; प्रथ षष्ठोऽध्यायः प्रथमः पादः [द्वित्वप्रकरणम् ] एकाचो द्वे प्रथमस्य || ६|१|१॥ एकाचः ६१ ॥ द्वे १२ ॥ प्रथमस्य ६ | १ || स० - एकोऽच् यस्मिन् स एकाचू, तस्य एकाचः, बहुव्रीहिः ॥ अर्थः- प्रथमस्य एकाचो द्वे भवत इत्यधिकारो वेदितव्यः ॥ उदा० - जजागार, पपाच, इयाय, आर ॥ भाषार्थ :- [ प्रथमस्य ] प्रथम [ एकाच: ] एक अच् वाले समुदाय को [द्वे] द्वित्व हो जाता है । यह अधिकार ६ |१|११ सूत्र तक जानना चाहिये ॥ द्वित्व का अभिप्राय है, एक का दो बार उच्चारण करना || तस्य अजादेर्द्वितीयस्य || ६ |१|२॥ अजादे : ६ | १ || द्वितीयस्य ६ | १ || स० - अच् आदिर्यस्य सः अजादिः, बहुव्रीहि: || अनु० - एकाचः, द्वे ॥ श्रर्थः-अजादे- द्वितीयस्य एकाचो द्वे भवत इत्यधिकारो वेदितव्यः ॥ उदा०–अटिटि- पति, अशिशिषति, अरिरिषति || भाषार्थ :- [ अजादेः ] अच् है आदि में जिसके ऐसे शब्द के [द्वितीयस्य ] द्वितीय एकाच समुदाय को द्वित्व होता है | यह अधिकार भी ६|१|११ तक जानना चाहिये || यहाँ ‘द्वितीयस्य’ ग्रहण सामर्थ्य से ‘प्रथमस्य’ की अनुवृत्ति का सम्बन्ध नहीं लगता है । नन्द्राः संयोगादयः || ६ |१| ३ || न अ० ॥ न्द्राः ||३|| संयोगादयः १|३|| स० - नश्च दश्च रच न्द्राः, इतरेतरद्वन्द्वः । संयोगस्य आदिः संयोगादिः, ते षष्ठीतत्पुरुषः ॥ अनु० – अजादेर्द्वितीयस्य, एकाचः, द्वे ॥ अर्थ:- अजादेर्द्वितीयस्य r २ अष्टाध्यायी प्रथमावृत्तौ [ प्रथम: एकाचः, संयोगस्याद्यवयवभूता नकारदकाररेफाः न द्विरुच्यन्ते । पूर्वेण प्राप्तं द्वित्वं प्रतिषिध्यते ॥ उदा० - उन्दिदिषति, अडडिडिषति, अर्चि- चिषति ॥ भाषार्थ :- अजादि के द्वितीय एकाच समुदाय के [संयोगादयः ] संयोग के आदि में स्थित जो [न्द्राः ] न् दू र उनको द्वित्व [न] नहीं होता | पूर्व सूत्र से अजादि के द्वितीय एकाच को द्वित्व प्राप्त था, यहाँ यदि द्वितीय एकाच समुदाय के संयोग के आदि वाला अक्षर नकार दकार या रेफ हो तो उसे द्वित्व न हो यह निषेध कर दिया || उन्दू धातु में द्वितीय एकाच के संयोग का आदि ‘न’ है सो उसे द्वित्व न होकर ‘दिस दिस’ द्वित्व होकर उन्दिदिषति ( गीला करना चाहता है ) बना । अड धातु में भी दू को छोड़कर ‘डिस् डिस्’ द्वित्व होकर अड्डिडिषति (अभियोग करना चाहता है ( बना । ष्टुना ष्टुः (८|४|४०) से दू को ड् हो गया है । अर्च धातु से अर्चिचिषति ( पूजा करना चाहता है) में भी इसी प्रकार पूर्व सूत्र से प्राप्त रेफ सहित को द्वित्व न होकर, रेफ को छोड़कर ‘चिस चिस्’ द्वित्व हुआ है । सन्नन्त की पूरी सिद्धि परिशिष्ट में दिखा दी है | पूर्वोऽभ्यासः || ६ |१| ४ | पूर्वः १|१|| अभ्यासः १|१|| अनु० - द्वे ॥ द्वे इति प्रथमान्तमन्त्र षष्ठ्या विपरिणम्यते । अर्थ :- ये द्वे विहितेऽस्मिन् प्रकरणे तयोर्यः पूर्वः सोभ्याससंज्ञो भवति ।। उदा० - पपाच, पिपक्षति, पापच्यते, जुहोति, अपीपचत् ॥ भाषार्थ:- जो इस प्रकरण में द्वित्व कहा है, उन दोनों में जो [पूर्व: ] पूर्व है उसकी [अभ्यास: ] अभ्यास संज्ञा होती है | जुहोति की सिद्धि भाग १ परि० १|१|६० में देखें । अपीपचत् की सिद्धि परि० ६।१।११ में देखें । सर्वत्र अभ्यास निर्दिष्ट अभ्यास कार्य हो जाते हैं ।। उभे अभ्यस्तम् ||६|१|५|| संज्ञा होने से तत्तत् उभे ||२|| अभ्यस्तम् १|१|| अनु० - द्वे ॥ अर्थः- ये द्वे विहिते ते उभे समुदितेऽभ्यस्तसंज्ञे भवतः ॥ उदा० - ददति ददत् दधतु ॥ 3.पादः ] षष्टोऽध्यायः ३ भाषार्थ:- [ उभे] जो द्वित्व रूप से कहे गए वे दोनों (द्वित्व किये हुये दोनों ) [ अभ्यस्तम् ] अभ्यस्त संज्ञक होते हैं | यहाँ से ‘अभ्यस्तम्’ की अनुवृति ६ । १६ तक जायेगी || जक्षित्यादयः षट् || ६ | १२६ ॥ ៣. || १ | ३ || षट् १|१|| स० - इति अनु० - अभ्यस्तम् ॥ अर्थः- धातवो ऽभ्यस्तसंज्ञका भवन्ति ॥ जक्षू अविभक्तिकनिर्देशः ॥ इत्यादयः आदिः येषां ते इत्यादयः बहुव्रीहिः ॥ जक्ष इति धातुरादयश्चान्ये षट् उदा० - जक्षति, जाप्रति, दरिद्रति, चकासति, शासति दीध्यते, वेव्यते, दीध्यत् ॥ २ भाषार्थ:- [ज ] जक्ष इस धातु की और [ इत्यादयः ] वह आरम्भ में है जिन [ षट् ] छ: धातुओं के उनकी अभ्यस्त संज्ञा होती है || आदि शब्द से यहाँ जक्ष से आगे की, लः धातुओं का ग्रहण है, सो जक्ष को लेकर कुल सात धातुओं की अभ्यस्त संज्ञा होगी || पूर्व सूत्र से द्वित्व किये हुये दोनों की ही अभ्यस्त संज्ञा प्राप्त थी, यहाँ बिना द्वित्व किये हुये सामान्य धातुओं की अभ्यस्त संज्ञा की है । तुजादीनां दीर्घोऽभ्यासस्य || ६ |१|७|| तुजादीनाम् ६|३|| दीर्घः || १ || अभ्यासस्य ६ | १ || स०– तुज आदि- येषां ते तुजादयस्तेषां ‘बहुव्रीहिः || आदिशब्दः प्रकारवाची, तुजप्रकारा इत्यर्थः ॥ अर्थ:- तुजादीनां धातूनाम् अभ्यासस्य दीर्घो भवति ॥ उदा० - तूतुजानः । मामहानः । अनड्वान् दाधान । स्वधां मीमाय । दाधार । स तूताव ॥ भाषार्थ :- [तुजादीनाम् ] तुजादि धातुओं के [ अभ्यासस्य ] अभ्यास को [ दीर्घः ] दीर्घ होता है | सूत्र में आदि शब्द प्रकारवाची है, तुज के प्रकार वाली, अर्थात् जिनको दीर्घ कहीं कहा नहीं, पर प्रयोग में देखा जाता है, उनके अभ्यास को दीर्घ होता है || लिटि धातोरनभ्यासस्य || ६ |१| ८ || लिटि ७१ ॥ धातोः ६ | १ || अनभ्यासस्य ६ | १ || स० - - अनभ्यासस्ये- त्यत्र नञ्तत्पुरुषः ॥ अनु० - एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य || ● अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः रतो धातोरवयवस्यानभ्यासस्य प्रथमस्य एकाचोऽजादे - थायोगं द्वे भवतः । उदा० – पपाच, पपाठ, प्रोर्णुनाव || लिटि] लिट् लकार परे रहते [धातोः ] धातु का अवयव अनभ्यास (अर्थात् जिसको पहले किसी और निमित्त द्वत्व होकर अभ्यास संज्ञा नहीं हुई हो ) जो प्रथम एकाच् गत का अवयव जो द्वितीय एकाच उसको द्वित्व होता है || पूर्ववत् जानें । ऊर्णुञ् धातु से प्रोर्णुनाव बनेगा | ‘ऊ’ को द्वित्व नहीं होगा, तथा न न्द्राः संयो० को द्वित्व न होकर नु नाव द्वित्व होकर प्रोर्णुनाव धातोरनभ्यासस्य " की अनुवृत्ति ६ | १|११ तक जायेगी ॥ सन्यङोः || ६|१|९|| || ६|२|| स० – सँश्च यङ् च सन्यङौ, तयोः ‘इतरेतरद्वन्द्वः || रनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य ॥ स्यि यङन्तस्य चानभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो- य वा द्वे भवतः ॥ उदा० – पिपक्षति, पिपतिषति, अरिरि- ति । यङन्तस्य - पापच्यते, यायज्यते अटाट्यते, अरायते, 1

  • [ सन्यङो : ] सन्नन्त और यङन्त धातु के अनभ्यास अवयव तथा अजादि के द्वितीय एकाच को द्वित्व होता है || इलौ ॥ ६|१|१०|| श्लौ ७|१|| अनु० - धातोरनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादे - द्वितीयस्य ॥ श्रर्थः - श्लौ परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचोऽजादे द्वितीयस्य वा एकाचो द्वे भवतः ॥ उदा० - जुहोति, एकाचोऽजादेर्द्वितीयस्य विभेति, जिह्वेति ॥ भाषार्थ : - [ श्लौ ] श्लु परे रहते धातु के अनभ्यास अवयव प्रथम एकाच तथा अजादि के द्वितीय एकाच को द्वित्व हो जाता है ।।पादः ] षष्ठोऽध्यायः जुहोति की सिद्धि परि० १|१|६० में देखें । निभी भये धातु से इसी प्रकार बिभेति ( डरता है) तथा ह्री लज्जायाम् धातु से जिह्वेति ( लज्जा करता है) बनता है || चङि ॥ ६|१|११|| चङि ७|१|| अनु० - धातोरनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजा- देर्द्वितीयस्य || अर्थः- चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यै- काचोऽजादेर्द्वितीयस्य वा द्वे भवतः ॥ उदा० - अपीपचत्, अपीपठत्, आटिटत्, आशिशत्, आर्दिदत् ॥ भाषार्थ : - [ चङि ] चङ् परे रहते धातु के अनभ्यास प्रथम एकाच् तथा अजादि के द्वितीय एकाच को द्वित्व होता है ॥ दावान् साह्वान् मीढ्वांश्च ॥६|१|१२|| दाश्वान् १|१|| साह्वान् १|१|| मीवान् १|१|| च अ० ॥ अर्थः- दाश्वान् साह्वान मीढ्वानित्येते शब्दा निपात्यन्ते छन्दसि भाषायाञ्च सामान्येन || दाश्वानिति - दाट दाने इत्येतस्माद् धातोः कसुप्रत्ययो भवति, अद्विर्वचनमनित्वञ्च निपात्यते || दाश्वांसो दाशुषः सुतम् ॥ साह्वानिति पह मर्षणे, धातोः क्कसुप्रत्ययः, परस्मैपदमद्विर्वचनमनिट्त्वं धातोरुपधादीर्घत्वञ्च निपात्यते ॥ साह्वान् बलाहकः ॥ मीढ्वानिति मिह सेचने धातोः कसुप्रत्ययः, अद्विर्वचनमनिट्त्वं धातोरुपधादीर्घत्वं ढत्वञ्च निपात्यते || मीढ्वस्तोकाय तनयाय मृडय ॥ भाषार्थः – [दाश्वान्’ ‘‘न्] दाश्वान् साह्वान् [च] तथा मीढ्वान् ये शब्द छन्द तथा भाषा में सामान्य करके निपातन किये जाते हैं ।। । दाश्वान् में दाट दाने धातु से लिट् के स्थान में क्वसुश्च (३|२|१०७) सूत्र से कसु हुआ है । अब कसु को स्थानिवद्भाव से लिट् मानकर जो लिटि धातो० (६३११८) से द्वित्व प्राप्त हुआ, उस द्वित्व का निषेध तथा वस्वेकाजाद्वसाम् (७२\६७ ) से जो इट् प्राप्त था उसका भी निषेध निपातन से किया जाता है । शेष नुम् आगम दीर्घ आदि कार्य चित- वान् की सिद्धि के समान जानें | साह्रान में षह मर्षणे धातु से पूर्ववत् क्कसु होकर परस्मैपदत्व अद्विर्वचन अनिदूत्व एवं धातु की उपधा को दीर्घत्व निपातन किया गया है । यहाँ षह धातु आत्मनेपदी है । ६ 419 अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः लः परस्मैपदम् (२|४|६८ ) से ( तङ् और आन = को छोड़कर) सब लादेश परस्मैपद होते हैं इस प्रकार लिट् के स्थान में होने से कसु लादेश (लकार) है, सो यह परस्मैपद संज्ञक होने से परस्मैपदी धातु से ही होगा, अतः यहाँ धातु को परस्मैपदत्व का निपातन करना पड़ा || मीवान् में मिह सेचने धातु से पूर्ववत् कसु करके अद्विर्वचन अनिटत्व, मिहू के उपधा को दीर्घं तथा हकार का ढकार निपातन है । सूत्र निर्दिष्ट प्रकृत उदाहरण में ‘मीढ्वस्’ सम्बुद्धयन्त पद है | मीढ्वन् यहाँ मतुवसो रु० (८|३|१) से नू को रू होकर ‘मीढ्वर’ विसर्जनीय होकर मीढ्वः तथा उस विसर्जनीय को पुनः तोकाय परे रहते विसर्जनीयस्य स: ( ८ | ३ | ३४ ) से सत्य होकर ‘मीढ्वस्तोकाय ’ बना है || दाश्वान्स् जस् - दाश्वांसः यह बहुवचन का रूप है ॥ [संप्रसारणप्रकरणम् ] प्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे || ६|१|१३|| भ घ्यङः ६|१|| सम्प्रसारणम् १ | १ || पुत्रपत्योः ७ |२॥ तत्पुरुषे ७|१|| स० - पुत्रश्च पतिश्च पुत्रपती, तयोः इतरेतरद्वन्द्वः ॥ अर्थ:- पुत्र, पति इत्येतयोरुत्तरपदयोः ष्यङः सम्प्रसारणं भवति तत्पुरुषे समासे ।। उदा० - कारीषगन्धीपुत्रः कारीषगन्धीपतिः, कौमुद्गन्धीपुत्रः कौमुद्गन्धी- पतिः ॥ भाषार्थ:– [ ध्यङ: ] ष्यङ को [ सम्प्रसारणम् ] सम्प्रसारण होता है, यदि [ पुत्रपत्योः ] पुत्र तथा पति शब्द उत्तरपद में हों तो [ तत्पुरुषे ] तत्पुरुष समास में || यण् के स्थान में इकू करने को (१|१|४४) सम्प्र- सारण कहते हैं || कारीषगन्ध्या कौमुद्गन्ध्या की सिद्धि परि० ४।१।७४ में दिखा आये हैं, इन शब्दों से आगे कारीषगन्ध्यायाः पुत्रः पतिर्वा, कौमुद्गन्ध्यायाः पुत्रः पतिर्वा - ऐसा विग्रह करके षष्ठीतत्पुरुष (२२८) समास किया, तब प्रकृत सूत्र से ष्यङ् के ‘य’ को सम्प्रसारण होकर कारीषगन्धिपुत्रः, बना । सम्प्रसारणस्य (६।३।१३७ ) से दीर्घ होकर कारीषगन्धीपुत्रः कारीषगान्धीपतिः आदि रूप बन गये ||पादः ] षष्टोऽध्यायः ७ यहाँ से ‘ध्यड’ की अनुवृत्ति ६|१|१४ तथा ‘सम्प्रसारणम्’ की ६।१।३१ तक जायेगी || बन्धुनि बहुव्रीहौ || ६ | १|१४ ॥ बन्धुनि ७|१|| बहुव्रीहौ ७१ ॥ अनु० - ध्यङः सम्प्रसारणम् ॥ अर्थः- बन्धुशब्द उत्तरपदे बहुव्रीहौ समासे ष्यङः सम्प्रसारणं भवति ॥ उदा० — कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः कौमुद्गन्धी बन्धुः || भाषार्थ : - [ बन्धुनि ] बन्धु शब्द उत्तरपद में हो तो [बहुव्रीहौ ] बहु- व्रीहि समास में ष्यङ् को सम्प्रसारण हो जाता है । सिद्धि पूर्ववत् जानें । अनेकमन्यपदार्थे ( २/२/२४) से यहाँ समास होगा, यही विशेष है | उदा० - कारीषगन्धीबन्धुः ( कारीषगन्ध्या नाम की स्त्री जिसकी बन्धु है), कौमुद्गन्धीबन्धुः ॥ ॥ वचिस्वपियजादीनां किति ॥ ६ |१| १५ || वचिस्वपियजादीनाम् ६|३|| किति ७|१|| स०-यज आदिर्येषां ते यजादयः, बहुब्रीहिः । वचिश्च स्वपिश्च यजादयश्च वचिस्वपि - यजादयस्तेषाम्, इतरेतरद्वन्द्वः ॥ अनु० - सम्प्रसारणम् ॥ वचिस्वप्योर्यजादीनां च सम्प्रसारणं भवति किति परतः ॥ अर्थः उदा०- इष्टवान् । वच्—उक्तः, उक्तवान् । स्वप्— सुप्तः, सुप्तवान् । यज् - इष्टः । वप्—उप्तः, उप्तवान् । वहू - ऊढः, ऊढवान् । वस् — उषितः, उषितवान् । । वेन् – उतः, उतवान् । व्येन् - संवीतः, संवीतवान् । ह्वेन्-हूतः, हृतवान् । वद् - उदितः, उदितवान् । टुओश्वि- शूनः शूनवान् ॥ भाषार्थ :- [ वचिस्वपियजादीनाम् ] वच, ञिष्वप् शये तथा यजादि धातुओं को [ किति ] कित् प्रत्यय के परे रहते सम्प्रसारण हो जाता है । वच् से वच परिभाषणे तथा ब्रुवो वचिः (२|४|५३) से विहित वच् आदेश दोनों का ग्रहण है । यजादि के अन्तर्गत यज देवपूजासङ्गतिकरण - दानेषु से लेकर भ्वादिगण की समाप्तिपर्यन्त धातुओं का ग्रहण है ।। उक्तः उक्तवान् आदि की सिद्धि परि० १|१|४४ में देखें । ऊढ : में वह धातु से क्त प्रत्यय तथा सम्प्रसारण होकर ‘उह् त’ बना, अब हो ढ: (८/२/३१) से ह को ‘ढ’ झषस्तथो० (८|२|४०) से तू को ‘ध’ एवं ष्टुत्व ८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः में होकर ‘उढ् ढ’ रहा। ढो ढे लोपः (८|३|१३) से एक ढकार का लोप तथा ठूलोपे पूर्वस्य ० ( ६|३|१०६ ) से दीर्घ होकर ऊढः बन गया । क्तवतु ऊढवान् की सिद्धि भी इसी प्रकार जानें । उषितः उषितवान् में शासिवसि० (८|३|६०) से पत्व हुआ है। संवीत: हूतः शूनः आदि में हलः (६।४।२) से दीर्घ हुआ है। शूनः शूनवान् में दितश्च (८।२।४५) से निष्ठा को नत्व तथा आर्धधातुकस्ये० (७७२१३५) से प्राप्त इट् का वीदितो० (७/२/१४) से निषेध भी हुआ है । यहाँ से किति’ की अनुवृत्ति ६।१।१६ तक जायेगी || ग्रहिज्यावयिव्य धिवष्टिविचतिवृश्चतिपृच्छतिसृजतीनां ङिति च || ६|१|१६ ॥ ग्रहि ‘भृज्जतीनाम् ६|३|| ङिति ७|१|| च अ० ॥ स० - ग्रहि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - किति, सम्प्रसारणम् ॥ अर्थ:- ग्रह उपा दाने, ज्या वयोहानौ, वेनो वयिरिति वयादेशः, व्यध ताडने, वश कान्तौ व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञोप्सायां भ्रस्ज पाके, इत्ये- तेषां धातूनां सम्प्रसारणं भवति, ङिति किति च परतः ॥ उदा० - ग्रह- गृहीतः, गृहीतवान्, ङिति - गृह्णाति जरीगृह्यते । ज्या- जीनः, जीनवान, ङिति - जिनाति, जेजीयते । वय– ऊयतुः, ऊयुः । ङिदभावात् किदेवा- चोदाह्रियते । व्यध - विद्ध:, विद्धवान् । ङिति - विध्यति वैविध्यते । वश - उशितः, उशितवान् । ङिति - उष्टः, उशन्ति । व्यच - विचितः, विचितवान् । ङिति – विचति वैविच्यते । ओव्रश्चू - वृक्णः, वृक्ण- वान् । ङिति - वृश्चति, वरीवृश्च्यते । प्रच्छ - पृष्टः, पृष्टवान् । ङिति - पृच्छति, परीपृच्छयते । भ्रस्ज - भृष्टः, भृष्टवान् । ङिति - भृज्जति, बरीभृज्ज्यते ॥ भाषार्थ : – [ प्रहिज्या" भृज्जतीनाम् ] ग्रह उपादाने, ज्या वयोहानौ, वय (वेनो वयिः से जो वय आदेश होता है उसका यहाँ ग्रहण है), व्यध ताडने, वश कान्तौ व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायां भ्ररज पाके, इन-इन धातुओं को सम्प्रसारण हो जाता है, [[ङिति ] ङित् [च] तथा कित् प्रत्यय परे रहते || वश धातु को यङ् परे रहते सम्प्रसारण का निषेध न वश: ( ६।१।२० ) से करेंगे, अतः उसके यङ का उदाहरण नहीं दिया ।पाद० ] षष्ठोऽध्यायः लिट्यभ्यासस्योभयेषाम् ||६|१|१७॥ । ह लिटि ७|१|| अभ्यासस्य ६ | १ || उभयेषाम् ६|३|| अनु० - सम्प्रसा- रणम् | अर्थः- उभयेषां = वच्यादीनां ग्रहादीनां च लिटि परतोऽभ्या- सस्य सम्प्रसारणं भवति ॥ उदा० -वच्-उवाच, उवचिथ । स्वप्- सुष्वाप, सुष्वपिथ । यजू - इयाज, इयजिथ । टुवम् - उवाप, उवपिथ । ग्रह – जग्राह, जग्रहिथ । ज्या– जिज्यौ, जिज्यिथ । वय – उवाय, उव- यिथ । व्यध - विव्याध विव्यधिथ । वश - उवाश, उवशिथ । व्यच- विव्याच विव्यचिथ । ओत्रश्चू - ववश्व, वव्रुश्चिथ । प्रच्छ-पप्रच्छ । । | पप्रच्छिथ । भ्रस्ज – बभ्रज्ज बभ्रज्जिथ । ग्रहिपृच्छतिभृज तीनां सम्प्रसारणासंप्रसारणत्व उभयथाऽपि रूपयोरविशेषः ।। | भाषार्थ :- [ उभयेषाम् ] दोनों के अर्थात् वचि, स्वपि, यजादि तथा ग्रहिज्यादियों के [ श्रभ्यासस्य ] अभ्यास को सम्प्रसारण हो जाता है, [लिटि] लिट् परे रहते || विशेष :- लिट् लकार के असंयोगाल्लिट् कित् (११२५) से कित्वत् होने के कारण, लिट् लकार में अभ्यास को पूर्व दोनों सूत्रों से ही सम्प्र- सारण हो सकता था, पुनः इस सूत्र के विधान करने का यह प्रयोजन है कि, जहाँ लिडादेश पित्स्थानी होने के कारण पूर्वोक्त सूत्र से कितू- वत् नहीं हो सकता, वहाँ कित् परे न होने पर भी अभ्यास को सम्प्र- सारण हो जाय । जैसे ण तथा थल् तिप् सिप स्थानी होने से पित् स्थानी हैं, अतः कित्वत् नहीं थे, पुनरपि यहाँ इस सूत्र से सम्प्रसारण हो जाता है । लिट् लकार की सिद्धियाँ बहुत बार दिखा आये हैं, उसी प्रकार यहाँ भी समझें, सम्प्रसारण रूप ही एक कार्य यहाँ विशेष है और कुछ नहीं || द्वित्व करने के पश्चात् हलादिः शेषः (७|४|६०) से पहले ही प्रकृत सूत्र से अभ्यास को सम्प्रसारण होता है । ग्रह प्रच्छ तथा भ्रस्ज धातु को द्वित्व तथा सम्प्रसारण होकर ‘गृ ग्रह, पृ प्रच्छ, भू भ्रस्ज’ बना । पुनः उरत् ( ७१४/६६ ) से अत्व करके ‘गर ग्रह पर प्रच्छ, भर भ्ररज’ बना । हलादि शेष करके जग्राह पप्रच्छ बभ्रज बन गया । बभ्रज्ज यहाँ इतना और विशेष है कि झलां जश् झशि (८१४१५२ ) से भ्रस्ज के स् को टू एवं पुनः दू को श्चुत्व (८४१३६) होकर ज् हो गया है । यहाँ सम्प्रसारण बिना किये १० अष्टाध्यायी प्रथमावृत्ती [ प्रथमः हलादि : शेष: से अभ्यास के रेफ की निवृत्ति होकर पप्रच्छ बभ्रज्ज रूप बन सकता था, अतः कहा है कि प्रच्छ तथा भ्ररज धातु में सम्प्रसारण करने एवं न करने में कोई विशेष नहीं है अर्थात् दोनों में एक जैसा ही रूप बनेगा, सो प्रच्छ, भ्रस्ज से अतिरिक्त धातुओं के लिये ही यह सम्प्रसारण विधान है ॥ स्वापेश्वङि || ६ |१|१८|| स्वापेः ६|१|| चङि ७|१|| अनु० - सम्प्रसारणम् । अर्थ :- स्वापेरिति स्वपधातोर्ण्यन्तस्य ग्रहणम् । तस्य स्वापेः चङि परतः सम्प्रसारणं भवति || उदा० - असुषुपत्, असूषुपताम् असृषुपन् ॥ भाषार्थ :- [स्वापेः ] स्वापि ( णिजन्त ) धातु को [ चङि ] चङ् परे रहते सम्प्रसारण हो जाता है || स्वपू धातु का स्वापि यह णिजन्त में निर्देश है ॥ परि० ६ |१|११ में किये गये अपीपचत् की सिद्धि के समान असूषुपत् की सिद्धि जानें, केवल यहाँ चङ् परे रहते सम्प्रसारण ( व को उ) होता है, यही विशेष है । सम्प्रसारण होकर सुप् सुप् द्वित्व होगा शेष सिद्धि परि० ६ |१|११ के समान जानें । आदेशप्रत्यययो: ( ८1३1५६.) से षत्व हो जायेगा || स्वपिस्यमिव्येनां यडि || ६ | १|१९|| स्वपिस्यमिव्येनाम् ६|३|| यङि ७|१|| स० - स्वपि० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - सम्प्रसारणम् || अर्थः- विष्वप् शये, स्यमु शब्दे, व्ये संवरणे इत्येतेषां धातूनां यङि परतः सम्प्रसारणं भवति ॥ उदा०- सोषुप्यते, सेसिम्यते, वेवीयते ॥ भाषार्थः–[स्वपिस्यमिव्येञाम् ] विष्वप् स्यमु व्येम् इन धातुओं को [ यङि ] यङ् परे रहते सम्प्रसारण हो जाता है || परि० ६ १६ के समान यङ् की सिद्धि जानें । व्येन् में व् तथा य् दोनों यण हैं सो दोनों को ही सम्प्रसारण हो सकता है, पर न सम्प्रसारणे० (६।१।३६ ) से संप्रसारण परे होने पर पूर्वं यण को सम्प्रसारण का निषेध करने से विदित होता है कि पहले पर यण को सम्प्रसारण होता है, तत्पश्चात् पूर्वं य को उक्त सूत्र से सम्प्रसारण का निषेध हो जाता है । इस प्रकारपादः ] षष्ठोऽध्यायः ११ यहाँ पर यण् ‘यू’ को सम्प्रसारण होता है। आदेच उपदेशेऽशिति ( ६ | १|४४ ) से आत्व यहाँ हो ही जायेगा। यहाँ से ’ यङि’ की अनुवृत्ति ६।१।२१ तक जायेगी || न वशः ||६|१|२०॥ न अ० ।। वशः ६ |१|| अनु० — यङि, सम्प्रसारणम् ॥ श्रर्थः - वशे- र्धातोर्यङि परतः सम्प्रसारणं न भवति || उदा० - वावश्यते वावश्येते वावश्यन्ते । भाषार्थ: - [ वश: ] वश धातु को यङ् परे रहते सम्प्रसारण [न] नहीं होता || ग्रहिज्याव०ि (६|१|१६ ) से यङ् ङित् के परे रहते सम्प्र- सारण प्राप्त था, उसका निषेध इस सूत्र से हो जाता है || चायृ चाय की || ६ |१|२१| चाय: ६|१|| की, लुप्तप्रथमान्तनिर्देशः ॥ अनु० - यङि ॥ अर्थ:- पूजानिशामनयोरित्येतस्य धातोर्यङि परतः ‘की’ आदेशो भवति ॥ उदा० - चेकीयते चेकीयेते चेकीयन्ते ॥ भाषार्थ: - [ चायः ] चाय धातु को यङ् परे रहते [की] ‘की’ आदेश होता है | इस सूत्र में सम्प्रसारण की अनुवृत्ति का सम्बन्ध नहीं लगता || स्फाय: स्फी निष्ठायाम् ||६|१|२२|| स्फायः ६ ॥१॥ स्फी, लुप्तप्रथमान्तनिर्देशः ॥ निष्ठायाम् ७|१|| अर्थ:- स्फायी वृद्धौ धातोर्निष्ठायां परतः स्फीत्ययमादेशो भवति || उदा० स्फीतः, स्फीतवान् ॥ ॥ भाषार्थ: - [स्फाय : ] स्फायी धातु को [ निष्ठायाम् ] निष्ठा परे रहते [स्फी] स्फी यह आदेश हो जाता है | इस सूत्र में भी सम्प्रसारणम् की अनुवृत्ति का सम्बन्ध नहीं होता || यहाँ से ‘निष्ठायाम्’ की अनुवृत्ति ६।१।२८ तक जायेगी || स्त्यः प्रपूर्वस्य || ६ |१|२३|| स्त्यः ६ | १ || प्रपूर्वस्य ६ | २|| स० - पूर्वो यस्य स प्रपूर्वस्तस्य “बहु- श्रीहिः ॥ अनु० - निष्ठायाम्, सम्प्रसारणम् ॥ अर्थ:- प्रपूर्वस्य रत्याधातो- निष्ठायां परतः सम्प्रसारणं भवति ।। उदा० - प्रस्तीतः प्रस्तीतवान् । प्रस्तीमः प्रस्तीमवान् ॥ १२ अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः भाषार्थ:- [ प्रपूर्वस्य ] प्र पूर्व में है, जिस [स्त्यः ] स्त्या ( स्त्यै) धातु के, उसको निष्ठा परे रहते सम्प्रसारण हो जाता है || स्त्यै को आदेच उपदेशे ० (६।११४४ ) से आत्व होकर प्र स्त्यात प्रस्तितः = हल : ( ६ |४| २) से दीर्घ होकर प्रस्तीतः प्रस्तीतवान् बन गया । प्रस्तीमः प्रस्तीमवान् में निष्ठा के त को म प्रस्त्योऽन्यतरस्याम् (८/२(५४) से विकल्प से हुआ है || द्रवमूर्तिस्पर्शयोः श्यः || ६ | १|२४|| 5 = द्रवमूर्त्तिस्पर्शयोः ७|२||श्यः ६ | १ || स० – द्रवस्य मूतिः काठिन्यं, द्रव- मूर्त्तिः, षष्ठीतत्पुरुषः, द्रवमूर्त्तिश्च स्पर्शश्च द्रवमूर्त्तिस्पर्शो तयोः इतरे- तरद्वन्द्वः ॥ अनु० – निष्ठायाम्, सम्प्रसारणम् ॥ अर्थः- द्रवमूत्त द्रवकाठिन्ये स्पर्शे च वर्त्तमानस्य श्यै गतौ इत्येतस्य धातोः सम्प्रसारणं भवति निष्ठायां परतः ॥ उदा०– द्रवमूत्तौ-शीनं घृतं, शीना वसा, शीनं मेदः । द्रवावस्थायाः काठिन्यं गतम् इत्यर्थः । स्पर्शे - शीतं वर्त्तते, शीतो वायुः, शीतमुदकम् ॥ भाषार्थ:- [ द्रवमूयोः] द्रवमूर्त्ति अर्थात् तरल पदार्थ के काठिन्य में वर्त्तमान तथा स्पर्श अर्थ में वर्त्तमान [श्य: ] श्यैङ धातु को सम्प्र- सारण हो जाता है निष्ठा के परे रहते || श्योऽस्पर्शे (८२२४७) से अस्पर्श विषय में निष्ठा के त को ‘न’ हुआ है। शेष आत्व ( ६ | १|४४) दीर्घत्वादि (६४३२) सब पूर्ववत् ही जानें ॥ उदा - शीनं घृतम् (कठोर जमा हुआ घी) । शीना वसा ( जमी हुई चर्बी ) । शीतं वर्त्तते (शीतल स्पर्श), शीतो वायुः (शीतल स्पर्श युक्त वायु) ।। यहाँ से ‘श्यः’ की अनुवृत्ति ६।१।२६ तक जायेगी || प्रतेश्व || ६ |१|२५|| प्रतेः ५|१|| च अ० ॥ अनु० - श्यः, निष्ठायाम्, सम्प्रसारणम् ॥ अर्थ :– प्रतेरुत्तरस्य श्याधातोनिष्ठायां परतः सम्प्रसारणं भवति ॥ उदा० - प्रतिशीनः, प्रतिशीनवान् ॥ ॥ भाषार्थ : - [प्रतेः ] प्रति से उत्तर [च] भी श्या धातु को निष्ठा परे रहते, सम्प्रसारण हो जाता है | पूर्व सूत्र से ही सम्प्रसारण प्राप्त था, यहाँ द्रवमूर्त्ति तथा स्पर्श विषय से अन्यत्र भी सम्प्रसारण हो जाये,पादः ] षष्ठोऽध्यायः १३ इसलिये यह वचन है | सिद्धि पूर्ववत् ही जानें || उदा० - प्रतिशीनः ( पिघला हुआ द्रव्य) प्रतिशीनवान् ॥ विभाषाऽभ्यवपूर्वस्य || ६ | ११२६॥ ’ विभाषा ||१|| अभ्यवपूर्वस्य ६ | १ || स० - अभिश्च अवश्च, अभ्यवी, अभ्यवौ पूर्वौ यस्य स अभ्यवपूर्वस्तस्य द्वन्द्वगर्भो बहुव्रीहिः ॥ अनु० - श्यः, निष्ठायाम्, सम्प्रसारणम् ॥ अर्थ:- अभि, अव इत्येवं पूर्वस्य श्याधातो- निष्ठायां परतो विभाषा सम्प्रसारणं भवति || उदा० - अभिशीनम्, पक्षे - अभियानम् । अवशीनम्, पक्षे - अवश्यानम् || उभयत्र विभा षेयम्, तेन द्रवमूर्तिस्पर्शयोरपि सम्प्रसारणं विकल्प्यते । भाषार्थ:- [अभ्यवपूर्वस्य ] अभि अब पूर्वक श्या धातु को निष्ठा परे रहते [विभाषा ] विकल्प से सम्प्रसारण होता है ॥ पक्ष में सम्प्र- सारण नहीं भी होगा | सिद्धि पूर्ववत् समझें ॥ यह उभयत्र विभाषा है, अत: अभि अव पूर्वक श्या धातु को इस से द्रवमूर्त्तिस्पर्श विवक्षा में भी विकल्प होता है, ऐसा समझना चाहिये || सूत्र यहाँ से ‘विभाषा’ की अनुवृत्ति ६।१।२८ तक जायेगी ॥ शृतं पाके ||६|१|२७|| शतम् १|१|| पाके |१| अनु० - विभाषा, निष्टायाम् ॥ अर्थः- पाके वाच्ये शतमिति निपात्यते श्रा पाके इत्येतस्य धातोर्ण्यन्तस्याण्य- न्तस्य च क्तप्रत्यये परतः पाकेऽभिधेये शुभावो विभाषा निपात्यते ॥ शृतं क्षीरम् शृतं हविः ॥ व्यवस्थितविभाषा चेयं तेन क्षीरहविषोर्नित्यं शुभावो भवति अन्यत्र न भवति, यथा - श्राणा यवागूः, श्रपिता यवागूः ॥ " भाषार्थ:- [ शतम् ] शतम् यह शब्द [पाके] पाक अभिधेय होने पर निपातन किया जाता है । श्रा पाके धातु चाहे वह ण्यन्त हो या अणू- यन्त उसको क्त प्रत्यय के परे रहते विकल्प से पाक अभिधेय होने पर शुभाव निपातन किया जाता है | इस सूत्र में कही विभाषा व्यवस्थित विभाषा है, ऐसा समझना चाहिये । व्यवस्थित विभाषा उदाहरण विशेष में विधि, एवं उदाहरण विशेष में ही निषेध करती है, इसलिये यहाँ भी क्षीर तथा हवि विषय में ही १४ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः शू आदेश की विधि तथा अन्यत्र निषेध (शू आदेश का अभाव ) होता है । आणा, श्रपिता का प्रयोग क्षीर हवि विषयक पाक से अन्यत्र होता है । श्राणा में निष्ठा के तकार को नकार संयोगादेरातो० (८/२/४१) से हुआ है | ४|११४ से टापू हो जायगा । श्रपिता णिजन्त के श्री धातु से निष्ठा प्रत्यय होकर बना है । तिहीग्लीरी० (७/३/३६ ) से एकू आगम हो ही जायगा । घटादयो मितः इस धातुपाठ के सूत्र से ‘आ’ के मित्र माने जाने से मितां ह्रस्वः (६४/६२ ) से ह्रस्व भी हो जाता है । श्रा पुकूणिच् त टापू = श्रपूइ त आ ह्रस्व होकर श्रपिता बन गया || प्यायः पी || ६ |१| २८ ॥ प्यायः ६|१|| पी, लुप्तप्रथमान्तनिर्देश: ।। अनु० - विभाषा, निष्ठायाम् ॥ अर्थ:- ओप्यायी वृद्धौ इत्येतस्य धातोर्निष्ठायां परतो विभाषा’ पी’ इत्ययमादेशो भवति || उदा० - पीनं मुखम्, पीनौ बाहू, पीनमुरः । पक्षे न च भवति - आप्यानश्चन्द्रमाः । व्यवस्थितविभाषात्वाद् अनुपसर्गस्य नित्यमादेशः, सोपसर्गस्य तदभावो ज्ञेयः ॥ भाषार्थ : - [ प्यायः ] ओप्यायी धातु को निष्ा परे रहते विकल्प से [पी] पी आदेश होता है | यह भी व्यवस्थित विभाषा है, अतः अनुप- सर्ग प्या धातु को नित्य ‘पी’ आदेश होता है, तथा सोपसर्ग को नहीं होता || ओदितश्च (८/२/४५) से निष्ठा के त को ‘न’ पीनं आदि में हुआ है ॥ यहाँ से ‘प्यायः पी’ की अनुवृत्ति ६।१।२९ तक जायेगी || लिब्यो लिड्यङोश्व || ६ |१| २९ ॥ लिड्यङोः ७|२|| च अ० ॥ स० - लिड्यङोरित्यत्रेतरेतरद्वन्द्वः ॥ अनु० - प्यायः पी ॥ अर्थः- लिटि यङि च परतः प्याय: ‘पी’ इत्ययमादेशो भवति ॥ उदा० - आपिप्ये, आपिण्याते, आपिपियरे । यङि -आपेपीयते, आपेपीयेते, आपेपीयन्ते ॥ धातु भाषार्थ:– [लिङचङोः ] लिट् तथा यङ् परे रहते [च] भी ओप्यायी को पी आदेश होता है ॥ आपिप्ये में द्वित्वादि सब कार्य लिट् लकार में की गई सिद्धियों के सामान हैं, यहाँ केवल ‘त’ को लिटस्तमयोरेशिरेच् (३|४|८१) से एशपादः ] षष्ठोऽध्यायः १५ हो जाता है । आपेपीयते भी यह की सिद्धि के समान जानें। गुणो- यङ्लुको: (७|४|८२) से अभ्यास को गुण हो ही जायेगा || यहाँ से ‘लिडयो:’ की अनुवृत्ति ६।१।३० तक जायेगी । विभाषा वेः || ६ |१| ३० ॥ विभाषा १|१|| श्वेः ६|१|| अनु० - लिड्यङोः, सम्प्रसारणम् ॥ अर्थ: - लिटि यङि च परतः श्विधातोः सम्प्रसारणं भवति विकल्पेन ॥ उदा० - लिटि —-शुशाव शिश्वाय, शुश्रुवतुः शिश्वियतुः । यङि - शोशू- यते शेश्वीयते ॥ भाषार्थ: - लिट् तथा यङ् परे रहते [श्वेः ] टुओवि धातु को [विभाषा ] विकल्प से सम्प्रसारण हो जाता है | सिद्धियाँ परि० १|१|४३ में देखें ॥ इस सूत्र में उभयत्र विभाषा है | लिट् लकार में कित् प्रत्यय ( द्विवचन बहुवचन ) परे रहते वचिस्वपि० (६|१|१५ ) से विधातु को नित्य संप्रसारण प्राप्त था और अकित् प्रत्यय ( एकवचन ) परे रहते सम्प्रसारण नहीं प्राप्त था । यङ् परे रहते भी श्वि को सम्प्रसारण की प्राप्ति नहीं थी । उभयत्र विभाषा में न वा अर्थों में से प्रथम न का अर्थ प्रवृत्त होता है । तदनुसार श्वि को लिट् तथा यङ् परे सम्प्र- सारण नहीं होता इस अर्थ द्वारा श्वि को जहाँ कहीं भी (कित परे रहते धातु को, प्राप्त सम्प्रसारण का निषेध हो गया । (यहू में तो प्राप्त ही नहीं था अतः यङ् विषय में न की प्रवृत्ति नहीं होती ) । तदनन्तर ‘वा’ के अर्थ की प्रवृत्ति हुई - श्वि धातु को लिट् और यङ् परे विकल्प से सम्प्रसारण होता है ॥ यहाँ से ‘विभाषा श्वे:’ की अनुवृत्ति ६ |१| ३१ तक जायेगी ॥ णौ च संश्चङोः ॥६।१।३१ ॥ 1 णौ ७१ ॥ च अ॥ संश्वङोः ७२॥ ०-संश्वङोरित्यत्रेतरेतरद्वन्द्वः || अनु० – विभाषा श्वेः, सम्प्रसारणम् ॥ अर्थ:- सन्परे चङ्परे च णौ परत: स्वीत्येतस्य धातोर्विभाषा सम्प्रसारणं भवति ॥ सम्प्रसारणं भवति ॥ उदा०- सन्परे-शुशावयिषति, शिश्वाययिषति । चपरे - अशुशवत् अशि 1 श्वयत् ॥ १६ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः भाषार्थ : - [संश्चङोः ] सन् परे हो, या चङ्परे हो जिस [णौ] णिच् के ऐसे णि के परे रहते [च] भी टुओवि धातु को विकल्प से सम्प्रसारण हो जाता है || यहाँ से ‘णौ च संश्चङो : ’ की अनुवृत्ति ६ |१| ३२ तक जायेगी || ह्वः सम्प्रसारणमभ्यस्तस्य च || ६ | १|३२|| ह्वः ६|१|| सम्प्रसारणम् १|१|| अभ्यस्तस्य ६ | १ || च अ० ॥ अनु०- णौ च संवङोः ॥ अर्थः– सन्परे चङ्परे च णौ परतो ह्नः सम्प्रसारणं भवति, अभ्यस्तस्य निमित्तं यो ह्वयतिस्तस्य च सम्प्रसारणं भवति ॥ उदा० - जुहावयिषति जुहावयिषतः जुहावयिषन्ति । चङ्परे - अजूहवत्, अजूहवताम्, अजूहवन् । अभ्यस्तस्य - जुहाव जोहूयते, जुहूषति ॥ भाषार्थ : - सन् परक चङ्परक णि के परे रहते [ह्वः] ह्वेन् धातु को [सम्प्रसारणम् ] सम्प्रसारण हो जाता है, तथा [अभ्यस्तस्य ] अभ्यस्त का निमित्त जो हे धातु उसको [च] भी सम्प्रसारण हो जाता है । विशेष : - ’ अभ्यस्तस्य च’ इस अंश के अर्थ में च से ‘ह्वः’ का संनियोग होता है, ‘अभ्यस्तस्य’ तथा ‘ह:’ दोनों षष्ठ्यन्त पद हैं, सो इनका अर्थ “अभ्यस्त के ह्वेन धातु को सम्प्रसारण होता है” यह होगा । अब प्रश्न यह है कि अभ्यस्त का ह्वेन् धातु क्या है, अर्थात् इनका परस्पर क्या सम्बन्ध है सो उसको बताने के लिये अर्थ में निमित्त शब्द जोड़ा गया है, “अभ्यस्त का निमित्त = कारण जो ह्वेन्” उसे सम्प्रसारण होता है । ऐसा अर्थ करने से यह लाभ होगा, कि जिस ह्वे धातु में अभ्यस्त बनने का अर्थात् द्वित्व करने का निमित्तमात्र (लिट्, सन्, यङ, आदि) हो उसको अभ्यस्त बनने से (द्वित्व होने से ) पूर्व ही सम्प्रसारण हो जाता है || ? सिद्धि परि० ६।१।३१ के समान ही जानें । ह्वे को आत्व आदेच उपदेशे० (६।१।४४ ) से हो ही जायेगा || ’ जुहाव (लिट् ) जोहूयते (यड) तथा जुहूषति (सन्) सबमें सिद्धि पूर्ववत् जानें ॥ यहाँ से ‘ह्वः’ की अनुवृत्ति ६।१।३३ तक तथा ‘सम्प्रसारणम्’ की ६।११३६ तक जायेगी ||पादः ] षष्टोऽध्यायः बहुलं छन्दसि || ६ |१| ३३॥ १७ बहुलम् १|१|| छन्दसि ७|१|| अनु० - ह्रः सम्प्रसारणम् ॥ अर्थ:- छन्दसि विषये धातोर्बहुलं सम्प्रसारणं भवति || उदा० – इन्द्राग्नी हुवे । देवीं सरस्वतीं हुवे । बहुलग्रहणात् न च भवति - ह्वयामि मरुतः शिवान् । ह्वयामि विश्वान देवान || भाषार्थ:- [छन्दसि ] वेद विषय में न् धातु को [बहुलम् ] बहुल करके सम्प्रसारण होता है | । हुवे लट् लकार आत्मनेपद का रूप है । ‘ह्वे शप् इद् ’ यहाँ बहुलं छन्दसि ( २|४|७३) से शप् का लुकू होकर तथा प्रकृत सूत्र से सम्प्र- सारण होकर हु ए इ रहा सम्प्रसारणाच्च ( ६ | १|१०४ ) से पूर्वरूप होकर ‘हुई’ रहा । ( ६१४१७७ ) से ‘हु’ के ‘उ’ को उवङ् होकर ‘हुव् इ’ रहा । पश्चात् टित श्रात्मने (३।४।७६ ) से एत्व होकर हुवे बन गया || ० यहाँ से ‘बहुलम्’ की अनुवृत्ति ६ |१| ३४ तक तथा ‘छन्दसि’ की ६।११३५ तक जायेगी ॥ चाय की || ६ ||३४|| चायः ६|१|| की लुप्तप्रथमान्तनिर्देशः ॥ अनु० - बहुलं छन्दसि || अर्थः- चायुधातोः छन्दसि विषये बहुलं कीत्ययमादेशो भवति ॥ उदा०– विधुना निचिक्युः, नान्यं चिक्युर्न निचिक्युरन्यम् । न च भवति - अग्नेज्योतिर्निचाय्य ( य० १|१|१) ॥ भाषार्थ: - [ चायः ] चाय धातु को वेद विषय में बहुल करके [कीं] ‘की’ आदेश हो जाता है || निचिक्युः यह नि पूर्वक चाय धातु के लिट् लकार के ‘उस’ का रूप है । निचाय्य यहाँ बहुल कहने के कारण ‘की’ आदेश नहीं होता । निचाय्य रूप क्त्वा को ल्यप् आदेश होकर बना है । नि चायू क्त्वा = निचाय् ल्यप् = निचाय्य || अपस्पृधेथामानृचुरानृहुश्चि च्युपेतित्याजश्राताः श्रितमाशी राशीर्त्ताः || ६ | १|३५|| अपस्पृधेथाम् तिङ् ॥ आनृचुः तिङ् ॥ आनृहु: तिङ् ॥ चिच्युषे तिङ् || तित्याज तिङ् ॥ श्राताः १|३|| श्रितम् १|१|| आशीर १११ ॥ २ . १८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः आशीर्त्ताः ११३ || अनु० - छन्दसि सम्प्रसारणम् ॥ अर्थ:- छन्दसि विषये एते शब्दा निपात्यन्ते || अपस्पृवेथाम् इत्यत्र स्पर्धेधातोर्लङि आधामि द्विर्व- चनं रेफस्य सम्प्रसारणम् अकारलोपश्च निपातनात् भवति || अपर आह- अपपूर्वस्य स्पर्धेः लङि, आथामि, सम्प्रसारणमकारलोपश्च निपातनात् । बहुलं छन्दस्यमाङ्योगेऽपि (६।४।७५) इत्यडागमो न भवति । अस्मिन् पक्षे द्वित्वस्य नास्त्यावश्यकता || इन्द्रश्च विष्णो यदपस्पृधेथाम् । पूर्वस्मिन् पक्षे भाषायाम् अस्पर्धेथाम् अपरस्मिन् पक्षे अपास्पर्धेथाम् इति भवति । आनृचुः आनृहुरित्यत्र, अर्च पूजायाम्, अर्ह पूजायामित्य- नयोः धात्वोः लिटि उसि परतः सम्प्रसारणमकारलोपश्च निपातनादू भवति ॥ य उ॒ग्रा अ॒र्कमा॑नृचुः (ऋ० १११६ |४) । न वसून्यानृहु: । | । आनचु: आनहुरिति भाषायाम् । चिच्युषे, इत्यत्र च्युङ्गतावित्यस्य धातो: लिटि ‘से’ (थास: से ३ | ४|८०) परतो ऽभ्यासस्य सम्प्रसारणमनिट्- त्वञ्च निपातनाद् भवति । चुच्युविषे इति भाषायाम् । तित्याजेत्यत्र त्यजधातो: लिटि परतोऽभ्यासस्य सम्प्रसारणं निपात्यते । तित्याज | तत्याजेति भाषायाम् ॥ श्राता इत्यत्र श्रीम् धातोर्निष्ठायां परतः श्राभावो निपात्यते ॥ श्रातास्त इन्द्र सोमाः ॥ श्रितमित्यत्र तस्यैव श्रीमधातोः निष्टायां परतो ह्रस्वत्वं निपात्यते || सोमो गौरी अधिश्रितः ।। आशीरि त्यत्रापि तस्यैव आङ्पूर्वस्य श्रीन् धातोः क्विपि परतः शीरादेशो निपात्यते ।। तामाशीरा दुहन्ति || आशीर्त्ता इत्यत्रापि आङ्पूर्वस्य श्रीनधातोः निष्टायां परतः शीर्भावो निष्ठायाश्व रदाभ्यां नि० (८/२/४२) इत्यनेन नत्वे प्राप्तेऽ- भावो निपात्यते ॥ क्षीरैर्मध्यत आशीर्त्तः ॥ इन्द्रसोमाः भाषार्थ : - वेद विषय में [ अपस्पृशीर्त्ता: ] अपस्पृधेथाम् आदि शब्द निपातन किये जाते हैं । अपस्पृधेथाम् यहाँ स्पर्ध धातु से ल लकार में आथाम् होकर स्पर्ध को द्विर्वचन तथा रेफ को सम्प्रसारण, एवं धातु के ‘पू’ से उत्तरवर्ती ‘अ’ का लोग भी निपातन से होता है ॥ स्पर्धा अ आथाम्, द्वित्व होकर, स्पर्धे स्पर्ध अ आथाम् रहा, शर्पूर्वाः खयः ( ७|४|६१) लगकर एवं सम्प्रसारण तथा ‘प’ के ‘अ’ का लोप होकर प स्प् ऋध् अ आथाम् रहा । श्रतो ङितः (७! २१८१) से ‘आ’ को इयू एवं श्रद् गुणः (६।११८४) से गुण एकादेश तथा लोपो व्योर्वलि (६।१।६४ ) से यू का लोप और अडागम होकर अपस्पृधेथाम् बना || कई लोगों का मत है कि अप पूर्वक स्पर्ध धातु से लङ् लकार में आथाम् परे रहतेपाद: ] षष्ठोऽध्यायः १९ सम्प्रसारण तथा अकार लोप ही निपातन है । इस पक्ष में स्पर्धा को द्वित्व करने की आवश्यकता नहीं पड़ती । बहुलं छन्दस्यमाङ्योगेऽपि ( ६ |४ | ७५) से इस पक्ष में अट् आगम का अभाव भी हो जायेगा ।। शेष पहले के समान ही सिद्धि जाने || भाषा में द्वित्व सम्प्रसारण तथा अकार लोप निपातन से नहीं होगा, अतः प्रथम पक्ष में ‘अस्पर्धेथाम्’ और द्वितीय पक्ष में ‘अपास्पर्धेथाम् ’ रूप बनेगा । आनृचुः आहुः में अर्च पूजायाम् । अर्ह पूजायाम् धातु से लिट् लकार के उस् परे रहते रेफ को सम्प्रसारण तथा अकार लोप निपातन से किया जाता है | अर्च लिट् = अर्च झि = अर्च उस् = ६।११८ से द्वित्व होकर अर्च अर्च_उस् = अ अर्च उस् रहा । श्रत आदेः (७४।७० ) से अभ्यास को दीर्घ तथा तस्मान्नु द्विहल : ( ७/४ /७१ ) से नुट् आगम होकर आ नुट् अर्च उस् = आन् अ उस रहा । निपातन से अर्च के अ का लोप तथा सम्प्रसारण होकर अर्च आन् ऋच् उस् = आनचुः बन गया । इसी प्रकार आनृहु: में जानें ।। भाषा में सम्प्रसारण तथा अकारलोप नहीं होगा तो आनचुः आहुः बनेगा ||

