत्येतयोरभ्यासात् परस्य अकारस्य स्थाने उकारादेशो भवति, यङि यङ्लुकि च परतः ॥ उदा० चञ्चर्यंते, चचुरीति । पम्फुल्यते, पम्फुलीति ॥ ५४० अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: भाषार्थ :- चर तथा फल धातुओं के अभ्यास से [ परस्य ] परे जो [ अतः ] अकार उसके स्थान में [ उत् ] उकारादेश यङ् तथा यङ्लुकू परे रहते होता है | ‘च चर् य’ यहाँ अभ्यास से उत्तर ‘च’ का अ है उसको उत्व हो गया || यहाँ से ‘उत् श्रुतः’ की अनुवृत्ति ७१४८६ तक जायेगी || ति च || ७|४|८९ || ति ७|१|| च अ० ॥ श्रनु० - उत्, अतः, चरफलोः, अङ्गस्य ॥ अर्थ :- तकारादौ प्रत्यये च परतश्चरफलोरकारस्य स्थाने उकारादेशो भवति || उदा० - चूतिः । प्रफुल्तिः । प्रफुल्ताः सुमनसः ॥ भाषार्थ:- [ति] तकारादि प्रत्यय परे रहते [च] भी चर तथा फल अङ्ग के अकार के स्थान में उकारादेश होता है || ’ यङ्लुको:’ तथा ‘अभ्यासस्य’ की अनुवृत्ति का सम्बन्ध यहाँ सूत्र के वचनसामर्थ्य से नहीं लगता, क्योंकि यङ् तथा यङ्लुकू के तकारादि प्रत्यय परे तो पूर्व सूत्र से ही सिद्ध था | चूति में क्तिन् प्रत्यय हलि च (८/२/७७) से दीर्घ, अचो रहा० (८१४१४५ ) से तू को द्वित्व हुआ है । प्रफुल्ताः क्त के बहुवचन स्त्रीलिङ्ग का रूप है | गृदुपधस्य च || ७|४|१०|| रीकू १|१|| ऋदुपधस्य ६ | १ || च अ० स० - ऋकार उपधा यस्य तद् ऋदुपधम् तस्य’’ “बहुव्रीहिः ॥ अनु० - यङ्लुकोः, अभ्यासस्य, अङ्गस्य ॥ अर्थः– ऋकारोपधस्याङ्गस्य योऽभ्यासस्तस्य रीगागमो भवति, यङि यङ्लुकि च परतः ॥ उदा० - वृतु - वरीवृत्यते, वरीवृतीति । वृधु - वरीवृद्धयते, वरीवृधीति । नृती- नरीनृत्यते, नरीनृतीति ॥ भाषार्थ:- [ऋदुपधस्य ] ऋकार उपधा वाले अङ्ग के अभ्यास को [च] भी यङ् यङ्लुकू में [रीक् ] रीक् आगम होता है । वृत् वृधू आदि ऋदुपध धातुएं हैं, सो पूर्वोक्तानुसार सिद्धि क्रम है । वरीवृद्धयते में । अनचि च ( ८|४|४६ ) से ‘धू’ को द्वित्व तथा कलां जश्० (८१४१५२) से पूर्व धू को दू हुआ है । यहाँ से ‘ऋदुपधस्य’ की अनुवृत्ति ७७४६१ तक तथा ‘रीकू’ की ७/४/९२ तक जायेगी ॥पाद: ] सप्तमोऽध्यायः रुग्रिकौ च लुकि || ७|४९१ ॥ ५४१ रुत्रिकौ १|२ || च अ || लुकि ७|१|| स० - रुत्रिकावित्यत्रेतरेतर- द्वन्द्वः ॥ अनु०रीकू, ऋदुपधस्य, अभ्यासस्य, अङ्गस्य ॥ अर्थ:- ऋका - रोपधस्याङ्गस्य योऽभ्यासस्तस्य रुत्रिकावागमौ भवतः चकाराद्रीक् च’ यङ्लुकि । उदा० - रुक् - नर्नन्ति । रिकू - नरिनत्ति । रीकू - नरीनति । वर्वति, वरिवत्ति, वरीवर्त्ति ॥ भाषार्थ:- ऋकार उपधा वाले अङ्ग के अभ्यास को [ रुपिकौ] रुक् रिक् तथा [च] चकार से रीक् आगम होते हैं, [लुकि ] यङ्लुकू में || यहाँ ‘लुकि’ ग्रहण से यङ्लुक में ही होता है, यङ् परे नहीं ।॥ रुक् का रेफू मात्र शेष रहेगा || यहाँ से ‘रुग्रिको लुकि’ की अनुवृत्ति ७१४/६२ तक जायेगी || ऋतश्च ||७|४|९२ ॥ ऋतः ६|१|| च अ० ॥ अनु० - रुग्रिकौ लुकि, रीकू, अभ्यासस्य, अङ्गस्य || अर्थ:- ऋकारान्तस्याङ्गस्य योऽभ्यासस्तस्य रुक् रिक्रीक इत्येते आगमा भवन्ति यङ्लुकि ॥ उदा० - कृ - चर्कत्ति, चरिकत्ति, चरीकति । हृ-जर्हति, जरिहन्ति, जरीहति ॥ भाषार्थ:- [ऋतः ] ऋकारान्त अङ्ग के अभ्यास को [च] भी रुकू रेक् तथा रीकू का आगम यङ्लुकू होने पर होता है || सन्वलघुनि चङ्परेऽनग्लोपे ||७|४|९३ ॥ सन्वत् अ० ॥ लघुनि ७|१|| चङ्परे ७|१|| अनग्लोपे ७|१|| स०- परो यस्मात् तच्चङ्परं तस्मिन् बहुव्रीहिः । अको लोपः अग्लोपः, ष्ठीतत्पुरुषः । नास्ति अग्लोपो यस्मिन् तदनग्लोपम्, तस्मिन् ‘बहु- हिः । अनु - अभ्यासस्य, अङ्गस्य || अर्थ: - चङ्परे णौ परतो दिङ्गं तस्य योऽभ्यासस्तस्य सनीव कार्य भवति लघुनि धात्वक्षरे रतोऽनग्लोपे | उदा० - सन्यत इत्युक्तं चङ्परेऽपि भवति तथा- चीकरत्, अपीपचत् । श्रोः पुयराज्यपरे (७/४/८० ) इत्युक्तं चङ्- रेऽपि तथा - अपीपवत्, अलीलवत्, अजीजवत् । स्रवतिशृणोतीत्युक्तं । परेऽपि तथा असिस्रवत्, असुस्रवत् । अशिश्रवत्, अशुश्रवत् । ५४२ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: अदिद्रवत्, अदुद्रवत् । अपिवत्, अपुप्रवत् । अपिप्लवत्, अपुप्लवत् । अचिच्यवत्, अचुच्यवत् ॥ भाषार्थ : – [ चङ्परे ] च परे है जिससे ऐसे णि के परे रहते जो अङ्ग उसके अभ्यास को [ लघुनि ] लघु धात्वक्षर परे रहते [सन्वत् ] सन् के समान कार्य होता है यदि अङ्ग के [ अनग्लोपे ] अक् (प्रत्याहार) का लोप न हुआ हो तो || ‘सन् के समान कार्य होता है’ अर्थात् सन्यतः (७१४/७९) इत्यादि से जो कार्य सन् के परे रहते कहा है वह यहाँ च परक णि परे रहते अभ्यास को भी अतिदिष्ट हो जाये । सन्यतः इत्यादि से अभ्यास को इत्त्व कहा है वही यहाँ हो जाता है ।। सिद्धियाँ परि० १|४|१०, ६१|११ आदि में देखें । ‘अप पच् अत्’ इस अवस्था में अभ्यास से परे ‘प’ का अ लघु धात्वक्षर है, तथा चङ्परे प्रत्ययलक्षण से चङ्परक णि परे है सो अभ्यास को सम्वत् अतिदेश होकर इत्व हो गया । यहाँ सर्वत्र ही लघु धात्वक्षर तथा अभ्यास के मध्य में एक वर्ण का (पू आदि का) व्यवधान रहते हुये भी वचनसामर्थ्य से कार्य हो जाता है || च णिचू में ही सम्भव है अतः यहाँ ‘चङ्परे णि’ कहा है || असिस्रवत् आदि में स्रवतिशृणोति (७१४।८१) से विकल्प से इत्व विधान होने के कारण यहाँ भी विकल्प हुआ है । सिद्धि प्रकार सबमें एक जैसा है || खुको स्रावू इ वृद्धि एवं ह्रस्वं तथा स्थानिवत् होकर स्रव द्वित्वादि हुये हैं || यहाँ से ‘लघुनि अग्लो पे’ की अनुवृत्ति ७१४ ६४ तक तथा ‘चङ्परे ’ की ७१४/९७ तक जायेगी ॥ दीर्घा लघोः || १७|४ | ९४ ॥ दीर्घः १११ ॥ लघोः ६ ॥१॥ अनु० — लघुनि चङ्परेऽनग्लोपे, अभ्या- सस्य, अङ्गस्य || अर्थ:— लघुनि धात्वक्षरे परतो लघोरभ्यासस्य दीर्घो भवति चङ्परे ऽनग्लोपे | उदा० - अचीकरत्, अजीहरत्, अलीलवत् अपीपचत् ॥ भाषार्थ :- चङपरक णि परे रहते जो अङ्ग उसके [ लघोः ] [लघु अभ्यास को लघु धावक्षर परे रहते [ दीर्घः ] दीर्घ होता है ॥ इत्व पूर्ववत् करके दीर्घ हो जायेगा ।।पादः ] सप्तमोऽध्यायः अत् स्मृदूत्वरप्रथम्रदस्त स्पशाम् ||७|४|१५|| ५४३ अत् १|१|| स्मृ स्पशाम् ६ |३|| स० - स्मृ० इत्यत्रेतरेतरद्वन्द्वः || अनु० — चङ्परे, अभ्यासस्य, अङ्गस्य || अर्थ:-स्मृचिन्तायाम्, दृ मये, चित्वरा संभ्रमे प्रथ प्रख्याने, म्रद मर्दने, स्तन् आच्छादने, पश बाधनस्पर्शनयोः इत्येतेषामभ्यासस्य अकारादेशो भवति चङ्परे गौ परतः ॥ उदा० - स्मृ- असस्मरत् । दृ-अददरत् । त्वर - अतत्वरत् । थ - अपप्रथत् । म्रद्-अमदत् । स्तृ- अतस्तरत् । स्पश- अपस्पशत् ॥ भाषार्थ: - [स्मृ’ स्पशाम् ] स्मृ, दू, वित्वरा, प्रथ, म्रद्, स्तन, पश इन अङ्गों के अभ्यास को चङ्परक णि परे रहते [त्] अकारा- श होता है | सन्वल्लघुनि० से सम्वभाव होने से सन्यतः से इत्व की आप्त थी, अकारादेश विधान कर दिया ।। यहाँ से ‘त्’ की अनुवृत्ति ७१४६७ तक जायेगी || 5 विभाषा वेष्टिचेष्ट्योः ||७|४|९६ ॥ विभाषा १|१|| वेष्टिचेष्टयोः ६ |२|| स० - वेष्टि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० ० - अतू, चङ्परे, अभ्यासस्य, अङ्गस्य || अर्थ:– वेष्ट वेष्टने, चेष्ट ष्टायाम् इत्येतयोरभ्यासस्य विभाषा अकारादेशो भवति चङ्परे णौ रतः ॥ उदा० - अववेष्टत्, अविवेष्टत् । अचचेष्टत्, अचिचेष्टत् ॥ भाषार्थ:- [वेष्टिचेष्ट्योः ] वेष्ट तथा चेष्ट अङ्ग के अभ्यास को चङ- एक णि परे रहते [विभाषा ] विकल्प से अकारादेश होता है | इन तुओं के अभ्यास से परे लघु धात्वक्षर (१।४।१०) परे नहीं है, अतः न्वभाव ( ७१४/६३) से इत्व प्राप्त ही नहीं था, विकल्प से यहाँ अत्व हने से पक्ष में अभ्यास के एकार को ह्रस्वः (७|४|५९) से स्वत्व होकर इकार जाता है || ई च गणः || ७ |४| ९७॥ ई लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ गणः ६ | १|| अनु० - अत्, ङ्परे, अभ्यासस्य, अङ्गस्य || अर्थः- गणेरभ्यासस्येकारादेशो भवति कारादच्च चङ्परे णौ परतः ॥ उदा० अजीगणत्, अजगणत् ॥

J ५४४ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः भाषार्थ :- [ गण: ] गण धातु के अभ्यास को [ई] ईकारादेश [च] तथा चकार से अकारादेश भी होता है, चङ्परक णि परे रहते ।। इस प्रकार दो पक्ष बनेंगे | गण धातु चुरादि गण में अदन्त पढ़ी है, सो इसके अकार का अतो लोप: ( ६ |४ |४८ ) से लोप होने के कारण अग्लोपी यह अङ्ग है, अत: इसके अभ्यास को सन्वद्भाव होकर इत्व ए दीर्घो लघोः से दीर्घत्व प्राप्त नहीं था, ईकारादेश कर दिया, तथा पर्याय से अत् भी विधान कर दिया || ॥ इति सप्तमोऽध्यायः ॥ +