चिच्युषे में च्युङ् गतौ धातु से लिट् लकार के ‘से’ (यास: से) परे रहते अभ्यास को सम्प्रसारण तथा अनिदूत्व निपातन किया जाता है ॥ च्यु च्यु से = निपातन से सम्प्रसारण होकर च् इ उ च्यु से चि च्यु से = चिच्युषे बन गया । आर्धधातुकस्येड्० (७/२/३५) से आगम प्राप्त था निपातन से अनिदूत्व भी कर दिया गया । भाषा चुच्युविषे बनेगा || तित्याज में त्यज हानौ धातु से लिट् के को सम्प्रसारण निपातन किया गया है || भाषा में इट् में ल् परे रहते अभ्यास तत्याज ही बनेगा श्राता यहाँ श्री धातु को निष्ठा (क्त) परे रहते श्रा भाव निपातन है | श्रतास्त इन्द्रसोमाः || श्रितम् यहाँ श्रीञ् धातु को निष्टा परे रहते ह्रस्वत्व निपातन है । श्रिता नो गृहाः ॥ आशीर में आङ पूर्वक श्री धातु को क्विप् परे रहते शीर आदेश निपातन है । तामाशीरा दुहन्ति || आशीत यहाँ भी आङ् पूर्वक श्री धातु को निष्ठा परे रहते शीर् भाव तथा रदाभ्यां निष्ठातो० (८/२/४२ ) से प्राप्त निष्ठा के त को नका अभाव निपातन किया गया है । तीरैर्मध्यत आशी ‘र्त्तः (ऋ.८/२/९) ॥ २० अष्टाध्यायीप्रथमावृत्तौ न सम्प्रसारणे सम्प्रसारणम् ||६|१|३६|| [ प्रथमः न अ० ॥ सम्प्रसारणे ७|१|| सम्प्रसारणम् १|१|| अर्थः- सम्प्रसा रणे परतः पूर्वस्य यणः सम्प्रसारणं न भवति ॥ ‘उदा० - व्यध - विद्धः । व्यच - विचितः । व्येभू-संवीतः ॥ भाषार्थ : - [ सम्प्रसारणे] सम्प्रसारण परे रहते [सम्प्रसारणम् ] सम्प्रसारण [न] नहीं होता || वाक्य तथा वर्ण दोनों की सम्प्रसारण संज्ञा होती है, यह बात इग्यण: ० ( १1१1४४ ) सूत्र में कही गई है । जहाँ सम्प्रसारण कहा हो वहाँ यदि दो यण हों तो दोनों को सम्प्रसारण होना चाहिये पर इष्ट ऐसा है नहीं, अतः सम्प्रसारणसंज्ञक इकू के परे रहते पूर्व यण को सम्प्रसारण नहीं होता, अर्थात् पहले पर वाले य को इकू होगा उसके परे रहने पर पूर्व को निषेध हो जायेगा । व्यध व्यच आदि में व् यू दोनों सम्प्रसारण भावी यण थे, सो प्रकृत सूत्र से पूर्वं यण् को सम्प्रसारण का निषेध होता है । पर यण् (य) को सम्प्र- सारण ६।२।१६ से हो गया । व्यध क्त = विधूत = झषस्तथो ० ( ८1२1४०) लगकर विधू धू रहा । झलां जश् झशि (८|४|५२ ) से धू को दू होकर विद्धः बन गया है || यहाँ से ‘न सम्प्रतारणम्’ की अनुवृत्ति ६।२।४३ तक जायेगी। लिटि वयो यः || ६ | १|३७॥ लिटि ७|१|| वय: ६ |१९|| यः ६ | १ || अनु० - न सम्प्रसारणम् ॥ अर्थ :- लिटि परतो वयो यकारस्य सम्प्रसारणं न भवति ॥ उदा०- उवाय, ऊयतुः, ऊयुः ॥ भाषार्थ :- [लिटि] लिट् लकार परे रहते [वयः] वय् के [यः ] यकार को सम्प्रसारण नहीं होता । लिट्य० (६\१\१७) ग्रहिज्या० (६।१।१६) से सम्प्रसा- रण प्राप्त था, जिसमें पूर्व सूत्र के ज्ञापन से प्रथम पर यण को ( यू को ) सम्प्रसा रण प्राप्त हुआ, उसका यह निषेध सूत्र है । यकार को सम्प्रसारण का निषेध १. सम्प्रसारण परे रहते पूर्व यण को सम्प्रसारण के निषेध से ज्ञापन होता हैं कि जहाँ सम्प्रसारणभावी एक से अधिक यण होते हैं, वहाँ प्रथम पर यण् को सम्प्रसारण होता है ।पादः ].. षष्ठोऽध्यायः २१

हो जाने पर ‘व्’ को सम्प्रसारण होता है । सिद्धि परि० २/४ |४१ में देखें ॥
यहाँ से ‘वयो यः’ की अनुवृत्ति ६ ११३८ तक तथा ‘लिटि’ की ६|१|३९ तक जायेगी ॥
वश्वास्यान्यतरस्यां किति || ६ | १|३८||
वः १|१|| च अ० ॥ अस्य ६ |१| | अन्यतरस्याम् ७११॥ किति ७/१ ॥ अनु० - लिटि वयो यः ॥ अर्थः - अस्य वयो यकारस्य किति लिटि परतों विकल्पेन वकारादेशो भवति ।। उदा० - ऊवतुः, ऊवुः, ऊयतुः, ऊयुः ॥
भाषार्थ:– [ अस्य ] इस वयू के यकार को [किति ] कित् लिट् परे रहते [व] वकारादेश [च] भी [अन्यतरस्याम्] विकल्प करके हो जाता है || असंयोगालिट कित् (१२५) से अतुस् उस् कितवत् हैं ही, सो ऊषतुः ऊवुः ऊयतुः ऊयुः दो रूप बनें || सूत्र में ‘अस्य’ निर्देश पूर्व सूत्र द्वारा जिस यकार को सम्प्रसारण का निषेध किया है उसका है अतः निषेध किये हुए सम्प्रसारण वाले यकार के स्थान पर होने वाले वकार को भी सम्प्रसारण नहीं होता ।। सिद्धि परि० २|४|४१ में देख लें ||
वेञः || ६ |१|३९||
वेनः ६|१|| अनु०–लिटि, न सम्प्रसारणम् ॥ अर्थः-— वेन् तन्तु- सन्ताने, इत्यस्य धातोर्लिटि परतः सम्प्रसारणं न भवति ॥ उदा० - ववौ, ववतुः, ववुः ॥
भाषार्थ :- [वेजः ] वेर् धातु को लिट् परे रहते सम्प्रसारण नहीं होता || वचिस्वपियजा० (६।१।१५) से कितू परे रहते सम्प्रसारण प्राप्त था, तथा पित् स्थानी णलू थल् में भी लिट्यभ्यासस्यो० (६|१|१७) से सम्प्रसारण प्राप्त था, उन दोनों का यह निषेध सूत्र है ॥
यहाँ से ‘वेज:’ की अनुवृत्ति ६ । ११४० तक जायेगी ||
ल्यपि च || ६ ||४० ॥
JL
ल्यपि ७|१|| च अ२ ॥ अनु० - वेनः, न सम्प्रसारणम् ॥ अर्थ:- ल्यपि च परतो वेनः सम्प्रसारणं न भवति ॥ उदा०– प्रवाय, उपवाय ||
भाषार्थ:- [ल्यपि] ल्यप् परे रहते [च] भी वे को सम्प्रसारण नहीं होता || स्थानिवत् से ल्यप् कित माना गया, सो कित परे होने से
२२
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथम:
वचिस्वपियजा ० (६।१।१५) से सम्प्रसारण प्राप्त था, उसका निषेध हो गया । आदेच उप० (६।१।४४ ) से वे को आत्व हो ही जायेगा ||
यहाँ से ‘ल्यपि’ की अनुवृत्ति ६।९।४३ तक जायेगी ||
ज्यश्च ||६|१|४१॥
ज्यः ६|१|| च अ० ॥ अनु० ल्यपि, न सम्प्रसारणम् ॥ अर्थ:- ज्याधातोर्ल्यापि परतः
उपन्याय ||
सम्प्रसारणं न भवति ||
उदा०– प्रज्याय,
भाषार्थ:- ल्यप् परे रहते [ ज्य: ] ज्या धातु
परे रहते [ ज्यः ] ज्या धातु को [च] भी सम्प्र- सारण नहीं होता ।। ग्रहिज्या० (६३१।१६ ) से सम्प्रसारण प्राप्त था, निषेध कर दिया ||
व्यः ६१ ॥ च अ० ॥
व्यश्च || ६ |१|४२ |
अनु० – ल्यपि, न सम्प्रसारणम् ॥ अर्थ:- व्येन्धातोपि परतः सम्प्रसारणं न भवति ॥ उदा० - प्रव्याय ||
भाषार्थ :- [व्यः ] व्येन् धातु को [च] भी ल्यप् परे रहते सम्प्रसारण नहीं होता || व्येन को आत्व ६।२।४४ से हो ही जायेगा || पूर्ववत् सम्प्रसारण प्राप्त था निषेध कर दिया ||
यहाँ से ‘व्यः’ की अनुवृत्ति ६।१।४३ तक जायेगी |
विभाषा परेः || ६ |१| ४३ ॥
विभाषा ||१|| परेः ५|१|| अनु - व्यः, ल्यपि, न सम्प्रसारणम् ॥ अर्थ:- परेरुत्तरस्य व्येनधातोर्ल्यापि परतो विभाषा सम्प्रसारणं न भवति || उदा० - परिवीय यूपम् । पक्षे-परिव्याय ||
भाषार्थ:- [ परेः ] परि उपसर्ग से उत्तर व्येन् धातु को [विभाषा ] विकल्प करके सम्प्रसारण नहीं होता । परि व्या ल्यप् = न सम्प्रसारणे ० (६) ११३६ ) के नियम से ‘यू’ को सम्प्रसारण ६।१।१५ से हुआ । परिव इ आ य = परिषिय = हलः (६६४/२ ) से दीर्घ होकर परिवीय बन
गया ||पादः ]
षष्ठोऽध्यायः
[आत्खप्रकरणम् ]
आदेच उपदेशेऽशिति || ६ | १|४४ ॥
२३
आत् १|१|| एच: ६ |२| | उपदेशे ७|१|| अशिति ७|१|| स०- - शू इत् यस्य स शित्, न शित् अशित् तस्मिन् बहुव्रीहिगर्भनन्- तत्पुरुषः ॥ श्रर्थः - उपदेशावस्थायां य एजन्तो धातुस्तस्याकारादेशो भवति शिति प्रत्यये परतस्तु न भवति । उदा० -ग्लै - ग्लाता, ग्लातुम्,
। उदा०—ग्लै ग्लातव्यम् । शो - निशाता, निशातुम्, निशातव्यम् ।।
भाषार्थ:-[उपदेशे] उपदेश अवस्था में जो [ एचः ] एजन्त धातु उसको [आत् ] आकाशदेश हो जाता है, [शिति ] शित् प्रत्यय परे हो तो नहीं होता || अलोऽन्त्यस्य ( १|१|५१) से अन्तिम अल् एच् को ही आत्व होता है | यहाँ लिटि घातो० (६१११८) से धातोः की अनुवृत्ति मण्डूकप्लुति से जाननी चाहिये ||
यहाँ से ‘आदेचः’ की अनुवृत्ति ६ । ११५६ तक तथा ‘उपदेशे’ की ६|१|६३ तक जायेगी ||
न व्यो लिटि || ६ |१| ४५ ॥
न अ० ॥ व्यः ६ | १|| लिटि ७|१|| अनु० – आदेच उपदेशे !! अर्थः - व्येन्धातोरेचः स्थाने लिटि परत आकारादेशो न भवति || उदा० - संविव्याय, संविव्ययिथ ।।
भाषार्थ :- उपदेश में एजन्त जो [व्यः ] व्येन् धातु उसको [लिटि ] लिट परे रहते आकारादेश [न] नहीं होता || पूर्ववत् द्वित्वादि होकर ‘व्ये व्ये णल्’ रहा । लिट्यभ्यासस्यो० (६।१।१७) एवं न सम्प्रसारणे० (६।१।३६) के नियम से अभ्यास के पर यण् यू को सम्प्रसारण होकर ‘वि व्ये अ’ रहा । लू को मानकर ए को एै वृद्धि तथा आयादेश होकर संविव्याय बना । संविव्ययिथ में इडत्यत्तिव्ययतीनाम् (७|२|६६ ) से इट् आगम हो जाता है ||
स्फुरतिस्फुलत्योर्धनि ||६|१ |४६ ॥
स्फुरतिस्फुलल्योः ६|२|| घञि ७११॥ स० - स्फुरति ० इत्यत्रेतरेतर - द्वन्द्वः ॥ अनु– आदेचः ॥ अर्थ:—स्फुर स्फुल संचलने इत्येतयोः धात्वो-’
२४
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथम
रेचः स्थान आकारादेशो भवति घनि परतः ॥ उदा० - विस्फार विस्फालः । विष्फारः विष्फालः ॥
भाषार्थ : - [स्फुरतिस्फुलस्योः ] स्फुर तथा स्फुल धातुओं के एच् वे स्थान में [ घञि ] घन् परे रहते आकारादेश हो जाता है || स्फुर स्फुर को गुण कर लेने पर जो एच् होता है उसको आत्व इस सूत्र से होता है क्योंकि उपदेशावस्था में तो एच् है नहीं, अतः उपदेश की अनुवृत्ति यह एवं इसी प्रकार अन्यत्र जहाँ उपदेश में एच् न हो सम्बद्ध नहीं होती । उदाहरणों में विकल्प से षत्व स्फुरतिस्फुलत्यो निंनिविभ्यः (८|३|७६ से होता है ॥
क्रीड्जीनां गौ || ६ |१| ४७॥
क्रीड्जीनाम् ६|३|| णौ ७|१|| स०-क्री च इङ् च जिश्व क्रीजयस्तेषां इतरेतरद्वन्द्वः ॥ अनु० - आदेचः ॥ अर्थः– डुक्रीम् इङ् जि इत्येतेष धातूनामेच: स्थान आकारादेशो भवति णौ परतः ॥ उदा० - क्रापयति अध्यापयति, जापयति ॥
भाषार्थ:- [क्रीड्जीनाम् ] डुक्रीम् द्रव्यविनिमये, इङ् अध्ययने, जि जये इन धातुओं के एच के स्थान में [] णिच् परे रहते आकारादेश हो जाता है || भाग १ परि० ३।३।१६६ के अध्यापय के समान ह अध्यापयति की सिद्धि में ‘अध्यापि’ धातु बनाकर शप् तिप् लाकर सिद्धि जानें || शेष क्री तथा जि को भी गुण होकर प्रकृत सूत्र
से आत्व करवे पुक् आगम करके पूर्ववत् सिद्धि जानें ||
यहाँ से ‘गौ’ की अनुवृत्ति ६।१।४८ तक जायेगी ||
सिध्यतेर पारलौकिके || ६ | १ | ४८ ॥
सिध्यते : ६|१|| अपारलौकिके ७|१|| परलोकः प्रयोजनमस्येति पारलौकिकः । प्रयोजनम् (५|१|१०८) इति ठकू, अनुशतिकादित्वाक‍ (७।३।२०) उभयपदवृद्धिः ॥ स० - अपारलौ० इत्यत्र ननूतत्पुरुषः । अनु० - णौ, आदेचः ॥ अर्थ:- अपारलौकिकेऽर्थे वर्त्तमानस्य विधु धातोरेचः स्थाने णौ परत आकारादेशो भवति ॥ उदा० - अन्नं साध
यति, ग्रामं साधयति ॥पादः ]
षष्ठोऽध्यायः
२५
भाषार्थ: - [सिध्यतेः ] ‘षिधु हिंसासंराध्यो:’ धातु यदि [अपार- लौकिके ] अपारलौकिक अर्थ में वर्त्तमान हो तो उसके एच् के स्थान में णिचू परे रहते आकारादेश हो जाता है | अन्नं साधयति ( अन्न को पकाता है) यहाँ उदाहरणों में परलोक को सिद्ध करना अर्थ नहीं है, अतः आत्व हो गया है । सिधू को सेधू गुण करके आत्व होता है ।
मीनातिमिनोतिदीडां ल्यपि च || ६ |१| ४९ ॥
मीनातिमिनोतिदीङाम् ६ |३|| ल्यपि ७/१ ॥ च अ० ॥ स० - मीना- तीत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – आदेच उपदेशे ॥ अर्थ:- मीन् हिंसायाम्, डुमिन् प्रक्षेपणे, दीड क्षये इत्येतेषां धातूनां ल्यपि विषये चकारा देवश्च विषय उपदेश एवाकारादेशो भवति || उदा० - प्रमाता प्रमातुं प्रमातव्यम् । ल्यपि - प्रमाय । डुमिन्- निमाता निमातुं निमातव्यम् । ल्यपि - निमाय । दीड - उपदाता उपदातुम् उपदातव्यम् । ल्यपि – उप-
दाय ।
भाषार्थ: - [ मीनातिमिनोतिदीङाम् ] मीनू डुमिन् तथा दीड धातुओं को [ ल्यपि ] ल्यप् परे रहते [च] तथा एच् के विषय में भी उपदेश अवस्था में ही आत्व हो जाता है | एच् विषय में ही अर्थात् एच् बनने की सम्भावना होने पर ही आत्व विधान करने से अलो- न्त्यस्य (१|१|५१) से अन्तिम अल् को आत्व एच् बनने से पूर्व ही हो जाता है । तृच् तुमुन् तव्य प्रत्यय के परे रहते गुण सम्भव है, अतः ये एच् विषयक हैं सो इनका विषय उपस्थित होगा यह मानकर पूर्व ही आत्व हो जाता है। ल्यप् स्थानिवत् से कितू हैं अतः यहाँ गुण सम्भव नहीं सो ल्यपू का पृथक् ग्रहण है ॥
यहाँ से ‘ल्यपि’ की अनुवृत्ति ६।११५० तक जायेगी ||
विभाषा लीयतेः ||६|१|५० ॥
विभाषा ||१|| लीयतेः ६|१|| अनु०त्यपि आदेच उपदेशे ॥
१. इसका फल यह है कि ‘उपदायो वर्तते’ में इकारान्तलक्षण ( ३|३|५६ ) अच् नहीं होता, घन होता है ‘ईषदुपदानम्’ में तो युच् (३।३।१२८) से प्राकारान्त लक्षण युच् हो जाता है ॥
२६
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
अर्थ : - लीड् श्लेषणे ली श्लेषणे इति द्वयोरपि ग्रहणम् । लीयतेर्धातो- यपि च, एचश्च विषय उपदेश एव विभाषाऽऽकारादेशो भवति ॥ उदा०-विलाता, बिलातुम्, विलातव्यम् । ल्यपि - विलाय | पक्षे- विलेता, विलेतुम्, विलेतव्यम् । ल्यपि - विलीय ॥
i
भाषार्थः – लीड् श्लेषणे तथा ली श्लेषणे दोनों धातुओं का यहाँ ग्रहण है । [ लीयते: ] ली धातु को ल्यप् परे रहते तथा एच् विषय में [विभाषा ] विकल्प से उपदेश अवस्था में ही आत्व हो जाता है । पूर्व सूत्र के समान यहाँ भी एच् विषय में अलोऽन्त्यस्य से आत्व होगा ऐसा जानें ॥
यहाँ से ‘विभाषा’ की अनुवृत्ति ६।१।५५ तक जायेगी ||
खिदेश्छन्दसि ||६|१|५१ ॥
खिदेः ६|१|| छन्दसि ७|१|| अनु० - विभाषा, आदेचः ॥ अर्थः खिद दैन्ये धातोरेच: स्थाने छन्दसि विषये विकल्पेन आकारादेशो भवति ॥ उदा० - चित्तं चखाद, चित्तं चिखेद ||
भाषार्थ :- [ खिदे : ]
खिद धातु के एच के स्थान में [ छन्दसि ] वेद विषय में विकल्प से आत्व होता है ।। प्रथम खिद धातु को लिट् में गुण होकर प्रकृत सूत्र से आय करने पर द्वित्व एवं अभ्यास कार्य करके चखाद बन गया, पक्ष में चिखेद रहा ||
अपगुरो णमुलि || ६ |१| ५२ ॥
अपगुरः ६ | १ || णमुलि ७|१|| स० - अपात् गुर् अपगुर् तस्मात् पञ्चमीतत्पुरुषः । अनु० - विभाषा, आदेचः ॥ अर्थ:- अपपूर्वस्य गुरी उद्यमने धातोर्णमुलि परत एच: स्थाने विभाषा आकारादेशो भवति || उदा० - अपगारमपगारम् । अपगोरमपगोरम् ॥
भाषार्थ:- [ अपगुरः ] अप पूर्वक गुरी उद्यमने धातु के एच के स्थान में [णमुलि ] णमुलू परे रहते विकल्प से आत्व हो जाता है | उदाह- रण में आभीक्ष्ण्ये णमुल्च ( ३।४।२२ ) से णमुल् प्रत्यय तथा अभी- दये द्वे भवतः ( वा०८/१/१२ ) वार्त्तिक से ‘अपगारम्’ को द्वित्व हुआ है ||पादः ]
चिस्फुरो
षष्ठोऽध्यायः
||६|१|५३||
२७.
चिस्फुरोः ६|२|| णौ ११ ॥ स० - चिश्च स्फुर् च चिरकुरौ तयोः इतरेतरद्वन्द्वः ॥ अनु० - विभाषा आदेचः ॥ अर्थ:- चि स्फुर इत्येतयोः धात्वोरेच: स्थाने णौ परत विकल्पेनाकारादेशो भवति ॥ उदा० - चाप - यति, चाययति । स्फारयति, स्फोरयति ॥
भाषार्थ:— [चिस्कुरो: ] चि तथा स्फुर धातुओं के एच् के स्थान में [णौ] णिच् परे रहते विकल्प से आत्व हो जाता है | आव पक्ष में ‘चापयति’ में अत्तिली० (७।३।३६ ) से पुक् आगम तथा अनात्व पक्ष में चि को चै वृद्धि एवं आयादेश होकर ‘चायि अति’ रहा । पश्चात् गुण एवं अयादेश होकर चाययति बना ॥
यहाँ से ‘गौ’ की अनुवृत्ति ६ । १९५६ तक जायेगी ||
प्रजने वीयतेः || ६ | ११५४ ॥
प्रजने ७|१|| वीयतेः ६ | १ || अनु० - णौ, विभाषा, आदेचः ॥ अर्थः- प्रजनेऽर्थे वर्त्तमानस्य ‘वी’ इत्यस्य धातोर्णौ परत विकल्पेनाकारादेशो भवति ॥ उदा० - पुरो वातो गाः प्रवापयति । प्रवाययति ॥
भाषार्थ:- [प्रजने] प्रजन अर्थ में वर्त्तमान [वीयतेः ] वी धातु के एच के स्थान में विकल्प से आकारादेश हो जाता है, णिच् परे रहते ॥ पूर्ववत् आत्व पक्ष में पुक् आगम तथा अनात्व पक्ष में वृद्धि आदि कार्य जानें || उदा०– पुरो वातो गाः प्रवापयति ( पूर्व दिशा का वायु गौओं को गर्भ धारण कराता है) । प्रवाययति ॥
विभेतेर्हेतुभये || ६ |१| ५५||
बिभेतेः ६ | १ || हेतुभये ७|१|| स० - हेतोर्भयम् हेतुभयम्, तस्मिन् पञ्चमीतत्पुरुषः ॥ अनु० णौ, विभाषा, आदेचः ॥ अर्थः- हेतुभयेऽर्थे वर्त्तमानस्य ‘निभीभये’ इत्यस्य धातोरेचः स्थाने णौ परतो विकल्पेनाकारा- देशो भवति । स्वतन्त्रस्य कर्त्ती : प्रयोजकः ( ११४/५५) हेतुरिह गृह्यते || उदा० - मुण्डो भापयते, मुण्डो भीषयते । जटिलो भापयते, जटिलो भीषयते ॥
भाषार्थ :- स्वतन्त्र कर्त्ता का जो प्रयोजक वह ‘हेतु’ शब्द से यहाँ लिया गया है, ऐसा साक्षात् हेतु जहाँ भय का कारण बन रहा हो उस
1!
२८
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथमः अर्थ में अर्थात् [ हेतुभये] हेतु से भय अर्थ में वर्त्तमान [बिभेतेः ] निभी
के एच धातु के स्थान में णिच् परे रहते विकल्प से आत्व होता है || भीषयते की सिद्धि भाग १ पृ० ७१५ में देखें । यह अनात्व पक्ष का रूप है, आव पक्ष में पुक् आगम होगा, शेष भीषयते के समान जानें ॥
यहाँ से ‘हेतुभये’ की अनुवृत्ति ६।२।५६ तक जायेगी ||
नित्यं स्मयतेः || ६ | १|५६ ॥
नित्यम् ||१|| स्मयतेः ६|१|| अनु० - हेतुभये, णौ, आदेचः ॥ अर्थ :- हेतुभयेऽर्थे स्मिङ ईषद्धसने इत्यस्य धातोरेचः स्थाने णौ परतो नित्यमात्वं भवति ॥ उदा० – मुण्डो विस्मापयते, जटिलो विस्मापयते ॥
भाषार्थ :- हेतुभय अर्थ में वर्त्तमान [स्मयतेः ] स्मिङ् धातु के एच के स्थान में पिच परे रहते [ नित्यम् ] नित्य ही आत्व हो जाता है । यहाँ भी हेतु शब्द का पूर्ववत् अर्थ समझें || विस्मापयते में भीस्म्यो हेतुभये (१|३|६८) से आत्मनेपद तथा पूर्ववत् पुकू का आगम होता हैं ||
सृजिदृशोर्क्षयमकिति || ६ | १|५७||
सृजिदृशोः ६२॥ झलि ७|१|| अम् १|१|| अकिति ७|१|| स०— सृजि० इत्यत्रेतरेतरद्वन्द्वः । अकितीत्यत्र नव्यतत्पुरुषः ॥ अर्थ:-सृज विसर्गे, दृशिर प्रेक्षणे, इत्येतयोः धात्वोरमागमो भवति झलादावकिति प्रत्यये परतः ॥ उदा० - स्रष्टा, स्रष्टुम् स्रष्टव्यम् । द्रष्टा, द्रष्टुम्, द्रष्टव्यम् ॥
भाषार्थ :- [ सृजिदृशोः ] सृज और दृशिर धातु को [अकिति ] कित भिन्न [लि] झलादि प्रत्यय परे हो तो [ अम् ] अम् आगम होता है || हरा तृच् यहाँ अम् आगम मिदचो० (१|१|४६ ) से अन्त्य अच से परे होकर सृ अम् ज् तूं रहा यणादेश तथा वश्चभ्रस्ज० (८२३६ ) से षत्व एवं ष्टुत्व होकर ‘ख ष्ट्र’ रहा। शेष कार्य सृजन्त की सिद्धि के समान - होकर स्रष्टा ( बनाने वाला) बना । इसी प्रकार अन्यत्र भी जानें ||
यहाँ से ‘झल्यमकिति’ की अनुवृत्ति ६३ १९५८ तक जायेगी ॥पाद:
]
षष्ठोऽध्यायः
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् || ६ |१| ५८ ॥
२९
अनुदान्तस्य ६ |१|| च अ० ॥ ऋदुपधस्य ६|१|| अन्यतरस्याम् ७|१|| स० - ऋकार उपधा यस्य स ऋदुपधस्तस्य • बहुव्रीहिः ॥ अनु० - झल्यमकिति, उपदेशे ॥ श्रर्थः - उपदेशेऽनुदात्तस्य ऋकारोपध- स्य धातोर्झलादावकिति प्रत्यये परतो विकल्पेनामागमो भवति || उदा० त्रप्ता, तर्पिता, तप्त । द्रप्ता, दर्पिता दर्ता |
भाषार्थ:- उपदेश में जो [अनुदात्तस्य] अनुदात्त [च] तथा [ऋदुप- घस्य ] ऋकार उपधा वाली धातु उसको अम् आगम [ अन्यतरस्याम् ] विकल्प से अकित् झलादि प्रत्यय परे रहते हो जाता है | तृप प धातु को रधादिभ्यश्च (७/२/४५) से इट भी विकल्प से होता है सो पक्ष में तर्पिता, दर्पिता रूप बनेगा । जब अम् आगम होगा तो त्रप्ता द्रप्ता तथा जब पक्ष में अम् तथा इट् नहीं होगा तो गुण होकर तप्त दर्ता बनेगा । तृप् दृप् धातुएं ऋकारोपध तथा अनिट् हैं ।
शीर्ष छन्दसि || ६ |१|५९ ॥
शीर्षन् १|१|| छन्दसि || १ || अर्थ:- शीर्षन् इति निपात्यते छन्दसि विषये । न पुनरयमादेशः शिरः शब्दस्य, किन्तु शिरःशब्देन समानार्थ- को भिन्नोऽयं शब्दः ||’ उदा - शीर्ष्या हि तत्र सोमं क्रीतं हरन्ति । यन्ते शीष्ण दौर्भाग्यम् ||
भाषार्थ:- [शीर्षन्] शीर्षन् शब्द [छन्दसि ] वेद विषय में निपातन किया जाता है || शिरस् शब्द का पर्यायवाची यह शीर्षन् शब्द पृथक् निपातित है, न कि शिरस् को शीर्षन् आदेश निपातित किया है । शीर्णा यह तृतीयान्त तथा शीषर्गः षष्ठयन्त का रूप है । अल्लोपोऽन: ( ६|४|१३४ ) से यहाँ अकार लोप हुआ है ।।
यहाँ से ‘शीर्षन्’ की अनुवृत्ति ६ । १ ६० तक जायेगी ||
ये च तद्धिते ||६|१|६||
ये ७|१|| च अ० ॥ तद्धिते ७|१|| अनु० - शीर्षन् ॥ अर्थः- यका-
१. आदेशनिपातने वेदे शिरसः प्रयोगो न स्यात् । दृश्यते च तस्यापि प्रयोग इति कृत्वा प्रकृत्यन्तरं निपात्यते ।
३०
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथम: रादौ तद्धिते परतः शिरः शब्दस्य शीर्षन्नादेशो भवति । आदेशोऽयमिष्यते शिरः शब्दस्य ॥ उदा० - शीर्षण्यो हि मुख्यो भवति । शीर्षण्यः स्वरः ॥
भाषार्थ:- [ ये] यकारादि [तद्धिते] तद्धिते के परे रहते [च] भी शिरस् को शीर्षन् आदेश हो जाता है ।। इस सूत्र में शीर्षन् भिन्न शब्द इष्ट नहीं किन्तु शिरस् को शीर्षन आदेश इष्ट है || शिरसि भवः शीर्षण्यः यहाँ शरीरावयवान् ( ४ | ३ |५५ ) से यत् तद्धित प्रत्यय हुआ है । नस्तद्धिते से यहाँ टिलोप ये चाभावकर्मणोः ( ६ |४| १६८) से प्रकृतिभाव होने के कारण नहीं होता ||
पद्दन्नोमास्हृन्निश सन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छ-
पन्नो
स्प्रभृतिषु ||६|१|६१ ||
सन्, सर्वे पृथक् पृथक् लुप्तप्रथमान्तनिर्दिष्टाः ॥ शस्त्र- भृतिषु ७|३|| स० - शस् प्रभृतयः = प्रकाराः येषां ते शस्प्रभृतयस्तेषु बहुव्रीहिः || अनु० - मण्डूकप्लुतगत्या ‘छन्दसि’ इत्यनुवर्त्तते ॥ अर्थः- पाद, दन्त, नासिका, मास, हृदय, निशा, असृज् यूष, दोष, यकृत, शकृत् उदक आस्य इत्येतेषां स्थाने यथासङ्ख्यं पद्, दत्, नस्, मास्, हृत्, निशू, असन, यूषन्, दोषन्, यकन्, शकन् उदन्, आसन् इत्येते आदेशा भवन्ति, छन्दसि विषये शस्त्रभृतिषु प्रत्ययेषु परतः ॥ आदेशा- नुरूपप्रकृत्याक्षेपात् स्थानिनः परिज्ञानं भवति || उदा० - पद् - निप- दश्चतुरो जहि । पदा वर्त्तय गोदुहम् । दत् – या दतो धावति तस्यै श्या- वदन् । नस्- सूकरस्त्खखनन्नसा । मासू-मासि त्वा पश्यामि चक्षुषा । हृत-हृदा पूतेन मनसा जातवेदसम् । निश् - अमावास्यायां निशि यजेत । असन् - असिक्तोऽस्नावरोहति । यूषन् - या पात्राणि यूष्ण आसेचनानि । दोषन् - यत्ते दोष्णो दौर्भाग्यम् । यकन् – यक्नोऽवद्यति । शकन् - शक्नोऽवद्यति । उदन् – उद्नो दिव्यस्य नावा ते । आस्य- आसनि किं लभे मधूनि ॥
भाषार्थ :- यहाँ स्थानी का निर्देश नहीं किया गया, केवल आदेश गिनाये हैं, सो अर्थ के अनुसार आदेश के अनुरूप स्थानी का आक्षेप कर
१. श्रदेश विधानात् ‘शिरस्यः’ इति प्रयोगो न भवति । केशेषु तु ‘वा केशेषु’ इति वार्तिकेन शीर्षण्यः शिरस्य इत्युभयं भवति ।
……षष्ठोऽध्यायः
३१
पादः ] लिया जायेगा, अतः सूत्रार्थं होगा – पाद, दन्त, नासिका, मास, हृदय, निशा, असृज् यूष, दोष, यकृत् स्थान में मासू, हृत्, निशू, असन, यूषन्, दोषन्, यकन्, शकन, उदन्, आसन्, ये आदेश [शस्त्रभृतिषु ] शस् प्रकार वाले अर्थात् शस् से आगे के प्रत्ययों के परे रहते वेद विषय में हो जाते हैं । यूष्णः, दोष्णः, यक्तः शक्तः उद्नः ये षष्ठ्यन्त पद हैं, अल्लोपोन: ( ६।४।१३४ ) से यहाँ अकार लोप हुआ है । णत्वादि कार्य पूर्ववत् जान लें । अस्ना (३१) यहाँ अल्लोपोन: से लोप जानें । आसनि (७(१) यहाँ विभाषा डिश्योः ( ६ । ४ । १३६ ) से पक्ष में अकार लोप नहीं हुआ है । शेष पद षष्ठयन्त
। तृतीयान्त एवं सप्तम्यन्त हैं, सो सुस्पष्ट ही हैं |
शकृत, उदक, आस्य इन के यथासङ्ख्य करके [पहनो… सन्] पद्, दत्, नस्,
धात्वादेः षः सः ||६|१|६२ ॥
धात्वादेः ६ |१| | षः ६ | १ || सः १|१|| स
|
धातोरादिः धात्वादि- स्तस्य’: ‘षष्ठीतत्पुरुषः ॥ अनु - उपदेशे | अर्थ:– धात्वादेः षकारस्य स्थाने उपदेशावस्थायां सकारादेशो भवति || उदा० - बह -सहते । षिच- सिवति ॥
भाषार्थ : - [घात्वादेः ] धातु के आदि के [ षः ] षकार के स्थान में उपदेश अवस्था में [सः ] सकार आदेश होता है । सिञ्चति में शे मुचादीनाम् (७/११५९) से नुम् आगम होता है, पश्चात् श्चुत्व होकर सिञ्चति बनता है ||
यहाँ से ‘धात्वादेः’ की अनुवृत्ति ६ | १|६३ तक जायेगी ||
णो नः || ६ |१| ६३ ॥
णः ६|१|| नः १|१|| अनु० – धात्वादेः उपदेशे | अर्थ:- धात्वादे- र्णकारस्य स्थाने उपदेशावस्थायां नकार आदेशो भवति || उदा — णीनू- नयति । णम-नमति । णह - नह्यति ।
भाषार्थ :- धातु के आदि के [णः ] णकार के स्थान में उपदेश में [नः] नकार आदेश होता है | यह दिवादिगण की धातु है |
लोपो व्योर्वलि || ६ |१| ६४ ॥
लोपः १ | १ || व्योः ६ |२|| वलि ७|१|| स० - वश्च यश्च व्यौ तयोः
३२
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथमः
इतरेतरद्वन्द्वः ॥ अर्थः- वकारयकारयोर्लोपो
भवति वलि परतः ॥
उदा० - दिव- दिदिवान् दिदिवांसौ दिदिवांसः । ऊयी - ऊतम् । क्नूयी- क्नूतम् । गौधेरः । पचेरन् यजेरन् । जीरदानुः । आत्रेमाणम् ||
भाषार्थ : - [व्योः ] वकार और यकार का [ वलि ] वलू परे रहते [लोप: ] लोप होता है || दिदिवान् कसु का रूप है सो वस् के परे रहते दिव के वकार का लोप हो जायेगा । तथा सान्तमहतः संयोगस्य ( ६ |४|१०) से दीर्घ होगा । शेष सिद्धि क्तवतु प्रत्ययान्त के समान जानें । क्त के परे ऊयी क्नूयी के यकार का लोप होता है । गौधेरः पचेरन
| जीरदानु: आत्रेमाणम् की सिद्धियां भाग १ पृ. ७५३ — ५४ में देखें ।।
यहाँ से ‘लोप:’ की अनुवृत्ति ६ ११६८ तक जायेगी ||
वेरपुक्तस्य ||६|१|६५ ॥
अर्थः- अपृक्तस्य वेः
भ्रूणहा । घृतस्पृक्, तैलस्पृक् । अर्द्ध-
वे : ६ | १ || अपृक्तस्य ६ |१|| अनु० - लोपः ॥
लोपो भवति || उदा० - ब्रह्महा भाकू, पादभाकू, तुरीयभाक् ॥
भाषार्थ:- [अपृक्तस्य] अपृक्तसंज्ञक [वे:] वि का लोप होता है || ‘वि’ का सामान्यरूप से निर्देश है, अतः क्विपू क्किन तथा ण्वि आदि सभी का ग्रहण हो जाता है । ब्रह्महा भ्रूणहा में ब्रह्मभ्रूण- वृत्रेषुक्विप् (३२२८७) से क्विप् प्रत्यय जानें, सिद्धि तत्सूत्र पर ही देखें । घृतस्पृक् तैलस्पृक् अर्द्धभाक् इत्यादि की सिद्धि भाग १ पृ. ७८६ - ९० में देखें । वि के अनुनासिक इकार का लोप करने पर वह अनुक्तसंज्ञक होता है ।
हल्ल्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् || ६ |१| ६६ ॥
‘इतरेतर:-
हल्ङन्याभ्यः ५|३|| दीर्घात् ५|२|| सुतिसि १|१|| अपृक्तम् १|१|| हळू १|१|| स०- हळूच ङी च आपू च हल्ङयापस्तेभ्यः द्वन्द्वः । सुश्च तिश्च सिश्च सुतिसि, समाहारो द्वन्द्वः ॥ अनु० - लोपः । अर्थ: - हलन्ताद् ङयन्ताद् आवन्ताच्च दीर्घात् परं सु, ति, सि इत्येतदुक्तं हल् लुप्यते ॥ उदा० - हलन्तात् सुलोपः- राजा, तक्षा उखास्रत्, पर्णध्वत् । ज्यन्तात् - कुमारी, गौरी, शार्ङ्गरवी । श्राबन्तात्- खट्वा, बहुराजा, कारीषगन्ध्या । तिलोपः सिलोपश्च हलन्तादेवपादः ]
षष्ठोऽध्यायः
३३
तिलोपस्तावत्-अबिभर्भवान्, अजागर्भवान् । सिलोपः- अभिनोऽत्र, अच्छितोऽत्र ॥
भाषार्थः–[हल्डयाब्भ्यः] हलन्त ङयन्त तथा आवन्त जो [दीर्घात् ] दीर्घ उनसे उत्तर [सुतिसि ] सु, ति तथा सि जो [ अपृक्तम् ] अपृक्त [हल ] हल् उनका लोप होता है ।
यहाँ से ‘हल’ की अनुवृत्ति ६।१।६७ तक जायेगी ॥
एह्रस्वात् सम्बुद्धेः ||६|१|६७॥
एङ्ह्रस्वात् ५|१|| सम्बुद्धेः ६ |१|| स०- ए च ह्रस्वश्च एह्रस्वं तस्मात् समाहारो द्वन्द्वः ॥ अनु० - हल्, लोपः ॥ अर्थ:- एङन्तात्
॥ ह्रस्वान्ताश्च प्रातिपदिकादुत्तरस्य हल् लुप्यते स चेत् सम्बुद्वेर्भवति ॥ उदा० - एङन्तात् - हे अग्ने, हे वायो । ह्रस्वान्तात् - हे देवदत्त, हे नदि, हे वधु, हे कुण्ड |
भाषार्थ:- [एङ्ह्रस्वात् ] एङन्त प्रातिपदिक से उत्तर तथा हुखान्त से उत्तर हल् का लोप होता है, यदि वह हल् [सम्बुद्धेः ] सम्बुद्धि का हो तो ॥
शेश्छन्दसि बहुलम् || ६ |१| ६८ ||
शेः ६|१|| छन्दसि ७|१|| बहुलम् १|१|| अनु० - लोपः ॥ अर्थ:- शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति ॥ उदा० - या क्षेत्रा,
|| या वना । यानि क्षेत्राणि, यानि वनानि ॥
भाषार्थ:- [शेः ] शिका [बहुलम् ] बहुल करके [छन्दसि ] वेद विषय में लोप हो जाता है || जश्शसोः शिः (७/११२०) से जो शि होता है उसका यहाँ लोप विधान है । लोप करने के पश्चात् प्रत्ययलक्षण से नपुंसकस्य झलचः (७|१।७२ ) से नुम् होकर तथा सर्वनामस्थाने ० (६४८) से दीर्घ होकर ‘या नू’ रहा । पश्चात् नलोपः ० (८/२/७ ) से नकार लोप
होकर ‘या’ बना । बहुल कहने से जिस पक्ष में शि लोप नहीं होगा तो पूर्ववत् त्यदादीनामः (७|२| १०२ ) आदि लगकर ’ यानि ’ बना ||
[ तुझकरणम् ]
ह्रस्वस्य पिति कृति तुक् || ६ |११६९॥
ह्रस्वस्य ६ | २ || पिति |१| कृति | तुकू १११|| अर्थ:- पिति
३४
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
कृति परतो ह्रस्वस्य तुगागमो भवति ॥ उदा० – अग्निचित्, सोमसुत् ।
प्रकृत्य, प्रहृत्य, उपस्तुत्य ॥
भाषार्थ: – [ ह्रस्वस्य ]
ह्रस्व को
[तुक् ] तुकू आगम होता है |
[ पति कृति ] पित् कृत् परे रहते भाग १ पृ० ७५६ में अग्निचित्
सोमसुत् की सिद्धि देखें, तथा भाग १ पृ० ७२६ में प्रकृत्य आदि की सिद्धि देखें ||
यहाँ से ‘ह्रस्वस्य’ की अनुवृत्ति ६।१।७१ तक तथा ‘तुकू’ की ६|१|७३ तक जायेगी ॥
संहितायाम् ||६|१|७० ॥
संहितायाम् ७ ११ || अर्थ:- अधिकारोऽयमनुदात्तं पदमेकवमिति यावत् प्रागेस्तस्मात् सूत्राद् यद् वक्ष्यति तत् संहितायामित्येवं वेदितव्यम् । विषयसप्तमीयम् ॥ उदा० - वच्यति इको यचि - दध्यन्त्र,
"
मध्वत्र ॥
भाषार्थ:- यह अधिकार सूत्र है, अनुदात्तं पदमेक
(६|१|१५२) से पहले २ तक जायेगा, अतः इस सूत्र पर्यन्त जितने कार्य कहे जायेंगे वे
M
सब संहिता के विषय में होंगे । ‘संहितायाम्’ में विषय सप्तमी है । परः सन्निकर्ष : ० ( १|४|१८) से संहिता संज्ञा होती है ||
छे च || ६ |१/७१ |
छे ७|१|| च अ० ॥ अनु० - संहितायाम्, ह्रस्वस्य तुक् ॥ अर्थः छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति ॥ उदा०- इच्छति, गच्छति ॥
भाषार्थ:- [छे] छकार परे रहते [च] भी हस्व को संहिता के विषय में तुकू का आगम होता है ॥
(७।३।७७) से छत्व होकर तुक् आगम
गम् के मकार को इषुगमि० तथा श्चुत्व होकर गच्छति
बनेगा । इसी प्रकार इषु धातु में भी छत्व, तुक् आगम एवं श्चुत्व
होकर इच्छति बना है |
1
यहाँ से ‘छे’ की अनुवृत्ति ६११७३ तक जायेगी ॥पादः ]
षष्टोऽध्यायः
३५
आङ्माङोच ||६/१/७२ ||
स० - आङ्० इत्यत्रेतरेतरद्वन्द्वः ॥
आङमाङोः ६२|| च अ० ॥
||
अनु० - छे, संहितायाम्, तुक | अर्थः- आङो माङश्च छकारे परतस्तु- गागमो भवति संहितायां विषये ।। उदा० - ईषच्छाया = आच्छाया । आच्छादयति । आच्छायायाः । आच्छायम् । माच्छैत्सीत् । माच्छिदत् ॥
भाषार्थ :- [आङ्माङोः ] आङ् तथा माछु को [च] भी छकार परे रहते तुक् आगम होता है, संहिता के विषय में || आङ के ईषत्, ( थोड़ा), क्रियायोग, मर्यादा तथा अभिविधि ये चार अर्थ हैं, तथा माऊ प्रतिषेधवाची है, सो इन अर्थों में तुक् आगम होता है । तुक् करने के पश्चात् श्चुत्व हो ही जायेगा || उदा०– आच्छाया (थोड़ी छाया), आच्छादयति ( ढकता है), आच्छायायाः (छाया से पूर्व २), आच्छायम् ( छाया तक ), माच्छेत्सीत् ( नहीं काटा ) |
दीर्घात् पदान्ताद्वा || ६ | १ | ७३ ॥
दीर्घात् ५|१|| पदान्तात् ५|१|| वा अ० ॥ स० — पदस्य अन्तः पदा- न्तस्तस्मात् षष्ठीतत्पुरुषः ॥ अनु० छे, संहितायाम्, तुक् ॥ अर्थ:-दीर्घा - दुत्तरो यश्छकारस्तस्मिन् पूर्वस्य तस्यैव दीर्घस्य तुगागमो भवति, पदान्ताच्च दीर्घादुत्तरो यश्लकारस्तस्मिन् पूर्वस्य तस्यैव पदान्तस्य दीर्घस्य च विकल्पेन तुगागमो भवति || उदा० - दीर्घात् - ह्रीच्छति, म्लेच्छति, अपचाच्छा- यते, विचाच्छायते । पदान्तात् कुटीचच्छाया, कुटीछाया । कुवलीच्छाया, कुवलीछाया ||
भाषार्थ: - [ दीर्घात् ] दीर्घं से उत्तर जो छकार है उसके परे रहते पूर्वं वाले दीर्घ को नित्य तुक् का आगम होता है, तथा जो [ पदान्तात् ] पदान्त में दीर्घ हो उससे उत्तर छकार परे रहते पूर्व पदान्त दीर्घ को [वा ] विकल्प से तुक् आगम होता है, संहिता के विषय में, अर्थात् जो अपदान्त में दीर्घ है उसे नित्य तुकू आगम तथा पदान्त दीर्घ को विकल्प से तुक् आगम होता है || ह्रीच्छति आदि अपदान्त दीर्घ हैं, अतः नित्य तुक् हुआ है, तथा कुटीच्छाया पदान्त दीर्घ है, सो विकल्प से तुक हुआ है ।
३६
अष्टाध्यायीप्रथमावृत्तौ
[सन्धिप्रकरणम् ]
इको यणचि ||६|१|७४ ॥
[ प्रथमः
इकः ६|१|| यण् १|१|| अचि ७|१|| अनु० - संहितायाम् || अर्थ:- इक: स्थाने यणादेशो भवत्यचि परतः संहितायां विषये ॥ उदा० - दुध्यत्र, मध्वत्र, कन्रर्थम्, हर्त्रर्थम्, ल+आकृतिः - लाकृतिः ॥
भाषार्थः – [इकः ] इक् = इ, उ, ऋ, ऌ के स्थान में यथासङ्ख्य करके [यण् ] य्, र्, लू, व् आदेश होते हैं [अचि ] अच् परे रहते संहिता के विषय में ।।
यहाँ से ‘चि’ की अनुवृत्ति ६ | १|१२१ तक जायेगी ||
एचोऽयवायावः || ६ |१| ७५ ॥
एचः ६ | १ || अयवायावः ११३|| स० - अय् च अव् च आय् च आव् च अयवायावः, इतरेतरद्वन्द्वः ॥ अनु० – अचि, संहितायाम् ॥ अर्थ :- एच: स्थाने अय्, अबू, आयू, आव् इत्येते आदेशाः यथा- सख्यम् अचि परतो भवन्ति, संहितायां विषये ॥ उदा० - चयनम्, लवनम्, चायकः, लावकः ॥
भाषार्थ:- [ एच: ] एच् = ए,
ओ, ऐ, औ के स्थान में क्रमशः [श्रयवायावः ] अयू, अबू, आयू, आबू आदेश अच् परे रहते होते हैं संहिता के विषय में ॥ चे अन - चयनम् । लो+अन = लवनम् । चै अक = चायकः । लौ अक = लावकः ॥
यहाँ से ‘एच’ की अनुवृत्ति ६ । १७७ तक जायेगी ||
वान्तो यि प्रत्यये || ६ | १|७६ ॥
यि
वान्तः ||१|| ७|१|| प्रत्यये ७|१|| स० - वकारोऽन्ते यस्य स वान्तः, बहुव्रीहिः ॥ अनु० – एचः, अचि, संहितायाम् ॥ अर्थः- यकारादौ प्रत्यये परत: संहितायां विषय एच: स्थाने वान्तादेशो भवति ॥ उदा० - बाभ्रव्यः, माण्डव्यः शङ्कव्यं दारु, पिचव्यः कार्पासः, नान्यो हृदः ॥
भाषार्थ:– [य] यकारादि [ प्रत्यये] प्रत्ययों के परे रहते एचू के स्थान में संहिता विषय में [वान्तः] वकार अन्त वाले अर्थात् ओकार के स्थान में अबू तथा औकार के स्थान में आव आदेश होते हैं | अयू,पाद: ]
षष्ठोऽध्यायः
३७
आयू आदेश यकारान्त हैं, अतः वे नहीं होते ॥ बभ्रु शब्द से मधुबभ्रुवो ० (४|१|१०६ ) से यन् प्रत्यय तथा मण्डु शब्द से गर्गादिभ्यो० (४|१|१०५) से यन् प्रत्यय हुआ है । गुण होकर ओकार को अवू आदेश प्रकृत सूत्र से हुआ है । शङ्कव्यं, पिचव्यः में उगवादिभ्यो यत् (५|१|२) से यत् प्रत्यय हुआ है । नौ शब्द से नौवयोधर्म० (४|४|११ ) से यत्
(8181£?) प्रत्यय हुआ है ।
यहाँ से ‘वान्तः’ की अनुवृत्ति ६ । १९७७ तक तथा ‘यि प्रत्यये’ की ६११८० तक जायेगी ॥
धातोस्तन्निमित्तस्यैव ॥ ६ ॥१॥७७॥
धातोः ६|१|| तन्निमित्तस्य ६|१|| एंव अ० ॥ स०- स निमित्तं यस्य स तन्निमित्तस्तस्य’ बहुव्रीहिः ॥ अनु० - वान्तो यि प्रत्यये, संहितायाम् || अर्थ : - तन्निमित्तः = यकारादिप्रत्ययनिमित्त एव यो धातोरेच् तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति, संहितायां विषये ॥ उदा० - लव्यम्, पव्यम् । अवश्यलाव्यम्, अवश्यपाव्यम् ॥
भाषार्थ: - [ तन्निमित्तस्य ] तत् निमित्तक अर्थात् यकारादि प्रत्यय निमित्तक [ एव ] ही जो [धातोः ] धातु का एच् उसको यकारादि प्रत्यय के परे रहते वान्त आदेश संहिता विषय में होता है । लव्यम् में अचो यत् (३|१|९७ ) से यत् तथा अवश्यलाव्यम् में रावश्यके (३|१|१२६) से ण्यत् हुआ है ||
यहाँ से ‘धातो:’ की अनुवृत्ति ३|१|८० तक जायेगी ||
क्षय्यजय्यौ शक्यार्थे ||६|१|७८ ॥
क्षय्यजय्यौ |२|| शक्यार्थे ७|१|| स० - क्षय्य०
द्वन्द्वः ।
शक्यश्चासौ
अर्थ: शक्यार्थस्तस्मिन्
इत्यत्रेतरेतर-
‘कर्मधारयः ॥ अनु० - धातोः, यि प्रत्यये, संहितायाम् | अर्थः- क्षय्य जय्य
|| इत्येतयोः शब्दयोः क्षि जि इत्येतयोः धात्वोः शक्यार्थे गम्यमाने यति प्रत्यये परतः एकारस्य स्थानेऽयादेशो निपात्यते संहितायां विषये ॥ उदा० - शक्यः क्षेतुं क्षय्यः । शक्यो जेतुं जय्यः ॥
भाषार्थ: - [ क्षय्यजय्यौ ] क्षय्य जय्य ये शब्द निपातित हैं, अर्थात् क्षि जि धातु से यत् प्रत्यय परे रहते [शक्यार्थे] शक्य अर्थ में एकार
३८
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथमः
के स्थान में अयादेश निपातन है संहिता विषय में || अचो यत् (३|१|६७) से यत् प्रत्यय हुआ है | उदा० -क्षय्यः ( नष्ट किया जा सकता है), जय्य: ( जीता जा सकता है ) ||
||
क्रव्यस्तदर्थे || ६ |१| ७९ ॥
R
क्रय्यः १|१|| तदर्थे ७|१|| स० – तस्य अर्थः, तदर्थस्तस्मिन् षष्ठी- तत्पुरुषः ॥ अनु० – धातोः, यि प्रत्यये, संहितायाम् ॥ श्रर्थः - क्रय्यः इत्यत्र क्रीणातेर्धातोस्तदर्थे = क्रयार्थेऽभिधेये यति प्रत्यये परतोऽयादेशो निपात्यते संहितायां विषये ॥ उदा० - क्रय्यो गौः, क्रय्यः कम्बलः ॥
भाषार्थ :- [क्रय्यः ] क्रय्य शब्द में डुक्रीम् धातु से [तदर्थे] उस अर्थ में अर्थात् क्रयार्थ अभिधेय होने पर यत् प्रत्यय के परे रहते अयादेश निपातित किया जाता है संहिता विषय में || उदा० - क्रय्यो गौः ( क्रय के लिये जो गौ), ऋय्यः कम्बल: ( क्रय के लिये जो कम्बल) || पूर्ववत् यत् प्रत्यय जानें ॥
भय्यप्रवय्ये च च्छन्दसि ||६|१|८०||
भय्यनवय्ये १२|| च अ० ॥ छन्दसि ७१ ॥ स० - भय्य० इत्यत्रे- तरेतरद्वन्द्वः ॥ अनु– धातोः, यि प्रत्यये, संहितायाम् | अर्थः- निभी- धातोः प्रपूर्वस्य च वीधातोः यति प्रत्यये परतश्छन्दसि विषयेऽयादेशो निपात्यते संहितायां विषये ॥ उदा०– भय्यं किलासीत्, वत्सतरी
प्रवय्या ॥
भाषार्थ :- [भय्यप्रवय्ये] भव्य तथा प्रवय्य शब्द [च] भी [छन्दसि ] वेद विषय में निपातन किये जाते हैं । निभी धातु से तथा प्रपूर्वक वी धातु से यत् प्रत्यय परे रहते अयादेश निपातित है संहिता विषय में । भय्यः यहाँ क्कृत्यल्यु० (३।३।११३ ) से अपादान में यत् प्रत्यय पूर्ववत् जानें । बिभेत्यस्मादिति भय्यम् । प्रवय्या स्त्रीलिङ्ग में ही निपातन है ॥
एकः पूर्वपरयोः ||६|१|८१ ॥
एकः १|१|| पूर्वपरयोः ६२॥ स० - पूर्वं इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - संहितायाम् | अर्थः–अधिकारोऽयम्, ऋत उत् (६|१|१०७) इति यावत् । तत्र पर्यन्तं यद्वक्ष्यति तत्र पूर्वस्य परस्य द्वयोरपि स्थानपाद: ]
षष्ठोऽध्यायः
३६.
एकादेशो भवतीति वेदितव्यम् || वक्ष्यति आद् गुण: ( ६ ११८४) इति तत्राचि पूर्वस्यावर्णाश्च परस्य द्वयोरपि स्थाने गुण एको भवति ।। तद्यथा– खट्वेन्द्रः, मालेन्द्रः ॥
भाषार्थ:- यह अधिकार सूत्र है, ऋत उत् (६|१|१०७) तक जायेगा । यहाँ से आगे ६ | १|१०७ तक जो भी कहेंगे, उस विषय में [पूर्वपरयोः ] पूर्व और पर दोनों के स्थान में [ एकः ] एक आदेश होगा, ऐसा जानना चाहिये || जैसे कि आद् गुणः आगे कहेंगे सो वहाँ अच् से पूर्व अवर्ण तथा अवर्ण से उत्तर अच् दोनों के स्थान में गुण एकादेश होता है ||
अन्तादिवच्च ||६|१|८२ ॥
अन्तादिवत् अ० ॥ च अ० ॥ स० - अन्तश्च आदिश्य अन्तादी, इतरेतरद्वन्द्वः । ताभ्यां तुल्यमन्तादिवत् तेन तुल्यं० (५|१|११४) इति वतिप्रत्ययः ॥ अनु० - एकः पूर्वपरयोः ॥ अर्थ:- अतिदेशोऽयम् । एक: पूर्वपरयोरिति योऽयमेकादेशो विधीयते स एकादेश: पूर्वस्यान्तव- द्भवति परस्य चादिवद् भवति || उदा०– ब्रह्मबन्धूः, वृक्षौ ॥
भाषार्थ:- एकः पूर्वपरयोः के अधिकार में जो पूर्व पर को एकादेश कहा है वह एकादेश पूर्व से कार्य पड़ने पर पूर्व के [ अन्तादिवत् ] अन्त के समान माना जाये [च] तथा पर से कार्य पड़ने पर, पर के आदि के समान माना जाये || यह अतिदेश सूत्र है || ‘ब्रह्मबन्धूः’ यहाँ ब्रह्मबन्धु + ऊ (४|१|६६ ) ऐसी स्थिति में ‘उ’ तथा ‘ऊ’ दोनों के स्थान में सवर्ण दीर्घ एकादेश हुआ है । अब यहाँ ‘ब्रह्मबन्धु’ की तो प्रातिपदिक (१।२।४५) संज्ञा है तथा ऊङ् अप्रातिपदिक (प्रत्यय) है | इन दोनों अर्थात् प्रातिपदिक का अवयव उकार तथा अप्रातिपदिक ऊकार के स्थान में हुआ दीर्घ एकादेश प्रातिपदिक का अवयव कैसे माना जाये ? अतः प्रकृत सूत्र से दीर्घ एकादेश को पूर्व का अन्त अर्थात् प्रातिपदिक का अन्तवत् मानकर स्वाद्युत्पत्ति हुई । वृक्षौ यहाँ भी वृक्ष का अकार असुप् है तथा औ सुप् है । इन दोनों असुप् अकार
। तथा सुप् औकार के स्थान में हुआ एकादेश (६|श८५) ‘औ’ प्रकृत सूत्र से सुप् ( औकार का ) आदिवत् माना गया, जिससे सुप्तिङन्तं पदम् ( १ | ४|१४ ) से सुबन्त मानकर पद संज्ञा हो गई ।।
४०
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
दो स्थानियों के स्थान में एक आदेश एकः पूर्वपरयोः के अधिकार में होता है, सो वह पूर्व स्थानी के अन्त के समान माना जावे या पर के आदि के समान माना जाये इसलिये यह सूत्र बनाया है ||
पत्वतुको रसिद्धः || ६ |१|८३ ॥
षत्वतुकोः ७|२|| असिद्धः १|१|| स० - पत्व० इत्यत्रेतरेतरद्वन्द्वः । न सिद्धः, असिद्धः, नन्तत्पुरुषः ॥ अनु० - एकः पूर्वपरयोः ॥ अर्थः घत्वे तुकि च कर्त्तव्ये एकादेशो ऽसिद्धो भवति, सिद्धकार्य न करोती त्यर्थः ॥ उदा० - पत्त्रविधौ - कोऽसिचत् । कोऽस्य, योऽस्य, कोsस्मै, योऽस्मै । तुग्विधौ – अधीत्य, प्रेत्य ॥
भाषार्थ:- [ षत्वतुकोः ] षत्व और तुक् विधि करने में एकादेश [असिद्धः] असिद्ध होता है, अर्थात् सिद्ध के समान कार्य नहीं होते ॥ एकादेश को मानकर कोई कार्य प्राप्त हो रहा हो वह न हो, तथा स्थानी को मानकर जो कार्य प्राप्त नहीं हो रहा है वह हो जावे यही असिद्धत्व विधान का प्रयोजन है । किम् शब्द से सु आकर तथा उसे असिचत् परे रहते अतो रोर० (६।१।१०९) से उत्व एवं आद् गुणः (६| १ | ८४) से गुण एकादेश होकर ’ को असिचत्’ रहा । अब एड: पदान्तादति ( ६|१|१०५ ) से पूर्वरूप एकादेश होकर कोऽसिचत् बन गया, तब ओकार को अन्तादिवच्च से पर ( तिङन्त का ) का आदिवत् माना गया, अतः इणू ओकार से उत्तर सिच् (धातु) के सकार को आदेश - प्रत्यययोः (८|३|५९) से आदेश का सकार होने से ( षिच के प को स आदेश धात्वादेः षः सः (६) ११६२ ) से होता है) षत्व पाया, वह षत्वविधि में पूर्वरूप एकादेश के प्रकृत सूत्र से असिद्ध होने से नहीं होता, क्योंकि असिद्ध होने से ‘को असिचत्’ ऐसा रूप षत्वकार्य करने में दीखेगा, तो इणू ओकार से उत्तर अकार का व्यवधान होने से पत्व नहीं होगा । को अस्य, यो अस्य, को अस्मै, यो अस्मै यहाँ भी पूर्ववत् पूर्वरूप एकादेश करके असिद्ध होने से प्रत्यय के सकार को षत्व नहीं हुआ ऐसा जानें। यहाँ आदेश लक्षण प्रतिषेध कार्य हुआ है ।। अधीत्य यहाँ ‘अधि इण्’ को सवर्णदीर्घ हुआ है तथा प्रेत्य में ‘प्र इणू’ को श्राद्गुणः से गुण एकादेश हुआ है। अब यहाँ क्त्वा को ल्यप् कर देने के पश्चात् ह्रस्वस्य पिति० (६ ११६९ ) से तुक् आगम नहीं होता,पादः ]
षष्ठोऽध्यायः
४१
क्योंकि ह्रस्व से उत्तर पित् कृत् नहीं है, तब प्रकृत सूत्र से एकादेश तुक् विधि में असिद्ध माना गया तो ‘अधि इ य, प्र इ य’ ऐसा ही रूप तुक करने में समझा गया । अतः ह्रस्व मिल जाने से ल्यप् को तुक आगम हो गया । यहाँ स्थानीलक्षण कार्य हुआ है ।
आद् गुणः || ६ |१|८४ ॥
आत् ५|१|| गुणः १|१|| अनु० - एकः पूर्वपरयोः, अचि, संहिता- याम् ॥ अर्थ:- अचि पूर्वी योऽवर्णः, अवर्णाय परो योऽच् तयोः द्वयोः पूर्वपरयोः स्थान एको गुणादेशो भवति संहितायां विषये ॥ उदा०- तव + इदम् = तवेदम् । खट्वा + इन्द्र: = खट्वेन्द्रः, मालेन्द्रः । तव + ईहते = तवेहते, खट्वेहते । तव + उदकं = तवोदकम्, खट्वोदकम् । तव + ऋश्यः = तवर्यः, खट्वयः । तवल्कारः, खट्वल्कारः ॥
c
भाषार्थ:- [आत् ] अवर्ण से उत्तर जो अच् तथा अच् परे रहते जो पूर्व अवर्ण इन दोनों पूर्वपर के स्थान में अर्थात् अवर्ण और अचू के स्थान में [गुणः ] गुण एकादेश होता है संहिता विषय में || खट्वल् कारः तवल्कार: में लृकारस्य लपरत्वं वक्ष्यामि (महाभा० ११११६ ) इस भाष्य- वचन सेल के स्थान में लपर आदेश होता है । यहाँ आत् पञ्चमी और अचि सप्तमी है | तस्मिन्निति निर्दिष्टे पूर्वस्य (१|१|६५ ) के नियम से अच् से पूर्व जो आत् वह षष्ठी विभक्ति में परिणत हो जाता है और आत् में जो पञ्चमी है वह तस्मादित्युत्तरस्य (१|१|६६ ) के नियम से अचि को षष्ठी रूप में बदल देता है । यद्यपि विप्रतिषेधे परं० (१।४।२) के । नियम से तस्मादित्युत्तरस्य (१।११६६ ) का नियम बलवान् होना चाहिए परन्तु यहाँ ‘पूर्वपरयोः’ की अनुवृत्ति होने से दोनों के स्थान में आदेश होता है ।
यहाँ से ‘आत्’ की अनुवृत्ति ६ १६३ तक जायेगी ||
|
वृद्धिरेचि || ६|१|८५||
वृद्धिः || १ || एचि ७१ ॥ अनु० - आत्, एकः पूर्वपरयोः, संहिता- याम् | अर्थ:- अवर्णात् परो य एच् एचि च परतो योऽवर्णस्तयो: पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति संहितायां विषये ॥ पूर्वस्या- पवादोऽयम् ॥ उदा० - ब्रह्म + एडका = ब्रह्मडका, खट्वैडका । ब्रह्म +
४२
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
ऐतिकायनः = ब्रह्मैतिकायनः, खट्वैतिकायनः ।
ब्रह्म + ओदनः ब्रह्मौदनः, खट्वौदनः । ब्रह्म + औपगवः = ब्रह्मौपगवः, खट्वौपगवः ॥
भाषार्थ :- अवर्ण से उत्तर जो एच् तथा [ एचि ] एच् परे रहते जो अवर्ण इन दोनों पूर्व पर के स्थान में अर्थात् अवर्ण तथा एच के स्थान में [वृद्धि: ] वृद्धि एकादेश होता है संहिता के विषय में || पूर्व सूत्र से अच् परे रहते गुण एकादेश प्राप्त था, यहाँ एच परे रहते तदपवाद वृद्धि एकादेश का विधान है ||
यहाँ से ‘वृद्धि:’ की अनुवृत्ति ६।११८६ तक तथा ‘एचि’ की अनुवृत्ति ६।१।८६ तक जायेगी ॥
एत्येधत्यूट्स || ६ | १|८६||
एत्येधत्यूठ सु ७|३|| स - एतिश्च एधतिश्च ऊठ् च एत्येधत्यू ठस्तेषु इतरेतरद्वन्द्वः ॥ अनु० – वृद्धिरेचि, अचि, आत्, एकः पूर्वपरयोः, संहि- तायाम् || अर्थः- अवर्णात् परो य इणू गतौ इत्येतस्य एच, एध वृद्धौ, ऊठ् इत्येतयोश्च योऽच् इत्येतेषां पूर्वो योऽवर्णस्तयोः पूर्वपरयोर- वर्णाचो: स्थाने वृद्धिरेकादेशो भवति, संहितायां विषये ॥ उदा० - उपैति उपैषि, उपैमि । उपैधते, मैधते । प्रष्ठौहः, प्रष्टौहा, प्रष्टौ ॥
भाषार्थः – यहाँ ‘एच’ इण् धातु का ही विशेषण बन सकता है, क्योंकि ‘एध’ धातु तो सर्वदा एचू आदि वाला ही है, तथा ऊठ् एच आदि वाला हो ही नहीं सकता ||
इण्
[ एत्येधत्यूसु] इण् गतौ धातु के एच से पूर्व तथा ‘एधू’ एवं ऊठ् के अच् से पूर्व जो अवर्ण तथा उस अवर्ण से उत्तर जो का एच् एवं एध तथा ऊठ का अच् इन दोनों के पूर्व पर के स्थान में संहिता के विषय में वृद्धि एकादेश होता है । इण् धातु गुण करने पर एजादि हो जाता है || ऊठ् परे रहते आद् गुणः (६|१|८४) से गुण प्राप्त है, तथा एति एधति परे रहते एङि पररूपम् (६|१|९१) से पररूप प्राप्त है, यह सूत्र इन दोनों का अपवाद है । उप + एति = उपैति । उप + एधते = उपैधते । प्रष्ठौहः यहाँ प्रष्ठ उपपद
। रहते ‘वह’ धातु से वहश्च ( ३ |२| ६४ ) से ण्वि प्रत्यय हुआ है वह को वाह वृद्धि तथा ण्वि का सर्वापहारी लोप होकर ‘प्रष्ठवाह’षष्ठोऽध्यायः
४३
पाद: ] बना । ङस् विभक्ति आकर वाह ऊठ् (६|४|१३२) से सम्प्रसारणसंज्ञक ऊठ, वाहू के यण् के स्थान में अर्थात् व् को होकर ‘प्रष्ठ कटू आहू ङस्’ सम्प्रसारणाच्च लगकर प्रष्ठ ऊहू असू रहा । अब प्रकृत सूत्र
से वृद्धि एकादेश होकर प्रष्ठौहः बन गया । ‘टा’ विभक्ति में प्रष्ठौहा तथा ‘ङ’ में प्रष्ठौड़े बनता है ॥
आटश्च ||६|१|८७ |
आट: ५|१|| च अ० || अनु० - वृद्धि:, एकः पूर्वपरयोः, अचि, संहि- तायाम् || अर्थ:-आटः परो योऽच्, अचि च पूर्वो य आद तयोः पूर्वपरयोराडचोः स्थाने वृद्धिरेकादेशो भवति संहितायां विषये ॥ उदा०- ऐक्षिष्ट, ऐक्षत, ऐक्षिष्यत । औभीत् । आर्ध्वोत् । औब्जीत् ॥
भाषार्थ:- [ट: ] आट् से उत्तर [च] भी जो अच् तथा अच् से पूर्व जो आट् इन दोनों आद तथा अचू के ( पूर्व पर के) स्थान में वृद्धि एकादेश होता है संहिता के विषय में ॥ लुङ् लकार में आट् ईक्षू इट् सिच् त’ रहा । प्रकृत सूत्र से वृद्धि एका देश होकर ऐक्षिस्त रहा । षत्व ष्टुत्व होकर ऐक्षिष्ट बन गया । लङ् लकार में आटू ईक्षू शप् त = ऐक्षत तथा लहू में ऐक्षिष्यत जानें । उभ धातु से औभीत्, तथा उब्ज धातु से औब्जीत् की सिद्धि भाग १ परि० १|१|१ में दर्शाई हुई अलावीत् की सिद्धि के समान जानें। ऋधु धातु से लङ् लकार में स्वादिभ्यः श्नुः (३|१|७३ ) से श्नु विकरण करके आर्नोत् की सिद्धि जानें । यहाँ रप- रत्व विशेष है। सर्वत्र आडजादीनाम् (६।४।७२ ) से हुये आट् को वृद्धि एकादेश होता है |
उपसर्गाद्यति धातौ || ६ | १|८८ ॥
उपसर्गात् ५|१|| ऋति |१| धातौ ७|१|| अनु० – वृद्धि:, आत् एक: पूर्वपरयोः, अचि, संहितायाम् | अर्थ:- अवर्णान्तादुपसर्गाद् ऋका- रादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति संहितायां विषये ॥ आद् गुणः इत्यस्यापवादोऽयम् || उदा० - उप + ऋच्छति = उपार्च्छति । प्र + ऋच्छति = प्राच्छेति । उप + ऋध्नोति = उपाध्नति ||
भाषार्थ:- अवर्णान्त [ उपसर्गात् ] उपसर्ग से परे जो [ऋति धातौ] ऋकारादि धातु इन दोनों के पूर्व पर के स्थान में अर्थात् अवर्ण एवं धातु के
४४
अष्टाध्यायी प्रथमावृत्ती
[ प्रथमः
ऋकार के स्थान में संहिता के विषय में वृद्धि एकादेश होता है ॥ आद् गुणः का अपवाद यह सूत्र है । वृद्धि एकादेश करने पर रपरत्व हो ही जायेगा ||
यहाँ से ‘उपसर्गात् धातौ’ की अनुवृत्ति ६ १९६१ तक तथा ‘ऋति’ की ६११८६ तक जायेगी ||
वा सुप्यापिशः || ६ |१|८९ ॥
वा अ० ॥ सुपि ॥१॥ आपिशलेः ६|१|| अनु० - उपसर्गादृति धातौ वृद्धि:, आत्, एक: पूर्वपरयोः संहितायाम् ॥ अर्थ:- सुबन्तावयव ऋकारादौ धातौ परतोऽवर्णान्तादुपसर्गात् पूर्वपरयोः स्थाने संहितायां विषये आपिशलेराचार्यस्य मतेन वृद्धिरेकादेशो वा भवति ॥ उदा०- उपर्षभीयति, उपार्षभीयति । उपकारीयति, उपाल्कारयति ॥
भाषार्थ: - [सुपि] सुबन्त अवयव वाले ऋकारादि धातु के परे रहते अवर्णान्त उपसर्ग से उत्तर पूर्व पर के स्थान में अर्थात् अवर्णं एवं ऋकार के स्थान में संहिता विषय में [पिशले : ] आपिशलि आचार्य के मत में [वा ] विकल्प से वृद्धि एकादेश होता है | पक्ष में आद् गुणः से गुण एकादेश होगा || सुबन्त धातु कभी नहीं हो सकता अतः सुबन्तावयव = सुबन्त से बना नामधातु ऐसा अभिप्राय जानना चाहिये । ऋकारलृकारयोः सवर्णसंज्ञा वक्तव्या ( वा० २११६) वार्त्तिक से ऋकार ऌकार की परस्पर सवर्ण संज्ञा कही है, अतः ऋकार से ऌकार का भी ग्रहण होकर उपकारीयति आदि उदाहरण बनेंगे । यहाँ ‘लृकारस्य लपरत्वं वक्ष्यामि) (महाभा० १११६ ) इस भाष्य वचन से ऌकार को लपर भी हो जाता है । ऋषभमिच्छतीति ऋषभीयति की सिद्धि भाग १ पृष्ठ ८५७ के पुत्रीयति के समान जानें । ‘अम्’ विभक्ति के बीच में आने से ‘ऋषभीय’ सुबन्तावयव वाला धातु है, ‘उप’ अवर्णान्त उपसर्ग से उत्तर वृद्धि एकादेश हो गया है । इसी प्रकार लकारमिच्छति ऌकारीयति में भी जानें ॥
औतोऽसोः ||६|१|९० ॥
आ लुप्तप्रथमान्तनिर्देशः ॥ ओतः ५|१|| अम्शसोः ७|२|| स०-अम्षष्ठोऽध्यायः
४५
पादः ] च शश्च अम्शसौ, तयोः इतरेतरद्वन्द्वः ॥ अनु० – एक: पूर्वपरयोः, संहि- तायाम् || अर्थ:- ओकारान्ताद् अमि शसि च परतः पूर्वपरयोः स्थाने आकार एकादेशो भवति संहितायां विषये ॥ उदा० – गां पश्य, गाः पश्य, द्यां पश्य, द्याः पश्य ॥
भाषार्थ :- [ओतः ] ओकारान्त से [अम्शसोः ] अम् तथा शस् विभक्ति के परे रहते पूर्व पर के स्थान में अर्थात् ओकार और अम् शस् के अकार के स्थान में [आ] आकार एकादेश संहिता विषय में होता है ॥ गो अम् = आकार एकादेश होकर गाम् द्याम् बना । शस् में गाः द्याः बन गया ||
एडि पररूपम् ||६|१|९१ ॥
एङि ७|१|| पररूपम् १|१|| अनु० – उपसर्गात् धातौ, आत्, एकः पूर्वपरयोः संहितायाम् | अर्थ:- अवर्णान्तादुपसर्गाद् एङादौ धातौ परतः पूर्वपरयोः स्थाने पररूपमेका देशो भवति संहितायां विषये ॥ उदा०- उप+एलयति = उपेलयति, प्रेलयति । उप+ओषति = उपोषति, प्रोषति || भाषार्थ: - अवर्णान्त उपसर्ग के पश्चात् [ एडि] एङ् (ए. ओ) आदि धातु के परे रहते पूर्व पर के स्थान में [ पररूपम् ] पररूप ( अर्थात् पर का जो रूप ) एकादेश होता है || वृद्धिरे/च (६।११८५ ) का यह अप- वाद सूत्र है || उप एलयति यहाँ पर का रूप ‘ए’ अर्थात् ‘अ’ तथा ‘ए’ को ‘ए’ ही हो गया । प्रोषति में ‘ओ’ हो गया ||
वाले
यहाँ से ‘पररूपम्’ की अनुवृत्ति ६ ११६६ तक जायेगी ||
ओमाङो || ६ |१|९२ ॥
ओमाङोः ७|२|| च अ० ॥ स० - ओम् च आङ च ओमाङौ, तयोः ‘इतरेतरद्वन्द्वः ॥ अनु०- पररूपम्, आत्, एकः पूर्वपरयोः, संहितायाम् ॥ अर्थ:- ओमि आङि च परतो ऽवर्णान्तात् पूर्वपरयोः स्थाने पररूपमेकादेशो भवति संहितायां विषये ॥ उदा० - कन्या + ओम् = कन्योम् इत्यवोचत् । आ + ऊढा = ओढा, अद्य + ओढा = अद्योढा, कदोढा । तदोढा ||
भाषार्थ :- अवर्ण के पश्चात् [ श्रीमाडी: ] ओम् तथा आङ् परे रहते [च] भी पूर्व पर के स्थान में पूर्वरूप एकादेश होता है, संहिता
211
४३
अष्टाध्यायी प्रथमावृत्तौ
विषय में || वृद्धिरेचि (६)११८५) का यह अपवाद सूत्र है ।
[ प्रथमः
आ + ऊढा
यहाँ पहले आ के आ तथा ऊढा के ऊ को आद् गुणः से गुण एकादेश करके ओढा बनाया । तत्पश्चात् ‘आङ् एवं अनाङ् का एकादेश पूर्व का अन्तवत् होकर आ के ग्रहण से गृहीत हो जाता है’ इस न्याय से ओढा में आङ माना गया तो कदा के ‘आ’ और ‘ओढा’ के ‘ओ’ के स्थान में पररूप अर्थात् ‘ओ’ हो गया ||
उस्यपदान्तात् || ६ |१| ९३ ॥
उसि ७|१|| अपदान्तात् ५|१|| स०– पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तस्तस्मात् पूर्व षष्ठीतत्पुरुषस्ततो नन्तत्पुरुषः ॥ अनु० – पररूपम्, आत्, एकः पूर्वपरयोः, संहितायाम् ॥ अर्थ:-अप- दान्तादवर्णाद् उसि परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति संहितायां विषये ॥ आद्गुणापवादः । उदा० - भिन्द्या + उस् भिन्द्युः,
छिन्द्यु: । अदा+उस् = अदुः, अयुः ॥
भाषार्थ:– [अपदान्तात् ] अपदान्त अवर्ण से उत्तर [उसि ] उस् परे रहते पूर्व पर के ( अवर्ण और उस् के उ के) स्थान में पररूप एकादेश होता है, संहिता विषय में ॥ भिदिर् धातु से विधिलिङ् में इनम् विकरण, यासुट् आगम एवं भि होकर ‘भि श्नम् दू यासुट् झिभिनद् यास् झि’ रहा। झेर्जुस् (३|४|१०८) से झि को जुस् श्नसोरल्लोपः (६|४|१११) से ‘न’ के अकार का लोप एवं लिङः सलोपो० (७१२/७९) से यासुट् के सकार का लोप होकर ‘भिन्द्या उस्’ रहा । अब प्रकृत सूत्र से पररूप एकादेश होकर भिन्धुः बन गया । डुदान् धातु से लुङ् में अदु: की सिद्धि, गातिस्था ० (२|४|७७ ) से सिच् लुकू एवं आतः (३|४|११०) से झि को जुस् होकर जानें। या धातु से लडू में अयुः बना है । लङ: शाकटाय० (३|४|१११) से यहाँ झि को जुस् हुआ है । याद् गुणः का यह अपवाद सूत्र है ||
यहाँ से ‘अपदान्तात्’ की अनुवृत्ति ६|१|६४ तक जायेगी ||
अतो गुणे || ६ |१| ९४ ||
अतः ५|२१|| गुणे ७|१|| अनु० - अपदान्तात् एकः पूर्वपरयोः, संहितायाम् || अर्थ:- अपदान्तादकारात् गुणे परतः पूर्वपरयोः स्थानेपादः ]
षष्ठोऽध्यायः
४७
पररूपमेकादेशो भवति संहितायां विषये ॥ उदा० - पचन्ति यजन्ति, पठन्ति, पचे, यजे ॥
भाषार्थ :- अपदान्त [अतः ] अकार से उत्तर [गुणे] गुण अर्थात् गुणसंज्ञक अ, ए, ओ के परे रहते पूर्व पर के स्थान में संहिता विषय में पररूप एकादेश होता है ।। पचन्ति यजन्ति की सिद्धि भाग १ पृ० ६७० तथा पचे की पृ० ६७१ में देखें । पचन्ति में अकः सवर्णे ० (६११२६७) की प्राप्ति थी तथा पचे में वृद्धिरेचि (६।११८५) की प्राप्ति थी, तदपवाद यह सूत्र है ||
अव्यक्तानुकरणस्यात इतौ || ६ |१| ९५ ॥
अव्यक्तानुकरणस्य ६ | १ || अतः ५|२|| इतौ |१|| स० - अव्यक्तस्य अनुकरणम् अव्यक्तानुकरणं, तस्य षष्ठीतत्पुरुषः ॥ अनु० – एकः पूर्वपरयोः, संहितायाम् | अर्थ:- अव्यक्तम परिस्फुटवणं, तस्याव्यक्तानु- करणस्य योऽच्छब्दस्तस्मादितौ परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति संहितायां विषये ॥
उदा - पटत् + इति = पटिति । घटत् + इति = घटिति | झटत् + इति = झटिति । छमत् + इति = छमिति ||
भाषार्थ:- [अव्यक्तानुकरणस्य ] अव्यक्त के अनुकरण का जो [अतः ] ‘अत्’ शब्द उससे उत्तर [ इतौ ] इति शब्द परे रहते पूर्व ‘अत्’ तथा पर ‘इ’ के स्थान में पररूप एकादेश होता है संहिता विषय में ॥ अव्यक्त अपरिस्फुट = अनभिव्यक्त वर्णं को कहते हैं, किन्तु अव्यक्त का जो अनुकरण = प्रतिशब्द, नकल वह परिस्फुट अभिव्यक्त वर्णं वाला होगा, क्योंकि वह अव्यक्त की ध्वनि की सदृशता को लेकर किसी शब्द विशेष से व्यक्त किया जायेगा । यथा वस्त्रादि प्रक्षालन के समय जो पटत् पटत् अव्यक्त वर्णं वाली ध्वनि निकलती है उसका अनुकरण किसी ने सादृश्य से ‘पटत्’ इस व्यक्त वर्ण से किया || अव्यक्तानुकरण ‘पटत्’ के पूरे ‘अत्’ भाग को इति परे रहते पूर्व पर को पररूप प्रकृत सूत्र से हो गया तो पर का रूप पट् इति = पटिति झटिति आदि बन गये ||
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६ १२६६ तक जायेगी ||
नाम्रेडितस्यान्त्यस्य तु वा || ६ | ११९६ ॥
न अ० ॥ आम्रेडितस्य ६ |२|| अन्त्यस्य ६ |१|| तु अ० || वा अ० ॥
४८
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथम
अनु० – अव्यक्तानुकरणस्यात इतौ, एकः पूर्वपरयोः संहितायाम् || अर्थ :— आम्रेडितसंज्ञकस्याव्यक्तानुकरणस्य योऽच्छब्द इतौ परतस्तस्य पररूपं न भवति, परम् इतौ परतस्तस्याम्रेडितस्य योऽन्त्यस्तकारस्तस्य विक- ल्पेन पररूपमेकादेशो भवति ॥ उदा० - पटत्पटदिति, पटत्पदेति करोति ||
भाषार्थ:- [आम्रेडितस्य ] आम्रेडित संज्ञक जो अव्यक्तानुकरण का ‘अत्’ शब्द उसे ‘इति’ परे रहते पररूप एकादेश [न] नहीं होता, [तु] किन्तु जो उस आम्रेडित का [ अन्त्यस्य ] अन्त्य तकार उसको [वा ] विकल्प से पररूप एकादेश होता है, संहिता विषय में || पूर्वसूत्र से ‘अत्’ शब्द को पररूप प्राप्त था उसका निषेध करके अन्त्य तकार को विकल्प से विधान कर दिया || ‘पटत् पटत्’ ऐसा द्वित्व नित्यवीप्सयोः ( ८1१1४ ) से होता है । तस्य परमाम्रेडितम् (८|१|२) से परवाले पटत् की आम्रेडित संज्ञा हो गई, तो इति परे रहते ‘तू’ को पररूप कर देने से ‘पटत्पद इति’ ऐसा रहा । तब श्राद् गुण: ( ६ |२| ८४ ) लग कर पटत्पटेति बन गया |
अकः सवर्णे दीर्घः || ६ |१८९७ ॥
॥६।१।९७
अकः ५|१|| सवर्णे ७|१|| दीर्घः १|१|| अनु० – अचि, एक: पूर्व- परयोः संहितायाम् | अर्थ:- अक उत्तरस्य सवर्णेऽचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति संहितायां विषये ॥ उदा० - दण्ड + अग्रम् = दण्डाप्रम् दधीन्द्रः, मधूदके, होतृ + ऋश्यः = होतृश्यः ॥
:-
भाषार्थः - [अकः ] अक् ( प्रत्याहार ) से उत्तर [ सवर्णे ] सवर्ण अच् परे हो तो पूर्व और पर के स्थान में [ दीर्घः ] दीर्घ एकादेश संहिता विषय में होता है || दण्ड + अग्रम् में दोनों अकार परस्पर सवर्ण हैं सो दीर्घ एकादेश हो गया है । इसी प्रकार औरों में जानें ||
यहाँ से ‘अकः’ की अनुवृत्ति ६।१।१०३ तक तथा ‘दीर्घ’ की ६|१|१०२ तक जायेगी ॥
प्रथमयोः पूर्वसवर्णः || ६ | ११९८ ॥
प्रथमयोः ७२॥ पूर्वसवर्णः १|१|| स० - पूर्वस्य सवर्णः पूर्वसवर्णः, षष्ठीतत्पुरुषः ॥ अनु० - अकः दीर्घः एकः पूर्वपरयोः, अचि संहिता- याम् | अर्थः- प्रथमायां द्वितीयायां च विभक्तावचि अकः उत्तरस्य
“पाद: ]
षष्ठोऽध्यायः
४९
पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घ एकादेशो भवति ॥ उदा० - अग्नी, वायू । वृक्षाः, प्लक्षाः । वृक्षान् प्लक्षान् ॥
भाषार्थः - अक् प्रत्याहार के पश्चात् [ प्रथमयोः ] प्रथमा और द्वितीया विभक्ति के अच् के परे रहते पूर्व पर के स्थान में [पूर्वसवर्ण: ] पूर्व जो वर्णं उसका सवर्ण दीर्घ एकादेश हो जाता है | यहाँ ‘प्रथमयोः ’ द्विवचनान्त कहने से प्रथमा तथा द्वितीया दोनों विभक्ति ले ली जाती हैं । ‘अचि’ की अनुवृत्ति आने से प्रथमा तथा द्वितीया विभक्ति के तीनों वचनों में जो अजादि प्रत्यय होगा वहीं यह सूत्र प्रवृत्त होगा || ‘अग्नि औ’ यहाँ पूर्व वर्ण ‘इ’ है, सो पूर्व पर के स्थान में पूर्व सवर्ण दीर्घ ‘ई’ एकादेश हो गया । इसी प्रकार ‘वायु औ’ = वायू में जानें । द्वितीया विभक्ति के द्विवचन में भी ये ही रूप हैं । जस् विभक्ति परे रहते वृक्षाः तथा शस में वृक्षान बनेगा ||
यहाँ से ‘पूर्वसवर्ण:’ की अनुवृत्ति ६|१|१०२ तक जायेगी ||
तस्माच्छसो नः पुंसि ||६|११९९ ॥
तस्मात् ५|१|| शसः ६|१|| नः १११॥ पुंसि ७७१॥ अनु० — पूर्वसवर्णः, संहितायाम् ॥ अर्थ:- तस्मात् पूर्वसवर्णदीर्घादुत्तरस्य शसोऽवयवस्य सकारस्य नकारादेशो भवति पुंसि । उदा० - वृक्षान्, अग्नीन्, वायून,
कर्तन, पण्डकान, स्थूरकान्, अररकान् ॥
भाषार्थ:– [तस्मात् ] पूर्व सूत्र से दीर्घ किये हुये पूर्वसवर्ण दीर्घ से उत्तर [शसः ] शस् के अवयव सकार को [नः] नकार आदेश [ पुंसि ] पुल्ँलिङ्ग में होता है ॥ ’ शसः’ में षष्ठी अवयव
‘शसः’ में षष्ठी अवयव सम्बन्ध में होने
से सकार के स्थान में नकार होता है ।
नादिचि || ६|१|१०० ॥
न अ० || आत् ५|१|| इचि ७११॥ अनु० - पूर्वसवर्णः, दीर्घः, एकः पूर्वपरयोः संहितायाम् | अर्थ:- अवर्णादुत्तरस्य इचि परतः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घो न भवति ॥ उदा० - वृक्षौ, प्लक्षौ । खट्वे, कुण्डे ॥
भाषार्थ :- [ श्रात्] अवर्ण से उत्तर [इचि] इच् प्रत्याहार परे रहते पूर्व पर के स्थान में पूर्वसवर्ण दीर्घ एकादेश [न] नहीं होता || वृक्ष + औ यहाँ इच् प्रत्याहार ‘औ’ के परे रहते पूर्वसवर्ण दीर्घं का जो कि प्रथमयोः
५०
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथ
पूर्वसवर्ण: से प्राप्त था निषेध होकर वृद्धिरेचि (६१११८५) लगकर घृ बन गया। इसी प्रकार खट्वा औ = खट्वा शी (७७१।१८) = खट्वे जानें ॥
यहाँ से ‘इचि’ की अनुवृत्ति ६।१।१०२ तक तथा ‘न’ की ६ |१| १ तक जायेगी ||
दीर्घाञ्जसि च || ६ | १|१०१ ॥
दीर्घात् ५|१|| जसि ७११ ॥ च अ० ॥ अनु० - न इचि, पूर्वसवर्ण दीर्घः, एकः पूर्वपरयोः संहितायाम् ॥ अर्थ:- दीर्घात् परः जसि इचि परतः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घ एकादेशो न भवति || उदा- कुमायौ, कुमार्यः । ब्रह्मबन्ध्यौ ब्रह्मबन्ध्वः ॥
भाषार्थ:- [ दीर्घात् ] दीर्घ वर्ण से उत्तर [जसि ] जस् तथा [च चकार से इच् परे रहते पूर्वसवर्ण दीर्घ एकादेश नहीं होता ॥ पूर्वसृ में अवर्ण से उत्तर ही कहा था, यहाँ दीर्घ से उत्तर कहने से दीर्घ ‘ईका ऊकार’ से उत्तर निषेध हो गया । पूर्वसवर्ण दीर्घ एकादेश व निषेध होने पर यणादेश होकर कुमाय इत्यादि रूप बनते हैं ।।
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६।१।१०२ तक जायेगी ||
वा छन्दसि || ६ | १ | १०२ ॥
वा अ० ॥ छन्दसि ७|१|| अनु० - दीर्घाज्जसि च इचि, पूर्वसवर्णः दीर्घः, एकः पूर्वपरयोः, संहितायाम् | अर्थ:- दीर्घात् परो जसि इचि परतः पूर्वपरयोः स्थाने छन्दसि विषये पूर्वसवर्णदीर्घो वा भवति । उदा० - मारुतीश्चतस्रः । पिण्डीः । मारुत्यश्चतस्रः । पिण्ड्यः । वाराही उपानही । वाराह्यौ, उपानद्यी ॥
भाषार्थ : - दीर्घ से उत्तर जस् तथा इच् प्रत्याहार परे रहते [छन्दसि ] वेद विषय में पूर्वपर के स्थान में पूर्वसवर्ण दीर्घं एकादेश [वा] विकल्प से होता है || पूर्व सूत्र से नित्यनिषेध प्राप्त था उसका विकल्प करने से यहाँ विकल्प से पूर्वसवर्ण दीर्घ होता है || मारुतीः, पिण्डी आदि में म परे रहते पूर्वसवर्ण दीर्घ हुआ है, तथा मारुत्यः पिण्ड्यः आदिपादः ]
षष्ठोऽध्यायः
५१
में पक्ष में पूर्वसवर्ण दीर्घ नहीं हुआ, सो यणादेश हो गया । ‘औ’ परे रहते वाराही उपानही के वाराह्यौ उपानह्यौ रूप बने हैं |
अमि पूर्वः || ६ |१|१०३ ॥
अभि ७|१|| पूर्वः १|१|| अनु० - अकः एकः पूर्वपरयोः संहिता - याम् | अर्थः- अक उत्तरस्यामि परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति ॥ उदा० - वृक्षम्, प्लक्षम्, अग्निम्, वायुम् ॥
भाषार्थ :-
– अक् प्रत्याहार से उत्तर [ श्रमि] अम् विभक्ति परे रहते [ पूर्व ] पूर्वरूप एकादेश होता है ॥ वृक्ष + अम्, यहाँ पूर्व ‘क्ष’ का उत्तरवर्ती ‘अ’ है सो दोनों के स्थान में पूर्वरूप अकार एकादेश हो गया है । अग्निम् में ‘इ’ तथा वायुम् में ‘उ’ है सो इकार उकार एकादेश I हुआ है || यहाँ से ‘पूर्व : ’ की अनुवृत्ति ६ | १|१०६ तक जायेगी | सम्प्रसारणाच || ६ |१|१०४ ॥ सम्प्रसारणात् ५|१|| च अ० ॥ अनु० - पूर्वः एकः पूर्वपरयोः, अचि, संहितायाम् | अर्थः - सम्प्रसारणादचि परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति संहितायां विषये ॥ उदा० – यजि - इष्टम् । वपि उप्तम् । ग्रहि - गृहीतम् ॥ भाषार्थः – [सम्प्रसारणात् ] सम्प्रसारण संज्ञक वर्ण से उत्तर अच् परे हो तो [च] भी पूर्व पर के स्थान में पूर्वरूप एकादेश होता है, संहिता के विषय में ।। वाक्य तथा वर्ण दोनों की सम्प्रसारण संज्ञा होने से यहाँ ‘सम्प्रसा रण संज्ञक वर्ण से उत्तर यह अर्थ होता है | सिद्धियाँ भाग १ पृ० ७१४ में देखें || एड: पदान्तादति || ६ |१| १०५ ॥ एड: ५|२|| पदान्तात् ५|२|| अति ७|१|| स० - पदस्य अन्तः पदा- न्तस्तस्मात् षष्ठीतत्पुरुषः ॥ अनु० - पूर्वः एकः पूर्वपरयोः, संहिता - याम् ॥ श्रर्थः - पदान्तादेङ उत्तरस्य अति परतः पूर्वपरयोः स्थाने ullas पूर्वरूपमेकादेशो भवति भवति संहितायां विषये ॥ उदा० अग्नेऽत्र, वायोऽत्र ॥ YIROPA 1.cxc. No9.547.. Del gata…. ५२ अष्टाध्यायी प्रथमावृत्तौ " [ प्रथम भाषार्थ:– [पदान्तात्] पदान्त में जो [एड: ] एड प्रत्याहार उसके पश्चात् जो [श्रुति] अकार उन दोनों पूर्व पर के स्थान में संहिता विषय में पूर्वरूप एकादेश होता है । अग्ने + अ = अग्नेऽत्र, वायो - अत्र = वायोऽत्र यहाँ पूर्वरूप एकादेश हो गया है। अकार को पूर्वरू हुआ है, यह दिखाने के लिये ‘5’ ऐसा चिह्न रखा जाता है || यहाँ से ‘एङ, अति’ की अनुवृत्ति ६१११११८ तक जायेगी || ङसिङसोच ६|१|१०६ ॥ ङसिङसोः ६|२|| च अ० ॥ स० - ङसि० इत्यत्रेतरेतरद्वन्द्वः अनु– एङ: अति, पूर्वः, एकः पूर्वपरयोः, संहितायाम् ॥ अर्थ:- ए उत्तरयोङसिङसोरति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भव संहितायां विषये ॥ उदा० - अग्नेः, वायोः || भाषार्थ :- एड् से उत्तर [ङसिङसो: ] ङसि तथा ङस् का अका हो तो [च] भी पूर्वपर के स्थान में पूर्वरूप एकादेश संहिता के विषय में होता है || अग्नि + ङसि यहाँ घेर्डिति (७३|१११ ) से अग्नि के गुण होकर अग्ने + अस् रहा । अब प्रकृत सूत्र से पूर्वरूप होकर अग्ने बना । ङस् परे रहते भी इसी प्रकार जाने तथा वायु से इसी प्रका बायो : की सिद्धि जानें ॥ यहाँ से ‘ङसिङसोः’ की अनुवृत्ति ६।१।१०८ तक जायेंगी । ऋत उत् || ६|१|१०७॥ ऋतः ५|१|| उत् १|१|| अनु० - ङसिङसो; अति, एकः पूर्वपरयोः संहितायाम् || अर्थ:- ऋकारान्तादुत्तरयोङ सिङसोरति परतः पूर्वपरयो स्थाने उकार एकादेशो भवति संहितायां विषये ॥ उदा० - पितुः होतुः । भाषार्थ :- [ऋतः ] ऋकार से उत्तर ङसि तथा ङस् का अकार परे हो तो पूर्वपर के स्थान में संहिता के विषय में [ उत्] उकार एकादेश १. यह साम्प्रतिक व्यवहार है। वैदिक वाङ्मय में जहाँ दो अच् अव्यवहित प्रयुक्त होते हैं, उसे ‘विवृत्ति’ कहते हैं । ऐसे दो ग्रव्यवहितं स्वरों के मध्य में ‘S’ चिह्न प्रयुक्त होता है । अतः इसका वास्तविक नाम विवृति चिह्न है । यथा - कर्मणऽआप्यायध्वमध्याऽइन्द्राय ( य० १1१ ) | 1120पाद ] षष्ठोऽध्यायः ५३ होता है । होतृ + ङसि = होतृ अस् यहाँ ऋकार एवं अकार दोनों के स्थान में उकारादेश करने से उरण् रपरः ( १|१|५०) से रपरत्व भी होकर होतु र सू रहा । रात्तस्य (5/२/२४) से संयोगान्त सकार का लोप होकर होतु र रहा । रेफ को विसर्जनीय होकर होतुः पितुः बन गया || यहाँ से ‘उत्’ की अनुवृत्ति ६।१।११० तक जायेगी ॥ ख्यत्यात् परस्य || ६|१|१०८|| ख्यत्यात् ५|२|| परस्य ६ | १ || स० - ख्यश्च त्यश्च ख्यत्यं तस्मात् समाहारो द्वन्द्वः ॥ अनु० - उत्, ङसिङसोः, अति, संहितायाम् ॥ अर्थ:- ख्यू त्यू इत्येताभ्यां परस्य ङसिङसोरतः स्थाने उकारादेशो भवति ॥ उदा० - सख्युः । पत्युः ॥ भाषार्थ:- [ख्यत्यात् ] ख्यू और त्यू से [ परस्य ] परे ङसि तथा डस् के अकार के स्थान में उकार आदेश होता है, संहिता के विषय में ॥ सखि तथा पति शब्द को ङसि एवं ङस् विभक्ति परे रहते यणादेश होकर ‘सख्य अस्, पत्यू अस्’ रहा । अब यहाँ ख्यू तथा त्यू से परे अकार को उकार होकर सख्युः, पत्युः बन गया ॥ अतो रोरप्लुतादप्लुते ||६|१|१०९ ॥ अतः ५|१|| रोः ६ |१| | अप्लुतात् ५|१|| ६|१|| अप्लुतात् अप्लुत, उभयत्र नञ्तत्पुरुषः ॥ अप्लुते ७११२ ॥ स० अनु० - उत्, अति, संहितायाम् | अर्थ:– अप्लुतादकारादुत्तरस्याप्लुतेऽति’ परतः रो रेफ्स्यो- कारादेशो भवति संहितायां विषये ॥ उदा०- वृक्षोऽत्र, प्लक्षोऽत्र ॥ भाषार्थ :- [अप्लुतात्] अप्लुत [श्रुतः] अकार से उत्तर [अप्लुते ] अप्लुत अकार परे रहते [रो: ] रु के रेफ को उकार आदेश होता है संहिता के विषय में || ‘वृक्ष रु अत्र = वृक्ष र अत्र’ यहाँ ‘क्ष’ का उत्तरवर्ती – १. ‘श्रतः प्रति’ दोनों में तपर होने के कारण ह्रस्व अकार का ही ग्रहण होगा, प्लुत का हो ही नहीं सकता फिर भी ‘अप्लुतात् प्रप्लुते’ ग्रहण इस लिए है कि अष्टमाध्याय पाद २ सूत्र ८२-१०८ तक जो प्लुत विधान है वह इस प्रकरण के प्रति ‘पूर्वत्रासिद्धम्’ (८।२1१ ) के नियम से असिद्ध होने पर एकमात्रिक माना जाने पर भी प्रकृत सूत्र की प्रवृत्ति न हो । ५४ ‘अ’ प्लुत भिन्न है, रु के रेफ को उत्व (६) अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः तथा अत्र का ‘अ’ भी प्लुत भिन्न अकार है, अतः होकर ‘वृक्ष उ अत्र’ बना । पश्चात् श्रद् गुणः ( ६ ११८४ ) से गुण होकर ‘वृक्षो अन्न’ पश्चात् एङः पदान्तादति (६।१।१०५) लगकर वृक्षोऽत्र बन गया ॥ यहाँ से ‘अतः रो:’ की अनुवृत्ति ६।१।११० तक जायेगी || हशि च || ६|१|११० ॥ हशि ७|१|| च अ० ॥ अनु०-अतः रोः, उत् संहितायाम् || अर्थ:- हशि च परतोsत उत्तरस्य रोरुकारादेशो भवति संहितायां विषये ॥ उदा० - पुरुषो याति, पुरुषो हसति, पुरुषो वदति || भाषार्थ :- [ हशि ] हश् प्रत्याहार परे रहते [च] भी अकार से उत्तर रु के रेफ को उकारादेश होता है संहिता के विषय में | पूर्व सूत्र से अकार परे रहते ही प्राप्त था, हशू परे रहते भी विधान कर दिया || पुरुष सु = पुरुष रु = पुरुष र् याति, उत्व तथा आद् गुणः (६१११८४) लगकर पुरुषो याति बन गया || प्रकृत्यान्तः पादम् ||६|१|१११ ॥ प्रकृत्या ३|१|| अन्तःपादम् अ० ॥ स० - अन्तः = मध्ये पादस्य अन्तःपादम् तस्मिन् अन्तः पादम् अव्ययीभावः । विभक्त्यर्थेऽव्ययी- भावः (२३१३६ ) || ततः सप्तम्यामुत्पन्नस्य डेस्तृतीयासप्तम्यो० (२|४|८४) इत्यनेनाम्भावः ॥ अन्तःशब्दोऽव्ययमधिकरणभूतं मध्यममाचष्टे । अनु० – एङः अति, संहितायाम् ॥ अर्थः- पादमध्यस्थेति परत ए प्रकृत्या भवति, संहिताकार्य न भवतीत्यर्थः ॥ एक इति यत् पञ्चम्यन्त- मनुवर्त्तते तदर्थादिह प्रथमान्तेन विपरिणम्यते ॥ उदा० - ते अग्रे अश्वमा- युञ्जन् । ते अस्मिन् जवमादधुः । सुजाते अश्वसूनृते (ऋ० ५७६२) । उपप्रयन्तो अध्वरम् (ऋ० १२७४ | १) । शिरो अपश्यम् । अध्वर्यो अद्रिभिः सुतम् ॥ भाषार्थ:- [अन्तःपादम् ] पाद के मध्य में वर्त्तमान अकार के परे रहते ए को [ प्रकृत्या ] प्रकृतिभाव हो जाता है, अर्थात् जैसा है वैसे ही रहता है सन्धि कार्य नहीं होते || अन्तः अव्यय शब्द यहाँ मध्यवाची है, अव्ययं विभक्ति० (२|१|६ ) से विभक्त्यर्थं में अन्तः पादम् में समास हुआपाद: ] षष्ठोऽध्यायः ५५ है । समास करने के पश्चात् उत्पन्न सप्तमी विभक्ति के एकवचन को अव्य- यादाप्सुपः (२|४|८२) से लुकू न होकर तृतीयासप्तम्यो० (२|४| ८४ ) से ‘अम्’ होता है । ऊपर से आ रहा ‘एङ:’ पञ्चम्यन्त पद यहाँ अर्थ के अनुसार प्रथमा विभक्ति में बदल जाता है ।। उपर्युक्त सारे उदाहरणों में पाद के मध्य में अकार है, अतः ‘ते, सुजाते, उपप्रयन्तो’ आदि के एड को प्रकृतिभाव हो जाता है अर्थात् एङ: पदान्तादति (६।१।१०५ ) से प्राप्त पूर्वरूप नहीं होता । विशेष :– यद्यपि इस प्रकरण में ‘छन्दसि’ का निर्देश नहीं है तथापि इस प्रकरण के अधिकांश सूत्र वेदविषयक ही हैं, क्योंकि लौकिक पाद- बद्ध पद्यों में यह कार्य नहीं देखा जाता है। सूत्र ६ | १|११८ में पठित ‘सर्वत्र’ पद से भी यही ध्वनित होता है || यहाँ से ‘प्रकृत्या’ की अनुवृत्ति ६|१|१२६ तक तथा ‘अन्तःपादम् ’ की ६।१।११२ तक जायेगी || अव्यादद्वद्यादवक्रमुरवतायमवन्त्ववस्युषु च || ६|१|११२ || अव्या स्युषु ७१३ || च अ० ॥ स० - अव्या० इत्यत्रेतरेतरद्वन्द्वः ॥ || अनु० - प्रकृत्या, अन्तः पादम् एङः अति, संहितायाम् ॥ अर्थ:- अव्यात्, अवद्यात्, अवक्रमुः, अब्रत, अयम्, अवन्तु, अवस्यु इत्ये- तेष्वति परतो ऽन्तः पादमेङ् प्रकृत्या भवति || उदा - अग्निः प्रथमो वसु- भिर्नो अव्यात् । मित्रमहो अवद्यात् (ऋ० ४|४|१५) । मा शिवासो अव- क्रमुः (ऋ० ७ ३२१२७) । ते नो अब्रताः । शतधारो अयं मणिः । ते नो अवन्तु पितरः । कुशिकासो अवस्यवः (ऋ० ३१४२/९ ) ॥ यद्यप्यत्र पूर्वसूत्रेणैव प्रकृतिभावः सिद्धस्तथापि ‘अव्यात्’ आदिषु परतः पुनः प्रकृतिभावविधानाज्ज्ञाप्यते यत् पूर्वसूत्रे ऽवकारयकारपरेऽति प्रकृतिभावो विधीयत इति ॥ भाषार्थ: - [अव्या स्युषु ] अव्यात्, अवद्यात्, अवक्रमुः, अव्रत, अयम्, अवन्तु, अवस्यु इन शब्दों में जो अकार उसके परे रहते पाद के मध्य में जो एड उसको [च] भी प्रकृति भाव हो जाता है, अर्थात् सन्धि नहीं होती || यद्यपि इस सूत्र के उदाहरणों में पूर्वसूत्र से प्रकृतिभाव प्राप्त था पुनरपि इस सूत्र की रचना से ज्ञात होता है कि पूर्वसूत्र में वकार यकार ५६ अष्टाध्यायी प्रथमावृत्ती [ प्रथम परे हैं जिस अकार के, उसके परे प्रकृति भाव नहीं होता। सूत्र ६।१।११८ में पठित ‘सर्वत्र’ पद से भी यह भाव प्रकट होता है एड: पदान्ता० (६।१।१०५ ) से प्राप्त सन्धि कार्य उदाहरणों में नही हुआ है । यजुष्युरः || ६|१|११३ ॥ यजुषि ७११|| उर: १|१|| अनु० - प्रकृत्या, एङः अति, संहितायाम् || अर्थ:–यजुषि विषये एडन्त उरः शब्दोऽति परतः प्रकृत्या भवति || उदा० – उरो अन्तरिक्षम् ॥ भाषार्थ :- [ यजुषि ] यजुर्वेद विषय में [ उर: ] उरः शब्द जो एङन्त उसे प्रकृतिभाव होता है, अकार परे रहते ॥ ‘उरस्’ के स् को पहले रुत्व करके पश्चात् अतो रोरप्लु० (६।१११०६ ) से ‘रु’ को ‘उ’ हुआ । तत्पश्चात् आद् गुणः (६|१|८४) लगकर ‘उरो’ एडन्त बन गया, तब अन्त- रिक्षम् का अकार परे रहते प्रकृतिभाव हो गया || यहाँ से ‘यजुषि’ की अनुवृत्ति ६ १ ११७ तक जायेगी । आपोजुषाणोवृष्णोवर्षिष्ठेअम्बेअम्बाले अम्बिकेपूर्वे || ६ | १|११४ ॥ " आपो, जुषाणो, वृष्णो वर्षिष्ठे, अम्बे, अम्बाले इत्येतान्यनुकरण- पदान्यविभक्त्यन्तानि । अम्बिकेपूर्वे ॥२॥ स०-अम्बिकेशब्दात् पूर्वे, अम्बिके पूर्वे, पञ्चमीतत्पुरुषः ॥ अनुः यजुषि, प्रकृत्या, अति, संहिता- ॥ याम् ॥ अर्थः-आपो, जुषाणो, वृष्णो वर्षिष्ठे इत्येतानि पदानि अम्बिकेशब्दात् पूर्वे अम्बे अम्बाले इत्येते च पदे तानि यजुषि अति परतः प्रकृत्या भवन्ति ॥ उदा० - आपो अस्मान मातरः शुन्धयन्तु ( ० ४ २ ) । जुषाणो अप्तुराज्यस्य (य० ५। ३५) । वृष्णो अंशुभ्यां गभस्तिपूतः ( य० ७१) वर्षिष्ठे अधिनाके । अम्बे अम्बाले अम्बिके || " h भाषार्थ:- [आपो अम्बिकेपूर्वे ] आपो, जुषाणो, वृष्णो, वर्षिष्ठे, ये पद तथा अम्बिके शब्द से पूर्व अम्बे अम्बाले ये दो पद यजुर्वेद में पठित होने पर अकार परे रहते प्रकृतिभाव से रहते हैं । सर्वत्र एड: पदान्ता ० ( ६ |१२|१०५) से प्राप्त सन्धिकार्य नहीं होता | आपोप्रादः ] षष्टोऽध्यायः ५७ जुषाणो आदि सारे पद अनुकरणरूप अविभक्त्यन्त सूत्र में पढ़े हुये हैं । ! अङ्ग इत्यादौ च || ६|१|११५ ॥ अते ७७१ ॥ इत्यादौ ७१ ॥ च अ० ॥ स० - इति = अङ्गशब्द:, तस्यादि:, तस्मिन् षष्ठीतत्पुरुषः ॥ अनु०-यजुषि, प्रकृत्या, एड: अति, संहितायाम् ॥ अर्थ : - यजुषि विषये अङ्गशब्दे य ए स अति परतः प्रकृत्या भवति, तदादौ चाति परतो यः कश्चिद् एङ्पूर्वः सोऽपि प्रकृत्या भवति ॥ उदा - ऐन्द्रः प्राणो अङ्ग अङ्गे निदध्यत् ( य० ६(२० ) । ऐन्द्र: प्राणो अङ्ग अङ्गे अशोचिषम् ॥ भाषार्थ :- यजुर्वेद विषय में [अ] अङ्ग शब्द में जो एड उसको अकार के परे रहते प्रकृतिभाव हो जाता है, [च] तथा [ इत्यादौ ] उस अङ्ग शब्द के आदि में जो अकार उसके परे रहते पूर्व एड को ( किसी शब्द में स्थित ) प्रकृतिभाव होता है, अर्थात् सन्धि नहीं होती ।। इति शब्द से यहाँ अङ्ग शब्द का ही प्रत्यवमर्षण किया गया है । चकार से दो वाक्यार्थ होते हैं, प्रथम तो अङ्ग शब्द के एड को प्रकृतिभाव होता है, किसी शब्द में स्थित अकार के परे रहते अर्थात् अङ्ग शब्द में स्थित ही अकार परे हो यह आवश्यक नहीं, अतः ‘अङ्ग अशोचिषम्’ में प्रकृतिभाव सिद्ध हो जाता है । द्वितीय वाक्यार्थ में कहा कि तदादि = अङ्ग शब्द के अकार के परे रहते कोई भी एड् पूर्व हो उसे प्रकृतिभाव होता है, अर्थात् यह आवश्यक नहीं रहा कि अङ्ग शब्द का ही एड हो, किसी भी शब्द में स्थित एड् हो, अतः ‘प्राणो अङ्गे’ में ‘प्राणो’ के ओकार को प्रकृतिभाव सिद्ध हो जाता है । अनुदात्ते च कुधपरे || ६ |१|११६ ॥ अनुदात्ते ७|१|| च अ॥ कुधपरे ७७१ ॥ स० – कुश्च धश्च कुधौ, कुधौ परौ यस्मात् स कुधपरस्तस्मात् ‘द्वन्द्वगर्भबहुव्रीहिः ॥ अनु०- यजुषि, प्रकृत्या, एङ: अति, संहितायाम् ॥ अर्थ: - यजुषि विषयेऽनु- दात्ते चाति कवर्गधकारपरे परत एड् प्रकृत्या भवति ॥ उदा० अयं सो अग्निः (२०१२ (४७) । अयं सो अध्वरः ॥ भाषार्थ:— यजुर्वेद विषय में [कुधपरे ] कु= कवर्ग धकार परक [अनु- ५८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः दात्ते] अनुदान्त अकार के परे रहते [च] भी एङ् को प्रकृतिभाव होता है ।। अग्नि शब्द की स्वर सिद्धि भाग १ पृ.७७५ में देखें । यह अनुदा- त्तादि शब्द है, तथा अकार के परे कवर्ग ‘ग’ है ही, अतः प्रकृतिभाव हो गया है । अध्वर शब्द भी प्रातिपदिक स्वर से अन्तोदात्त है, अतः अनुदात्तं (६१११५२) लगकर अनुदात्तादि है, अकार से परे धकार है ही, अतः प्रकृतिभाव हो गया है || यहाँ से ‘अनुदात्ते’ की अनुवृत्ति ६।१।११७ तक जायेगी || अवपथासि च || ६ |१| ११७॥ अवपथासि ७१ ॥ च अ०॥ अनु० - अनुदात्ते, एड: अति संहितायाम् ॥ अर्थः- अवपथाः शब्दे तस्मिन् परत एङ् प्रकृत्या भवति यजुषि विषये ॥ अवपथाः || यजुषि, प्रकृत्या, योऽनुदात्तो ऽकारः उदा० -त्री रुद्रेभ्यो भाषार्थ:— [ श्रवपथासि ] अवपथाः शब्द में [ च ] भी जो अनुदान्त अकार उसके परे रहते यजुर्वेद विषय में एड को प्रकृतिभाव होता है । वप धातु से लङ् लकार में थास् परे रहते अद् आगम होकर ‘अवपथाः ’ रूप बना है । तिङ्ङतिङः (८२२१२८) से अतिङ् ‘रुद्रेभ्यो’ से उत्तर निघात होता है, अत: अनुदात्त अकार परे है, सो रुद्रेभ्यो का ओकार प्रकृतिवत् रह गया, सन्धि नहीं हुई । चकार ‘अनुदान्ते’ पद के अनुक- र्षणार्थ है || सर्वत्र विभाषा गोः || ६|१|११८ ॥ सर्वत्र अ० ॥ विभाषा १|१|| गोः ६|१|| अनु० - प्रकृत्या, एङ: अति, संहितायाम् ॥ अर्थ:- सर्वत्र = छन्दसि भाषायां चाति परतो गोरेड् प्रकृत्या भवति विभाषा ॥ उदा० - गो अग्रम्, गोऽयम् । छन्दसि - अपश- वो वा अन्ये गोअश्वेभ्यः पशवो गोश्वाः ॥ भाषार्थ : - [सर्वत्र ] सर्वत्र = छन्द तथा भाषा विषय दोनों में [गो: ] गो शब्द के एङ् को [विभाषा ] विकल्प से अकार परे रहते प्रकृ- तिभाव होता है || यहाँ से ‘गो’ की अनुवृत्ति ६|१|१२० तक तथा ‘विभाषा’ की अनु- वृत्ति ६।१।११९ तक जायेगी ||पादः ] षष्ठोऽध्यायः अव स्फोटायनस्य || ६ | १ | ११९ ॥ पूह अव १|१|| स्फोटायनस्य ६ |१|| अनु– गोः, विभाषा, अचि, संहि- तायाम् ॥ अर्थ:- स्फोटायनस्याचार्यस्य मतेनाचि परतो गोरखङादेशो भवति, विकल्पेन ॥ उदा० - गवाग्रम्, गोऽग्रम् । गवाजिनम्, गोड- जिनम् । गवोदनम्, गवौदनम् । गवोष्टम्, गवुष्टम् ॥ | || भाषार्थ :- अच् परे रहते गो को [ अवङ् ] अव आदेश [स्फोटाय- नस्य ] स्फोटायन आचार्य के मत में विकल्प से होता है || ‘अवड’ में वकारोत्तरवर्ती अकार निरनुनासिक है । यि (१|१|५२ ) से अन्तिम अल् ‘ओ’ को ‘अवङ’ होकर गव अग्रम् = गवाग्रम् बना है । जिस पक्ष में अवङ् आदेश नहीं हुआ तो एङ: पदान्तादति ( ६ |१|१०५ ) से पूर्वरूप होकर गोऽग्रम् बन गया || यहाँ से ‘अ’ की अनुवृत्ति ६।१।१२० तक जायेगी || इन्द्र च ||६|१|१२० ॥
इन्द्रे ७|१|| च अ० ॥ अनु० – अवङ्, गोः, अचि, संहितायाम् ॥ अर्थ :- इन्द्रशब्दस्थेऽचि परतो गोरखङादेशो भवति || उदा०— गवेन्द्रः । गवेन्द्रयज्ञस्वरुः १ ||
भाषार्थ:- [ इन्द्रे] इन्द्र शब्द में स्थित अच् के परे रहते [च] भी गो को अवङ् आदेश होता है ।।
प्रथमसूत्र से अवङ् प्राप्त था पुनः इन्द्र शब्द के परे उसका विधान करने से ज्ञापित होता है कि इस सूत्र में विभाषा की अनुवृत्ति नहीं आती ||
प्लुतप्रगृह्या अचि नित्यम् || ६ | १|१२१ ॥
||६|१|१२१||
प्लुतप्रगृह्णाः ११३ || अचि जशा नित्यम् ||१|| स० - प्लुताश्च प्रगृह्याश्च प्लुतप्रगृह्याः, इतरेतरद्वन्द्वः ॥ अनु० - प्रकृत्या, संहितायाम् ॥ अर्थ :- प्लुताश्च प्रगृह्याश्चाचि प्रकृत्या भवन्ति नित्यम् ॥ उदा० प्लुताः - देवदत्ता ३ अत्र न्वसि । यज्ञदत्ता ३ इदमानय । प्रगृह्या:- अग्नी इति । वायू इति । खट्वे इति । माले इति ॥
१. ‘चरु’ इति पाठान्तरम् । यूपत्रश्वने प्रथमं निष्पतितः शकल : ‘स्वर’ नाना- व्यवह्रियते याज्ञिकैः ।

६० अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः भाषार्थ :- [ प्लुतप्रगृह्याः ] प्लुत तथा प्रगृह्यसंज्ञक शब्दों को [अचि] अच् परे रहते [ नित्यम् ] नित्य ही प्रकृतिभाव हो जाता है || ‘अग्नी इति’ इत्यादि की सिद्धि भाग १ परि० १११|११ पृ० ६८४ में देखें । देवदत्ता ३ इत्यादि में प्लुत दूराद्भूते च ( ८ २३८४) से हुआ है । प्रकृति - भाव होने से सवर्णदीर्घ नहीं हुआ है ।। यहाँ से ‘अचि’ की अनुवृत्ति ६।१।१२६ तक जायेगी || आङोऽनुनासिकछन्दसि बहुलम् || ६ |१|१२२|| आङ : ६१ || अनुनासिक: १|१|| छन्दसि ७|१|| बहुलम् ||१|| अनु० – अचि, प्रकृत्या, संहितायाम् || अर्थः– आङोऽचि परतः संहि- तायां छन्दसि विषयेऽनुनासिकादेशो बहुलं भवति, स च प्रकृत्या भवति ॥ उदा० - अभ्रओं अपः । गभीरआँ उग्रपुत्रे जिघांसत || भाषार्थ:- [आङः ] आङ् को अच् परे रहते संहिता विषय में [अनुनासिकः] अनुनासिक आदेश [छन्दसि ] वेद विषय में [बहुलम् ] बहुल करके होता है, तथा उस अनुनासिक को प्रकृतिभाव भी होता है ।। बहुल ग्रहण से आङ् के अतिरिक्त भी अनुनासिक आदेश और प्रकृति- भाव देखा जाता है । यथा - सवायँ एवा रात्र्युष से ( ऋ० २।१९३।१) । इको सवर्णे शाकल्यस्य ह्रस्वश्च || ६|१|१२३ || इक: १|३|| असवर्णे ७|१|| शाकल्यस्य ६ |१|| ह्रस्वः ||१|| च अ० ॥ स० - न सवर्णोऽसवर्णस्तस्मिन् नन्तत्पुरुषः ॥ अनु - अचि, प्रकृत्या, संहितायाम् | अर्थ:- असवर्णेऽचि परत इकः शाकल्यस्याचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्येकः स्थाने भवति || उदा० - दधि अत्र, मधु अत्र, कुमारि अत्र, किशोरि अन्न, इको यणचि इत्यपि भवति विधान- सामर्थ्यात् तेन पक्षे दध्यत्र मध्वत्र कुमार्यत्र किशोर्यत्र इति यणादेशा भवन्ति ॥ } भाषार्थ:- [असवरों] असवर्ण अच् परे हो तो [इकः ] इक् को [शाकल्यस्य ] शाकल्य आचार्य के मत में प्रकृतिभाव हो जाता है, [च] तथा उस इक् के स्थान में [ह्रखः ] ह्रस्व भी हो जाता है । इको यंगचि के आरम्भसामर्थ्य से पक्ष में यणादेश भी होकर दध्यन्त्र आदि उदाहरण बनते हैं । कुमारी, किशोरी को हस्व होकर ‘कुमारि अत्र, किशोरि अत्र’ बना है । असवर्ण अचू सर्वत्र अत्र का ‘अ’ परे है ही । · “पादः ] षष्ठोऽध्यायः ६१ यहाँ से ‘शाकल्यस्य ह्रस्वश्च’ की अनुवृत्ति ६ | १|१२४ तक जायेगी ॥ ऋत्यकः ||६|१|१२४ ॥ ऋति ७|१|| अंकः ११३|| अनु० - शाकल्यस्य ह्रस्वश्च, प्रकृत्या, संहितायाम् ॥ श्रर्थः ऋकारे परतः शाकल्यस्याचार्यस्य मतेनाक: प्रकृत्या भवन्ति, ह्रस्वश्च तस्याक: स्थाने भवति ॥ उदा०– खट्व + ऋश्यः, माल+ऋश्यः, कुमारि ऋश्यः, होतृ ऋश्यः । पक्षे यथायथमा देशा भवन्ति ॥ भाषार्थ :- [ऋति ] ऋकार परे रहते [ अकः ] अक् को शाकल्य आचार्य के मत में प्रकृतिभाव होता है, तथा उस अकू को ह्रस्व भी हो जाता है ॥ पूर्वसूत्र में असंवर्ण कहा था यहाँ सवर्ण अच् परे ॥ रहते भी हो जाये, जैसे कि होतृ ऋश्यः यहाँ है, तथा पूर्वसूत्र में इकू कहा है यहाँ अनिक खट्व ऋश्यः आदि में भी हो जावे इसलिये यह सूत्र हैं। पक्ष में खट्वर्थः, मालय:, कुमारृश्यः, होतृश्यः इत्यादि प्रयोग भी होते हैं । " अच्युतवदुपस्थिते || ६ | १|१२५ ।। अप्लुतवत् अ० ॥ उपस्थिते ११ || स० - अप्लु इत्यत्र नव्नूतत्पु- रुषः ॥ अर्थः- उपस्थितं नाम अनार्ष इतिकरणः | अनार्षे इतौ परतः प्लुतोऽप्लुतवद् भवति । तेन प्लुतकार्य प्रकृतिभावो न भवति ॥ उदा० - सुश्लोका ३ इति = सुश्लोकेति । सुमङ्गला३ इति = सुमङ्गलेति ॥ भाषार्थः — उपस्थित अनार्ष अर्थात् जो वेद से अन्यत्र आया ‘इति’ पद है, उसे कहते हैं ॥ [ उपस्थिते] अनार्ष इति के परे रहते प्लुत को [ प्लुतवत् ] अप्लुतवत् = अप्लुत के समान हो जाता है || अप्लुतवत कहने से प्लुतकार्य प्लुतप्रगृह्या ० (६।१।१२१ ) से कहा हुआ प्रकृतिभाव नहीं होता, अतः सन्धिकार्य हो जाता है । दूराद्धृते च (८२८४) से ‘सुश्लोका३’ आदि में प्लुत हुआ है । यहाँ से ‘अप्लुतवत्’ की अनुवृत्ति ६।१।१२६ तक जायेगी ॥ ई३ चाक्रवर्मणस्य || ६ |१| १२६ ॥ ई३ लुप्तप्रथमान्तनिर्देशः ॥ चाक्रवर्मणस्य ६|१|| अनु० - अप्लुतवत्, अचि ॥ अर्थः- अचि परत ई ३कारः प्लुतश्चाक्रवर्मणस्याचार्यस्य मतेनाप्लु- 11 ६२ अष्टाध्यायीप्रथमावृत्तौ [ प्रथम तवद्भवति ॥ उदा० - अस्तु हीत्यब्रवीत् । चिनु हीदम् । चाक्रवर्मणग्रहणात पक्षे - अस्तु ही३ इत्यब्रवीत् । चिनु ही३ इदम् ॥ भाषार्थ: - प्लुत [ई३] ‘ई३’ को अच् परे रहते [ चाक्रवर्मणस्य ] चाक्रवर्मण आचार्य के मत में अप्लुतवत् हो जाता है || पूर्ववत् प्रकृति- भाव न होना ही अप्लुतवत् विधान का प्रयोजन है ॥ चाक्रवर्मण ग्रहण विकल्पार्थ है, अतः पाणिनि मुनि के मत में प्रकृतिभाव ही होता है ॥ उपस्थित (अनार्ष इति ) अनुपस्थित दोनों विषयों में यह विकल्प करता है, अतः यह उभयत्र विभाषा है || दिव उत् ||६|१|१२७|| दिवः ६|१|| उत् १|१|| अनु० – एङ: पदान्तादतीत्यतः पदग्रहणमनु- वर्त्तते मण्डूकप्लुतगत्या || अर्थ:- दिवः पदस्य उकारादेशो भवति || दिव इति प्रातिपदिकं गृह्यते, न धातुः ॥ उदा० - दिवि कामो यस्य स द्युकामः । द्युमान् । विमलघु दिनम् । द्युभ्याम् । द्युभिः || । भाषार्थ :- [ दिवः ] दिव पद को [ उत्] उकारादेश होता है । अलो- न्त्यस्य (१।११५१ ) से अन्तिम अल् ‘व्’ के स्थान में उकारादेश हाता है । येन विधिस्त० (१।११७१ ) से तदन्त विधि होने से पदान्त में स्थित दिन के वकार को ही उकारादेश होता है | धुकामः की सिद्धि भाग १ पृ. ७३४ में देखें । इसी प्रकार और सिद्धियाँ भी हैं | एतत्तदोः सुलोपो कोरनञ्समासे हलि || ६ |१|१२८ ||

॥ एतत्तदो : ६|२|| सुलोपः १|१|| अकोः ६ |२|| अनन्समासे हलि ७|१|| स० - एतच्च तच्च एतत्तदौ तयोः इतरेतरद्वन्द्वः । सोर्लोपः, सुलोपः, षष्ठीतत्पुरुषः । न विद्यते ‘क’ ययोस्तौ अकौ, तयोः बहुव्रीहिः । ननः समासः नञ्समासः, षष्ठीतत्पुरुषः । न नन्समासोऽनन्समास- स्तस्मिन् ’ ‘नतत्पुरुषः ॥ अनु० - संहितायाम् || अर्थ:- अनन्समासे वर्त्तमानयोरककारयोरेतत्तदोः सुलोपो भवति संहितायां विषये हलि परतः ॥ उदा० - एतद् — एष ददाति, एष भुङ्क्ते । तद् स ददाति, स भुङ्क्ते ॥ भाषार्थ :- [कोः ] ककार जिनमें नहीं है तथा जो [अनञ्समासे] नन् समास में वर्तमान नहीं हैं, ऐसे जो [ एतत्तदो : ] एतद् तथा तद्,पादः ] षष्टोऽध्यायः ६३ उनके [सुलोपः ] सु का लोप हो जाता है [हलि ] हलू परे रहते, संहिता के विषय में || अकच प्रत्यय करने पर ककार सहित एतद् तद् हो जाते हैं, अतः ‘अको:’ से उनका निषेध है । सः की सिद्धि भाग १ पृ० ७२४ तथा ७३४ में देखें । हलू परे यहाँ सु का लोप हो गया है, यही विशेष है । सः के समान ही एतद् के मध्य तकार को सकार एवं दू को अत्व तथा आदेशप्रत्य० (८१३२५६ ) से षत्व करके ‘एष:’ बनता है || यहाँ से ‘सुलोपः’ की अनुवृत्ति ६।१।१३० तक तथा ‘हलि’ की अनु- वृत्ति ६ | १|१२६ तक जायेगी ॥ स्यश्छन्दसि बहुलम् || ६|१|१२९॥ स्यः षष्ठयर्थे प्रथमा || छन्दसि ७|१ || बहुलम् १|१|| अनु० - सुलोपः, हलि संहितायाम् ॥ अर्थ:-स्य इत्येतस्य छन्दसि विषये हलि परतो बहुलं सोर्लोपो भवति संहितायां विषये ॥ उदा० - उत स्य वाजी क्षिपणि तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि (ऋ० ४।४०१४) । एष स्य ते मधुमाँ इन्द्र सोमः । बहुलवचनात् न च भवति –यन्त्र स्यो निपतेत् ॥ | भाषार्थः – ‘स्य:’ यह षष्ठी के सुका [छन्दसि ] वेद विषय में अर्थ में प्रथमा है । [स्यः ] स्य शब्द के हल् परे रहते [बहुलम् ] बहुल करके लोप हो जाता है, संहिता के विषय में || सोऽचि लोपे चेत् पादपूरणम् || ६|१|१३|| सः षष्ठ्यर्थे प्रथमा ॥ अचि ७|१|| लोपे ७ |१| चेत् अ० ॥ पादपूरणम् १|१|| स० - पादस्य पूरणं निष्पत्ति: पादपूरणं, षष्ठी- तत्पुरुषः ॥ अनु० - सुलोपः, संहितायाम् ॥ अर्थ:– स इत्येतस्याचि परतः सुलोपो भवति संहितायाम्, लोपे सति चेत्पादः पूर्येत ॥ उदा० - सेन्दू राजा क्षयति चर्षणीनाम् । सौषधीरनुरुध्यसे । सैष दाशरथी रामः, सैष राजा युधिष्ठिरः । पादशब्देनेह सामान्येन ऋक्पादः श्लोकपादश्वोभौ गृह्येते ॥ ।

भाषार्थ : - [सः ] ‘सः’ के सु का लोप [अचि] अच् परे रहते होता है [ चेत् ] यदि [लोपे] लोप होने पर [ पादपूरणम् ] पाद की पूर्ति (निष्पत्ति) हो रही हो || पादशब्द से यहाँ ऋङ मन्त्र (पद्यमन्त्र)
६४
अष्टाध्यायो प्रथमावृत्तौ
[ प्रथम
और श्लोक दोनों के पादों का ग्रहण होता है ॥ तद् के प्रथमा एकवचन क ‘सः’ अनुकरण है तथा पूर्ववत् षष्ठी का लुक हुआ है ॥ सु का लोप कर देने पर आद् गुण: ( ६ । ११८४) एवं वृद्धिरेचि (६१११८५) लगकर स इन्दु = सेन्दुः, स ओषधीः = सौषधी: ‘बनने से एक मात्रा उसी में मिलकर पादपूर्ति हो जाती है, अन्यथा १ मात्रा बढ़ने से पादव्यवस्था ठोक न बनती ॥
[सुदप्रकरणम् ]
सुट् कात् पूर्वः || ६ | १|१३१ ॥
सुद् १|१|| कात् ५|१|| पूर्वः १|१|| अनु० - संहितायाम् ॥ श्रर्थ:- अधिकारोऽयम्, पारस्करप्रभृतीनि च संज्ञायाम् ( ६ | १|१५१ ) इति यावत् । इत उत्तरं ककारात् पूर्वः सुडागमो भवतीत्यधिकारो वेदितव्यः ॥ उदा वक्ष्यति सम्परिभ्यां० (६|१|१३२) संस्कर्त्ता, संस्कृतम्, संस्कर्तव्यम् ॥
||
भाषार्थ :- यह अधिकार सूत्र है, पारस्करप्रभृतीनि० (६।१।१५१ ) तक जायेगा । [कात् ] ककार से [पूर्व: ] पूर्व [सुद्] सुद का आगम होता है, ऐसा आगे के सूत्रों में अर्थ होता जायेगा || सम् सुट् कर्त्ता सम् स कर्त्ता यहाँ संपुंकानां सत्यम् (भाष्य वार्त्तिक ८ ३३५ ) से सम् के मू को स् होकर ‘सस कर्त्ता’ रहा । अत्रानुनासिकः पूर्वस्य तु वा (८१३२ ) से पक्ष में सू से पूर्व वर्ण अकार को अनुनासिक तथा दूसरे पक्ष में अनुनासिकात् परोऽनुस्वार : ( ८ ३१४ ) से अनुस्वार आगम होकर संस्कर्त्ता बना ॥ अयोगवाहानामदसु० ( हयवरद) इस भाष्यवान्तिक से अनुस्वार अट् प्रत्याहार में माना गया तो हल् से उत्तर माना जाने से झरो झरि सवर्णे ( ८|४|६४ ) से एक सकार का पक्ष में लोप हो गया तब संस्कर्त्ता एक सकार वाला प्रयोग भी बना । अयोग- वाहों को सामान्य करके महाभाष्य में ( हयवरट् ) अच् एवं हल दोनों में ही माना है, सो अचों में मानकर अच् से उत्तर अनचि च (८४१४६ ) से पक्ष में ‘सं सू सू कर्त्ता’ (द्विसकारक अवस्था में) यहाँ स् को द्वित्व होकर संस्स्स्कर्त्ता प्रयोग भी बनेगा । इस प्रकार सकार लोप एवं द्वित्व भी पाक्षिक होकर एक सकार, दो सकार तथा तीन सकार के भेद से प्रयोगत्रय सिद्ध होते हैं, ऐसा जानें। हमने मूल उदाहरणों में एक सकार ही रखा है | इसी प्रकार संस्कर्त्तुम आदि की व्यवस्था जानें ||पादः ] षष्टोऽध्यायः सम्परिभ्यां करोतौ भूषणे || ६ | १|१३२ || ६५ सम्परिभ्याम् ५|२|| करोती ७११ ॥ भूषणे ७ ११ || स० – सम्परिभ्याम् इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - सुट् कात् पूर्वः संहितायाम् ॥ अर्थ:- सम्, परि, इत्येताभ्यां भूषणेऽर्थे करोतो परतः सुट् कात् पूर्वो भवति संहितायाम् ॥ उदा० – संस्कर्त्ता, संस्कर्तुम्, संस्कर्त्तव्यम् । परिष्कर्त्ता, । परिष्कर्तुम्, परिष्कर्त्तव्यम् । भाषार्थ:— [भूषणे] भूषण अर्थ में [सम्परिभ्याम् ] सम् तथा परि उपसर्ग से उत्तर [करोतौ ] कृ धातु के परे रहते ककार से पूर्व सुटू का आगम होता है, संहिता विषय में || परिष्कर्त्ता (परिष्कार करने वाला) आदि में सुट् के ‘स्’ को परिनिविभ्यः सेव० (८१३१७०) से पत्व हुआ है । संस्कर्त्ता ( संस्कार करने वाला) की सिद्धि पूर्व सूत्र में देखें || ॥ यहाँ से ‘सम्परिभ्याम्’ की अनुवृत्ति ६|१|१३३ तक तथा ‘करोती’ की ६|१|१३४ तक जायेगी ॥ समवायै च || ६ | १|१३३॥ समवाये ७|१ || च अ० ॥ अनु- सम्परिभ्याम् करोतौ, सुट् कात्- पूर्वः, संहितायाम् ॥ अर्थ:– समवायेऽर्थे करोतौ परतः संपरिभ्यां परः कात् पूर्वः सुडागमो भवति संहितायाम् ॥ समवायः = समुदायः ॥ उदा०– तत्र नः संस्कृतम्, तत्र नः परिष्कृतम् ॥ भाषार्थ : - [ समवाये ] समुदाय अर्थ में [च] भी कृ धातु परे हो तो सम् तथा परि से उत्तर ककार से पूर्व सुट् का आगम होता है, संहिता विषय में || उदा० -तत्र नः संस्कृतम् ( वहाँ हमारा समुदाय ) । तत्र नः परिष्कृतम् ॥ उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु || ६ |१|१३४ || उपात् ५|१|| प्रतिहारेषु १३|| स० प्रतियत्न इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - करोतौ, सुट् कात् पूर्वः, संहितायाम् ॥ अर्थ:- प्रतियत्न, वैकृत, वाक्याध्याहार इत्येतेष्वर्थेषु गम्यमानेषु करोती परतः उपाद् उत्तरः कात् पूर्वः सुडागमो भवति संहितायां विषये || विकृतमेव चैकृतं, स्वार्थे प्रज्ञादित्वादन् ॥ उदा० — प्रतियत्ने - एधोदकस्य ५ ६६ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः उपस्कुरुते, काण्डं गुडस्योपस्कुरुते । वैकृते– उपस्कृतं भुङ्क्ते, उपस्कृतं गच्छति । वाक्याध्याहारे —— उपस्कृतं जल्पति, उपस्कृतमधीते ॥ भाषार्थः - [प्रतिरेषु ] प्रतियत्न (किसी गुण को किसी और गुण में बदलना ), वैकृत ( विकृत ) तथा वाक्याध्याहार अर्थं गम्यमान हो तो कृ धातु के परे रहते [ उपात्] उप उपसर्ग से उत्तर ककार से पूर्व सुद् का आगम संहिता विषय में होता है । गम्यमान अर्थ को भी सहजता से समझाने के लिये शब्दों द्वारा उपादान कर देना वाक्या- ध्याहार कहाता है । जैसे कि उपस्कृतं जल्पति यहाँ ‘गम्यमान अर्थ के बोधक शब्दों का प्रयोग करते हुए वार्त्ता करता है’ यह अर्थ है । अति- व्याप्ति आदि दोष हटाने के लिए वाक्याध्याहार - उपस्कार की आव- श्यकता होती है ।। एधोदकस्योपस्कुरुते उदाहरण के लिये २२३ ५३, तथा ११३/३२ सूत्र देखें || यहाँ से ‘उपात्’ की अनुवृत्ति ६ |२| १३६ तक जायेगी ॥ किरतौ लवने || ६ |१| १३५ ॥ किरतौ ७|१|| लवने ७|१|| अनु० - उपात्, सुट् कात् पूर्वः, संहि तायाम् ॥ अर्थ:– लवनविषये किरतौ धातौ परत: उपादुत्तरः सुट् कात् पूर्वो भवति संहितायाम् ॥ उदा० - उपस्कारं मद्रका लुनन्ति, उपस्कारं काश्मीरका लुनन्ति || भाषार्थ :- [लवने] काटने विषय में [ किरतो ] कृ विक्षेपे धातु के परे रहते उप से उत्तर ककार से पूर्व सुट् का आगम संहिता के विषय में होता है ! उपस्कारं में कृ धातु से णमुल् प्रत्यय कृत्यल्युटो बहुलम् (३|३|११३) में कहे हुये बहुलवचन से होता है | उदा० - उपस्कारं मद्रका लुनन्ति ( फैंक २ कर मद्र के लोग काटते हैं), उपस्कारं काश्मीर- का लुनन्ति ।। यहाँ से ‘किरतो’ की अनुवृत्ति ६।१।१३७ तक जायेगी || हिंसायां प्रतेश्व || ६ |१|१३६ ॥ हिंसायाम् ७१ ॥ प्रतेः ५२॥ च अ० ॥ अनु० किरतौ, उपात्, सुट् कात् पूर्वः, संहितायाम् ॥ अर्थ:-उपात् प्रतेश्चोत्तरः किरतो धातौपादः ] षष्ठोऽध्यायः ६७ परतो हिंसायां विषये सुट् कात् पूर्वो भवति संहितायाम् ॥ उदा० - उप- स्कीर्णं हन्त ते वृषल भूयात् । प्रतिस्कीर्णं हन्त ते वृषल भूयात् ॥ भाषार्थ :- उप [च] तथा [प्रतेः ] प्रति उपसर्ग से उत्तर कृ धातु के परे रहते [हिंसायाम् ] हिंसा विषय में ककार से पूर्व सुट् आगम होता है, संहिता विषय में ॥ उपस्कीर्ण आदि में निष्ठा का तकार परे रहते ऋत इद्धातो: (७११११:०) से इत्व एवं रपरत्व (११११५० ) होकर ‘उप सुट् किर्त’ रहा। रदाभ्यां निष्ठातो० (८/२१४२) से त को न एवं हलि च (८/२/७७) से दीर्घत्व तथा रषाभ्यां० (८|४|१) से णत्व होकर उपस्कीर्ण बन गया || उदा० – उपस्कीर्ण हन्त ते वृषल भूयात् (ऐ वृषल तेरा नाश हो), प्रतिस्कीर्णं हन्त ते वृषल भूयात् ॥ अपाच्चतुष्पाच्छकुनिष्वालेखने || ६|१|१३७ ॥ अपात् ५|१|| चतुष्पाच्छकुनिषु ७१३ ॥ आलेखने ११॥ स० - चतु- ष्पादश्च शकुनयश्च चतुष्पाच्छकुनयस्तेषु इतरेतरद्वन्द्वः ॥ अनु० - किरतौ, सुट् कात् पूर्वः, संहितायाम् । अर्थ :- अपादुत्तरः किरतौ परतश्चतु- ष्पाच्छकुनिषु यदालेखनं तस्मिन् विषये कात् पूर्वः सुडागमो भवति संहितायाम् ॥ उदा०– अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कुटो भक्ष्यार्थी, अपस्किरते श्वा आश्रयार्थी || भाषार्थ :- [पात् ] अप उपसर्ग से उत्तर [ चतुष्पाच्छकुनिषु ] चतु- ष्पाद् अर्थात् चार पैर वाले जैसे बैल, कुत्ता आदि, तथा शकुनि अर्थात् पक्षी मोर मुर्गा आदि में जो [आलेखने] आलेखन - कुरेदना हो तो उस विषय में संहिता में ककार से पूर्व सुट् का आगम होता है ॥ उदा० अपस्किरते वृषभो हृष्टः ( बैल आनन्दित होकर जमीन पैरों से कुरेदता है) अपस्किरते कुक्कुटो भक्ष्यार्थी (मुर्गा भक्ष्य पाने की इच्छा से जमीन कुरेदता है), अपस्किरते वा आश्रयार्थी (कुत्ता बैठने की जगह बनाने के लिये जमीन कुरेदता है ) || अपस्किरते में पूर्ववत् तुदादिभ्यः शः ( ३११(७७) से श, प्रत्यय तथा इत्त्व रपरत्व हुआ है ॥ कुस्तुम्बुरुणि जातिः || ६ |१ | १३८ ॥ कुस्तुम्बुरुणि १|३|| जाति: १|१|| अनु० - सुट्, संहितायाम् ॥ अर्थ :- कुस्तुम्बुरुणीति सुडागमो निपात्यते जातिश्चेद्भवति ॥ कुस्तुम्बु- ६८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथम रुर्नामौषधिर्जातिविशेषः, तत्फलान्यपि कुस्तुम्बुरुणि ॥ सूत्रे नपुंसकलिङ्ग बहुवचनञ्चातन्त्रम् ॥ भाषार्थ : – [कुस्तुम्बुरूणि ] कुस्तुम्बुरु शब्द में तकार से पूर्व सुट आगम निपातन किया जाता है, यदि वह [ जाति: ] जाति अर्थ वाला हो तो ॥ कुस्तुम्बुरु किसी औषधि जाति विशेष का नाम है । उसके फल भी ‘कुस्तुम्बुरुणि फलानि ’ कहे जाते हैं | सूत्र में जो नपुंसकलिङ्ग ॥ एवं बहुवचन से निर्देश किया है, वह अविवक्षित है, अतः कुस्तुम्बुरुरो- षधिः, कुस्तुम्बुरुणि फलानि यहाँ पुल्ँलिङ्ग एकवचन, एवं नपुंसकलिङ्ग बहुवचन दोनों के साथ सुट् निपातित है ॥ अपरस्पराः क्रियासातत्ये ॥ ६ |१| १३९ ॥ अपरस्पराः ||३|| क्रियासातत्ये ७|२|| स०क्रियायाः सातत्यं क्रियासातत्यं तस्मिन्पष्ठीतत्पुरुषः || अनु० - सुद्, संहितायाम् || अर्थ: - क्रियासातत्ये गम्यमाने अपरस्परा इति सुट् निपात्यते ॥ उदा०– अपरे च परे च = अपरस्पराः सार्या गच्छन्ति ॥ ॥ 11 भाषार्थ :- [क्रियासातत्ये] क्रिया का निरन्तर होना गम्यमान हो तो [ अपरस्पराः ] ‘अपरस्परा:’ इस शब्द में सुट् आगम निपातन किया जाता है || उदा - अपरस्पराः सार्थ गच्छन्ति (सार्थ लोग निरन्तर गमन करते हैं। || प्राचीन काल में देशान्तर से सामान लाने ले जाने के लिए वैश्यों का जो समूह चलता था वह सार्थ कहाता था और उनका नेता ‘सार्थवाह’ कहाता था || गोष्पदं सेवितासेवितप्रमाणेषु || ६ | १|१४० ॥ गोष्पदम् १११|| सेविता णेषु ७७३॥ स० - सेवितच असेवित प्रमाणश्च सेवि णानि तेषु इतरेतरद्वन्द्वः ॥ अनु० - सुद संहिता- याम् || अर्थ:- गोष्पदमिति सुद् निपात्यते, षत्वं च तस्य सेवितेऽसेविते प्रमाणे च विषये ॥ उदा० - गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशो गोष्पदो देशः । असेविते अगोष्पदान्यरण्यानि । प्रमाणे - गोष्पदमात्रं क्षेत्रम्, गोष्पदपूरं वृष्टो देवः ॥

भाषार्थ : - [ गोष्पदम् ] गोष्पद इस शब्द में सुट् आगम तथा उसको पत्व [सेवि णेषु ] सेवित, असेवित तथा प्रमाण विषय में निपातनषष्ठोऽध्यायः ६९ पादः ] किया जाता है | गौएं जिस देश में गमन करती हैं, फिरती हैं वह गौओ से सेवित देश ‘गोष्पदो देश:’ कहलायेगा । इसी प्रकार जिन जङ्गलों में गौओं के गमन का अत्यन्ताभाव है, ऐसा गौओं से असेवित अरण्य अगोष्पद अरण्य कहा जायेगा । ‘गोष्पदपूरे’ गीली भूमि में बने गौ के | खुर के चिह्न भरने के बराबर वर्षा हुई यहाँ स्पष्ट प्रमाण विषय है । यहाँ णमुल् प्रत्यय ३ | ४ | ३२ से हुआ है || ॥ आस्पदं प्रतिष्ठायाम् ||६|१|१४१॥ आस्पदम् १११|| प्रतिष्ठायाम् ७११॥ अनु०– सुद्, संहितायाम् ॥ अर्थ :– आस्पदमिति सुट् निपात्यते प्रतिष्ठायामर्थे । प्राणधारणाय काल- क्षेपाय यत् स्थानं तत् प्रतिष्ठाशब्देनोच्यते ॥ उदा० -आस्पदमनेन लब्धम् ॥ भाषार्थ :- [ प्रतिष्ठायाम् ] प्रतिष्ठा अर्थ में [आपदम् ] आस्पद शब्द में सुट् आगम निपातन है । प्राणधारण अर्थात् समय बिताने के लिये जो स्थान उसे प्रतिष्ठा कहते हैं || आस्पदं में जो आङ् है, वह आङ् मर्यादावचने (११४३८८) से कर्मप्रवचनीयसंज्ञक है । पञ्चम्यपाड (२|३|१०) से पाद शब्द से पञ्चमी तथा आङ् मर्यादाभिविध्योः (२|१|१२) से अव्ययीभाव समास होने से विभक्ति का लुक् (२२४१८२) होकर आस्पदम् बना है | उदा० - आस्पदमनेन लब्धम् ( कालक्षेपणार्थ इसने स्थान प्राप्त कर लिया अर्थात् पद के अनुरूप योग्यता नहीं है ) || आश्चर्यमनित्ये || ६ |१|१४२॥ आश्चर्यम् ||१|| अनित्ये ७१ ॥ अनु० सुद्, संहितायाम् ॥ स० अनित्य इत्यत्र नन्तत्पुरुषः || अर्थ:– अनित्येऽर्थ आश्रयमिति सु निपात्यते ॥ उदा० – आश्चर्य यदि स भुञ्जीत, आश्चर्यं यदि सोऽधीयीत ॥ भाषार्थ:– [ नित्ये] अनित्य अर्थात् अद्भुतत्व विषय में [ श्राश्च- र्यम् ] आश्चर्य शब्द में सुट् निपातन है | लोक में जो बात अदृष्टपूर्व हो, पहले न हुई हो, वह अनित्यता से व्याप्त होती है, उसी को अद्भुत’ कहा जाता है, अतः यहाँ भी अनित्य का अर्थ अद्भुत है || चरेराङि १. श्रद्भुतमभूतम् । निरुक्त अ० १ ० ६ । ।

: ७० 5 अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः चागुरौ ( वा० ३|१|१०० ) इस वार्त्तिक से यहाँ यत् प्रत्यय हुआ है । श्चुत्व होकर आश्चर्यम् बन गया || वर्चस्केऽवस्करः || ६ | १|१४३ ॥ वर्चस्के ७११|| अवकरः १|१|| अनु० – सुद, संहितायाम् ॥ श्रर्थ:- वर्चस्केऽभिधेयेऽवस्कर इति सुट् निपात्यते ॥ वर्चस्मन्नमलम् ॥ उदा० - अवस्करोऽन्नमलम् ॥ भाषार्थ :- [वर्चस्के ] अन्न का मल = कचरा अभिषेय हो तो [ अव- स्कर: ] अवस्कर शब्द में सु निपातन किया जाता है || वुत्सितं वर्चः वर्चस्क: यहाँ कुत्सिते (५१३/७४) से कन् प्रत्यय हुआ है, सो वर्चस्क का अर्थ अन्न का मल है | अव पूर्वक कृ धातु से ऋदोरप् (३१३१५७) से अप् प्रत्यय तथा निपातन से सुद् करके अवस्कर बनता है || अपस्करो रथाङ्गम् || ६ |१|१४४॥ अपस्करः १|१|| रथाङ्गम् १११ ॥ स० - रथस्य अङ्गम् रथाङ्गम्, षष्ठी- तत्पुरुषः ॥ अनु० - सुद्, संहितायाम् ॥ अर्थ:– अपस्कर इति सुद निपात्यते रथाङ्गं चेत्तद्भवति ॥ उदा० - अपस्करो रथावयवः ॥ भाषार्थ:- [अपस्करः] अपस्कर शब्द सुट् सहित निपातन किया जाता है, यदि उससे [ रथाङ्गम् ] रथ का अङ्ग = अवयव कहा जा रहा हो तो || पूर्ववत् अपस्कर की सिद्धि है । विष्किरः शकुनौ वा ||६|१ | १४५ ॥ विष्किरः १|१|| शकुनौ ७॥१॥ वा अ० ॥ अनु० सुट् कात् पूर्वः, संहितायाम् ॥ अर्थः– विष्किर इति सुट् निपात्यते शकुनावभिधेये विकल्पेन || उदा० - विष्किरः, विकिरः || भाषार्थः—[विष्किरः] विष्किर इस में ककार से पूर्व सुट् [शकुनौ ] शकुनि = पक्षी को कहा जा रहा हो तो [वा ] विकल्प से निपातन किया जाता है || हस्वाच्चन्द्रोत्तरपदे मन्त्रे || ६ |१|१४६ ॥ ह्रस्वात् ५|२|| चन्द्रोत्तरपदे |१| मन्त्रे ७१ ॥ स० - चन्द्रश्चासौ उत्तरपद चन्द्रोत्तरपदं तस्मिन् कर्मधारयस्तत्पुरुषः ॥ अनु० - सुदू,पादः ] षष्ठोऽध्यायः ७१ संहितायाम् || अर्थ: - ह्रस्वात् परः चन्द्रशब्दोत्तरपदे सुडागमो भवति मन्त्रविषये संहितायां विषये ॥ उदा० - सुचन्द्रो युष्मान् ॥ भाषार्थ : - [ह्रस्वात् ] ह्रस्व से उत्तर [ चन्द्रोत्तरपदे ] चन्द्र शब्द उत्तरपद में हो तो खुद का आगम होता है, [ मन्त्रे] मन्त्र विषय में संहिता में । सुश्चन्द्रः में कुगतिप्रादयः (२२/१८) से समास हुआ || है । सुट् कर लेने पर स्तोः शचुना० (८|४|३९ ) से श्चुत्व हो ही जायेगा || प्रतिष्कशश्च कशेः || ६|१|१४७॥ प्रतिष्कशः १|१|| च अ० ॥ कशेः ६ |१|| अनु० - सुदू, सुदू, संहिता - याम् ॥ अर्थः — प्रतिपूर्वस्य कश गतिशासनयोरित्येतस्य धातोः सुट निपात्यते तस्य च षत्वम् || उदा० - ग्राममद्य प्रवेदयामि भव मे त्वं प्रतिष्कशः ॥ भाषार्थ:– [ प्रतिष्कशः ] प्रतिष्कश शब्द प्रति पूर्वक [करो] कश धातु को खुद आगम [च] भी तथा उसी सुट् के सकार को पत्व निपातन करके सिद्ध किया है । प्रतिष्कशः में पचाद्यच् हुआ है | उदा– ग्राममद्य प्रवेक्ष्यामि भव से त्वं प्रतिष्कशः ( मैं ग्राम में आज प्रवेश करूँगा अतः तुम मेरे पुरोयायी = अग्रगन्ता अथवा सहायक बनो ) || प्रस्कण्वहरिश्चन्द्रावृषी || ६ |१| १४८ ॥ प्रस्कण्वहरिश्चन्द्रौ १२शा ऋषी ११२|| स० - प्रस्क० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - सुद्, संहितायाम् ॥ अर्थ: - प्रस्कण्व, हरिश्चन्द्र इति || सुट् निपात्यते, ऋषी चेदभिवेयौ भवतः ॥ उदा० - प्रस्करण्व ऋषिः, हरिश्चन्द्र ऋषिः || भाषार्थ : - [ प्रस्कन्द्रौ ] प्रस्कण्व तथा हरिश्चन्द्र शब्द में [ ऋषी ] ऋषि अभिधेय हों तो सुद् निपातन है । ये दोनों ऋषि के नाम हैं, अन्य किसी के नाम होने पर सुटू नहीं होगा || मस्करमस्करिणौ वेणुपरिव्राजकयोः || ६ | १|१४९ ॥ मस्क रिणी |२|| वेणुपरिव्राजकयोः अशा स० – उभयत्रे- तरेतरद्वन्द्वः ॥ अनु० – सुद, संहितायाम् ॥ अर्थ:–मस्कर, मस्करिन ७२ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः इत्येतौ शब्दौ यथासङ्ख्यं वेणौ परिव्राजके चाभिधेये निपात्येते । मस्कर इत्यत्र माङो ह्रस्वत्वं करणेऽच् प्रत्ययः, मा क्रियते येन प्रतिषिध्यते = निवार्यते स सस्करः, सुडागमश्च वेणावभिधेये निपात्यते । मस्करी इत्यत्र मा पूर्वात् करोतेरिनिप्रत्ययः सुडागमो माङो हस्वत्वन्त्र निपात्यते, परिव्राजकेऽभिधेये । मा कुरुत कर्माणि शान्तिवः श्रेयसी इति स आहातो मस्करी परिव्राजकः ॥ भाषार्थ:- [ मस्कर मस्करिणौ ] मस्कर तथा मस्करिन शब्द यथा- संख्य करके [वेणुपरिव्राजकयो: ] वेणु (बाँस) तथा परिव्राजक ( संन्यासी) अभिधेय हो तो निपातन किये जाते हैं । वेणु (= दण्ड) को कहने में मस्कर शब्द में सुट् आगम एवं करण में अच् प्रत्यय तथा माङ को हरवत्व निपातित है | जिसके द्वारा हटाया = निवारण किया जाता है, उसे मस्कर कहते हैं । मस्करी यहाँ माङ पूर्वक कृ धातु से इनि प्रत्यय तथा सुटू आगम एवं माङ् को ह्रस्वत्व निपातन है । जो कहता है कि ( प्रेय = सकाम = भवोत्पादक) कर्म मत करो, शान्ति ( = भवोच्छेद) ही तुम्हारे लिये श्रेयस्कर है वह परिव्राजक मस्करी है ॥ कास्तीराजस्तुन्दे नगरे || ६| १|१५० ॥ कास्तीराजस्तुन्दे ||२|| नगरे |१|| स०-कास्ती० इत्यत्रेतरेतर- द्वन्द्वः ॥ श्रनु० - सुट्, संहितायाम् | अर्थ:- कास्तीर, अजस्तुन्द इत्येतौ शब्दौ सुटू सहितौ नगरेऽभिधेये निपात्येते ॥ उदा० - कास्तीरं नाम नगरम् | अजस्तुन्दं नाम नगरम् ॥ भाषार्थ: - [ कास्तीराजस्तुन्दे ] कास्तीर तथा अजस्तुन्द शब्द में [नगरे ] नगर अभिधेय हो तो अर्थात् किसी नगर के नाम हों तो सुद आगम निपातन किया जाता है || पारस्करप्रभृतीनि च संज्ञायाम् || ६ |१|१५१ || पारस्करप्रभृतीनि ||३|| च अ० ॥ संज्ञायाम् ७७१॥ स० - पारस्करः प्रभृतिर्येषां तानि पारस्करप्रभृतीनि बहुबीहिः ॥ अनु० - सुदू संहिता - याम् ॥ अर्थः- पारस्करप्रभृतीनि च शब्दरूपाणि सुटसहितानि निपा- त्यन्ते संज्ञायां विषये ॥ उदा० - पारस्करो देशः, कारस्करो वृक्षः, रथं पाति ( रक्षति) रथस्पा नदी ||पादः ] षष्टोऽध्यायः ७३ भाषार्थ :- [पारस्करप्रभृतीनि ] पारस्कर इत्यादि शब्दों में [च] भी सुट् आगम [संज्ञायाम् ] संज्ञा विषय में निपातन किया जाता है | जहाँ सुट् आगम दिखाई पड़े, किन्तु किसी सूत्र से विहित न हो, उसे पारस्करगण में पढ़ा समझ लेना चाहिये । पारस्कर आदि शब्द रूढि संज्ञाओं के वाचक हैं | उदा० - पारस्करः ( किसी देश की संज्ञा है), कारस्कर: ( किसी वृक्ष की संज्ञा है), रथस्पा (नदी विशेष की संज्ञा है ) ॥ [ स्वरप्रकरणम् ] अनुदात्तं पदमेकवर्जम् || ६ | १|१५२ ॥ अनुदात्तम् १११॥ पदम् ||१|| एकवर्जम् १|१|| स० - एकं वर्जयित्वा एकवर्जम्, उपपदतत्पुरुषः । द्वितीयायाञ्च ( ३३४१५३) इति णमुलू- प्रत्ययः || अनुदात्ता अस्य सन्तीति अनुदान्तम् अर्श आदिम्यो० (५१२११२७) इत्यस्याकृतिगणत्वादत्राच् प्रत्ययो मत्वर्थे ॥ अर्थः – स्वरविधिविषयकं परिभाषासूत्रमिदम् । यस्मिन् पढ़े यश्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा तस्मिन् पदे वर्त्तमाना अचोऽनुदात्ता भवन्ति ॥ उदा० गोपायति॑ धूपायति॑ि । गोपायतं नः (ऋ० ६१७४१५) । कुर्त्त - व्य॑म् ॥ भाषार्थ:– स्वरविधिविषयक यह परिभाषा सूत्र है । जिस एक पद में उदात्त या स्वरित विधान किया है, उसी के को छोड़कर शेष [पदम् ] पद [ अनुदात्तम्] जाता है || [ एकवर्जम् ] एक ( अच) अनुदात्त अच् वाला हो स्वर अचों को ही होता है, किन्तु पद में तो हल और अच् दोनों ही होते हैं, अत: यहाँ ‘अनुदात्तम्’ पद में मत्वर्थीय अकार प्रत्यय किया है, सो अर्थ होगा " एक को छोड़कर शेष अनुदात्त अच् वाला पद होता है” । अब यहाँ यह प्रश्न है कि किस एक को छोड़ना है ? तो यह बात भी सूत्र से ही स्पष्ट हो जाती है, क्योंकि शेष को जब अनुदात्त विधान करते हैं, तो अनुदान्त से भिन्न को ही तो छोड़ना होगा, और वे अनु- दात्त से भिन्नस्वर उदात्त अथवा स्वरित ही हैं, । अर्थात् जहाँ कहीं भी स्वरविधान ( उदात्त या स्वरित का) कर रहे हों वहाँ यह परिभाषा सूत्र उपस्थित हो जायेगा, तो उस उदान्त या स्वरित को छोड़कर उस पद के ७४ अष्टाध्यायीप्रथमावृत्तौ [ प्रथम शेष अचों को अनुदात्त कर देगा । पद शब्द भी यहाँ सुप्तिङन्तं (१|४|१४) वाला पारिभाषिक नहीं लेना, अपितु ‘पद्यते गम्यतेऽर्थो येन तत्पदम्’ यह अन्वर्थ लेना है । यहाँ कोई पद को प्रधान मानकर यह अर्थ न समझ ले कि ‘एकपद अनुदात्त अच् वाला होता है, वाक्यस्थ एक पद को छोड़कर अर्थात् किसी पद को अनुदात्त विधान करें और किसी अन्य पद को छोड़कर ’ । अतः हमने सूत्रार्थ में ‘जिस एक पद में उदात्त या स्वरित विधान हो, उसी पद के’ ऐसा लिखकर यह बात स्पष्ट की है । वस्तुतः ऐसा ही सूत्रार्थ व्याख्यान से निकलता है, उसे हमने सहेतुक स्पष्ट करने का यत्न किया है । कुछ शङ्का समाधान का विषय बन जाने से यहाँ इतना लिखना ही पर्याप्त रहेगा ।। गोपायति में ‘गोपाय’ सनाद्यन्ता धातवः (३|१| ३२ ) से धातुसंज्ञक है, जो कि धातोः (६|१|१५६ ) से अन्तोदात्त है अर्थात् ‘य’ का ‘अ’ उदात्त है सो गोपाय में ‘य’ को छोड़ कर ‘गोपा’ प्रकृत सूत्र से अनुदात्त हो गया शप् और तिपू पित होने से अनुदात्त हैं, शपू के अ का ‘य’ के ‘अ’ के साथ हुआ एकादेश भी एकादेश उदात्तनोदात्तः (८(२१५) से उदात्त ही रहेगा एवं ति उदात्तादनुदा० (८|४|६५) से स्वरित हो गया । कर्त्तव्यम् में तव्य तित् स्वरितम् ( ६|१|१८) से अन्तस्वरित है । स्वरसिद्धियाँ भाग १ परि० ९२ २८-३६, एवं अन्यत्र भी कई स्थलों में बहुत स्पष्ट रूप से की हैं, अतः पाठक स्वरसिद्धि की मूलभूत प्रक्रियायें वहीं देख लें, यहाँ विस्तार भय से पुनः पुनः नहीं लिखी जायेंगी । इन सिद्धियों में ‘सति शिष्टस्वरो बलीयान्’ इस भाष्यवचन को जो कि इसी सूत्र में कहा है, सर्वत्र ध्यान में रखना चाहिये । सति शिष्टः स्वरः = अर्थात् पीछे आने । वाला स्वर बलवान होता है, जैसे कि किसी स्थल में धातुस्वर हो जाने के पश्चात् कोई प्रत्यय आया तो धातु का अन्तोदात्त स्वर न होकर प्रत्यय का आद्युदान्त स्वर रहेगा, क्योंकि वह पीछे आया है । इसकी विवेचना पूर्व स्वरसिद्धि स्थलों में भी हो चुकी है, देख लें || कर्षात्वतो घञोऽन्त उदात्तः || ६ | १|१५३ || कर्षात्वतः ६ |१| धन्यः ६ | १ || अन्तः ||१|| उदात्तः १|१|| स-आद् अस्यास्तीत्यात्वान् कर्षश्च आत्वांश्च कर्षात्वत् तस्य ‘समाहारोषष्ठोऽध्यायः ७५ पादः ] द्वन्द्वः ॥ अर्थ:- कर्षतेर्धातोराकारवतश्च घनन्तस्यान्त उदात्तो भवति || उदा० - कर्षः । आकारवतो घनन्तस्य - पाकः, त्यागः, रागः, दायः धायः ॥ → भाषार्थ:- [कर्षात्वतः ] कृष विलेखने धातु (भ्वा० ) तथा आकारवान जो [घन: ] वनन्त शब्द उनके [अन्त उदात्तः ] अन्त को उदात्त होता है ॥ वन् ञित् है, अतः नित्यादि ० (६।२।१९१ ) से आद्युदात्त प्राप्त था उसका अपवाद यह सूत्र है । कर्ष वन्यन्त शब्द आकारवान् नहीं है, अतः अलग से उसे पढ़ा है । अन्तोदान्त होकर अनुदात्तं पद० (६१ १५२ ) से अन्तोदान्त शेष रह कर अनुदात्त शेष हो जायेगा । पाकः आदि की सिद्धि भाग १ पृ० ६५७ में देखें || दुायः धायः में (७|३|३३) से युक् आगम हुआ है ।। तो युकू० यहाँ से ‘अन्तः’ की अनुवृत्ति ६ १११६१ तक तथा ‘उदात्त’ की ६।१।२१७ तक जायेगी || उच्छादीनां च || ६ |१| १५४ ॥ उच्छादीनाम् ६|३|| च अ० ॥ स० - उच्छ आदिर्येषां त उच्छाद यस्तेषां बहुव्रीहिः ॥ अनु – अन्त उदात्तः ॥ अर्थः- उच्छ इत्येव - मादीनां शब्दानामन्त उदात्तो भवति ॥ उदा० – कुछ:, म्लेच्छः, जञ्जः, जल्पः, जपः, व्यधः ॥ भाषार्थ:- [ उञ्छादीनाम् ] उच्छादि शब्दों को [च] भी अन्तोदात्त हो जाता है । उञ्छ से लेकर जल्प तक पढ़े शब्द घञन्त हैं अतः नित्या० (६।१।१६१ ) से आद्युदात्त प्राप्त था, तथा जपः व्यधः व्यधज- पोर० (३|३|६१ ) से अप् प्रत्ययान्त हैं अतः धातु स्वर से आद्युदात्तत्व प्राप्त था, तदपवाद यह सूत्र है | ॥ अनुदात्तस्य च यत्रोदात्तलोपः || ६ | १ | १५५ || अनुदात्तस्य ६ |१|| च अ० ॥ यत्र अ० ॥ उदात्तलोपः १|१|| स०- उदात्तस्य लोपः, उदात्तलोपः, षष्ठीतत्पुरुषः ॥ अनु० - उदात्तः ॥ अर्थः- यत्र = यस्मिन्ननुदात्ते परतः उदात्तस्य लोपो भवति तस्यानुदात्तस्या- दिरुदात्तो भवति ॥ उदा० कुमारी, पथः पथा पथे, कुमुद्वान्, नड्वान्, वतस्वान || देवीं वाचम् (ऋ० ८|१०० ११) ॥

७६
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथम
भाषार्थ : – [यत्र ] जिस (अनुदात्त ) के परे रहते [उदात्तलोपः उदात्त का लोप होता है, उस [ श्रनुदात्तस्य] अनुदात्त को [च] भ आदि उदात्त हो जाता है | यहाँ ‘अन्तः’ की अनुवृत्ति का सम्बन्ध नहीं है अतः व्याख्यान से आदि को उदात्त होता है || कुमार शब्द फिषोऽन्त उदात्तः (फिट् ० १ ) से अन्तोदात्त है, आगे ङीप् आया, जो कि ३|१|१ से अनुदात्त है । अब उस ङीप् अनुदात्त के परे रहते उदात्त ‘र’ के उत्तरवर्ती ‘अ’ का लोप हो गया तो प्रकृत सूत्र से उस ‘ई’ अनुदात्त
को उदात्त हो गया । कुमारी की सिद्धि भाग १ पृ० ७७३ में देखें, स्वर यहाँ दिखा दिया है । देवीं यहाँ भी इसी प्रकार है । पथः आदि में पथिन शब्द अन्तोदात्त पूर्ववत् है तथा शस् टा, एवं के विभक्तियाँ पूर्ववत अनुदात्त है, सो मस्य टेलोंप: (७१११८८) से द्वि भाग ‘इन्’ का अनुदात्त परे लोप हुआ, अतः प्रकृत सूत्र से अनुदात्त विभक्तियाँ उदात्त हो गई । कुमुदनडवे (४/२/८६ ) से कुमुद, नड तथा वेतस शब्दों से मतुप प्रत्यय हुआ है, पूर्ववत् प्रातिपदिक अन्तोदान्त एवं प्रत्यय अनुदात्त है । पुनः डित् प्रत्यय मानकर टि भाग (जो कि उदात्त था) का लोप हुआ तो प्रकृत सूत्र से अनुदात्त के परे रहते उदात्त का लोप होने से मतुप् के मकारोत्तरवर्ती अकार को उदान्त हो गया || सूत्रार्थ में आदि कहने से माहि धुक्षाताम् मा हि घुक्षाथाम् में क्स के उदात्त अकार का लोप ( ७।३।७२ ) से होने पर आताम् आथाम् के आदि को होता है अन्यथा अन्त को होता ||
धातोः || ६ |१| १५६ ॥
धातोः ६ | १ || अनु० - अन्त उदात्तः ॥ श्रर्थः – धातोरन्त उदात्तो भवति ॥ उदा० - पचति, पठति, रू॒र्णोति॑, गोपायतं नः (ऋ० ६१७४१४), असि॑ स॒त्यः (ऋ० १९८७/४) ॥
भाषार्थ :- [धातोः ] धातु को अन्त उदात्त होता है ॥ पचू पठ् धातु में एक ही अच् है, अतः आदि या अन्त एक ही होने से प का अ उदान्त है । शप् एवं तिप् पित् होने से अनुदात्त हैं, पश्चात् शप् के अ को स्वरित हो जाता है । ऊर्णु में दो अचू होने से अन्त का उदात्त है । अदादिगणस्थ होने से शपू का लुक् होकर ऊर्णोति में ‘ओ’ उदान्त है । गोपायतं (लोट्) में तम् (३३४११०२) परे रहते ‘गोपाय ‘पादः ]
षष्ठोऽध्यायः
ht
धातु का य उदात्त है । पश्चात् तास्यनुदात्तेन्ङि० (६१२११८०) से ‘तम्’ को अनुदात्त होकर उदात्तादनुदा० (८१४१६५ ) से स्वरित हो जाता है । असि में असू का अकार सिप् परे रहते उदात्त है ।
( ७१४१५०) से अस् के सकार का लोप हुआ है ||
चितः || ६|१|१५७ ||
.
तासस्त्यो |
चितः षष्ठ्यर्थे प्रथमा || सं० - चकार इत् यस्य स चित्, बहुव्रीहिः । ततश्चिद् अस्यास्तीति चितः मत्वर्थीयोऽच् ॥ अनु० - अन्त उदात्तः ॥ अर्थः- चितोऽन्तोदात्तो भवति || उदा० - भङगुरम्, भासुरम्, कुण्डिनाः ||
भाषार्थ :- [चितः ] चित् है जिस समुदित शब्द में उस शब्द को अन्तोदात्त होता है || चित् यहाँ मत्वर्थीय अकार प्रत्यय मानकर ‘चकार इत् वाला जो समुदित शब्द’ ऐसा अर्थ किया गया है ॥ भङ्गुरम् आदि में भअभासमिदो घुरच् (३/२/१६१) से घुरच् चित् प्रत्यय हुआ है । कुण्डिना: की सिद्धि भाग १ पृ० ८५७ में देखें । कुण्डिन् को कुण्डिनच्च आदेश होता है, अतः चित् होने से कुण्डिनाः प्रकृत सूत्र से अन्तोदात्त है, अन्यथा मध्योदात्त कुण्डिनी को हुआ कुण्डिनच आदेश भी मध्योदात्त होता ||
यहाँ से ‘चित’ की अनुवृत्ति ६।१।१५८ तक जायेगी ||
तद्धितस्य || ६ |१|१५८ ॥
तद्धितस्य ६ | १ || अनुचितः, अन्त उदात्तः ॥ श्रर्थः – चितस्त- द्वितस्यान्त उदात्तो भवति ॥ उदा० - कौञ्जायनाः, भौजायनाः ॥
भाषार्थ:– [तद्धितस्य ] तद्धित जो चित् प्रत्यय उसको अन्तोदात्त हो जाता है ॥ गोत्रे कुआदि० (४|११६८) से कफञ् चित् तद्धित प्रत्यय हुआ है । कौआयन्यः की सिद्धि भाग १ पृ० ८०२ में देखें ||
sho
फ में परत्वात् चित् स्वर को बाधने के लिए यह पृथकू सूत्र बहुपटर्व: में ‘बहुच्’ प्रत्यय के पूर्व होने पर भी पूर्व सूत्र में चितः मत्वर्थीय अच् प्रत्यय मानने से यहाँ भी अन्तोदात्त होता है ।
यहाँ से ‘तद्धितस्य’ की अनुवृत्ति ६।२।१५६ तक जायेगी ||
७८
अष्टाध्यायी प्रथमावृत्तौ
कितः ||६|१|१५९ ॥
[ प्रथमः
कितः ६|५|| स - ककार इत् यस्य स कित्, तस्य कितः, बहुब्रीहिः ॥
अनु० — तद्धितस्य, अन्त उदात्तः ॥
प्रत्ययस्वरापवादो ऽयम् ||
भवति || आक्षिकः, शालाकिकः ||
अर्थः- कितस्तद्धितस्यान्त उदान्तो
उदा० - नाडायनः चारायणः
भाषार्थः – तद्धितसंज्ञक जो [कितः ] कित् प्रत्यय उसको अन्तोदात्त होता है || नडादिभ्यः फकू (४|१|९६ ) से नाडायनः चारायणः में फक् कित प्रत्यय हुआ है, ‘फ’ को आयन होकर उसे अन्तोदात्त होता है । आक्षिक: आदि में तेन दीव्यति ० ( ४३४ २ ) से ठकू प्रत्यय हुआ है । ठ् को को इक् आदेश करके अन्तोदान्त हो जायेगा ||
तिसृभ्यो जसः || ६ |१|१६०॥
तिसृभ्यः ५|३|| जसः ६|१|| अनु - अन्त उदात्तः ॥ अर्थ:– तिसभ्य उत्तरस्य जसोऽन्त उदात्तो भवति ॥ उदा - ति॒स्रस्तिष्ठन्ति, ति॒स्रो द्यावः सवितुः (ऋ० ११३५१६) ||
भाषार्थ:- [तिसृभ्यः ] तिसृ शब्द से उत्तर [जसः ] जस् को अन्तो- दात्त होता है ॥ त्रिचतुरोः स्त्रियां० (७/२IRE ) से स्त्रीलिङ्ग में त्रिको तिसृ आदेश होता है, उसी का यहाँ ग्रहण है | त्रि शब्द प्रातिपदिक (फिट्० १) स्वर से अन्तोदात्त है, अतः उसका आदेश तिसृ भी अन्तोदात्त हुआ, अब तिसृ जस् यहाँ उदात्त के स्थान में यणादेश हुआ, अत: उदात्तस्वरितयो० (८२1४ ) से अनुदात्त (३|१|३) जस् के अको स्वरित प्राप्त था, तदपवाद यह सूत्र है ||
चतुरः शसि ||६|१|१६१ ॥
चतुरः ६३|१|| शसि ७|१|| अनु– अन्त उदात्तः ॥ अर्थ: - चतुरः शसि परतोऽन्त उदात्तो भवति ॥ उदा० - च॒तुर॑ः पश्य ॥
भाषार्थ : - [ चतुरः ] चतुर् शब्द को अन्तोदात्त होता है [शसि ] शस्
परे रहते ॥ चतुर शब्द चतेरुरन् ( उणा० ५५९) से उरन् प्रत्ययान्त होने से नित्यादि० (६।१।१९१ ) से आद्युदान्त था, उसको शस् परे रहते अन्तोदात्त विधान कर दिया है ||पादः ]
षष्टोऽध्यायः
सावेकाचस्तृतीयादिर्विभक्तिः || ६ | १|१६२ ॥
७९
सौ ७|१|| एकाचः ५|२|| तृतीयादिः १|१|| विभक्तिः १|१|| स०- एकोऽच् यस्मिन् स एकाच् तस्मात् ‘बहुव्रीहिः । तृतीया आदिर्यस्याः सा तृतीयादिः बहुव्रीहिः ॥ अनु-उदात्तः ॥ अर्थ:- साविति सप्तमी-
|| बहुवचनस्य ग्रहणम् । सौ य एकाच् शब्दस्तस्मात् परा तृतीयादि- विभक्तिरुदात्ता भवति || उदा० वाचा, वाग्भ्याम्, वाग्भिः, वाग्भ्यः । याता, याद्भ्याम्, यद्भिः । वा॒चा ब॑रूपनित्यया (ऋ० ८२७५१६) ||
भाषार्थ:- ‘सु’ से यहाँ सप्तमीबहुवचन के सुप् का ग्रहण है न कि प्रथमा एकवचन का || [ सौ] सुके परे रहते जो [ एकाचः ] एक अच वाला शब्द उससे परे जो [तृतीयादि: ] तृतीया विभक्ति से लेकर आगे की [विभक्तिः ] विभक्तियाँ उनको उदान्त होता है || वाचू शब्द का सप्तमी बहुवचन में वाक्षु तथा यातू का यात्सु बनता है, इस प्रकार सु परे रहते ये एकाच शब्द हैं, अतः तृतीयादि विभक्तियाँ टा, भ्याम् भिस्, भ्यस् आदि उदान्त हो गई ।।
यहाँ से ‘एकाच: तृतीयादि:’ की अनुवृत्ति ६|१|१६३ तक तथा ‘विभक्तिः’ की ६११११७८ तक जायेगी ||
अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे || ६ | १|१६३ ॥
।।
अन्तोदात्तात् ५|१|| उत्तरपदात् ५|१|| अन्यतरस्याम् ॥१॥ अनित्यसमासे ७|१|| स० - नित्यः समासः नित्यसमासः, कर्मधारयस्त- त्पुरुषः ॥ अनु० - एकाचस्तृतीयादिर्विभक्तिः, उदात्तः ॥ श्रर्थः – नित्याधि- कारे यः समासो विहितस्तस्मादन्यत्रा नित्यसमासे यदुत्तरपदमन्तोदात्त- मेकाच् ततः परा तृतीयादिर्विभक्तिर्विकल्पेनोदात्ता भवति ॥ उदा०- परमवाचा, परमवाचे । परमत्वचा, परमत्यचे || पक्षे समासस्यान्तो- दात्तत्वमेव ॥
भाषार्थ: - [ अनित्यसमासे ] नित्य अधिकार में कहे हुये समास से अन्यत्र जो अनित्यसमास उसमें जो [अन्तोदात्तात् ] अन्तोदान्त- एकाच [ उत्तरपदात् ] उत्तरपद उससे उत्तर तृतीयादि विभक्ति [ अन्यतर- स्याम् ] विकल्प से उदान्त होती है ॥ नित्य अधिकार का अभिप्राय है कि “नित्यम्” पद के अधिकार में कहे, तद्यथा कुगतिप्रादयः, (२/२)
८०
अष्टाध्यायीप्रथमावृत्ती
[ प्रथम
१९) आदि । जिसका स्वपद विग्रह न हो वह भी नित्य समास कह जाता है, परन्तु वह यहाँ नहीं लिया गया । अतः नित्य अधिकार अन्यत्र जो भी समास हो चाहे उसका स्वपद विग्रह हो या न हो सब विभक्ति को विकल्प से उदात्त होगा । त्वच्, वाचू शब्द एकाच् अन्त दात्त उत्तरपद उदाहरण में हैं ही । परमवाचा इत्यादि में सन्महत्फर मोत्त० (२|१|६०) से समास हुआ है, जो कि नित्याधिकार में नह है | उदाहरणों में जब विभक्ति को उदात्त नहीं होगा तो समास अन्त दात्त (६३१२१७) होगा ||
यहाँ से ‘अन्तोदात्तात् ’ की अनुवृत्ति ६।१।१७१ तक जायेगी ||
अश्छन्दस्य सर्वनामस्थानम् ||६|१|१६४ ||
अ : ५|१|| छन्दसि | १|| असर्वनामस्थानम् १|१|| स० – असर्व इत्यत्र नव्न्तत्पुरुषः ॥ अनु— विभक्तिः, उदात्तः ॥ अर्थ:-अनेः परा सर्वनामस्थानविभक्तिरुदात्ता भवति छन्दसि विषये ॥ उदा० – इन्द्र दुधीचो अस्थभिः (ऋ० ११८४११३) ।।
भाषार्थ :- [अ] अञ्चु धातु से उत्तर [छन्दसि । वेद विषय में [असर्वनामस्थानम् ] सर्वनामस्थानभिन्न विभक्ति को उदात्त होता है। दध्यतीति तस्य दधीच, यहाँ ऋत्विग्दधृक् (३२५६ ) से दधि उप पद रहते अञ्चु धातु से विन् प्रत्यय हुआ है । अनुनासिक लो तथा ङस् परे रहते : ( ६|४|१३८) से अकार लोप चो (६३३|१३६) से दीर्घ होकर दधीच् असू = दधीचः बना है ||
यहाँ से ‘सर्वनामस्थानम्’ की अनुवृत्ति ६ |१|१६९ तक जायेगी ||
ऊडिदम्पदाथम्यः || ६|१|१६५॥
ऊडिदम्पदाद्यप्पुम्रेद्युभ्यः ||३|| स० - उठ् च इदञ्च पदादयश्च अ च पुम् च रै च द्यौश्च ऊडि ’ “दिवस्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० असर्वनामस्थानम्, अन्तोदात्तात् विभक्तिः, उदात्तः ॥ अर्थ:- ऊठू इदम् पदादि, अपू, पुम्, रै, दिव् इत्येतेभ्य उत्तरा सर्वनामस्थानविभ तिरुदात्ता भवति || उदा० - ऊठ् प्रष्टौहः, पृष्ठौहा । इदम्- आभ्याम् । एभिर्नृभिनृ तमः । पदादिः - निपदश्चतुरो जहि, या दते
-षष्टोऽध्यायः
८१
पादः ] धावति । प॒द्भ्यां भूमिः, दुद्भिर्न जिह्ना, अहरहर्जायते मासिमासि (ऋ० १०/५२/३ ) मश्चिन्मे हृद आ । अप्- अपः पश्य, अद्भ्यां, अद्भिः, अ॒पां फेर्नैन (ऋ०८|१४|१३) पुम् - पुंसः पुंसा, पुंसे, अ॒भ्रातेव पुंसः (ऋ० २।१२४/७ ), रै – रायः पश्य, राया व॒यम् (ऋ० ४ । ४२ । १० ) रायो धर्त्ता (ऋ० ५११५१) दिव्- दिवः पश्य, उप॑ स्वाग्ने दि॒वे दिवे (ऋ० २२/७ ) ॥
भाषार्थ : - [ऊडिभ्यः ] ऊठ, इदम् पदादि, अप्, पुम्, रै तथा दिव शब्दों से उत्तर असर्वनामस्थान विभक्ति उदात्त होती है, अर्थात् सु से लेकर और तक की विभक्तियों को छोड़कर शेष विभक्तियाँ उदात्त होती हैं | अन्तोदात्तात् की अनुवृत्ति का यहाँ यही लाभ है कि अन्वादेश में जो कि अनुदात्त (२२४१३२) होता है वहाँ विभक्ति को उदात्तत्व न हो । पदादि से यहाँ पहनोमास्० (६|१|६१) वाले आदेश पद से लेकर निशू पर्यन्त लिये जाते हैं || प्रष्टौह: (२३) की सिद्धि ६ ११८६ सूत्र पर देखें । आभ्याम् की सिद्धि भाग १ पृ० ६६३ में देखें । एभिः यहाँ केवल बहुवचने (७/३/१०३) से अ को ए हो जाता है। शेष सब स्पष्ट सिद्धियाँ हैं । मा॒सिमा॑सि दि॒वेदि॑वे में नित्यवीप्सयो) ( ८1१1४ ) से द्विर्वचन
|| और पर आम्रेडितसंज्ञक को अनुदात्तं च ( ८1१1३) से सर्वानुदात होता है ॥
अष्टनो दीर्घात् || ६ | १|१६६ ||
अष्टनः ५|१|| दीर्घात् ५|१|| अनु० - असर्वनामस्थानम्, विभक्तिः, उदात्तः ॥ श्रर्थः - दीर्घान्तादष्टनोऽसर्वनामस्थानविभक्तिरुदात्ता भवति || उदा० - अष्टाभिर्दशभिः (ऋ० २१८३४), अष्टाभ्यः ॥
उदा०-
भाषार्थ:- [दीर्घात् ] दीर्घ अन्त वाला जो [अष्टन: ] अष्टन शब्द उससे उत्तर असर्वनामस्थान विभक्ति उदात्त होती है | अष्टन या विभक्तौ (७|२|८४) से अष्टन के अन्तिम अलू (११११५१) न् को आव होकर ‘अष्टा’ दीर्घान्त हो जाता है, तब प्रकृत सूत्र से असर्वनामस्थान विभक्ति उदान्त हो गई || अष्टन शब्द घृतादीनां च (फिट्० २१) से अन्तोदात्त है अतः ‘अन्तोदात्तात् ’ की अनुवृत्ति का सम्बन्ध नहीं
लगाया ||
= 00
८२
अष्टाध्यायी प्रथमावृत्तौ
शतुरनुमो नद्यजादी || ६ |१|१६७॥
1
[ प्रथम
शत्रुः ५ | १ || अनुमः ५ | १|| नद्यजादी १|२|| स० - अच् आदिर्यस्याः स अजादिः, बहुव्रीहिः । नदी च अजादिश्च नद्यजादी, इतरेतरद्वन्द्वः । अनुम इत्यत्र बहुव्रीहिः ॥ अनु० - असर्वनामस्थानम्, अन्तोदात्तात् विभक्तिः, उदात्तः ॥ अर्थ: - अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात परा नदी, अजाद्य सर्वनामस्थानविभक्तिचोदात्ता भवति ॥ उदा०- नदी-तुती, नुदती, लुन॒ती। पुनती, अच्छा प्रथ॒मा ज॑न॒ती। अजाद्य सर्वनामस्थानविभक्तिः - तुदता, नुदता, लुनता, पुनता, तुव॒ते, द्तः ॥
भाषार्थ:-[अनुमः] नुम् ( आगम) रहित जो अन्तोदात्त [शतुः ] शतृ प्रत्ययान्त शब्द तदन्त से परे [ नद्यजादी ] नदी संज्ञक प्रत्यय, तथा अजादि असर्वनामस्थान विभक्ति को उदात्त होता है । तुदती, नुदती आदि में उगितश्च (४|१|६ ) से ङीप् प्रत्यय तथा उस ङीप् की यू त्र्याख्यौ ० ( १|४|३) से नदी संज्ञा होती है । तुदती, नुदती, में तुदादिभ्यः श: (३ | १ | ७७ ) से श (विकरण) प्रत्यय तथा अन्यों में श्ना ( ३|११८२) प्रत्यय हुआ है । श्ना के ‘आ’ का लोप श्नाभ्यस्तयो० (६|४|११ २ ) से होता है । शतृप्रत्ययान्त शब्दों की सिद्धि का प्रकार भाग १ ० ९०० में देखें । तुद्ता तुद्ते आदि में अजादि टा, ङ आदि विभक्तियों को उदान्त हुआ है ।
यहाँ से ‘नद्यजादी’ की अनुवृत्ति ६।१।१६९ तक जायेगी ||
उदात्तयणो हपूर्वात् || ६ |१|१६८ ॥
उदात्तयणः ५|१|| हल्पूर्वीत् ५|२|| स० - उदात्तस्य यण् उदात्तयण्, तस्मात् षष्ठीतत्पुरुषः । हल् पूर्वो यस्य स हल्पूर्वस्तस्मात् ‘बहुव्रीहिः ॥ अनु० - नद्यजादी, असर्वनामस्थानम् विभक्तिः, उदात्तः ॥ अर्थ:- उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात् परा नदी अजादिरसर्वनामस्थान- विभक्तिचोदात्ता भवति ॥ उदा० - कर्त्री, हर्त्री, चोदयि॒त्री सू॒नृत॑नाम् (ऋ० २३|११ ) एषा नेत्री (ऋ० ७१७६१७), क, हुत्र, प्रलवित्रे ॥
भाषार्थ:- [हलपूर्वात् ] हल् पूर्व में है जिसके ऐसा जो [उदात्तयणः ] उदात्त के स्थान में यणू उससे परे नदी संज्ञक प्रत्यय को तथा अजादि असर्वनामस्थान विभक्ति को उदात्त होता है । कर्त्री,पाद: ]
षष्ठोऽध्यायः
८३
चोदयित्री आदि सब शब्द तृच् प्रत्ययान्त हैं, अतः चितः (६।१।१५७) से अन्तोदात्त हैं । उस तृजन्त से परे ऋनेभ्यो ङीप् ( ४|११५) से नदीसंज्ञक ङीप् प्रत्यय हुआ, अब यहाँ उदात्त ऋकार के स्थान में य हुआ है, तथा उदात्त यण् से पूर्व हलू है ही सो ङीपू को उदात्त हो गया । इसी प्रकार अजादि असर्वनामस्थान विभक्ति के उदाहरण कर्त्रा हुत्र आदि समझें । उदात्तस्वरितयोर्यणः स्वरितो ऽनुदात्तस्य (८।२1४ ) से स्वरित की प्राप्ति में यह सूत्र है ॥
है
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६।१।१६६ तक जायेगी ।।
नोङधात्वोः || ६|१|१६९ ॥
न अ० ॥ ऊङधात्वोः ६|२|| स० – ऊङ् च धातुच ऊङ्घात् तयोः … इतरेतरद्वन्द्वः ॥ अनु० - उदात्तयणो हल्पूर्वात्, अजादी, असर्वनामस्थानम् विभक्तिः, उदात्तः ॥ अर्थ:- ऊडो धातोश्च य उदात्तस्थाने यण हल्पूर्वस्तस्मात् पराऽजाद्य सर्वनामस्थानविभक्तिर्नोदात्ता भवति ॥ उदा० ऊङ् ब्रह्मबन्ध्व, ब्रह्मबन्ध्वें’, वी॒रव॒न्ध्या॑ वी॒रव॒न्ध्वे’ ।
|| धातुयणः - सकृल्ल्वा, सकृल्ल्वे’, सेत्पृश्निः सुभ्वे३१ (ऋ०६।६६।३) ॥
भाषाथैः - [ऊङ्धात्वोः ] ऊङ् तथा धातु का जो उदात्त के स्थान में
] हुआ यण, हल् पूर्व वाला हो तो उससे उत्तर अजादि असर्वनामस्थान विभक्ति को उदान्त [न] नहीं होता ||
पूर्व सूत्र से प्राप्त था निषेध कर दिया || यहाँ ऊ तथा धातु से परे ‘नदी’ सम्भव नहीं, अतः केवल ‘अजादी’ की अनुवृत्ति का सम्बन्ध
१ जात्य ( स्वभाव से ) तित्स्वरितम् (६।१११७६) से, क्षैत्र (यण् सन्धि होने पर ) उदात्तस्वरितयो० (६२1४ ) से, प्रश्लेष ( सवर्ण दीर्घ) और अभिनिहित (एड से परे अकार को पूर्वरूप) सन्धि के कारण स्वरितो वानुदात्ते० (८२/६) से जो स्वरित होता है उससे परे यदि संहिता में उदात्त अक्षर होता है तो स्वरित का कम्प से उच्चारण होता है । स्वरित की पूर्व आधी मात्रा उदात्त होती है ( अष्टा० १२२/६२), अतः ह्रस्व में श्राधा भाग और दीर्घ में तीन भाग अनुदात्त होते हैं । उसे व्यक्त करने के लिए ऐसे स्वरितों से परे १ और ३संख्या का लेखन किया जाता है 1 अतः वेद में ऐसे स्थलों पर ३का अंक देखकर प्लुत का भ्रम नहीं करना चाहिए ।
८४
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
लगाया है || ब्रह्मा बन्धुरस्याः ऐसा विग्रह करके ब्रह्मबन्धु में बहुव्रीहि समास हुआ। आगे ऊडुतः (४|१|६६ ) से ऊ प्रत्यय हुआ जो कि प्रत्ययस्वर से उदात्त है, अब अनुदात्त उकार के साथ उदात्त ऊङ् का दीर्घ एकादेश हुआ जो कि एकादेश उदात्तेनोदात्तः (८/२/५) से उदात्त ही हुआ । तत्पश्चात् अनुदात्त ‘टा’ एवं डे विभक्ति के परे रहते उदात्त ऊकार को यणादेश हुआ, अतः पूर्व सूत्र से विभक्ति को उदात्त प्राप्त हुआ, पर ऊङ् का यण् होने से प्रकृत सूत्र से निषेध होकर उदात्तस्व- रितयो० (८१२/४ ) से विभक्ति को स्वरित हो गया,
शेष को अनुदात्त ( ६।१।१५२) हो ही जायेगा । सकृल्लू शब्द विबन्त है, यहाँ सकृत् उपपद रहते लून् धातु है, जो कि धातु स्वर से उदात्त है, तत्पश्चात् विभक्ति परे रहते पूर्ववत् ‘लू’ के उदात्त ऊकार के स्थान में यण् हो गया, शेष पूर्ववत् जानें। यह धातु के उदात्त यण् का उदाहरण है ||
ह्रस्वनुड्भ्यां मतुप् ॥६|१|१७०॥
हस्वनुभ्याम् ॥२॥ मतुप् १|१|| स० - ह्रस्व इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु - अन्तोदात्तात्, उदान्तः ॥ अर्थ:-हस्वान्तादन्तोदात्ता- शुश्च परो मतुबू उदान्तो भवति ॥ उदा० - अ॒ग्निमान् वायुमान्, कर्तृमान, हर्त्तमान् । नुटः- अ॒ह्म॒ण्वत, शीर्षण्वता, अ॒क्ष॒ण्वन्त॒ कर्णौवन्त॒ः सखायः (ऋ० १०/७१/७ ) ॥
भाषार्थः - अन्तोदात्त [ह्रस्वनुभ्याम् ] ह्रस्वान्त तथा नुट् से उत्तर [ मतुप् ] मतुप् को उदात्त होता है || तदस्यास्त्य० (५/२/६४ ) से मतुप् प्रत्यय होता है, तथा ‘अक्षण्वता’ आदि में अनो नुट् (८/२/१६) से मुटु आगम होता है । अनि आदि शब्द प्रातिपदिक स्वर से अन्तोदात्त हैं । अक्षि शब्द से मतुप् तथा छन्दस्यापि दृश्यते (७/११७६ ) से अन होकर अक्षनङ् मत् = अक्षन् मत् रहा । पश्चात् नुट् आगम तथा पूर्व नकार का नलोप:० (८२७) से लोप होकर अक्षण्वता तृतीया एक- वचन में बना। इसी प्रकार शीर्षश्छन्दसि (६) ११५९) से शीर्षन् निपातन करके पूर्ववत् शीर्षण्वता बनेगा । णत्व अटकुप्वाङ्० (८/४/२) से हो जायेगा ।।
यहाँ से ‘ह्रस्वः’ तथा ‘मतुप् ’ की अनुवृत्ति ६।१११७१ तक जायेगी ।।पादः ]
षष्ठोऽध्यायः
नामन्यतरस्याम् ||६ १ १७१ ॥
८५
नाम् १|१|| अन्यतरस्याम् ७|१|| अनु० – ह्रस्वः, मतुपू, अन्तोदात्तात् विभक्तिः, उदान्तः ॥ ’ अर्थवशाद् विभक्तिविपरिणाम’ इति न्यायेन प्रथमा- न्तो मतुप् सप्तम्यन्तेन विपरिणम्यते ॥ अर्थ:- मतुपि यो ह्रस्वस्तदन्तादन्तो दात्तात् विकल्पेन नाम् उदात्तो भवति ॥ उदा० - अग्नीनाम् । पक्षे- अ॒ग्नीना॑म् | वायूनाम्, वायूनाम् । चेत॑न्ती सुमतीनाम् (ऋ० १ | ३ | ११ ||
Raja
भाषार्थ:- अर्थानुरोध से अनुवर्त्यमान प्रथमान्त मतुप् सप्तमी में बदल जाता है || मतुप् प्रत्यय के परे रहते जो ह्रस्वान्त अन्तोदात्त शब्द उससे उत्तर [अन्यतरस्याम् ] विकल्प से [नाम् ] नाम को उदात्त हो जाता है | यहाँ मतुप् प्रत्यय को ह्रस्व का विशेषण इसलिये बनाया है कि मतुपू के परे रहते जो ह्रस्व रहा हो, नाम् परे रहते चाहे दीर्घ भी हो जावे तो भी नाम को विकल्प से उदात्तत्व हो जावे | इस प्रकार प्रकृत उदाहरणों में मतुप् परे रहते अग्नि, वायु आदि शब्द ह्रस्वान्त हैं, किन्तु नामू परे रहते ये दीर्घान्त (६।४१३) हो गये हैं तो भी उदात्तत्व प्रकृत सूत्र से हो जाता है। पक्ष में प्रातिपदिक स्वर से ईकार ऊकार उदात्त होते हैं ।।
यहाँ से ‘नाम’ की अनुवृत्ति ६ । २।१७२ तक जायेगी ।
ड्याइछन्दसि बहुलम् || ६ |१|१७२ ॥
ङयाः ५|१|| छन्दसि ७|१|| बहुलम् १|१|| अनु० – नाम्, विभक्तिः, उदात्तः ॥ अर्थ:- छन्दसि विषये ङयन्तात् परो नामू उदात्तो भवति बहुलम् ॥ उदा० – दे॒वसेनानामभिभञ्जतीनाम् (ऋ० १० ११०३८) बह्वीनां पि॒िता (ऋ० ६ । ७५।५) । न च भवति बहुलवचनात् - स॒ग॒मे च॑ न॒दीना॑म् ( यजु० २६।१५) ।।
भाषार्थ :- [क्न्दसि ] वेद विषय में [ङयाः ] ङयन्त शब्द से उत्तर [बहुलम् ] बहुल करके नाम (विभक्ति) को उदात्त होता है । भञ्जती बह्री आदि ङयन्त शब्द हैं । बहुल कहने से कहीं नहीं भी होता ||
पत्रिचतुभ्यों हलादिः ||६|१|१७३॥
षट् त्रिचतुर्भ्यः ५|३|| इलादिः १|१|| स० - षट् च त्रयश्च चत्वारश्र्च षटत्रिचत्वारस्तेभ्यः इतरेतरद्वन्द्वः । हल् आदिर्यस्याः सा हलादिः, बहु-
८६
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथमः
व्रीहिः ॥ अनु० - विभक्तिः, उदात्तः ॥ श्रर्थ:– षट्संज्ञकेभ्यस्त्रि चतुर् इत्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति ॥ उदा०– षट्संज्ञ- केभ्यः — षड्भिः, षड्भ्यः, षण्णाम्, पञ्चानाम्, सप्तानाम्, आषभि- हूयमानः (ऋ० २३१८२४) । त्रि-त्रिभिः, त्रिभ्यः, त्रयाणाम्, त्रिभिष्टवं देव (ऋ० ६।६७/२६) । चतुर् - चतुर्णाम् ।।
|
"”
भाषार्थ:– [ षट् त्रिचतुर्भ्यः ] षट्संज्ञक शब्दों से उत्तर तथा त्रिचतुर् शब्दों से उत्तर [हलादिः ] हलादि विभक्ति को उदात्त होता है । ष्णान्ता षट् (१।१।२३) से षट् संज्ञा होती है ||
यहाँ से ‘षट् त्रिचतुर्भ्यः’ की अनुवृत्ति ६।१।१७५ तक जायेगी || झल्युपोत्तमम् || ६ | १|१७४॥
झलि ७|१|| उपोत्तमम् १|१|| अनु० - पत्रिचतुर्भ्यः, विभक्तिः, उदात्तः ॥ अर्थ:- षट्त्रिचतुभ्यै उत्पन्ना या झलादिर्विभक्तिस्तदन्ते पद उपोत्तममुदात्तं भवति ॥ उदा० - प॒ञ्चभि॑स्तपस्तपति । स॒प्तभि॑ः परान् जयति । ति॒सभि॑श्च वहसे त्रिंशता । अ॒ध्व॒र्युर्भिः प॒ञ्चभि॑ः ॥
भाषार्थ:– पटसंज्ञक, त्रि तथा चतुर शब्द से उत्पन्न जो [झलि ] झलादि विभक्ति तदन्त शब्द में [ उपोत्तमम् ] उपोत्तम को उदात्त होता है । उपोत्तम क्या है इसके परिज्ञान के लिये भाग २ पृ० ४० सूत्र ४।१।७८ देखें ||
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६।१।१७५ तक जायेगी ।
विभाषा भाषायाम् ||६।१।१७५ ॥
विभाषा ||१|| भाषायाम् ७७१ || अनु-झल्युपोत्तमम्, षत्रि- चतुर्भ्यः, विभक्तिः, उदात्तः ॥ श्रर्थ:- षटूद्विचतुभ्र्यो या झलादिर्विभक्ति- स्तदन्ते पद उपोत्तममुदात्तं भवति विकल्पेन भाषायां विषये ॥ उदा०- प॒श्चभि॑ः पु॒ञ्च॒भिः । स॒प्तभि॑ स॒प्त॒भिः । ति॒सृभि॑ः, ति॒सृभिः ।
। च॒त॒सृभि॑ः चत॒स्रुभिः ॥
भाषार्थ:- षट्संज्ञक, त्रि तथा चतुर् शब्द से उत्पन्न जो झलादि विभक्ति तदन्त शब्द का उपोत्तम [विभाषा ] विकल्प से [ भाषायाम् ] भाषा विषय में उदात्त होता है || पूर्व सूत्र से नित्य प्राप्ति में विकल्पार्थपाद: ]
षष्ठोऽध्यायः
८७
यह वचन है, पक्ष में षत्रिच० (६|१|१७३) से विभक्ति उदात्त
होती है ॥
विशेष :- इस सूत्र से
स्पष्ट है कि पाणिनि के काल में संस्कृत लोक-
भाषा (= बोल चाल की भाषा ) थी और उसमें स्वरों का भी प्रयोग होता था । इस विषय में अ० ४/२/७३ से लोक व्यवहृत दान्त गौप्त
आदि प्रयोगों में स्वरभेद के लिए प्रत्ययान्तर ( = अव्य् ) का विधान
करना भी ज्ञापक है ||
न गोश्वन्साववर्ण राड
कुद्भ्यः ॥६।१।१७६ ।।
न० ॥ गोश्व’ ’ ‘दुद्भ्यः ५|३|| स० - सौ अवर्णम्, साववर्णम्, सप्तमी- तत्पुरुषः । गौश्च श्वा च साववर्णञ्च राट् च अङ्क च क्रुङ् च कृत् च गोश्व कृतस्तेभ्यः इतरेतरद्वन्द्वः ॥ श्रर्थः – गो, श्वन्, साववर्ण = सौ प्रथमैकवचने यदवर्णान्तं, राड्, अङ, क्रुङ्, कृद् इत्येतेभ्यो यदुक्तं तन्न भवति ॥ उदा० - गवा, गवे, गोभ्याम् गव शता (ऋ०१।११२/७ ), सुगुना, सुगवे, सुगुभ्याम् । श्वन्शुन, शुने, श्वभ्याम्, शुन॑श्च॒च्छे- पंम् (ऋ० ५।२७) प॒र॒म॒श॒न, र॒म॒शुने । साववर्णः - येभ्यः, तेभ्यः,
| केभ्यः, तेभ्यो’ द्यु॒म्नम् (ऋ० ५७६/७) तेषां पाहि श्रुधी हवम् (ऋ० ११२११) । राट् ( किन्त ) - राज, परमराजे’ । अङ्-प्रानी, प्राङ-
। । भ्याम् । कुङ्कुचा, परमकुक्षी । कृत्कृर्ता, परमकृती ॥
T
P
भाषार्थ:-[गो ‘कृद्भ्यः] गो, श्वन्, साववर्णं = सु प्रथमा के एकवचन के परे रहते जो अवर्णान्त शब्द, अङ, क्रुङ् तथा कृत से जो कुछ भी ऊपर ( स्वरविधान) कह आये हैं, वह [न] नहीं होता || ‘राट्र’ यह राज धातु के क्विबन्त का रूप है । अङ् भी अच्चु के विबन्त का रूप है । क्रुङ किन्नन्त ( ३१२१५९ ) है । कृत् भी डुकृन्
। अथवा कृती छेदने धातु के क्विवन्त का रूप सूत्र में निर्दिष्ट है ॥ गवा, गवे’ आदि में सावेकाचस्तृतीया ० (६।१।१६२ ) से विभक्ति को उदात्तत्व प्राप्त था उसका निषेध हो गया, प्रातिपदिकस्वर से गो उदात्त रहा । शोभना गावोऽस्येति तेन सुगुनी इत्यादि में अन्तोदात्तादुत्तर ( ६।१।१६३) की प्राप्ति थी, प्रकृत सूत्र से निषेध होकर नन्सुभ्याम् (६/२/१७१) से उत्तरपद को प्राप्त अन्तोदात्तत्व स्वर ही रह गया । शुना परमशुनी आदि में भी इसी प्रकार प्राप्ति एवं निषेध समझें । श्वयुव-
८८
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः मघोना० (६।४।१३३) से यहाँ सम्प्रसारण होता है । यद्, तद् आदि शब्द सु परे रहते अवर्णान्त हैं, यहाँ सावेकाच० (६।१।१६२ ) से प्राप्ति थी ॥ राजा, पर॒मराजे’ में पूर्ववत् जानें । परमक्रुखो, परमकृता शब्द समास स्वर से अन्तोदान्त हैं |
यहाँ से ‘न’ की अनुवृत्ति ६ |१| १७८ तक जायेगी ||
दिवो झल् || ६|१|१७७ ||
दिधः ५|१|| झल् १|१|| अनु०न, विभक्तिः, उदात्तः ॥ अर्थः- दिवः परा झलादिर्विभक्तिर्नोदात्ता भवति ॥ उदा० - द्युभ्याम्, घुभिः, yfticæft: (o (13816) ||
भाषार्थ:- [दिवः ] दिव् शब्द से परे [ झलि ] झलादि विभक्ति उदात्त नहीं होती || सावैकाचस्तृ० (६।१।१६२ ) तथा ऊडिदम्पदाद्यप्पु० (६।१।१६५ ) से प्राप्ति थी, निषेध कर दिया, तो प्रातिपदिक स्वर से
आद्युदात्त ही हुआ ||
यहाँ से ‘झल’ की अनुवृत्ति ६।१।१७८ तक जायेगी ||
नृ चान्यतरस्याम् || ६|१|१७८ ॥
नृ लुप्तपञ्चम्यन्तनिर्देश: ॥ च अ० ॥ अन्यतरस्याम् ७|१|| अनु०- झल, न, विभक्तिः, उदान्तः ॥ अर्थ:- नृ इत्येतस्मात् परा झलादिर्वि- भक्तिर्विकल्पेन नोदात्ता भवति ॥ उदा० - नृभिः । पक्षे - नृभिः । नृभ्यः, नृभ्यः । नृभ्याम्, नृभ्याम्, नृभि॑र्य॒मा॒नः ॥
भाषार्थ:– [नृ] नृ से परे [च] भी झलादि विभक्ति को [ अन्य- तरस्याम् ] विकल्प से उदात्त नहीं होता, अर्थात् होता है ॥ सावेका- चस्तृ० (६|१|१६२ ) से विभक्ति को उदात्तत्व प्राप्त हुआ, अतः विकल्पार्थं यह वचन है । एक पक्ष में प्रातिपदिक स्वर एवं पक्ष में विभक्ति को उदात्तत्व होगा ||
तित्स्वरितम् ||६|१|१७९ ॥
तित् ||२|| स्वरितम् १११ || स०-तकार इत् यस्येति तित् बहुव्रीहिः ॥ अर्थ :- तित्स्वरितं भवति ॥ उदा० - चिकीय॑म्, जि॒ष्य॑म् कार्यम्, हार्यम् ॥पादः ]
षष्ठोऽध्यायः
८६
भाषार्थ:- [तित्] तकार इत् संज्ञक है जिसका उसको [स्वरितम् ] स्वरित होता है । चिकीर्ष जिहीर्ष सन्नन्त धातु से अचो यत् (३|१|६७) से यत् प्रत्यय तथा अतो लोपः (६३४१४८) से ष के अ का लोप हुआ है । यत् तित् है, अतः स्वरित होकर शेष को अनुदात्त (६|१|१५२) हो जाता है । कार्यम् हार्यम् में ऋहलोर्यत् (३|१|१२४ ) से ण्यत् प्रत्यय हुआ है | प्रत्यय आद्युदात्तत्व का यह अपवाद है ||
तास्यनुदात्ते न्ङिददुपदेशालसार्वधातुकमनुदात्त- महन्विङोः ||६|१|१८||
5
तास्य ‘शात् ५|१|| लसार्वधातुकम् १|१|| अनुदात्तम् १|१|| अन्विङोः ६|२|| स० - अनुदात्त इत् यस्य स अनुदात्तेत्, बहुव्रीहिः । ङकार इत् यस्य स ङित् बहुव्रीहिः । अत् चासौ उपदेशच अदुपदेशः, कर्मधारयस्तत्पुरुषः । तासिश्च अनुदात्तेत् च ङित् च अदुपदेशश्च तास्य’ ’ ‘देशम् तस्मात् समाहारो द्वन्द्व: | लस्य सार्वधातुकम् लसार्वधातुकम् षष्ठीतत्पुरुषः । हूनुच इङ् च हुन्विङौ इतरेतर द्वन्द्वः । न विङौ अविङौ तयो:, नन्तत्पुरुषः ॥ अर्थ:- तासेरनु- दात्तेतो ङितोऽकारान्तोपदेशाच परं लसार्वधातुकमनुदात्तं भवति, हुनुछ, इङ् इत्येताभ्यां परं वर्जयित्वा ॥ उदा० – तासेः– कर्त्ता, कर्त्तारौ कर्त्तारः । अनुदात्तेतः - आस आस्ते, वस - वस्ते | ङितः - षूङ् - सूते’, शीङ् – शेते’ । अदुपदेशात् - तुदतेः, नुदर्तः, पचतः पठेतः ॥
भाषार्थ:- [ तास्य शात् ] तासि प्रत्यय, अनुदात्तेत् धातु, ङित् धातु तथा उपदेश में जो अवर्णान्त इन से उत्तर [ लसार्व- धातुकम् ] लकार के स्थान में जो सार्वधातुक संज्ञक तिप् इत्यादि प्रत्यय वे [अनुदात्तम्] अनुदात्त होते हैं, [अविङोः ] हुनुङ तथा इङ धातु को छोड़कर । इनके ङित् होने से प्राप्त था, निषेध कर दिया || प्रत्यय स्वर आद्युदात्तश्च (३|११३ ) का यह अपवाद सूत्र है ॥ कर्त्तारौ कर्त्तारः में
कृ
को धातु स्वर के पश्चात् तस् झि प्रत्यय स्वर से उदात्त हुए, पुनः तास् विकरण प्रत्यय स्वर से उदात्त प्राप्त हुआ तब ‘सति शिष्टोऽपि विकरण- स्वरो लसार्वधातुकस्वरं न बाधते’ (पीछे होने वाला विकरणस्वर लसार्व धातुक स्वर को नहीं बाधता) न्याय से रौ र उदात्त प्राप्त हुए । तब इस सूत्र ( तास्यनुदात्ते०) ने लसार्वधातुक को अनुदान्त का विधान किया ।
९०
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
रौ : के अनुदात्त होने पर तास् प्रत्यय स्वर से उदात्त हुआ । ‘कर्त्ता’ आत्मनेपद एकवचन में प्रकृत सूत्र से ‘ते’ अनुदात्त हुआ, तदादेश ‘डा’ भी अनुदान्त है ‘डा’ के डित होने से तासू का टिलोप होने पर उदात्तनिवृत्तिस्वर से ‘डा’ उदान्त हो जाता है । आस, वस धातु अनुदात्तेत् हैं, सो पूर्ववत् लसार्वधातुकानुदात्तत्व तथा धातुस्वर से उदात्त होकर पश्चात् अनुदात्त को स्वरित हो गया । तुद, नुद धातुस्वर से उदात्त हैं । तस् प्रत्ययस्वर से उदात्त हुआ । पश्चात् तुदादिभ्यः शः ( ३|११६६ ) से श विकरण हुआ वह उपदेशावस्था में अकारान्त है । पूर्ववत् सतिशिष्ट विकरण स्वर से ‘तस्’ स्वर की बाधा न होने पर अदु- पदेशश को मानकर उसे इस सूत्र से अनुदात्त हो गया । इस प्रकार सतिशिष्ट स्वर के नियम से ‘श’ को विकरण स्वर होने पर ‘तु’ और ‘तः’ अनुदान्त हुए | पश्चात् ‘तः’ स्वरित हो गया । पचतः पठतः में शपू को अदुपदेश मानकर ‘तस्’ अनुदात्त हुआ । शप् खयं पित होने से अनुदात्त है अतः यह पद धातुस्वर से आयुदात्त हुआ ||
यहाँ से ‘लसार्वधातुकम् ’ की अनुवृत्ति ६।१।१८६ तक जायेगी।
आदिः सिचो ऽन्यतरस्याम् || ६ | १|१८१ ॥
आदि: १|१|| सिचः ६ | १ || अन्यतरस्याम् ७|१|| अनु० - उदात्तः || अर्थ :- सिजन्तस्य विकल्पेनादिरुदात्तो भवति ।। उदा-मा हि काम्
माहि मा हि काष्टम् । मा हि लावि॑िष्टाम्, मा हि लाविष्टाम् ||
भाषार्थ: - [ सिचः ] सिच् अन्त वाले को [ अन्यतरस्याम् ] विकल्प से [आदि: ] आद्युदात्त होता है । काष्टम् एक पक्ष में प्रकृत सूत्र से आद्युदात्त तथा पक्ष में प्रत्यय स्वर से अन्तोदात्त है, इसी प्रकार लाविष्टम् पक्ष में आद्युदात्त एवं पक्ष में सिच् को हुआ इट् आगम सिचू का भाग माना जाने से सिच् के चित् होने से चित् स्वर से उदात्त होता है । उदाहरणों में हि च ( ८1१1३४) से निघात का प्रतिषेध हो जाता है ||
यहाँ से ‘आदि: अन्यतरस्याम्’ की अनुवृत्ति ६।१११८२ तक जायेगी ||पादः ]
षष्टोऽध्यायः
स्वपादिहिंसामच्यनिटि ||६|१|१८२ ॥
९१
स्वपादिहिंसाम् ६|३|| अचि ७|१|| अनिटि ७|१|| स० - खप आदिर्येषां ते स्वपादयः, बहुव्रीहिः । स्वपादयश्च हिंश्च स्वपादिहिंस- स्तेषां इतरेतरद्वन्द्वः । अनिटि इत्यत्र नस्तत्पुरुषः ॥ अनु० - आदिः, अन्यतरस्याम्, लसार्वधातुकम् उदात्तः ॥ श्रर्थ: - खपादीनां हिंसेश्च अजादावनिटि उसार्वधातुके परतो विकल्पेनादिरुदात्तो भवति ॥ उदा०- स्वप॑न्ति॒ स्व॒पन्ति॑ । श्वस॑न्ति॒ श्व॒सन्ति॑ । हिंस॑न्ति॒ हिंसन्तिं ॥
"
भाषार्थ :- [स्वपादिहिसाम् ] स्वपादि धातुओं के तथा हिंस धातु के [अचि] अजादि [अनिटि ] अनिट् लसार्वधातुक परे हो तो विकल्प से आदि को उदान्त हो जाता है || लसार्वधातुकम् प्रथमान्त पद जो यहाँ आ रहा था, वह ‘अचि अनिटि’ के सम्बन्ध से सप्तमी में बदल जाता है । झिको अन्ति आदेश करने पर अजादि लसार्वधातुक हो जाता है, अतः स्वपन्ति आदि में पक्ष में आद्युदात्त एवं पक्ष में प्रत्यय स्वर मध्योदात्त होता है । हिंसन्ति की सिद्धि भाग १ पृ० ८०६ में देखें ॥
यहाँ से ‘अच्यनिटि’ की अनुवृत्ति ६ । १ । १८३ तक जायेगी ||
अभ्यस्तानामादिः || ६ | १|१८३ ॥
अभ्यस्तानाम् ६|३|| आदि: १|१||
तु० अच्यनिटि, लसार्व-
धातुकम् उदात्तः ॥ अर्थः- अभ्यस्तानामनिव्यजादौ लसार्वधातुके परत आदिरुदात्तो भवति ॥ उदा० - दर्दति, दर्धति, जक्षति, जक्षंतु, जाति, जाय॑तु । ये दर्दति प्रि॒या वसुं (ऋ० ७७३२।१५) ।।
I
भाषार्थ :- अजादि अनिट् लसार्वधातुक परे हो तो [अभ्यस्तानाम् ] अभ्यस्त संज्ञक के [आदि : ] आदि को उदात्त होता है || जक्षति की सिद्धि परि० ६ |१| ६ में देखें || सर्वत्र इसी प्रकार ‘अति’ अजादि प्रत्यय परे है | यहाँ से ‘अभ्यस्तानाम्’ की अनुवृत्ति ६ | १|१८६ तक तथा ‘आदि: ’ की ६|१|१८५ तक जायेगी ॥
अनुदाते च || ६ |१|१८४ ॥
अनुदात्ते ७|१|| च अ० ॥ ०- अविद्यमानमुदात्तमस्मिन् इत्यनुदात्तम्, तस्मिन् ‘बहुव्रीहिः ॥ अनु० - अभ्यस्तानाम्, आदि:, लसार्वधातुकम्,
1
ह२
F
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
उदात्तः ॥ अर्थ :- अविद्यमानोदात्ते च लसार्वधातुके परतोऽभ्यस्तसंज्ञकाना- मादिरुदात्तो भवति ॥ उदा० - दति, जहाति, दधति, जिही ते, मिमी ‘ते । दधा॑सि॒ रत्नं द्रवि॑णं च दाशुषे (ऋ० २६४ | १४) ।।
भाषार्थ :- [ अनुदात्ते] जिसमें उदात्त अविद्यमान है, ऐसे लसार्व- धातुक के परे रहते [च] भी अभ्यस्तसंज्ञक के आदि को उदात्त होता है || डुदान् आदि धातुऐं जुहोत्यादि गण में पठित हैं, अतः द्वित्व होकर उभे अभ्यस्तम् ( ६ ११५ ) से अभ्यस्त संज्ञा हो जायेगी । भाग १ पृ० ७५५ में प्रदर्शित जुहोति की सिद्धि के समान ही सिद्धि प्रकार जानें । ओहाकू त्यागे का ‘हा’ शेष रहकर जहाति, माङ् से भृञामित् (७|४|७६) से अभ्यास को इत्व होकर मिमीते, एवं इसी प्रकार ओहा से जिहींते की सिद्धि जानें । सर्वत्र अविद्यमान उदात्त वाला सार्वधातुक परे है ही || अनुदात्त में बहुव्रीहि समास इस लिए माना गया है कि ‘मा हि स्म दधात्’ में तिपू के इकार के लोप होने पर भी हो जावे, क्योंकि यहाँ भी ‘तू’ उदात्त रहित है ।
सर्वस्य सुपि || ६ |१| १८५ ।।
सर्वस्य ६ |१|| सुपि ७|१|| अनु० - आदिः, उदात्तः ॥ अर्थः- सुपि परतः सर्वशब्दस्यादिरुदात्तो भवति ॥ उदा० – सर्वः, सर्वो, सर्वे’ । सर्वे’ नन्दन्ति य॒शसा ||
भाषार्थ: - [सुपि ] सुप् परे रहते [सर्वस्य ] सर्व शब्द के आदि को उदात्त होता है || उणादि १।१५३ से सर्व शब्द अन्तोदात्त निपातित है, उसे सुप् परे रहते आद्युदात्त कह दिया ||
भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्
पूर्व पिति || ६ |१|१८६ |
भीह्नी ‘गराम् ६|३|| प्रत्ययात् ५|१|| पूर्वम् १|१|| पिति ७|१|| स० - भीही० इत्यत्रेतरेतरद्वन्द्वः । पकार इत् यस्य स पित्, तस्मिन् पिति बहुव्रीहिः ॥ अनु० - अभ्यस्तानाम्, लसार्वधातुकम् उदात्तः ॥ अर्थ:- भी, ह्री, भू, हु, मद, जन, धन, दरिद्रा, जागृ इत्येतेषामभ्यस्तानां पिति लसार्वधातुके परतः प्रत्ययात् पूर्वमुदात्तं भवति || उदा० - बिभेति । जि॒ह्वेति॑ वि॒भत्ति॑ । जुहोतं, योऽग्निहोत्रं जु॒होति॑ । म॒मन्तु’ न॒पादः ]
षष्ठोऽध्यायः
६३
परिज्मा (ऋ० १११२२|३) । ज॒जन॑दिन्द्रम् । द॒धन॑त् (ऋ० १०/७३ | १) | दुरि॒द्राति॑ । जागति॑ि ।।
भाषार्थ :- [भीही… गराम्] भी, ही, भू, हु, मद, जन, धन, दरिद्रा तथा जागृ धातु के अभ्यस्त को [पिति ] पित् लसार्वधातुक परे रहते [प्रत्ययात् ] प्रत्यय से [पूर्वम् ] पूर्व को उदात्त होता है | अनुदात्ते च (६।१।१८४) से अभ्यस्त को आद्युदात्त प्राप्त था, यहाँ प्रत्यय से पूर्व उदान्त कह दिया, अतः ‘तिपू’ पित् लसार्वधातुक प्रत्यय के परे रहते उससे पूर्व को उदात्त हुआ है । विभक्ति में अभ्यास को सृञामित् से इत्व हुआ है । शेष में पूर्ववत् द्वित्व एवं अभ्यास कार्य जानें । ममत्तु मदी हर्षे धातु के लोट् का रूप है, दिवादि गण की होने से श्यन्न विकरण होना चाहिये, किन्तु बहुलं छन्दसि ( २|४|७६ ) से श्लु होकर द्वित्वादि कार्य हुये हैं । जन, धन धातु से जजनत् दधनत् लेट् के रूप हैं । लेट् की सिद्धि का प्रकार भाग १ परि० ३।११३४ में देखें । शेष द्वित्वादि कार्य यहाँ होंगे ही ॥
यहाँ से’ प्रत्ययात् पूर्वम्’ की अनुवृत्ति ६ । ११८७ तक जायेगी ||
लिति || ६|१|१८७ ||
लिति ७|१|| स० - लू इत् यस्य स लित् तस्मिन् लिति, बहुब्रीहिः ॥ अनु० - प्रत्ययात् पूर्वम्, उदात्तः ॥ अर्थः- लिति प्रत्ययात् पूर्वमुदात्तं भवति ॥ उदा० - चिकीर्षकः, जिहीर्षकः ॥
भाषार्थ : - [ लिति ] लू जिसका ( प्रत्यय का ) इत् संज्ञक हो, ऐसे प्रत्यय से पूर्व को उदात्त होता है | सिद्धि भाग १ पृ० ७४३ परि० १|११५७ में देखें ||
आदिर्णमुल्यन्यतरस्याम् ||६|१|१८८ ||
आदि: १|१|| णमुलि ११|| अन्यतरस्याम् ७११॥ अनु० - उदात्तः ॥ अर्थ : - णमुलि परतो विकल्पेनादिरुदात्तो भवति ।। उदा० - लोलूयंलो- लूयम्, पक्षे- लोलूयं लोलूयम् ॥ ॥
भाषार्थ :- [णमुलि ] णमुल् परे रहते
तरस्याम्] विकल्प से [आदि: ] आदि को
(पूर्वं धातु को ) [ अन्य-
उदात्त होता है । लोलूय
यङन्त धातु से णमुल् प्रत्यय करके ‘लोलूयम्’ को प्रकृत सूत्र से एक
६४
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथम
बार आद्युदात्त एवं एक बार लिति (६।१।१८७ ) सूत्र से प्रत्यय ( णमुल् ) पूर्व को उदात्त होकर मध्योदात्त स्वर रहा। तत्पश्चात् णमुलन्त व आये द्वे भवतः ( वा० ८|१|१२ ) इस वार्त्तिक से द्वित्व हो गया पश्चात् तस्य परमाम्रेडितम् (८/११२ ) से द्वित्व किये हुये द्वितीय लोलूय की आम्रेडित संज्ञा हो गई, और उसको अनुदात्तं च (८१११३) रे अनुदात्त भी हो गया । पश्चात् पूर्वपदस्थ स्वरित को मानकर समस्त अनुदात्तों को एक श्रुति स्वर हो गया ।
यहाँ से ‘आदि:, अन्यतरस्याम्’ की अनुवृत्ति ६११११६० तव जायेगी ||
अचः कर्त्तयकि ||६|१|१८९ ॥
अचः ६|१|| कर्त्तृयकि ७७१॥ स० – कर्त्तरि विहितो यक् कर्त्तयक् तस्मिन् सप्तमीतत्पुरुषः ॥ अनु - आदिः, अन्यतरस्याम्, उदात्तः, ‘अदुपदेशात्’ (६११११८० ) इत्यत्र यत् समस्तमुपदेशग्रहणं तस्यैकदेश- मात्रमनुवर्त्तते’ मण्डूकप्लुतगत्या || अर्थः- कर्त्तृवाचिनि सार्वधातुके विहितो यो यकू तस्मिन् परत उपदेशे अजन्ता ये धातवस्तेषां विकल्पे- नादिरुदात्तो भवति ।। उदा: - लूयते केदारः स्वयमेव । लूयते’ केदारः
। स्वयमेव । स्तीर्य ते केदारः स्वयमेव, स्तीर्यते’ केदारः स्वयमेव ॥
भाषार्थ:- [कर्त्तयकि] कर्त्तृवाची सार्वधातुक के परे रहते विहित जो यक् प्रत्यय उस यक् के परे रहते उपदेश में [अचः ] अजन्त जो धातुएँ उनके आदि को विकल्प से उदात्त हो जाता है ॥ कर्मकर्त्ता (जहाँ कर्म कर्त्ता बन जाता है) स्थल में कर्त्तृवाची सार्वधातुक के परे रहते कर्मवद्भाव से यक् विधान सार्वधातुके यकू (३।१।६७) से होता है, अतः कर्मकर्त्ता में ही प्रकृत सूत्र की प्रवृत्ति होगी । जब पक्ष में लूयते आदि को आद्युदात्त नहीं हुआ, तब तास्यनुदात्ते (६।१।१८०) से लसार्वधातुक को निघात करके प्रत्यय स्वर से यकू को ही उदात्तत्व होता है ||
थलि च सेटीडन्तो वा ॥ ६ ॥ १ ॥ १९० ॥
थलि ७|१|| च अ० ॥ सेटि ११ ॥ इट् १|१|| अन्तः १|१|| वा
१. द्रष्टव्या कचिदेकदेशोऽप्यनुवर्तत इति परिभाषा |पादः ]
षष्ठोऽध्यायः
९५
अ० ॥ अनु - आदिः, अन्यतरस्याम्, उदात्तः ॥ अर्थ:- सेटि थलि इट् वा उदात्तो भवति, अन्तो वाऽऽदिर्वाऽन्यतरस्याम् ॥ उदा०- लुलविथ, लुलवि॑िथ, लुल॒विथं, लुल॒वि॒िथ, पर्यायेण चत्वारः स्वराः ।।
भाषार्थ:- [सेटि थलि] सेट् थल परे रहते [इट ] इट् को अन्यतरस्याम् = विकल्प से उदात्त होता है एवं [च] चकार से आदि को, [अन्तः ] अन्त को [वा] विकल्प से होता है |
यहाँ चकार भिन्न क्रम ( = अस्थान में ) है । इसका सम्बन्ध होगा - थलि सेटि इट् च अन्तो वा । इस प्रकार सेट् थल परे रहते अनुवर्त्तमान अन्यतरस्याम् जुड़कर इटू को उदात्त करेगा, पक्ष में च से समुच्चीयमान आदि को, तत्पश्चात् ‘अन्तो वा’ से अन्त को उदात्त विकल्प से होगा, पक्ष में यथाप्राप्त लित् स्वर होगा । इस प्रकार चार स्वर पर्याय से होंगे ||
नित्यादिर्नित्यम् || ६ |१| १९१ ।।
निति ७|१|| आदि : १|१|| नित्यम् ||१|| स० - जश्च नश्चेति नौ नावितावस्य जित् तस्मिन् निति, बहुब्रीहिः ॥ अनु० - उदात्तः ॥ अर्थः- त्रिति निति च नित्यमादिरुदात्तो भवति ॥ उदा० गार्ग्यः, वात्स्यः । नित्-वासुदेवकः, अर्जुनकः, यस्मि॒न्विश्धानि पौंस्या, सु॒ते द॑धिष्व न॒श्चन॑ः ॥
भाषार्थ : - [ निति ] ञकार और नकार इत् संज्ञक है जिनका ऐसे प्रत्ययों के परे रहते [नित्यम् ] नित्य हो [आदि: ] आदि को उदात्त होता है || गार्ग्यः वात्स्यः में गर्गादिभ्यो यत्र (४।१।१०५) से यन् प्रत्यय हुआ है, जो कि बित है। पौंस्या में पुंस् शब्द से गुणवचनब्राह्म०
। (५।१११२३) से प्यन् हुआ है । वासुदेवकः, अर्जुनकः में वासुदेवार्जुना० ( ४ | ३ |९८ ) से वुन प्रत्यय हुआ है । चनः में चाय धातु
से लुटू आगम एवं असुन प्रत्यय हुआ है | प्रत्यय स्वर का अपवाद यह सूत्र है ||
यहाँ से ‘आदि’ की अनुवृत्ति ६।१।२१० तक जायेगी ||
आमन्त्रितस्य च || ६|१|१९२॥
आमन्त्रितस्य ६ | १ || च अ० ॥ अनुः- आदिः, उदात्तः ॥ अथ:- आमन्त्रितस्यादिरुदात्तो भवति || उदा०- देवदत्त ! देवदत्तौ ! देवदत्ताः !
६६
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथमः
भाषार्थ : – [ श्रामन्त्रितस्य ] आमन्त्रितसंज्ञक के [च] भी आदि को उदात्त होता है | सम्बोधन की सामन्त्रितम् (२।३।४८) से आम- न्त्रित संज्ञा होती है ||
पथिमयोः सर्वनामस्थाने || ६ | १|१९३ ॥
पथिमथोः ६|२|| सर्वनामस्थाने ७|१|| स० – पन्थाश्च मन्थाश्च पथिमन्थानौ तयो: ‘इतरेतरद्वन्द्वः ॥ अनु० - आदिः, उदात्तः ॥ अर्थ:- पथिमयोः सर्वनामस्थाने परत आदिरुदात्तो भवति । उदा० - पन्थाः, पन्थानौ पन्थानः अयं पन्थाः (ऋ० ४|१८१२) मन्थाः, मन्थानौ, मन्थानः ||
भाषार्थ : - [पथिमथो: ] पथिन तथा मथिन शब्द को [सर्वनामस्थाने] सर्वनामस्थान परे रहते आदि उदात्त हो जाता है || मन्यः ( उणा० ४|११ ) से इनि प्रत्ययान्त मथिन शब्द तथा पतः स्थ च (उणा० ४।१२ ) से इनि प्रत्ययान्त पथिन् शब्द सिद्ध होते हैं । अब ये शब्द प्रत्ययस्वर अन्तोदान्त थे, अतः इन्हें सर्वनामस्थान परे रहते आद्युदात्त कह दिया है || पन्थाः की सिद्धि भाग १ पृ० ७७३ में देखें । इसी प्रकार मन्थाः भी समझें ॥
अन्तश्च तवै युगपत् || ६ | १|१९४ ॥
अन्तः १|१|| च अ० ॥ तबै लुप्तप्रथमान्तनिर्देशः ॥ युगपत् अ० ॥ अनु० - आदिः, उदान्तः ॥ श्रर्थः - तवैप्रत्ययान्तस्य शब्दस्यान्तत्र्यादिश्च युगपद् उदात्तो भवति || उदा० - कत्तवै, हर्त्तवै ॥
भाषार्थ: - [तवै] तवै प्रत्ययान्त शब्द का [ अन्तः ] अन्त [च] और आदि को [ युगपत् ] एक साथ उदात्त होता है ॥ कृत्यार्थे तव - केन्केन्य० (३।४।१४ ) से कृ हृ धातुओं से तबै प्रत्यय हुआ है । युगपत् इसलिये कहा है कि अनुदात्तं पद० (६।१।१५२ ) से पद में एक को छोड़कर शेष अनुदात्त हो जाते हैं, सो एक ही पद में एक साथ दो उदान्त रह ही नहीं सकते अतः युगपत् कहकर दो के उदात्तत्व का विधान कर दिया । मध्य के अनुदान्त को नोदात्तस्व० (८|४|६६ ) से स्वरित का निषेध हो जाने से उदात्तादनु० (८/४/६५ ) से स्वरित नहीं होता ||पादः ]
षष्ठोऽध्यायः
क्षयो निवासे || ६ | १|१९५॥
९७
क्षयः १११ || निवासे ७|१|| अनु० - आदिः, उदान्तः ॥ अर्थ:- क्षयशब्द आद्युदान्तो भवति निवासेऽभिवेये ॥ उदा०– क्षियन्ति निवसन्त्यस्मिन् = क्षयः, स्वे क्षये’ शुचिव्रतः ॥
भाषार्थ:— [क्षयः ] क्षय शब्द आद्युदात्त होता है, [निवासे ] निवास अभिधेय होने पर ॥ क्षय शब्द पुंसि संज्ञायाम् ० ( ३ | ३|११८ ) से घप्रत्य- यान्त है, अतः प्रत्यय स्वर से अन्तोदात्त प्राप्त था, आद्युदान्त विधान कर दिया || निवास = घर अर्थ से अन्यत्र क्षय: ( = नाश) होगा ।
जयः करणम् ||६|१|१९६॥
जयः १|१|| करणम् १|१|| अनु० – आदिः, उदात्तः ॥ श्रर्थः- करणवाची जयशब्द आद्युदात्तो भवति || उदा० - जयन्ति तेनेति जय: = अश्वादि: ॥
भाषार्थ:- [करणम् ] करणवाची [जयः ] जय शब्द आयुदात्त होता है ॥ पूर्ववत् ही जय शब्द में करण कारक में घप्रत्यय होने से अन्तो- दात्तत्व प्राप्त था, आद्युदान्त कह दिया || अन्यत्र जयः (= जीतना ) अन्तोदात्त होगा ||
वृषादीनां च || ६ | १|१९७॥
वृषादीनाम् ६|३|| च अ० ॥ स० - वृष आदिर्येषां ते वृषादयस्तेषां
• ‘बहुव्रीहिः || अनु० - आदिः, उदात्तः ॥ अर्थः — वृषादीनां शब्दानामा- दिरुदात्तो भवति || उदा० - वृषः, जनंः, ज्वरः, ग्रहः, हयः गयेः । वाजेभिर्वाजिनीवती (ऋ० १|३|१०) ||
भाषार्थ : - [वृषादीनाम् ] वृषादि शब्दों के [च] भी आदि को उदात्त होता है ॥ वृषादि गण आकृतिगण है। इनमें वृष शब्द इगुपध० (३|१|१३५) से कप्रत्ययान्त तथा अन्य सब शब्द पचाद्यच् (३|१|१३४ ) प्रत्ययान्त हैं, अतः अन्तोदात्त स्वर प्राप्त था । वाज शब्द घनन्त है, उसे कर्षात्वतो० (६।१।१५३) से अन्तोदान्त प्राप्त था, आद्युदात्त कह दिया, आगे भिस् विभक्ति आकर वार्जेभिः बना ||
!

६८ अष्टाध्यायी प्रथमावृत्तौ संज्ञायामुपमानम् || ६ |१| १९८ ॥

[ प्रथमः संज्ञायाम् ७|१|| उपमानम् १|१|| अनु – आदि, उदान्तः । अर्थ :- उपमानशब्दः संज्ञायामायुदात्तो भवति ॥ उदा० - चवी, वद् धिका, खरंकुटी, दासी’ ॥ भाषार्थ:- [ उपमानम् ] उपमानवाची शब्द को [संज्ञायाम् ] संज्ञ विषय में आद्युदात्त होता है || संज्ञायाम् (५२६७) से चन्ना आि शब्दों में कन् प्रत्यय होकर लुम्मनुष्ये ( ५|३|९८ ) से लुप् होता है । सभी उपमानवाची शब्द हैं । इन सब में अपना मूल स्वर अन्तोदान्च हैं । जब ये शब्द उपमानवाचक होते हुए किसी के लिये संज्ञा रूप प्रवृत्त होते हैं, तब इस सूत्र का विषय होता है । यहाँ से ‘संज्ञायाम्’ की अनुवृत्ति ६११११६६ तक जायेगी || निष्ठा च द्वयजनात् || ६|१|१९९॥ निष्ठा ||१|| च अः ॥ द्वयच् ||१|| अनात् १|१|| स - द्वौ अच यस्मिन् तत् द्वयच्, बहुव्रीहिः । न आत् अनात्, नन्तत्पुरुषः ॥ अनु— संज्ञायाम्, आदिः, उदात्तः ॥ अर्थः- निष्टान्तं च द्वच् संज्ञायां विष उदा० - दत्तेः, गुप्तः, बुद्धः ॥ आद्युदात्तं भवति, न त्वाकारः ॥ भाषार्थ: - [ निष्ठा ] निष्ठान्त शब्द जो [द्वचच् ] दो अचों वाला उस [च] भी आदि को उदात्त होता है, [ अनात् ] आकार को छोड़कर, अर्था उदात्त भावी आकार न हो । दत्तः की सिद्धि भाग १ पृ० ९१२ में देखें गुप्तः गुपू रक्षणे धातु से तथा बुद्धः बुध अवगमने धातु से बना है । द आदि शब्द निष्ठान्त द्वयच् हैं, अतः आद्युदात्त हो गया है । प्रत्य स्वर (३|१|३) का अपवाद यह सूत्र है || शुष्कष्टष्टौ ||६|१|२००|| शुष्कघृष्टौ ११२ ॥ स - शुष्क इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – आदि उदात्तः ॥ अर्थ:-शुष्क धृष्ट इत्येतावाद्युदात्तौ भवतः ॥ उदा० - शुषः अत॒सं न शुष्कम् (ऋ ४१४ (४), धृष्टः ॥ भाषार्थः - [शुष्कघृष्टौ ] शुष्क तथा घृष्ट शब्द को आद्युदात्त होता है पूर्व सूत्र से ही सिद्ध था, पुनः असंज्ञा विषय में भी हो जाये इसलि यह सूत्र है । शुष शोषणे धातु से शुषः कः (८/२/५१) से निष्टा :पादः ] षष्ठोऽध्यायः ६६ ‘क’ आदेश करके शुष्कः शब्द बनता है । धृष्टः में निवृषा धातु है, निष्ठा को टुत्व करके धृष्टः बन जायेगा || आशितः कर्त्ता || ६ |१| २०१ ॥ आशितः १|१|| कर्त्ता १|१|| अनु० - आदिः, उदात्तः ॥ अर्थ:- आशितशब्दः कर्त्तवाची आद्यदात्तो भवति ॥ उदा० – आशि॑तो देवदत्तः ।। कृषन्नित्फाल आर्शितम् (ऋ०१०/११७१७ ) ॥ भाषार्थ :- [कर्त्ता ] कर्त्तवाची [आशितः ] आशित शब्द को आधु दात्त होता है || ‘आङ् पूर्वक अश भोजने धातु से कर्त्ता कारक में क्त निपातन से हो’ ऐसा भाष्य में कथित होने से यहाँ कर्त्ता में क्त हुआ है || ‘अश’ धातु सकर्मक है कर्म की अविवक्षा होने पर धातु अकर्मक हो जाती है अतः कर्त्ता में क्त हुआ || थाथवक्ता ० ( ६ |२| १४३) से अन्तोदात्त की प्राप्ति थी, आयुदात्त कह दिया || रिक्ते विभाषा ||६||२०२ ॥ रिक्त ७|१|| विभाषा ||१|| अनु० - आदि:, उदान्तः ॥ अर्थ:- रिक्तशब्दे विभाषा आदिरुदात्तो भवति ।। उदा० – रिक्तः, रक्तः ॥ भाषार्थ:– [रिक्ते ] रिक्त शब्द में [विभाषा ] विकल्प से आयुदात्तत्व होता है || रिचिर विरेचने धातु से क्त में रिक्तः बना है ॥ यहाँ से ‘विभाषा’ की अनुवृत्ति ६ |१| २०३ तक जायेगी || जुष्टार्पिते च च्छन्दसि || ६ |१| २०३ || ||६|१|२०३ जुष्टार्पिते १|२|| च अ० ॥ छन्दसि ७७१ || स० – जुष्टा० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - विभाषा, आदि:, उदात्तः ॥ अर्थ:- जुष्ट अर्पित इत्येते शब्दरूपे विकल्पेन छन्दसि विषये आद्युदात्ते भवतः ॥ उदा० - जुष्टेः, जुष्टः । अर्पितः अर्पितः ॥ भाषार्थ :- [जुष्टापिंते] जुष्ट तथा अर्पित इन शब्दों को [च] भी [छन्दसि ] वेद विषय में विकल्प से आद्युदात्त होता है ।। प्रत्यय स्वर का अपवाद यह सूत्र है, अतः पक्ष में प्रत्यय स्वर से अन्तोदात्त ही होता है || यहाँ से ‘जुष्टार्पिते’ की अनुवृत्ति ६|१|२०४ तक जायेगी || १०० अष्टाध्यायीप्रथमावृत्ती [ प्रथम नित्यम् || १ || ||१|| मन्त्रे ७|१|| अनु० - जुष्टार्पिते, आदिः, उदात्तः । नित्यं मन्त्र || ६ | १|२०४ || अर्थ:– जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यमायुदान्ते भवतः । उदा० - जुष्टं देवानाम्, अर्पितं पितॄणाम् ॥ ] भाषार्थ:- जुष्ट अर्पित इन शब्दों को [ मन्त्रे मन्त्र विषय में [ नित्यम् ] नित्य ही आद्युदान्त होता है । छन्द से वेद ब्राह्मण आदि का ग्रहण होता है तथा मन्त्र से केवल मन्त्रों का ही । परन्तु गौणी वृत्ति से मन्त्र शब्द से ब्राह्मण और उपनिषद् में आये विशिष्ट वचनों का भी ग्रहण होता है || युष्मदस्मदोईसि || ६ | ११२०५ || युष्मदस्मदोः ६|२|| ङसि ७|१|| स० - युष्मद् च अस्मद् च युष्म- दस्मदी, तयो ‘इतरेतरद्वन्द्वः ॥ अनु० - आदिः, उदात्तः ॥ अर्थ: - युष्मद् अस्मद् इत्येतयोः शब्दयोः ङसि परत आदिरुदात्तो भवति || उदा०- तवे स्वम्, मर्म स्वम् । महिषस्तर्वनो ममं ॥ भाषार्थ: - [ युष्मदस्मदो: ] युष्मद् अस्मद् शब्दों के आदि को [ ङसि ] ङस् परे रहते उदान्त होता है ॥ युष्यसिभ्यां मदिक् (उणा० १११.९) इस उणादि से युष्मद् अस्मद् शब्द मदिक् प्रत्ययान्त है, अतः प्रत्यय- स्वर से अन्तोदात्त हैं, उन्हें ङस् परे आद्युदात्त कह दिया ॥ तव मम की सिद्धि भाग १ पृ० ८४३ में देखें || यहाँ से ‘युष्मदस्मदो:’ की अनुवृत्ति ६।१।२०६ तक जायेगी || ङयि च || ६ | १|२०६ ॥ || ङयि ७|१|| च अ० ॥ अनु— युष्मदस्मदोः, आदिः, उदात्तः ॥ अर्थ:- ङयि च परतो युष्मदस्मदोरादिरुदात्तो भवति ॥ उदा०- तुभ्य॑म् मह्य॑म् । तुभ्यं॑ हिन्वा॒नः (ऋ० २ । ३६।१), मह्यं वात॑ः पवताम् ॥ भाषार्थ:– [ ङयि] ङे विभक्ति परे रहते [च] भी युष्मद् अस्मद् को आद्युदात्त होता है ।। तुभ्यमह्यौ ङयि (७१११९५ ) से ङ परे रहते युष्मद् अस्मद् को क्रमश: तुभ्य महा आदेश होकर तथा ‘हे’ को डे प्रथमयोरम् ( ७१११२८ ) से अम् आदेश होकर तुभ्यम् माम् बनते हैं |पाद: ] षष्ठोऽध्यायः यतोऽनावः || ६ |१| २०७॥ १०१ ‘नत- यतः ६ | १ || अनावः ५|१|| स०-न नौः, अनौः तस्मात्, त्पुरुषः ||| अनु० - आदिः, उदात्तः । निष्ठा च द्व० (६ | १|१९९) इत्यतः ‘द्वचच्’ अनुवर्त्तते मण्डूकप्लुतगत्या ॥ अर्थः- यत्प्रत्ययान्तस्य दूचच आदिरुदात्तो भवति, न चेत् नौशब्दात् परो भवति ॥ उदा० - चेर्यम्, जेय॑म् युञ्जन्त्य॑स्य काम्या (ऋ० ११६२ ) ॥ भाषार्थ: - [ यतः ] यत् प्रत्ययान्त जो दो अचों वाले शब्द उनको आद्युदात्त होता है, [अनाव: ] नौ शब्द को छोड़कर, अर्थात् यत् प्रत्ययान्त जो दो अचों वाला ‘नाव्यम्’ शब्द है उसे आद्युदात्त न हो || काम्या में कमेर्णिङ् (३|११३०) से णिङ् प्रत्यय होकर ‘कामि’ धातु बन गई, तब अचो यत् (३|११६७ ) से यत् प्रत्यय हुआ है । णेरानटि (६|४|५१) से णिङ् के ‘इ’ का लोप हो ही जायेगा | यह सूत्र तित्स्व- रितम् (६|१|१७६) का अपवाद है || ईडवन्दवृशं सदुहां ण्यतः || ६ |१| २०८ || ईडवन्दवृशंस हाम् ६|३|| ण्यतः ६|२|| स० – ईडवन्द ० इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु० - आदिः, उदात्तः ॥ अर्थ: - ईड, वन्द, वृ, शंस, दुह इत्येतेषां यो ण्यत् तदन्तस्यादिरुदात्तो भवति ॥ उदा – ईड्य॑म् । । ईड्यो नूत॑नैरु॒त (ऋ० १|१|२) । वन्द्य॑म् । आजुह्वान ईड्यो वन्द्य॑श्च ( ऋ० १० ११०१३) । वार्यम् । श्रेष्ठं नो हि वार्यम् (ऋ० १० | २४|२) । शंस्यम्, उ॒क्थमिन्द्राय शंस्यम् (ऋ० १११०१५ ) | दोह्या धेनुः ॥ । भाषार्थ: - [ईड दुहाम्] ईड, वन्द, वृ, शंस, दुह इन धातुओं का जो [रयतः ] ण्यत्, तदन्त शब्द को आधुदात्त होता है || ऋहलोपर्यंत् (३|१|१२४) से ण्यत् प्रत्यय सर्वत्र हुआ है । तित्स्वरितम् ( ६।१।१७९ ) की प्राप्ति थी, तदपवाद है ॥ विभाषा वेण्विन्धानयोः || ६ |१| २०९ ॥ विभाषा ||२|| वेण्विन्धानयोः ६|२|| स० - वेण्वि० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - आदिः, उदात्तः ॥ अर्थः- वेणु इन्धान इत्येतयोर्वि- कल्पेनादिरुदात्तो भवति ॥ उदा० - वेर्णुः, वेणुः । इन्धा॑नः, इन्धानः, इन्धान॑ः । इन्धा॑नो अ॒ग्निम् (ऋ०२/२५१ ) || 1 । १०२ अष्टाध्यायीप्रथमावृत्तौ । [ प्रथमः भाषार्थ:— [वैरिवन्धानयोः ] वेणु, इन्धान इन शब्दों के आदि को [विभाषा ] विकल्प से उदान्त होता है | वेणु शब्द अजिवृरीभ्यो नित् ( उपा० ३१३८) से णु प्रत्ययान्त है । नित्वत् होने से नित्यादिनिं० ( ६ १११६१ ) से पक्ष में आयुदास भी होता है । निइन्धी धातु से इन्धान शब्द भी ताच्छील्यवयो० (३२१२६ ) से चानश् प्रत्ययान्त है, अतः पक्ष में चित: ( ६।१११५७ ) से अन्तोदात्त होगा । यदि इन्धान शब्द को शानच् प्रत्ययान्त मानें तो शानच् के परे रहते श्नम् विकरण होगा तो इन न्ध आन इस अवस्था में श्नान्नलोप: ( ६ |४| २३) से ‘न’ का लोप होगा। ‘सति शिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते’ से शानच् को चित होने से अन्तोदात्त प्राप्त होगा, किन्तु ‘तन्मध्यपतितस्त दद्यहणेन गृह्यते’ (किसी धातु या प्रातिपदिक के मध्य में पड़ा शब्द जिसके मध्य में पड़ा है उसके ग्रहण से गृहीत होता है) न्याय से धात्यन्तर्गत मानकर इन्ध के अनुदात्तेत् होने से तास्यनुदात्तेत्० (६।१।१८०) से लसार्वधातुक अनुदान्त होगा और श्नम् विकरण प्रत्यय स्वर से उदात्त होगा । पुनः श्नम् विकरण के अकार का लोप इनसोरलोपः (६|४|१११) से अनुदात्त ‘आन’ के परे रहते हो जाता है, अतः अनुदात्तस्य च यत्रो० (६।१११५५) द्वारा उदात्त निवृत्ति स्वर से मध्योदात्त स्वर होगा। दोनों प्रकार के चिह्न उपर्युक्त उदाहरणों में दिखा दिये हैं । चानश् शानच् दोनों में इसी प्रकार सिद्धि होगी, केवल स्वर में उपर्युक्त भेद रहेगा || यहाँ से ‘विभाषा’ की अनुवृत्ति ६।११२१० तक जायेगी ॥ त्याग रागहास कुह्श्व ठक्रथानाम् ||६|१|२१०॥ त्यागनाम् ६|३|| सत्याग इत्यत्रेतरेतरद्वन्द्वः ॥ अनु०- विभाषा, आदि:, उदात्तः ॥ अर्थ:- त्याग, राग, हास, कुह, श्वठ, कथ इत्येतेषामादिरुदात्तो भवति विकल्पेन || उदा० - यार्गः, त्यागः । रागः, रागः । हार्सः, हासः, कुहे:, कुहः । श्वः, श्वा॒ठः । कर्थः, क्रथः ॥ । 1 भाषार्थ:– [त्यागनाम् ] त्याग, राग, हास, कुह, श्वठ, क्रथ इन शब्दों के आदि को विकल्प से उदात्त होता है ॥ त्याग, राग, हास घञन्त शब्द हैं, अतः कर्षात्वतो घञो० (६।१।१५३) से अन्तोदात्त प्राप्त था जो कि पक्ष में हो गया । कुछ, श्वठ, क्रथ भी पचाद्यच् (३|१|१३४ ) प्रत्ययान्त हैं, अतः पक्ष में प्रत्यय स्वर से अन्तोदान्त होता है ||पादः ] षष्ठोऽध्यायः उपोत्तमं रिति || ६|१ |२११ ॥ १०३ उपोत्तमम् १|१|| रिति ७|१|| स० - रेफ इत् यस्य सरित् तस्मिन् रिति, बहुव्रीहिः ॥ अनु० — उदात्तः ॥ सौवर्यः सप्तम्यस्तदन्तसप्तम्यो भवन्तीति नियमात् रिदन्तस्य इत्यर्थो भवति || अर्थः- रिदन्तस्य उपोत्त ममुदात्तं भवति ॥ उदा०- करणीय॑म् हर॒णीय॑म् प॒टुजातीयः, मृदु- जातीर्यः ॥ भाषार्थ:– [ रिति] रेफ इत् वाले शब्द के [ उपोत्तमम् ] उपोत्तम को उदात्त होता है | करणीयं हरणीयं में अनीयर (३|११६६) रितू प्रत्यय हुआ है, अतः तदन्त शब्द का उपोत्तम उदात्त हुआ है । पटु- जातीयः आदि में प्रकारवचने जातीयर (५३१६९) से जातीयर रित् प्रत्यय हुआ है || तीन या तीन से अधिक स्वरों वाले शब्दों का अन्त्य अक्षर उत्तम कहता है, उसके समीप वाला पूर्वं वर्ण उपोत्तम होता है । देखें भाग २ सूत्र ४१७ ॥ यहाँ से ‘उपोत्तमम्’ की अनुवृत्ति ६ |१| २१२ तक जायेगी || चङचन्यतरस्याम् ||६।१।२१२ ॥ चङि ७|१ || अन्यतरस्याम् ७|१|| अनु० – उपोत्तमम्, उदात्तः ॥ अर्थः- चङन्तस्याऽन्यतरस्यामुपोत्तममुदात्तं भवति ॥ उदा० - माहि चीकरताम्, मा हि चीकरताम् || भाषार्थ :- [ चङि ] चङन्त शब्द के उपोत्तम को [ अन्यतरस्याम् ] विकल्प करके उदात्त होता है || अचीकरत् की सिद्धि भाग १ पृ० ८२३ में की है । ठीक उसी प्रकार यहाँ द्विवचन तस् को तस्थस्थ० (३|४|१०१) । से ताम् आदेश होकर तथा न माङ्योगे ( ६ |४ |७४ ) से अट का निषेध होकर ‘चीकरताम्’ बना है । चीकरताम् के ‘हि’ से उत्तरवर्ती तिङन्त होने से, तिङ्ङतिङ : ( ८1१/२८) से प्राप्त निघात का हि च ( ८1१1३४ ) से प्रतिषेध होता है । ताम् लसार्वधातुक को चङ् को अदुपदेश मानकर तास्यनुदात्ते (६।१।२८०) से अनुदान्त हो गया, तब प्रत्यय स्वर से चड् का अ जो ‘र्’ में मिला है, उसको ही उदात्त प्राप्त था, प्रकृत सूत्र ने चडन्त अर्थात् ‘चीकर’ इतने शब्द के उपोत्तम को उदात्त कह दिया अत: ‘क’ का ‘अ’ उदात्त हो गया; पक्ष में र प्रत्यय स्वर से उदात्त होगा ही । १०४ अष्टाध्यायीप्रथमावृत्तौ मतो: पूर्वमात्संज्ञायां स्त्रियाम् || ६ |१| २१३ ॥ [ प्रथमः मतो: ५|१|| पूर्वम् १|१|| आत् १|१|| संज्ञायाम् ७|१|| स्त्रियाम् ७११॥ अनु० - उदात्तः ॥ अर्थ:- मतो: पूर्वो य आकार स उदात्तो भवति, तच्चेत् मत्वन्तं शब्दरूपं स्त्रीलिङ्गे संज्ञा स्यात् ॥ उदा० - उदुम्बराव॑ती, पुष्करार्वती, वीरणावंती, श॒राव॑ती ॥ " भाषार्थ : - [मतोः ] मतुप् से [पूर्वम् ] पूर्वं [त् ] आकार को उदात्त होता है, यदि वह मत्वन्त शब्द [ स्त्रियाम् ] स्त्रीलिङ्ग में [संज्ञायाम् ] संज्ञा विषयक हो तो ॥ उदुम्बरावती आदि शब्द स्त्रीलिङ्ग में हैं, तथा किन्हीं नदियों की ये संज्ञायें हैं, अतः मतुप् से पूर्व आकार को उदात्त हो गया है । मतुप् के म् को व् संज्ञायाम् (८/२/११ ) से हुआ है | चातुरर्थिक नद्यां मतुप् (४|४|८४ ) से मतुप् हुआ है । मतुप् परे रहते पूर्व को मतौ वचो ० (६१३ | ११७) से दीर्घं हुआ है । शरावती में शरादीनां च (६।३।११८) से होता है ।। ङीप् (४|११६ ) के पित होने से अनुदात्तत्व है || । यहाँ से ‘संज्ञायाम्’ की अनुवृत्ति ६।१।२१५ तक जायेगी || अन्तोऽवत्याः ||६|१|२१४ ॥ अन्तः १|१|| अवत्याः ६३१॥ अनु० – संज्ञायाम्, उदात्तः ॥ अर्थ:- अवतीशब्दान्तस्य संज्ञायां विषयेऽन्त उदात्तो भवति ।। उदा०– अजिर- वती, खदिर ती, हंसवती, कारण्डवती ॥ भाषार्थै: - [ अवत्याः ] अवती शब्दान्त को संज्ञा विषय में [अन्तः ] अन्त उदात्त होता है । उपर्युक्त उदाहरण संज्ञा विषय में हैं, तथा अवती शब्द अन्त में है ही || ङीप् प्रत्यय के पित् होने से अनुदात्तत्व प्राप्त था उसे इस सूत्र से उदात्त कह दिया || ॥ यहाँ से ‘अन्तः’ की अनुवृत्ति ६।१।२१७ तक जायेगी || ईवत्याः ||६|१|२१५|| ईवत्या: ६|१|| अनु - अन्तः संज्ञायाम्, उदात्तः ॥ श्रर्थः- ईवतीशब्दान्तस्यान्त उदात्तो भवति संज्ञायां विषये ॥ उदा० - अहीवती, कृषीवती, मुनीवती ॥ भाषार्थ:– [ईवत्याः ] ईवती शब्दान्त शब्द को संज्ञा विषय में अन्तपादः ] षष्ठोऽध्यायः १०५ उदात्त होता है | पूर्ववत् म को व तथा शरादीनां च ( ६ ३१११८ ) से दीर्घत्व जानें || पूर्ववत् अनुदात्तत्व की प्राप्ति थी, उदात्त कह दिया || चौ ॥६।१।२१६ ॥ अर्थः—अञ्चतेः चौ ११॥ अनु० - अन्तः, उदात्तः ॥ अर्थ:— अञ्चतेः नकाराकारलोपं कृत्वा ‘चौ’ इति निर्देश: ॥ चौ परतः पूर्वस्यान्त उदान्तो भवति || उदा०– दुधीचंः पश्य, दुधीचा, दुधीचे’ । म॒धूच॑ म॒धूचा, मधूचे ’ ॥ भाषार्थ:- अञ्चु धातु के अकार नकार का लोप करके जो ‘चु’ रूप रहता है, उसका यहाँ सप्तमी से निर्देश है ॥ [ चौ] चु परे रहते पूर्व को अन्त उदात्त होता है || दध्यन्वन्तीति तान् दधीचः । यहाँ दधि उपपद रहते अञ्चु धातु से किन ( ३१२१५९) हुआ है । गतिकारकोपपदात्० (६।२।१३२ ) से उत्तरपद प्रकृति स्वर होने पर अच्चु का अ धातुस्वर से उदान्त है, अनिदितां० (६।४।२४) से नकार लोप हो गया, तथा किन का सर्वापहारी लोप होकर अजादि असर्वनामस्थान शस् टा आदि विभक्ति परे रहते अञ्चु के उदान्त अकार का अच: ( ६|४|१३८ ) से लोप हो गया | अनुदात्तौ० (३|११४ ) से विभक्ति अनुदात्त थी, अतः अनुदात्त विभक्ति परे रहते उदात्त ‘अ’ का लोप होने से अनुदात्तस्य० (६।१।१५५) से उदात्त निवृत्ति स्वर अर्थात् विभक्ति को उदात्त प्राप्त था, तदपवाद यह सूत्र है । इसी प्रकार मधूचः आदि में समझें । चु से पूर्व दधि एवं मधु है, सो उसके अन्त इकार उकार को उदात्त तथा चौ ( ६ |३|१३६ ) से दीर्घ हो गया || समासस्य || ६ | १|२१७॥

समासस्य ६ |१|| अनु - अन्तः, उदान्तः ॥ श्रर्थः समासस्यान्त उदात्तो भवति || उदा० - राजपुरुषः, ब्राह्मणकम्बलः कन्यास्वनः, पटहशब्दः, नदीघोषः, राजपृक्त ब्राह्मणसमित् ॥ 9 भाषार्थ:– [समासस्य ] समास का अन्त उदात्त होता है || समास के भिन्न भिन्न पदों को पृथक् २ स्वर प्राप्त होते हैं, इस सूत्र से समास का एक ही स्वर अन्तोदात्त विधान कर दिया, अन्यथा राजपुरुषः आदि में यथाप्राप्त ‘राजन’ पद का अलग स्वर एवं ‘पुरुष’ का अलग स्वर होता, अब सब हटकर अन्तोदात्त ही होगा || उदात्तादि स्वर अचों का ही धर्म है, अतः जो अच् अन्त में होगा उसे ही स्वर होगा, अन्त में हल होने १०६ अष्टाध्यायी प्रथमावृत्ती [ प्रथमः पर उसे नहीं होगा, जैसा कि ‘ब्राह्मणसमित्’ आदि में है । यहाँ तू के अन्त में होने पर भी तू के हल होने से मि के ‘इ’ को उदात्त होगा, तू को नहीं हो सकता || विशेष :- आगे छठे अध्याय का सम्पूर्ण द्वितीय पाद इस ‘समासस्य’ सूत्र का ही अपवादरूप कहेंगे || ॥ इति प्रथमः पादः ॥

द्वितीयः पादः [ प्रकृतिस्वरप्रकरणम् ] बहुव्रीहौ प्रकृत्या पूर्वपदम् ||६|२|१|| बहुव्रीहौ ७१ ॥ प्रकृत्या ३|१|| पूर्वपदम् ||२|| अर्थ:- बहुव्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, न विकारमनुदात्तत्वमापद्यत इत्यर्थः ॥ उदा० – काष्र्णोत्तरासङ्गाः, यूपंवलज:, ब्रह्मचारिपरिस्कन्दः, स्नात॑कपुत्रः अ॒ध्याप॑कपुत्रः, श्रोत्रि॑यपुत्रः म॒नु॒ष्य॑नाथः स॒त्यश्चित्र- श्रवस्तमः ॥ भाषार्थ : - [ बहुव्रीहौ ] बहुब्रीहि समास में [ पूर्वपदम् ] पूर्वपद को [ प्रकृत्या ] प्रकृति स्वर होता है || ‘समासस्य’ से समास को अन्तोदात्त होकर शेष पद अनुदान्त ( ६ |१|१५२ ) होने से पूर्वपद को अनुदात्तत्व ही होता, अब प्रकृतिस्वर विधान करने से, पूर्वपद का समास करने से पूर्व जो स्वर था वही हो जावेगा, अन्तोदात्तत्व (६।१।२१७) नहीं होगा || यहाँ से ‘प्रकृत्या’ की अनुवृत्ति ६२/६३ तक तथा ‘पूर्वपदम् ’ की ६२११०६ तक जायेगी || उदाहरणों में पूर्वपद के स्वरों की सिद्धि परिशिष्ट में देखें । तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानान्ययद्वितीया- कृत्याः ||६|२|२|| तत्पुरुषे ७|१|| तुल्यार्थ - ‘कृत्याः २|३|| स० - तुल्योऽर्थो यस्य तत् तुल्यार्थम् बहुव्रीहिः । तुल्यार्थश्च तृतीया च सप्तमी च उपमानञ्चपादः ] । । षष्ठोऽध्यायः १०७ ‘कृत्याः, इतरेतरद्वन्द्वः ॥ " अव्ययश्च द्वितीया च कृत्याश्च तुल्या० अनु० - प्रकृत्या पूर्वपदम् ॥ अर्थः- तत्पुरुषे समासे तुल्यार्थं तृतीयान्तं, सप्तम्यन्तम्, उपमानवाचि, अव्ययं द्वितीयान्तं कृत्यान्तं च यत् पूर्वपदं तत् प्रकृतिस्वरं भवति || उदा - तुल्यार्थ - तुल्यंश्वेतः, तुल्यलोहितः, तुल्य॑महान् स॒दृक्छवेतः, सहकूलोहितः, स॒दृहान्, स॒दृश॑श्वेतः, स॒दृश॑लोहितः स॒दृश॑महान् । तृतीया - शृङ्कुलाखण्डः, करिकणः । सप्तमी - अ॒क्षशौण्डः पानशौण्डः । उपमानवाची - श॒स्त्रीश्य॑मा, कुर्मुद- श्येनी, हंसर्गद्गदा, न्ययोर्धपरिमण्डला, दूर्वा काण्डश्यामा, शरकाण्ड- गौरी । अव्यय - अब्राह्मणः, अवृ॑पलः, कुर्ब्राह्मणः कुर्वृषलः, निर्वाणसिः, । निष्कौ शाम्बिः, अतिखट्वः, अतिमालः । द्वितीया - मुहूर्त्तसुखम्, मुहूर्त्तरमणीयम्, सर्व रात्र कल्याणी सर्वरात्रशोभना । कृत्य- भोज्यो ष्णम्, भोज्य॑लवणम्, पानीय॑शीतम्, हरणीय॑ चूर्णम् ॥

भाषार्थ: - [ तत्पुरुषे ] तत्पुरुष समास में [तुल्यार्थ " 1 -4 कृत्याः ]

तुल्य अर्थ वाले, तृतीयान्त सप्तम्यन्त उपमानवाची अव्यय द्वितीयान्त तथा कृत् प्रत्ययान्त जो पूर्वपद में स्थित शब्द हैं, उन्हें प्रकृति स्वर होता है । अव्यय से यहाँ नव्य् कु और निपातों का ही ग्रहण होता है, अव्यय सामान्य का नहीं । पूर्वपद का स्वर परिशिष्ट में देखें ।
||
यहाँ से ‘तत्पुरुषे’ की अनुवृत्ति ६ |२| २४ तक जायेगी ||
वर्णो वर्णेष्वनेते || ६|२|३||
वर्णः १|१|| वर्णेषु ७ | ३ || अनेते ५१ ॥ स न एतोsने तस्तस्मिन्, नञ्तत्पुरुषः ।। अनु-तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थः- वर्णवाचिनि उत्तरपदे एतशब्दवर्जिते तत्पुरुषे समासे वर्णवाचि पूर्वपदं प्रकृत्या भवति ।। उदा० - कृष्णसारङ्गः, लोहितसारङ्गः, कृष्णकल्माषः, लोहित कल्माषः ||
भाषार्थ:- [वर्णेषु ] वर्णवाची शब्द के उत्तरपद में रहते [वर्णः ] वर्णवाची पूर्वपद को तत्पुरुष समास में प्रकृतिस्वर हो जाता है, [ नेते ] एत शब्द यदि उत्तरपद में न हो तो ॥ एत शब्द भी वर्णवाची है, अतः उसका निषेध कर दिया || कृषेर्वर्णे (उणा ० ३१४ ) इस उणादि सूत्र से कृष्ण शब्द नक् प्रत्ययान्त है, अतः प्रत्यय स्वर से उदाहरणों में पूर्वपद स्थित कृष्ण शब्द अन्तोदात्त रहा । रुहे रच लो वा (उणा ० ३१६४)

1: १०८ अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय: से लोहित शब्द तन् प्रत्ययान्त है, अतः नित्या ० (६|१|१६१ ) से आद्युदात्त है । उदाहरणों में वर्णो वर्णेन (२) ११६८ ) से समास हुआ है || गाधलवणयोः प्रमाणे || ६ |२| ४ || ||६|२|४॥ गाधलवणयोः ७२॥ प्रमाणे ७|१|| स० - गावश्व लवणञ्च गाधलवणे तयोः ‘इतरेतरद्वन्द्वः ॥ अनु० – तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ :- प्रमाणवाचिनि तत्पुरुषे समासे गाध लवण इत्येतयोः उत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - शम्बंगाधमुदकम्, अ॒रित्र॑गाधमु- दकम्, गोल्वणम्, अर्श्वलवणम् ॥ भाषार्थ: - [प्रमाणे ] प्रमाणवाची तत्पुरुष समास में [गाधलवणयोः ] गाव लवण इन शब्दों के उत्तरपद रहते पूर्वपद को प्रकृति स्वर होता है || शमेर्बन् ( उणा ० ४।९४ ) से शम्ब शब्द बन् प्रत्ययान्त है, अतः नित् स्वर से आद्युदान्त है । अरित्र शब्द अर्तिलूधू - ( ३।२।१८४) से इत्र प्रत्ययान्त है, अतः प्रत्ययस्वर से मध्योदात्त है । गो शब्द गमेड: (उणा० २ (६७) से डो प्रत्ययान्त प्रत्ययस्वर से उदात्त है । अश्व शब्द अशुषिलटि० (उणा० १११५१) से कन् प्रत्ययान्त होने से (६|१|१६१) आद्युदात्त है । पूर्वपद के सारे स्वर दर्शा दिये हैं, प्रकृति स्वर होने से यही स्वर होंगे || उदा० - शम्बंगाधमुदकम् अ॒रित्र - गाधमुदकम् (नौका के डाँडे भर गहरा जल ), गोलवणम् (जितना नमक गाय को दिया जाता है उतना नमक ) । अश्वलवणम् ( जितना नमक उतना नमक ) सर्वत्र उदाहरणों में प्रमाण की घोड़े को दिया जाता है प्रतीति हो रही है, षष्ठी समासवाले ये शब्द हैं | दायाद्यं दायादे || ६ |२|५|| दायाद्यम् ||१|| दायादे |१|| अनु० – तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ दातव्यो दायः, भागो अंश इत्यर्थः । दायमादत्ते इति दायाद:, मूलविभु- जादित्वात् ( वा० ३।२२५) कप्रत्ययः । दायादस्य भावो दायाद्यम् ॥ अर्थ :– दायाद शब्द उत्तरपदे तत्पुरुषे समासे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा – वि॒द्यादयादः, धर्मदायादः ॥ भाषार्थ :- [ दायादे ] दायाद शब्द उत्तरपद रहते तत्पुरुष समास मेंषष्ठोऽध्यायः १०९ में पादः ] [ दायाद्यम् ] दायाद्य वाची पूर्वपद को प्रकृति स्वर होता है | संज्ञायां सम- जनिषद ० ( ३३६६ ) से विद्या शब्द क्यप् प्रत्ययान्त है । उस सूत्र उदात्त की अनुवृत्ति आने से क्यप् उदात्त है, अतः विद्या शब्द अन्तो- दात्त रहा । कृपूवृजिमन्दिनिधान्भ्यः क्युः ( उ० २३८१ ) इससे उणादि कार्य बहुल से होने से केवल धान् धातु से भी क्यु प्रत्यय होकर धन शब्द बनता है, अतः प्रत्ययस्वर से धन शब्द आद्युदात्त है । क्यु परे रहते ‘धा’ के आका आतो लोप इटि च ( ६ |४| ६४ ) से लोप तथा यु को अन ( ७|१|१) हो ही जायेगा || पूर्वजों से प्राप्त करने योग्य वस्तु दायाद्य कहती है । उदा० - विद्यादायादः (विद्या रूपी भाग का लेने वाला), धर्मदायादः (धन रूपी भाग का लेने वाला) || प्रतिबन्धि चिरकुच्छ्रयोः ||६|२|६|| प्रतिबन्धि १|१|| चिरकृच्छ्रयोः ७७२॥ स० – चिर० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थः- चिरकृच्छयोरुत्तर पदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति, तत्पुरुषे समासे ॥ उदा० – गर्मनचिरम्, गम॑नकृच्छ्रम् । व्या॒हर॑णचिरम्, व्याहरणकृच्छ्रम् ॥ | भाषार्थ :- [चिरकृच्छ्रयोः ] चिर तथा कृच्छ शब्द उत्तरपद परे रहते तत्पुरुष समास में [ प्रतिबन्धि] प्रतिबन्धिवाची पूर्वपद को प्रकृति स्वर होता है | जो कार्य की सिद्धि को बाँध देता है अर्थात् रोकता है उसे प्रतिबन्धी कहते हैं । प्रतिपूर्वक बन्ध से आवश्यका ० ( ३ | ३|१७२ ) से आवश्यक अर्थ में णिनि हुआ है । गमनचिरम् आदि उदाहरणों में चिरकाल एवं कष्ट से गमन तथा व्याहरण ( बोलना ) होने से कार्यसिद्धि नहीं हो रही है, शीघ्र गमन तथा व्याहरण से हो सकती थी, अतः चिरकाल- भावी गमन और व्याहरण कार्यप्रतिबन्धी हैं । इस प्रकार प्रतिबन्धिवाची पूर्वपद है ही || गमनञ्च यश्चिरं च यहाँ सर्वत्र कर्मधारय समास है || गमन व्याहरण शब्द ल्युडन्त हैं, अत: लिति ( ६ । २ । १८७ ) से प्रत्यय से पूर्व को उदात्त हुआ है || ॥ पदेऽपदेशे | ६|२|७|| पढ़े ७|१|| अपदेशे ७११|| स० - अपदेश इत्यत्र नन्तत्पुरुषः अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ:- अपदेशवाचिनि तत्पुरुषे ११० अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय: समासे पदशब्द उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति । उदा० - मूत्र- || पदेन प्रस्थितः, उच्चारप॑देन प्रस्थितः || भाषार्थ: - [अपदेशे ] अपदेशवाची तत्पुरुष समास में [पदे] पद शब्द उत्तरपद रहते पूर्वपद को प्रकृतिस्वर होता है | अपदेश व्याज बहाने को कहते हैं | मूत्र शब्द सिविमुच्योष्टेरू च (उणा० ४।१६३) से ष्ट्रन प्रत्ययान्त है अतः नित् (६।१।१६१) स्वर से आद्युदात्त है । उच्चार शब्द घनन्त है, अतः थाथघञ्ता० (६ |२| १४३) से अन्तोदात्त है ॥ उदा०- मूत्रपदेन प्रस्थितः (लघुशंका करने के बहाने चला गया) । उच्चारप॑देन प्रस्थित: ( शौच करने के बहाने चला गया) || निवाते वातत्राणे || ६|२८|| निवाते ७|१|| वातत्राणे ७ ११|| स० - वातस्य त्राणं वातत्राणं तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० – तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ:- वातत्राण वाचिनि तत्पुरुषे समासे निवातशब्द उत्तरपदे पूर्वपदं प्रकृतिस्वर भवति ॥ उदा० – कुय्येव निवातं कुटीनिवातं, शमीनि॑िवार्त कुड्यनिवातम् ॥ भाषार्थ: - [ वातत्राणे ] वातत्राणवाची तत्पुरुष समास में [ निवाते निवात शब्द उत्तरपद रहते पूर्वपद को प्रकृति स्वर होता है || कुटी शर्म शब्द गौरादिगण पठित होने से ङीषन्त ( ४|१|४१) हैं, अतः प्रत्यय स्वर से अन्तोदात्त हुये । कुड्य शब्द कवतेर्व्यक् से ड्यक् प्रत्ययान्त अन्तोदात्त है अथवा कवतेयेत् डक्किच्च १ ( उणा० ८|२०) से यत् प्रत्ययान्त होने से यतोSनाव: ( ६ |१| २०७) से आद्युदात्त भी कोई कोई मानते हैं । उदा० - कुटीनिवातम् (कुटी की आड़ ) । शमीनि॑िवातम् (शमी की आड़ कुड्य निवातम् ( दीवार की आड़ ) । सर्वत्र दीवार या कुटी की आड़ होने सेवातत्राण अर्थात् हवा से बचाव होता है, अतः कुड्य आदि से होने १. दशपादी उरणादिवृत्ति में ‘कवतेर्यंत डुक् च’ गई है । काशिका में उपर्युक्त दोनों कवतेर्यत् पाठ है उसी की सख्या यह डकिच्च एवं कवते पा इत्येके, श्रपरे करके कहे हैं । न्यास में यहाँ पर ‘व्यक् प्रत्ययान्तोऽन्तोदात्त इत्यप इति । ते कवतेगिति सूत्रमधीयते’ कहा है ||पाद: ] षष्टोऽध्यायः १११ वाले निवात अर्थ में लक्षणा से वर्तमान कुड्य आदि शब्दों का निवात शब्द के साथ समानाधिकरण तत्पुरुष समास होता है ॥ शारदेऽनावे || ६|२|९|| शारदे ७|१|| अनार्तवे |१|| स० - अनार्तव इत्यत्र नन्तत्पुरुषः || अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् || ऋतौ भवम्, आर्तवम् ॥ अर्थ:- अनार्तववाचिनि शारदशब्द उत्तरपदे तत्पुरुष समासे पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - रज्जुशारदमुदकम्, हृषत्शारदाः सक्तवः || शारदशब्दः प्रत्ययवाची || भाषार्थ: - [ अनार्तवे ] अनार्तववाची [शारदे ] शारद शब्द उत्तरपद् रहते तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर हो जाता है । ऋतु में जो होने वाला उसे आर्तव कहते हैं, यहाँ आर्तववाची शारद शब्द परे रहते निषेध कर दिया है । उदाहरणों में प्रत्यग्र = नवीनवाची शारद शब्द है । रज्जु शब्द में सृजेरसुम् च ( उणा० १११५ ) से सृज् धातु को असुम् आगम तथा सृज् के आदि सकार का लोप, एवं उ प्रत्यय होता है । असुम् आगम अन्त्य अच् से परे होकर ‘स असुम् ज् उ = ॠ अस् ज् उ रहा । यणादेश एवं झलां जश् झशि (८१४१५२) से स् को जश्त्व दकार होकर तथा स्तो: श्चुना श्चुः से श्चुत्व होकर रज्जु बन गया । सृजेरसुम् च सूत्र में नित् की अनुवृत्ति आने से रज्जु शब्द नित्या ० (६|१|१९१) से आद्युदात्त हो गया । दृषद् शब्द दृणातेः षुक् ० ( उणा ० १।१३१) से अदिक प्रत्ययान्त होने से अन्तोदात्त है । दू को तू खरि च (८१४१५४) से होगा ॥ उदा० - रज्जुंशारदमुदकम् (रस्सी से खींचकर तत्काल निकाला गया जल), हृषत्शारदाः सक्तवः (शिला पर या चक्की में पीसकर तत्क्षण बनाया हुआ सत्तू ) || अध्वर्युकषाय योजता || ६|२|१०|| अध्वर्युकपाययोः ७|२|| जातौ ७|१|| स अध्व० इत्यन्नेतरेतर- अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थः- अध्वर्यु कषाय इत्येतयोरुत्तरपदयोः जातिवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं द्वन्द्वः ॥ ११२ अष्टाध्यायी प्रथमावृत्तौ [ द्विर्त भवति ॥ उदा०– प्राच्यध्वर्युः, कुठार्ध्वर्युः, कालापार्ध्वर्युः, स॒र्य॒मे॒ण्ड षायम्, उमापुष्पक॑षायम्, दौवारिककंपायम् ॥ भाषार्थ: - [अध्वर्युकषाययो: ] अध्वर्यु तथा कषाय शब्द उत्तरपद र [जातौ] जातिवाची तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर हो ज है ॥ प्राच्य शब्द घुप्रागपागु० (४/२/१००) से यत् प्रत्ययान्त होने यतोऽनाव: ( ६।१।२०७ ) से आद्युदात्त है । कठ शब्द पचाद्यच् प्रत्यर होने से प्रत्ययस्वर से अन्तोदात्त है । पश्चात् णिनि प्रत्यय एवं होता है, पूरी सिद्धि भाग २ पृ० ५४७ में देखें । कालाप शब्द भी प्रत्ययान्त प्रत्ययस्वर से अन्तोदात्त है। पूरी सिद्धि भाग २ ४ | ३ | १०८ पर देखें | ये तीनों समानाधिकरण समास हैं । सर्पिर्म उमापुष्प शब्द षष्ठीसमास हैं, अतः षष्ठीसमास है, अतः समासस्य ( ६ |१| २१७) अन्तोदात्त हुआ है, पुनः इनका कषाय के साथ समास हुअ प्रकृतिस्वर होने पर क्रमशः अन्तिम अक्षर ‘ड’ ‘प’ ही पूर्ववत् उत् रहे । दौवारिक शब्द भी तत्र नियुक्त: ( ४|४|६६ ) से ठक् प्रत्ययान्त से कित: ( ६ १ ११५९) से अन्तोदात्त है || सदृशप्रतिरूपयोः सादृश्ये || ६ | २|११|| सदृशप्रतिरूपयोः ७२॥ सादृश्ये ७|१|| स – सदृश० इत्यत्रेतरे द्वन्द्वः ॥ अनु० – तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ:-सदृश प्रति इत्येतयोरुत्तरपदयोः सादृश्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृति भवति ॥ उदा० - म॒तृसंदृशः, पि॒तृसंदृशः । पि॒तृप्र॑तिरूपः, मातृप्रतिरूप भाषार्थ: - [सदृशप्रतिरूपयोः ] सदृश प्रतिरूप ये शब्द उत्तरप हों तो [सादृश्ये ] सादृश्यवाची तत्पुरुष समास में पूर्वपद प्रकृति होता है || पितृ मातृ शब्द नसुनेष्टत्वष्ट० ( उणा ० २६५ ) इस उप सूत्र से अन्तोदात्त निपातित हैं । पूर्वसह० (२|१|३०) से मातृसा पितृसदृश: में समास हुआ है। तुल्यार्थैरतु० (२\३/७२ ) से समार षष्ठी तथा तृतीया विभक्ति होंगी जिनका लुक (२|४|७१) होगा || द्विगौ प्रमाणे || ६ |२| १२ ॥ द्विगौ ७|१|| प्रमाणे ७|१|| अनु० – तत्पुरुषे, प्रकृत्या पूर्वपद अर्थः- प्रमाणवाचिनि तत्पुरुषे समासे द्विगायुत्तरपदे पूर्वपदं प्रकृतिपद: ] षष्ठोऽध्यायः ११३ भवति ॥ उदा० - सप्तसमाः प्रमाणमस्येति विग्रहे मात्र (५|२| ३७) प्रत्ययः, तस्य प्रमाणे लो द्विगोर्नित्यम् (वा०५ | २ (३७) इत्यनेन लुक्, ततः प्राच्यश्चासौ सप्तसमञ्च इति = प्राच्यं सप्तसमः कर्मधारयः । गान्धारि- सप्तसमः ॥ भाषार्थ:— [प्रमाणे ] प्रमाणवाची तत्पुरुष समास में [द्विगौ] द्विगु उत्तरपद रहते पूर्वपद प्रकृतिस्वर होता है । सप्तसम संख्यापूर्वी द्विगु: ( २/१/५१) से द्विगु संज्ञक है, अतः द्विगु उत्तरपद में है । प्राच्य शब्द श्रध्वर्युकषाय० (६२|१०) में कहे अनुसार आद्युदान्त है । गान्धारि शब्द कर्दमादीनां च (फिट्० ५६ ) से आद्युदान्त तथा पक्ष में मध्योदात्त भी है ॥ गन्तव्यपण्यं वाणिजे ||६|२|१३|| गन्तव्य · इत्यत्र समा- गन्तव्यपण्यम् ||१|| वाणिजे ७७११|| स० - हारद्वन्द्वः ॥ अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ:- वाणिजशब्द उत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - म॒द्रणिजः क॒श्मीर॑वाणिजः, गान्धारिवाणिजः । पण्य-गोवाणिजः, अर्श्ववाणिजः ॥ ५ भाषार्थ :- [ वाणिजे] वाणिजशब्द उत्तरपद रहते तत्पुरुष समास में [गन्तव्यपरायम् ] गन्तव्यवाची ( जाने योग्य स्थान ) तथा पण्यवाची ( क्रयविक्रय योग्य वस्तु) जो पूर्वपद स्थित शब्द उन्हें प्रकृतिस्वर हो जाता है || मद्र शब्द स्फायितञ्चि० ( उणा ० २।१३) से रक् प्रत्ययान्तः होने से प्रत्यय स्वर से अन्तोदात्त है । गान्धारि शब्द का स्वर पूर्व कह आये हैं। काश्मीर शब्द पृषोदरादीनि० (६३३॥१०७) से मध्योदान्त है । गो और अश्ध शब्द की सिद्धि सूत्र ६ २ ४ में देखें । उदा० - मद्रवणिजः ( मद्र जनपद का व्यापारी ) । पण्य - गोवाणिजः ( गाय का व्यापारी ) वणिक् के लिए मद्र देश गन्तव्य है एवं गौ भी पण्य = क्रयविक्रय योग्य है, अतः गन्तव्य एवं पण्यवाची पूर्वपद शब्द हुए ॥ मात्रोपज्ञोपक्रमच्छाये नपुंसके || ६ |२| १४ || मात्रो ‘छाये ७१ ॥ नपुंसके ७११ ॥ स ० – मात्रो० इत्यत्र समाहार द्वन्द्वः ॥ अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ:– मात्रा, उपज्ञा, ८ ११४ अष्टाध्यायी प्रथमावृत्तौ [ द्वितीयः उपक्रम, छाया इत्येतेषूत्तरपदेषु नपुंसकवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा – भिक्षामंत्रम् न ददाति याचितः, स॒मुद्रमानं न सरोऽस्ति किंचन । उपज्ञा - पा॒णि॒नोप॑ज्ञमकालकं’ व्याकरणम्, व्याड् यु’ ऽपज्ञं दुष्करणम्, आर्पिशल्युपज्ञं गुरुलाघवम् । उपक्रम - आढ्यो- पंक्रमं प्रासादः, दर्शनीयो ‘पक्रमम्, सुकुमारोप॑क्रमम्, न॒न्दोप॑क्रमाणि मानानि’ । छाया - इर्षुच्छायम्, धनुश्छायम् ॥ ॥ भाषार्थ :- [नपुंसके] नपुंसकवाची तत्पुरुष समास में [मात्री- .. छाये ] मात्रा, उपज्ञा उपक्रम तथा छाया शब्द उत्तरपद हों तो पूर्वपद को प्रकृतिस्वर होता है || आय आदि शब्दों का स्वर परिशिष्ट में देखें ॥ सुखप्रियोर्हिते || ६ | २|१५ ॥ सुखप्रिययोः ७|२ || हिते ७|१|| स सुख० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थः- हितवाचिनि तत्पुरुषे समासे सुख प्रिय इत्येतयोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति || उदा० - गर्मनसुखम्, वचैनसुखम्, व्याहरणसुखम् । प्रिय-गर्मन- प्रियम्, वच॑नप्रियम्, व्या॒हर॑णप्रियम् ॥

  • ॥ भाषार्थ: - [हिते] हितवाची तत्पुरुष समास में [सुखप्रिययो: ] सुख तथा प्रिय शब्द उत्तरपद रहते पूर्वपद को प्रकृतिस्वर हो जाता है ॥ उदाहरणों में कर्मधारय तत्पुरुष समास है । गमन वचन आदि शब्द ल्युडन्त हैं, अत: लिति ( ६ | १|१८७ ) से प्रत्यय से पूर्व को उदात्तत्व इन शब्दों में है । गमनसुखम् आदि परिणाम में हितकारी हैं, अतः हितवाची तत्पुरुष समास कहाया || यहाँ से ‘सुखप्रिययोः’ को अनुवृत्ति ६।२।१६ तक जायेगी || १. पाणिन शब्द भी पाणिनि का पर्याय है यथा दाशरथ और दाशरथि, काशकृत्स्न और काशकृत्स्नि || २. इस उदाहरण का यह भाव नहीं कि नन्द से पूर्व मान = तौल का व्यवहार होता ही नहीं था, अपितु इसका अभिप्राय नन्द द्वारा प्रारब्ध किसी = विशिष्ट मान तौल से है । आयुर्वेद के ग्रन्थों में कलिङ्गमान और मागधमान प्रसिद्ध हैं । इनमें मागधमान नन्दोपक्रम है |पादः ] षष्ठोऽध्यायः प्रीतौ च ||६|२|१६| ११५ प्रीतौ ७|१|| च अ० ॥ अनु० सुखप्रिययोः, तत्पुरुषे, प्रकृत्या पूर्व- पदम् ॥ अथ: - प्रीतौ गम्यमानायां सुख प्रिय इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे प्रकृतिस्वरं भवति ॥ उदा० - ब्राह्मणसुखं पायसम्, छात्रप्रियोs नध्यायः, कन्याप्रियो मृदङ्गः ॥ ।। भाषार्थ:- [प्रीतौ] प्रीति गम्यमान हो रही हो तो सुख तथा प्रिय उत्तरपद रहते [च] भी तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर हो जाता है | ब्रह्मणोऽपत्यं ऐसा विग्रह करके ब्रह्मन् शब्द से अण् प्रत्यय (४/१/६२) हुआ है । इसी प्रकार छात्र शब्द भी छत्रादिम्यो णः (४|४|६२) से ण प्रत्ययान्त है, अतः ये दोनों शब्द प्रत्ययस्वर से अन्तोदात्त हैं । कन्या शब्द तिल्यशिक्य० (फिट्० ७६ ) से स्वरितान्त है | उदा० - ब्राह्म- णसुखं पायसम् ( ब्राह्मणों को खीर प्रिय होती है) । छात्रप्रयोऽनध्यायः (छात्र को अवकाश प्रिय होता है ) । क॒न्य॑प्रियो मृदङ्गः ( कन्या को मृदङ्ग बजाना प्रिय है ) | 455 स्वं स्वामिनि || ६ |२| १७ ॥ स्वम् १|१|| स्वामिनि ७|१|| अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थः- स्वामिन्शब्द उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृति- स्वरं भवति || उदा० गोस्वामी, अर्धस्वामी, धर्नस्वामी ॥ भाषार्थ:- [स्वामिनि] स्वामिन् शब्द उत्तरपद रहते तत्पुरुष समास में [स्वम् ] स्ववाचि पूर्वपद को प्रकृतिस्वर हो जाता है || गो अश्व शब्द की सिद्धि सूत्र ६ |२| ४ तथा धन की ६।२।५ में देखें । जिसके कारण स्वामित्व बना हो वह स्व है । गोस्वामी ( गायों का स्वामी ) आदि उदा- हरणों में गौ इत्यादि स्व हैं | पत्यावैश्वर्ये ||६|२|१८|| पत्यौ ७|१|| ऐश्वर्ये ७|१|| अनु० – तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ :- ऐश्वर्यवाचिनि तत्पुरुषे समासे पतिशब्द उत्तरपदे पूर्वपदं प्रकृति- स्वरं भवति । उदा० – सेनापतिः, नरपतिः, धान्य॑पतिः । दुर्मूना गृह- प॑ति॒र्द मे’ (ऋ० १।६०।४) ॥ ११६ अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय भाषार्थ :- [ऐश्वर्ये] ऐश्वर्यवाची तत्पुरुष समास में [पत्यौ] प शब्द उत्तरपद रहते पूर्वपद को प्रकृतिस्वर हो जाता है || सेनापति ( सेना का पति = स्वामी) यहाँ सेना शब्द ‘सह इनेन वर्त्तते’ ऐसा विग्र करके बहुव्रीहि समासवाला है, अतः बहुव्रीहौ प्रकृत्या ० (६२१) पूर्वपद प्रकृति स्वर होने से निपाता आद्युदात्ताः (फिट् ८०) से आदूर दात्त है । नरपति: यहाँ नर शब्द में न धातु से ऋदोरप ( ३।३।५७) से अ प्रत्यय हुआ है, अपू को पित् स्वर से अनुदात्त (३|१|४) तथा धातु नृ उदात्त होने से यह आयुदान्त शब्द है | धान्य शब्द ण्यत् प्रत्ययान्त हो से तित् स्वरितम् ( ६ |१|१७६ ) से स्वरितान्त है । गृहपंति में गृह शब् गेहे कः ( ३|१|१४४ ) से क प्रत्ययान्त है, अतः प्रत्ययस्वर से अन्तोदा है । सर्वत्र षष्ठी तत्पुरुष समास है || यहाँ से ‘पत्यावैश्वर्ये’ की अनुवृत्ति ६ |२| २० तक जायेगी || न भूवाचिद्दिधिषु || ६ |२| १९ ॥ It न अ० ॥ भूवाचिद्दिधिषु १|१|| स० - भूख वाकू च चित् दिधिषू च भूवा षु, समाहारो द्वन्द्वः । ह्रस्वो नपुंसके ० ( ११२१४७) इत्य नेन ह्रस्वः ॥ अनु० - पत्यावैश्वर्ये, तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ:- ऐश्वर्यवाचिनि तत्पुरुषे समासे पतिशब्द उत्तरपदे भू, वाक्, चित दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति । पूर्वेण प्राप्त 1 प्रतिषिध्यते ॥ उदा०- भूपतिः, वाक्पतिः, चितूपतिः, दिधिषूपतिः भाषार्थ : - ऐश्वर्यवाची तत्पुरुष समास में पति शब्द उत्तरपद रह पूर्वपद [भूवाचिद्दिधिषु ] भू, वाकू, चित् तथा दिधिषू शब्दों व प्रकृतिस्वर [न] नहीं होता || पूर्वसूत्र से प्रकृतिस्वर प्राप्त होने पर य निषेध है । पूर्व सूत्र भी समासस्य ( ६ |१| २१७ ) का अपवाद है, अ‍ प्रकृतिस्वर का निषेध होने पर सर्वत्र उदाहरणों में समासस्य से अन्त दात्त ही हुआ । सर्वत्र षष्ठीतत्पुरुष समास है | उदा० - भूपतिः (पृथ्व का स्वामी, राजा ) । वाक्पतिः ( वाणी का स्वामी) । चित्पति: ( ज्ञान व स्वामी ) । दिधिषूपतिः ( पुनर्विवाहिता स्त्री का पति ) || वा भुवनम् ||६|२|२०| वा अ० ॥ भुवनम् १|१|| अनु० - पत्यावैश्वर्ये, तत्पुरुषे, प्रकृत्यपादः ] षष्टोऽध्यायः ११७ पूर्वपदम् ॥ श्रर्थः - ऐश्वर्यवाचिनि तत्पुरुषे समासे पतिशब्द उत्तरपदे ॥ भुवनशब्दः पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० भुवनपतिः, भुवनपतिः ॥ भाषार्थ:- ऐश्वर्यवाची तत्पुरुष समास में पति शब्द उत्तरपद रहते [भुवनम् ] भुवन शब्द पूर्वपद को [वा] विकल्प से प्रकृतिस्वर हो जाता है || भुवन शब्द भूसूधूम्रस्जि० (उणा० २।८० ) इस उणादि से क्युन् प्रत्ययान्त है । यहाँ पूर्वसूत्र से क्युन की अनुवृत्ति है, अतः नित्स्वर से भुवन शब्द आद्युदात्त है । जब पक्ष में प्रकृति स्वर नहीं होगा तो समा- सस्य (६|१| २१७ ) से अन्तोदात्त होगा ॥ उदा०- भुवनपति: ( लोकों का स्वामी ) ॥ आशङ्काबाधनेदीयस्सु संभावने || ६|२|२१|| आशङ्काबाघ नेदीयस्सु ॥१॥ संभावने ७|३|| स- आशङ्का० इत्यत्रे- तरेतरद्वन्द्वः ॥ अनुः- तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ श्रर्थः- आशङ्क अबाध, नेदीयस् इत्येतेषूत्तरपदेषु संभावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति || उदा० - आशङ्क - गर्मनाशङ्कं वर्त्तते, वर्चनाशङ्कम्, व्या- हरणशङ्कम् | अबाध - गर्मनाबाधम्, वर्चनाबाधम्, व्याहरणाबाधम् । नेदीयस् - गर्मननेदीयः, वचननेदीयः, व्याहरणनेदीयः || भाषार्थ :- [आशङ्काबाघ नेदीयस्तु] आशङ्क, आबाध, नेदीयस् इन शब्दों के उत्तरपद रहते [संभावने] संभावनवाची तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर हो जाता है || आङ् पूर्वक शङ्क धातु से घञन्त होकर आशङ्क शब्द बनता है अथवा गुरोश्च हलः (३|३|१०३ ) से शकि धातु से अकार प्रत्यय होकर जानें || गमन वचन शब्द ल्युडन्त हैं अतः लित्स्वर होगा || उदा० - आशङ्क - गर्मनाशङ्कं वर्तते ( जाने में आशङ्का है ) । वचनाशङ्कम् (बोलने में आशंका है) । गर्मनाबाधम् (जाने में रुका वट की संभावना है ) । गर्मननेदीय : ( जाना अति निकट है, ऐसी संभावना है ) || पूर्वे भूतपूर्वे || ६|२|२२|| पूर्वे ७|१|| भूतपूर्वे || स०- भूतः पूर्वम् भूतपूर्वस्तस्मिन् सुप्सुपेति समासः ॥ अनु० – तत्पुरुषे, प्रकृत्या पूर्वपदम् | अर्थः- पूर्वशब्द उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।। उदा० - आढ्यो भूतपूर्वः आढ्यपूर्वः, दर्शनीयपूर्वः, सुकुमारपूर्वः ॥ । भाषार्थ:- [पूर्वे ] पूर्व शब्द उत्तरपद रहते [भूतपूर्वे ] भूतपूर्ववाची ११८ अष्टाध्यायीप्रथमावृत्तौ [ द्विती तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर हो जाता है | आढ्य, दर्शनी‍ सुकुमार की सिद्धि परि० ६ २|१४ में देखें । विशेषणं विशेष्येण (२|१|५६ ) से समास हुआ है || सविध सनीडस मर्यादसवेश सदेशेषु सामीप्ये || ६ |२| २३ || ।

Premd ॥

सविध० शेषु ७|३|| सामीप्ये ७११|| स० - सविध० इत्यत्रेत तरद्वन्द्वः ॥ अनु– तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थः- सविध, सनी समर्याद, सर्वेश, सदेश इत्येतेषूत्तरपदेषु सामीप्यवाचिनि तत्पुरु समासे पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० – सविध - म॒द्रसंविध गान्धार’ सविधम्, काश्मीर सविधम् । सनीड - मुद्रस॑नीडम्, गान्धारि सनीडम् काश्मीरंसनीडम् | समर्याद मद्रसंमर्यादम् गान्धारि समर्यादम् काश्मीरंसमर्यादम् । सर्वेश मद्रसंवेशम् गान्धारिंसवेश काश्मीरं सर्वेशम्। सदेश - म॒द्रस॑देशम्, ग्रान्धारि॑ सदेशम्, काश्मीर॑सदेशम् । भाषार्थ:-[सविध’-‘शेषु] सविध, सनीड, समर्याद, सवेश, सदेश‍ इन शब्दों के उत्तरपद रहते [ सामीप्ये] सामीप्यवाची तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर होता है | मद्र, गान्धारि, काश्मीर शब्दों का स्वर ६ |२| १३ सूत्र पर देखें || उदा० - मद्रसंविधम् ( मद्र जनपद के समीप ) । ग॒न्धारि॑ सनीडम् (कन्दहार जनपद के समीप ) । काश्मीर- समर्यादम् ( काश्मीर की सीमा से मिला हुआ) । मद्रसंवेशम् ( मद्र के समान वेश वाला, समान वेश समीपवर्ती देशों में ही होता है) । मुद्र- संदेशम् ( मद्र से सटा हुआ ) । सर्वत्र उदाहरणों में षष्ठी समास है और सामीप्य अर्थ जाना जाता है ॥ विस्पष्टादीनि गुणवचनेषु ||६|२|२४|| । विस्पष्टादीनि १|३|| गुणवचनेषु ७१३ || स० – विस्पष्ट आदिर्येषां तानि विस्पष्टादीनि “बहुव्रीहिः ॥ गुणमुक्तवान् गुणवचनस्तेषु उपपदतत्पुरुष- समासः ॥ अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ श्रर्थः- गुणवचनेषूत्तर- पदेषु तत्पुरुषे समासे विस्पष्टादीनि पूर्वपदानि प्रकृतिस्वराणि भवन्ति ॥ उदा० - विस्पष्टं कटुकमिति विस्पष्टकटुकम्, विचित्रकटुकम्, व्यंक्तक- टुकम् । विस्पष्टलवणम्, विचित्रलवणम्, व्यंक्तलवणम् ॥ भाषार्थ :- [ गुणवचनेषु ] गुण को कहने वाले शब्दों के उत्तरपद रहते [ विस्पष्टादीनि ] विस्पष्टादि पूर्वपद स्थित शब्दों को तत्पुरुष समास मेंपादः ] षष्ठोऽध्यायः ११९ प्रकृति स्वर होता है | उदाहरणों में योगविभाग करके सुप् सुपा से समास हुआ है । या विस्पष्ट शब्द गतिरनन्तर : ( ६ |२| ४९ ) से आद्युदात्त है । विचित्र शब्द में तत्पुरुषे तुल्यार्थ० (६।२।२ ) से पूर्वपद प्रकृतिस्वर होता है, अतः निपाता आद्युदात्ताः (फिटू० ८०) से ‘वि’ उदात्त है | व्यक्त शब्द विपूर्वक अज्जू धातु से निष्ठा में बना है, अतः गतिरनन्तरः ( ६ |२| ४६ ) से आद्यदात्त है । ‘वि अक्त’ यहाँ वि उदात्त तथा ‘अ’ अनुदात्त है । इस प्रकार यणादेश करने पर उदात्तस्वरितयो० (८१२१४ ) से ‘व्य’ का अ स्वरित हो गया शेष अनुदात्त रहा । कटुक शब्द तीखे चरपरे अर्थ का वाचक है || श्रज्या मकन्पापवत्सु भावे कर्मधारये || ६ |२| २५ || श्रज्या त्सु ७ | ३ || भावे ||१|| कर्मधारये ७|१|| स० - श्रश्च ज्यश्च अवमश्च कन् च पापवांश्च श्रज्या ‘वन्तस्तेषु इतरेतरद्वन्द्वः ॥ अनु०- प्रकृत्या पूर्वपदम् || अर्थ:-श्र, ज्य, अवम, कन् इत्येतेषु पापशब्दवति चोत्तरपदे कर्मधारये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - श्र - गर्मनश्रेष्ठम्, गर्मनश्रेयः । ज्य-वच॑न॒ज्येष्ठम्, वर्च॑न॒ज्यायः । अवम - गर्मनावमम्, वर्चनावमम् कन्- गर्मनकनिष्ठम्, गर्मनकनीयः । पापवत् - गर्मनपापिष्ठम्, गर्मनपापीयः ॥ भाषार्थ : - [ श्रज्या त्सु ] श्र, ज्य, अवम, कन् तथा पापवान् शब्द के उत्तरपद रहते [कर्मधारये ] कर्मधारय समास में [भावे ] भाववाची पूर्वपद को प्रकृतिस्वर होता है || गमनादि शब्द ल्युडन्त हैं, अतः लिति ( ६ । १।१८७ ) से प्रत्यय से पूर्व को सर्वत्र उदात्त हुआ || प्रशस्य को श्र आदेश प्रशस्यस्य श्र: ( ५|३|१०) से तथा ज्यच ( ५|३३६१ ) से ज्य आदेश भी होता है । युवाल्पयो : ० (५।३।६४ ) से कन् आदेश होता है । पापीयः पापिष्ठः में पापवत् से विन्मतोर्लुक् (५|३|६५ ) से मतुप् का लुक् होता है । उसी का यहाँ ग्रहण है ॥ 1 यहाँ से ‘कर्मधारये’ की अनुवृत्ति ६ २ २८ तक जायेगी ॥ कुमारश्व ||६|२|२६|| कुमारः १|१|| च अ० ॥ अनु० - कर्मधारये प्रकृत्या पूर्वपदम् ।। १२० अष्टाध्यायीप्रथमावृत्तौ [ द्वितीयः अर्थ:- कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरं भवति ॥ उदा० कुमारश्रमणा’, कुमारकुलटा, कुमार तापसी ॥ भाषार्थ:- पूर्वपद स्थित [कुमार : ] कुमार शब्द को [च] भी प्रत्यय प्रत्यय स्वर स्वर से कर्मधारय समास में प्रकृतिस्वर होता है || कुमार शब्द में कुमार क्रीडायाम् धातु से पचाद्यच् हुआ है, अतः है, अतः अन्तोदात्त है ॥ यहाँ से ‘कुमार’ की अनुवृत्ति ६१२।२८ तक जायेगी ॥ तस्मिन् आदि: प्रत्येनसि || ६|२|२७|| आदि: १११ || प्रत्येनसि ७|१|| स० - प्रतिगतमेन: यस्य स प्रत्येनाः बहुव्रीहिः ॥ अनु० - कुमारः कर्मधारये, प्रकृत्या पूर्वपदम् । अर्थ : - प्रत्येनसि उत्तरपदे कर्मधारये समासे कुमारशब्दस्यादिरुदात्तो भवति || उदा० - कुमार प्रत्येनाः ॥ भाषार्थ:– [प्रत्येनसि ] प्रत्येनस् शब्द उत्तरपद रहते कर्मधारय समास में कुमार शब्द को [ आदि: ] आदि उदात्त होता है | यह सामर्थ्य से “उदात्त” का ग्रहण समझना चाहिये । वस्तुतः सूत्र क आशय इस प्रकार है - ’ कुमार शब्द को पूर्व सूत्र से प्रकृति स्वर होकर जो स्वर प्राप्त था, वही स्वर इस सूत्र में आदि को विधान किया जात है । इस प्रकार अन्त के उदात्तत्व का आदि में विधान किया है । । उदा० – कुमारप्रत्येनाः (पाप रहित कुमार ) || यहाँ से ‘आदि’ की अनुवृत्ति ६१२२८ तक जायेगी || । १. यहाँ कुमारः श्रमणादिभि: ( २ १/६६ ) से कर्मधारय समास होता है पाश्चात्य विद्वान् इस सूत्र में श्रमण शब्द का प्रयोग देखकर कहते हैं कि पाणिनि बुद्ध के पीछे का है क्योंकि श्रमण शब्द बोद्ध संन्यासी के लिए प्रयुक्त होता है वस्तुतः यह कथन अयुक्त है । पाश्चात्यों के मतानुसार भी बुद्ध के जन्म से पू प्रोक्त शतपथ ब्राह्मण में संन्यासी के लिए श्रमण शब्द का प्रयोग मिलता है यह दूसरी बात है कि संन्यासी श्रमण परिव्राट् भादि समानार्थक पूर्वप्रसिद्ध शब्द में से बौद्धों ने ‘श्रमण’ शब्द को अपना लिया । यही बात निर्वाण शब्द के संबन्ध में भी समझनी चाहिये ।पादः ] षष्टोऽध्यायः पूगेष्वन्यतरस्याम् ||६|२|२८|| १२१ पूगेषु ७|३|| अन्यतरस्याम् ७|१|| अनु० – आदिः, कुमार:, कर्मधारये, प्रकृत्या पूर्वपदम् ॥ अर्थः- पूगवाचिनि उत्तरपदे कर्मधारये समासे कुमार- शब्दस्य विकल्पेनादिरुदात्तो भवति ।। उदा० - कुमारचातकाः, कुमार- चातकाः, कुमारलोहध्वजाः, कुमारलो ‘हध्वजाः ॥ भाषार्थ:- [ पूगेषु ] पूगवाची शब्द उत्तरपद रहते कर्मधारय समास में कुमार शब्द को [ अन्यतरस्याम् ] विकल्प से आदि को उदान्त होता है || जब आद्युदात्त नहीं होगा तो पूर्ववत् अन्तोदात्त होगा । ‘पूरा’ शब्द का अर्थ ५|३|११२ में देखें । चातकादि शब्द पूगान्योऽग्रामणी० (५।३।११२ ) से व्य प्रत्ययान्त हैं, जिसका तद्राजस्य बहुषु० (२|४ | ६२ ) से लुक् हो गया है || इगन्तकालकपालभगालशरावेषु द्विगौ ||६|२|२९|| इगन्तवेषु ७|३|| द्विगौ ७१ ॥ स० – इक् अन्ते यस्य स इगन्तः, बहुव्रीहिः । इगन्तश्च कालश्च कपालश्च भगालश्च शरावश्च, । इगन्त’ ‘रावास्तेषु’ ’ ‘इतरेतरद्वन्द्वः ॥ अनु० – प्रकृत्या, पूर्वपदम् ॥ अर्थ:- द्विगौ समासे इगन्ते कालवाचिनि चोत्तरपदे कपाल, भगाल, शराव इत्येतेषु चोत्तरपदेषु पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा०- इगन्तस्य - पनीरत्नि, दशरत्नः । काल - पश्र्च॑मास्यः, दर्शमास्यः, पञ्चवर्षः दर्शवर्षः । कपाल - पश्चकपालः, दर्शकपालः । भगाल – पर्श्वभगाल:, दर्शभगालः । शराव पचेशराव, दर्शशरावः ॥ ||

।। भाषार्थ:– [द्विगौ] द्विगु समास में [इगन्तवेषु ] इगन्त उत्तरपद रहते, तथा कालवाची, एवं कपाल भगाल शराव इन शब्दों के उत्तरपद रहते पूर्वपद को प्रकृतिस्वर होता है ॥ पञ्चकपालः की सिद्धि भाग १ पृ० ८४० में देखें । इसी प्रकार और उदाहरणों में भी तद्धितार्थं में समास और द्विगु संज्ञा हुई है ऐसा जानें । पञ्चशरावः, पञ्चभगाल: आदि की सिद्धि ठीक उसी प्रकार होगी । पञ्चारत्नि: यहाँ पञ्चरत्नयः प्रमाणमस्य ऐसा विग्रह करके पूर्ववत् समास होकर प्रमाणे लो. द्विगोर्नित्यम् ( वा० ५|२| ३७) से मात्रच् का लुक हुआ है । पञ्चमास्यः आदि में द्विगोर्य (५1१1८१ ) से यप् हुआ है । पञ्चवर्षः यहाँ १२२ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: प्राग्वतेष्ठञ् (५।१।१८) से उत्पन्न ठञ् का वर्षाल्लुक् च (५।११८८) से लुक् हुआ है । सर्वत्र पूर्वपद स्थित पञ्च, दश शब्द त्र संख्याया (फिट्० २८) से आयुदात्त हैं । यहाँ से " इगन्तकाल कपालभगालशरावेषु” की अनुवृत्ति ६२३० तक तथा ‘द्विगौ’ की ६।२।३१ तक जायेगी || बह्वन्यतरस्याम् || ६|२|३०|| बहु १|१|| अन्यतरस्याम् ७|१|| अनु० - इगन्तकालकपालभगाल- शरावेषु द्विगौ, प्रकृत्या पूर्वपदम् ॥ अर्थ:-द्विगौ समासे इगन्तादिषूत्तर- ॥ पदेषु बहुशब्दः पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति || पूर्वेण नित्ये प्राप्ते विकल्प्यते ॥ उदा० - बहरत्निः बह्नरत्नि बहुमास्यः, बहुमास्यः बहुकंपालः, बहुकपालः, बहुभंगालः, बहुभगालः, बहुश॑रावः, बहुशरावः ॥ भाषार्थ : - द्विगु समास में इगन्तादि उत्तरपद रहते पूर्वपद में स्थित [बहु] बहु शब्द को [ अन्यतरस्याम् ] विकल्प करके प्रकृतिस्वर होता है || बहु शब्द लंधिबंद्योर्नलोपश्च (उण० ११२९) से कु प्रत्ययान्त है अतः प्रत्ययस्वर से अन्तोदात्त है, बहरत्नि: में यणादेश होकर प्रकृति स्वर पक्ष में उदात्तस्वरितयोर्यण: ० ( ८|४|६५ ) से ‘ह’ को स्वरित होगा । पक्ष में समासस्य (३।१।२१७) से समास को अन्तोदात्तत्व होगा || यहाँ से ‘अन्यतरस्याम्’ की अनुवृत्ति ६ |२| ३१ तक जायेगी || दिष्टिवितस्त्योश्च ||६|२|३१ ॥ दिष्टिवितस्त्योः ॥२॥ च अ० ॥ स० - दिष्टि० इत्यत्रेतरेतरद्वन्द्वः || ॥ अनु० - अन्यतरस्याम्, द्विगौ, प्रकृत्या पूर्वपदम् ॥ अर्थ: - द्विगौ समासे दिष्टि वितस्ति इत्येतयोरुत्तरपदयोर्विकल्पेन पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - पञ्च॑दिष्टिः, पञ्च॒दि॒ष्टिः पञ्च॑वितस्तिः प॒ञ्च॒वितस्तिः ॥ भाषार्थ :- द्विगु समास में [दिष्टिवितस्त्योः ] दिष्टि, वितस्ति शब्दों के उत्तरपद रहते [च] भी विकल्प करके पूर्वपद को प्रकृतिस्वर होता है || पच की सिद्धि ६२२ सूत्र में देखें । पक्ष में समासस्य से अन्तोदात्त होगा ॥ सप्तभी सिद्धशुष्क पक्कबन्धेष्वकालात् ||६|२|३२|| सप्तमी १|१|| सिद्धशुष्क पक्वबन्धेषु ७|३|| अकालात् ५|१|| स०-पाद: ] षष्ठोऽध्यायः १२३ ! सिद्ध० इत्यत्रेतरेतरद्वन्द्वः । अकालादित्यत्र नन्तत्पुरुषः ॥ अनु०- प्रकृत्या पूर्वपदम् ॥ अर्थ :– सिद्ध, शुष्क, पक्क, बन्ध इत्येतेषूत्तरपदेष्व- कालवाचि सप्तम्यन्तं पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - सांकाश्यसिद्ध:- क॒म्प॒ल्यसि॑द्धः । शुष्क - ऊ॒शुष्कः, निधनं शुष्कः । पक्क - कुम्भीपकः, कलशीपंकः, भ्राष्ट्रपकः । बन्ध - च॒क्रबन्धः, चार॑कबन्धः ॥ भाषार्थ : - [सिद्ध “न्धेषु ] सिद्ध, शुष्क, पक्क, बन्ध ये शब्द उत्तरपद परे रहते [कालात् ] अकालवाची पूर्व पद स्थित [ सप्तमी] सप्तम्यन्त को प्रकृतिस्वर होता है || सांकाश्य, काम्पिल्य शब्द वुञ्छण्० (४/२/७६) से ण्य प्रत्ययान्त हैं, अतः प्रत्यय स्वर से अन्तोदात्त हैं । फिट् सूत्र में सांकाश्यकाम्पिल्य० (फिट्० ६५) से पक्ष में मध्योदात्त भी कहा है, अतः यह स्वर भी होगा। सृवृभूशुषि० (उशा ० ३।४०) सूत्र में कहा कक् प्रत्यय बहुल से अव धातु से भी होकर ऊक शब्द बनेगा । वरवर० (६४।२० ) से ऊठ् हो जायेगा । इस प्रकार ऊक शब्द प्रत्यय स्वर से अन्तोदात्त है । निधन शब्द कृपवृजिमन्दि० (उणा० २१८१ ) से क्यु प्रत्ययान्त होने से प्रत्यय स्वर से मध्योदात्त है । धा के आका श्रातो लोप० (६।४।६४ ) से लोप तथा यु को अन हो ही जायेगा । कुम्भी कलशी शब्द ङीषन्त (४|१|४१) होने से अन्तोदात्त हैं । भ्राष्ट्र शब्द भ्रस्गिमि० (उणा० ४११६० ) सेष्ट्रन् प्रत्ययान्त आद्युदात्त (६|१|१६१) है । चक्र शब्द कृञादीनां के द्वे भवत० ( वा० ६ | १ | १२ ) से क प्रत्ययान्त सिद्ध किया है, अत: अन्तोदात्त है । चारक शब्द ण्वुल् प्रत्ययान्त है अतः लितू स्वर से आद्युदात्त है ॥ परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु || ६ |२|३३||

परिप्रत्युपापा: १|३|| वर्ज्यमानाहोरात्रावयवेषु ७३ ॥ स० परि० इत्यत्रेतरेतरद्वन्द्वः । अहश्च रात्रिश्च अहोरात्रौ, अहोरात्रयोरवयवाः अहो- रात्रावयवाः, पूर्व द्वन्द्वः, ततः षष्ठीतत्पुरुषः । वर्ज्यमानञ्च अहोरात्रा - वयवाश्च, वज्यमानाहोरात्रावयवाः तेषु इतरेतरद्वन्द्वः ॥ अनु०- प्रकृत्या पूर्वपदम् ॥ अर्थः- परि, प्रति, उप, अप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे प्रकृतिस्वरा भवन्ति ।। उदा० - परि त्रिगर्त वृष्टो देवः, परिसौवीरम्, परिसार्वसेनि । प्रति- प्रति पूर्वाहम्, प्रत्यंपराह्नम्, प्रति॑पूर्वरात्रम्, प्रत्यंपररात्रम् । उप-उपपूर्वाह्नम्, १२४ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: उपराहम्, उपपूर्वरात्रम्, उपपररात्रम् । अप - अपत्रिगर्त्तं वृष्टो देवः, अपसौवीरम्, अपसार्वसेनि ॥ भाषार्थ:- पूर्वपद स्थित [परिप्रत्युपापाः] परि, प्रति, उप, अप इन शब्दों को [ वर्ज्य “वेषु ] वर्ज्यमान तथा दिन एवं रात्रि के अवयववाची शब्दों के उत्तरपद रहते प्रकृतिस्वर हो जाता है ॥ सर्वत्र पूर्वपद स्थित परि प्रति आदि निपाता आद्युदात्ताः, उपसर्गीश्चाभिवर्जम् (फिट्० ८०,८१ ) से आद्युदान्त हैं । उदा० - परित्रिगर्त वृष्टो देवः (कांगड़ा देश को छोड़ कर चारों ओर वर्षा हुई) । प्रतिपूर्वाहम् (हर दोपहर के पहले ) । प्रत्यंपर- रात्रम् (हर रात के पिछले पहर ) । उपपूर्वरात्रम् ( रात के पहिले पहर के लगभग ) । अपत्रिगर्त्तम् (कांगड़ा को छोड़ कर ) । अपपरी वर्जने (१।४।८७) से अप परि की कर्मप्रवचनीय संज्ञा होती है। विभाषाऽपपरि बहिरञ्चवः ० ( २|१|११ ) से अव्ययीभाव समास होता है ॥ परि प्रति उप अप में परि और अप वर्जनार्थक होने से इनका ही वर्ज्यमान उत्तर- पद के साथ समास होता है | राजन्य बहुवचन द्वन्द्वे ऽन्धकवृष्णिषु || ६ | २|३४|| राजन्यबहुवचनद्वन्द्वे ७|१|| अन्धकवृष्णिषु || ३ || स० - राजन्याश्चै - तानि बहुवचनानि राजन्यबहुवचनानि तेषां द्वन्द्वः, राजन्यबहुवचनद्वन्द्वः तस्मिन् कर्मधारयगर्भषष्ठीतत्पुरुषः । अन्धकाञ्च वृष्णयच अन्धक- वृष्णयस्तेषु इतरेतरद्वन्द्वः ॥ अनु० - प्रकृत्या पूर्वपदम् ॥ अर्थः- राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वोऽन्धकवृष्णिषु वर्त्तते तत्र पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - श्वाफल्कचैत्रकाः, चैत्रकरों धकाः, शिनि वासुदेवाः ॥

– भाषार्थ:– [राजन्य बहुवचनद्वन्द्वे ] राजन्य = क्षत्रियवाची जो बहुवच नान्त शब्द हैं, उनका द्वन्द्व [ अन्धकवृष्णिषु ] अन्धक तथा वृष्णि वंश को को कहने में वर्त्तमान हो तो पूर्वपद को प्रकृतिस्वर होता है || श्वाफल्क तथा चैत्रक शब्द ऋष्यन्धक० (४।१।११४ ) से अनन्त हैं, अतः अन्तोदात्त हैं । वहिश्रश्रुयु० (उणा ० ४।५१ ) सूत्र में कहा ‘नि’ प्रत्यय बहुल से शीङ् धातु से भी होता है एवं धातु को ह्रस्व और प्रत्यय को नित्वत् होकर शिनिः बनता है । नित होने से यह शब्द आद्युदात्त है । श्वा- फल्कचैत्रकाः आदि अन्धकवंशवाची बहुवचनान्त शब्द हैं, तथापाद: ] षष्ठोऽध्यायः १२५ शिनिवासुदेव वृष्णिवाची हैं । उदा० - श्वाफल्कचैत्रका: ( श्वफल्क तथा चैत्रक की सन्तान ), शिनिवासुदेवाः (शिनि तथा वसुदेव की सन्तान ) । यहाँ से ‘द्वन्द्वे’ की अनुवृत्ति ६ |२| ३७ तक जायेगी || सङ्ख्या || ६ |२|३५|| सङ्ख्या १|१|| अनु० - द्वन्द्वे, प्रकृत्या पूर्वपदम् ॥ अर्थ:- इन्द्वसमासे सङ्ख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति । एकश्च दश च एकादश, द्वादश, त्रयोदश ॥ भाषार्थ :- द्वन्द्वसमास में [सङ्ख्या] सङ्ख्यावाची पूर्वपद को प्रकृति- स्वर होता है ॥ श्रान्महतः स ० (६ | ३ | ४४ ) सूत्र के योगविभाग से एका- दश में आत्व, एवं द्वादश में द्वचष्टन: सङ्ख्यायाम ० ( ६ ३ | ४५ ) से आव (६।३।४५) होता है । स्त्रय: ( ६ | ३ | ४६ ) से त्रि को प्रयस् आदेश अन्तोदान्त होता है । एक शब्द इणूभीकापाशल्य० (उणा० ३।४३) से कन् प्रत्ययान्त है, तथा नित् स्वर से आद्युदात्त है । द्वि शब्द प्रातिपदिक स्वर से उदात्त है ही । आचार्योपसर्जनश्चान्तेवासी || ६ | २|३६|| आचार्योपसर्जनः १|१|| च अ० || अन्तेवासी ||| स - आचार्य उपसर्जनम् अप्रधानं यस्मिन् स आचार्योपसर्जनः बहुव्रीहिः ॥ अन्ते वसतीति अन्तेवासी ॥ अनु० - द्वन्द्वे, प्रकृत्या पूर्वपदम् || अर्थः– आचार्यो पसर्जनान्तेवासिनां यो द्वन्द्वस्तत्र पूर्वपदं प्रकृतिस्वरं भवति || उदा- आ॒पिशलपाणिनीयाः, पाणिनीय॑रौढीयाः, रौढीय॑काशकृत्स्नाः || भाषार्थ:- [आचार्योपसजनः ] आचार्य है अप्रधान जिसमें ऐसे [अन्तेवः सी] शिष्यवाची शब्दों का जो द्वन्द्व उनके पूर्वपद को [च] भी प्रकृति स्वर होता है || आपिशलस्यापत्यम् आपिशालः अत इञ (४|१|६५ ) से यहाँ इन् प्रत्यय हुआ । आपिशलिना प्रोक्तमापिशलम्, यहाँ आपिशलि शब्द से इञश्च (४/२३१११ ) से अण् हुआ । तदधीयत ये अन्तेवासिनः तेप्यापिशलाः । उस आपिशल नाम के ग्रन्थ को जो छात्र पढ़ते हैं वे छात्र भी आपिशल कहायेंगे, क्योंकि तदधीते तद्वेद (४/२/५८) से उत्पन्न अणू का प्रोकाल्लुक् (४/२/६३) से लुक् हो जाता है । पाणि- नीयः की सिद्धि भी भाग २ सूत्र ४/२/६३ में देखें । इस प्रकार इन दोनों शब्दों की व्युत्पत्ति करके आपिशलाच पाणिनीयाश्च आपिशलपाणिनीय : १२६ अष्टाध्यायीप्रथमावृत्तौ । [ द्वितीय यहाँ द्वन्द्व समास किया तो प्रकृत सूत्र से पूर्वपद प्रकृतिस्वर प्रत्ययस्वर से ( अणू को ) अन्तोदात्त हुआ । ‘पाणिनीयरौढीया: ’ यहाँ पाणिनीय शब्द प्रत्यय स्वर से मध्योदात्त है । रोढस्यापत्यं रौटि : यहाँ अत इन से इयू हुआ । पश्चात् रौढेराचार्यस्य छात्रा : रौढीया: यहाँ वृद्धाच्छ: | (४/२/११३) से छ प्रत्यय हुआ है । ततः पूर्ववत् द्वन्द्व समास हुआ । रौढीयकाशकृत्स्नाः में भी पूर्ववत् रौढीय शब्द प्रत्ययस्वर से मध्योदात्त है। काशकृत्स्निना प्रोक्तं काशकृत्स्नं यहाँ अणू ( ४ | ३ |२०१ ) प्रत्यय हुआ है । तदधीयते काशकृत्स्नाः यहाँ पूर्ववत् अणू (1२1५८) का लुक (४।३।६३) हुआ है । शेष पूर्ववत् है । सर्वत्र आपिशलपाणिनीयाः आदि उदारणों में आपिशलि आदि प्रोक्त ग्रन्थ के अध्ययन करने वाले छात्रों के वाचक हैं, आपिशलि आदि आचार्य का अर्थ इनमें अप्रधान रूप से द्योतित होता है | उदा० – आपिशलपाणिनीयाः ( आचार्य आपिशल तथा पाणिनि के छात्र ) || कार्त्तकौजपादयश्च ||६| २|३७|| कार्त्तकौजपादय: १|३|| च अ० ॥ सकार्त्तकौजप आदिर्येषां ते कार्त्तकौजपादयः, बहुव्रीहिः ॥ अनु - द्वन्द्वे, प्रकृत्या पूर्वपदम् ॥ अर्थ:- कार्त्तकौजपादयों ये द्वन्द्वास्तेषु पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा०- कार्त्तको ‘जपी, सार्वर्गिमाण्डू केयौ अवन्त्य॑श्मकाः, पै लश्यापर्णेयाः ॥ . भाषार्थ: – [कार्त्तकौजपादय: ] कार्त्तकौजपादि जो द्वन्द्व समास वाले शब्द उनके पूर्वपद को [च] भी प्रकृतिस्वर हो जाता है । कृतस्यापत्यं कार्त्तः कुजपस्यापत्यं कौजप:, यहाँ अणू प्रत्यय होकर दोनों का दृन्द्व समास हुआ हूँ । प्रकृतिस्वर होकर कार्त्त शब्द प्रत्ययस्वर से अन्तोदात्त है । साव िशब्द भी इन् होने से (६३१११६१) आबुदात्त है । माण्डूकेयः मण्डूकस्यापत्यं विग्रह करके ढक् च मण्डूकात् (४|१|१२० ) सूत्र से ढक् प्रत्ययान्त है । अवन्त्यश्मकाः यहाँ अवन्ति शब्द से अवन्तेर- पत्यानि बहूनि ऐसा विग्रह करके यङ् (४|१|१६९) प्रत्यय हुआ, उसका तद्राजस्य ० (२|४|६२ ) से लुक् हो गया । पुनः अवन्तीनां निवासो जनपद: अवन्तयः यहाँ चातुरर्थिक (४/२/६६) अण हुआ है । उसका जनपदे लुप (४/२/८०) से लुप् हो गया है । इसी प्रकार अश्मकाः में समझें । अब दोनों का द्वन्द्व समास हो गया, तब प्रकृतिस्वर होकर वृतादीनां चपादः ] षष्ठोऽध्यायः १२७ (फिट्० २१) से अवन्ति शब्द अन्तोदात्त हुआ, यणादेश करने पर उदात्त- स्वरितयोर्यण: ० (८।२।४) से ‘य’ स्वरित हो गया । पैल शब्द में पीलाया अपत्यं पैलः (४।१।११८) अणू हुआ है । ततः युवापत्य में ऋणोद्वयचः (४|१|१५६ ) से उत्पन्न फि का पैलादिभ्यश्च (२|४|५६ ) से लुक् हुआ है । श्यापर्ण शब्द से भी बिदादिगण पठित होने से अणू हुआ, स्त्रीलिङ्ग में ङीप् (४/२/७३) होकर श्यापर्णी हुआ । उससे युवा अर्थ में स्त्रीभ्यो ढक् (४|१|१२०) से ढक् प्रत्यय होकर यह युवप्रत्ययान्त है । इस प्रकार द्वन्द्व करने पर पैल शब्द प्रकृत सूत्र से प्रत्ययस्वर से अन्तोदात्त रहा || महान् व्रीह्यपराह्णगृष्टी वा सजाबालभारभारत हैलिहिल रौरवप्रवृद्धेषु || ६ | २|३८ ॥ महान् १|१|| व्रीह्य द्वेषु ७|३|| स० त्रीह्म० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - प्रकृत्या पूर्वपदम् ॥ अर्थ:- व्रीहि, अपराह्न गृष्टि, इष्वास, जाबाल भार, भारत, हैलिहिल, रौरव, प्रवृद्ध इत्येतेषूत्तरपदेषु महानित्येतत्पूर्व- पदं प्रकृतिस्वरं भवति ॥ उदा० - म॒हाव्रीहिः म॒हप॑राह्नः, म॒हागृ॑ष्टिः, म॒हेष्वासः, म॒हाज॑बालः, म॒हाम॑रः म॒हाभरतः, म॒हाहै॒ लिहिलः, म॒हा- रौरवः, महाप्रवृद्धः ॥ " भाषार्थ :- [त्री द्वेष ] व्रीहि, अपराह्न गृष्टि, इष्वास, जाबाल, भार, भारत, हैलिहिल, रौरव, प्रवृद्ध इन शब्दों के उत्तरपद रहते पूर्वपद स्थित [महान् ] महान् शब्द को प्रकृतिस्वर होता है | महत् शब्द वर्तमाने पृषद्वहन् ( उण० २१८४) में निपातन से अन्तोदात्त है। सन्महत्- ( २|१|६०) से सर्वत्र समास हुआ जानें || उदा० - महाव्रीहिः ( धान्य विशेष का नाम ) । महापराह्न : ( अपराह्न का अन्तिम भाग ) । महागृष्टि: ( डीलडौल में बड़ी एक बार ब्यायी हुई गाय ) । महेष्वासः ( बहुत बड़ा धनुर्धर ) | महाजाबाल : ( ऋषि विशेष की संज्ञा ) | महाभार: ( बहुत बोझ ) । महाभारत: ( इस नाम से प्रसिद्ध ग्रन्थ) । महाहैलिहिल: ( बहुत खिलाड़ी ) । महारौरव (नरक विशेष की संज्ञा ) । महाप्रवृद्धः ( बहुत वृद्ध) | यहाँ से ‘महान’ की अनुवृत्ति ६ २ ३६ तक जायेगी || शुकश्च वैश्वदेवे || ६ |२| ३९ ॥ क्षुल्लकश्च क्षुल्लकः १|१|| च अ० ॥ वैश्वदेवे ७॥१॥ अनु० - महान, प्रकृत्या १२८ अष्टाध्यायी प्रथमावृत्तौ [ द्विती पूर्वपदम् || अर्थः– वैश्वदेव उत्तरपदे क्षुल्लक इत्येतत्पूर्वपदं महांच प्रकृ स्वरं भवति ॥ उदा०– क्षुल्लकवैश्वदेवम्, महावैश्वदेवम् ॥ क्षुधं लाती क्षुल्ल; तस्मात् कः (३२(२) । क्षुल्लशब्दः क्षुद्रपर्यायः १ ॥ 4 भाषार्थः – [वैश्वदेवे] वैश्वदेव शब्द उत्तरपद रहते पूर्वपद सि [क्षुल्लक: ] क्षुल्लक [च] तथा महान् शब्द को प्रकृतिस्वर होता है ॥ १ ह्रस्व (५|३|८६ ) अर्थ में क प्रत्यय होकर क्षुल्लक शब्द बना अतः प्रत्यय स्वर से अन्तोदात्त है । महान शब्द में पूर्ववत् स्वर जा ये दोनों यज्ञविशेषों की संज्ञाएं हैं | शब्द से उष्ट्रः सादिवाम्योः || ६ |२| ४० ॥

उष्ट्र: १|१|| सादिवाम्योः ७|२|| स० सादि० इत्यत्रेतरेतरद्वन्द्वः

  • ॥ अनु० - प्रकृत्या पूर्वपदम् ॥ अर्थः- सादि, वामि इत्येतयोरुत्तरपद उष्ट्र इत्येतत्पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० उष्ट्र सादि, उष्ट्रवा उष्ट्रसादी, उष्ट्रवामी ॥
  • भाषार्थ:- [सादिवाम्योः ] सादि तथा वामि शब्द उत्तरपद रह पूर्वपद स्थित [उष्ट्र:] उष्ट्र शब्द को प्रकृतिस्वर होता है ।। उष्ट्र श उषिखनिभ्यां किन् ( उपा० ४।१६२ ) से ष्ट्रन् प्रत्ययान्त है, अ नित्स्वर से आद्युदात्त है । यहाँ सद वम धातु से ( उणा० ४।१२५) इ प्रत्ययान्त का नपुंसक लिङ्ग में प्रयोग है । उष्ट्र उपपद होने पर सदवम धा से णिनि होकर उष्ट्रसादी उष्ट्रवामी प्रयोग होते हैं। सूत्र में सामा निर्देश होने से दोनों का ग्रहण इष्ट है । पूर्व में षष्ठी समास होने से र समासान्त स्वर का अपवाद है, उत्तर में कृत् स्वर का || गौः सादसादिसारथिषु || ६ |२| ४१ ॥ गौः १|१|| सादसादिसारथिषु ७|३|| स० - साद० इत्यत्रेतरेत द्वन्द्वः ॥ अनु० — प्रकृत्या पूर्वपदम् ॥ अर्थः- साद सादि सारथि इत्येते शब्द को क्षुद्रक का अपभ्रंश मा है ऐसा स्वीकार करते है १. पाश्चात्त्य विद्वान् क्षुद्रपर्याय क्षुल्लक हैं और उस अपभ्रंश का संस्कृत में प्रवेश हो गया समय अपभ्रंशों की उत्प परन्तु उनका यह कथन अज्ञानमूलक है क्योंकि जिस भी नहीं हुई थी उस काल में प्रोक्त वैदिकग्रन्थों में क्षुल्लक शब्द का प्रयोग उपल होता है।पादः ] षष्ठोऽध्यायः १२६ त्तरपदेषु गो इत्येतत्पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० गोः सादः गोसादः, गोः सादिः गोसादिः, गाः सादयतीति गोसादी, गोसारथिः ॥ भाषार्थ:- [सादसादिसारथिषु ] साद, सादि, सारथि, इन शब्दों के उत्तरपद रहते, पूर्वपद स्थित [गौः] गो शब्द को प्रकृति स्वर हो जाता है ॥ गौ की सिद्धि सूत्र ६ |२| १७ देखें || उदा० – गोसाद: ( बैल को संताप देने वाला), गोसादिः ( बैल का सवार), गाः सादय- तीति गोसादी (गोघातक), गोसारथिः (बैलों का सारथि ) || में कुरुगार्हपत रिक्तगुर्वसूतज रत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ॥६।२।४२ ॥ कुरुगार्हपत, रिक्तगुरु इत्येतौ लुप्तप्रथमान्तनिर्दिष्टौ ॥ असूतजरती १|१|| अश्लीलदृढरूपा १|१|| पारेवडवा १|१|| तैतिलकद्रूः १|१|| पण्यकम्बलः १|१|| सर्वत्र सुब्व्यत्ययेन षष्ठीस्थाने प्रथमा वेदितव्या || दासीभाराणाम् ६ | ३ || च अ० ॥ अनु– प्रकृत्या पूर्वपदम् ॥ श्रर्थ:- कुरुगार्हपत, रिक्तगुरु, असूतजरती, अश्लीलदृढरूपा, पारेवडवा, तैतिलकद्दू, पण्यकम्बल इत्येतेषां सप्तानां समासानां दासीभारादीनाञ्च पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - कुरूणां गार्हपतं कुरुगार्हपतम् । रिक्तो गुरुः रिक्तंगुरुः, रिक्तगुरुः, असूता जरती असूतजरती । अश्लीला दृढरूपा अश्ली’ लदृढरूपा | पारेवडवा इव पारेव॑डवा । तैतिलानां कद्र तैतिल - । कंद्र पण्य॑कम्बलः । दासीभारादीनां - दास्याः भारः दासीभारः दे॒वहू॑तिः, दे॒वहू॑तिः, देवसू॑तिः, दे॒वनीतिः ॥ भाषार्थ :- [कुरुगाईपत पण्यकम्बलः ] कुरुगार्हपत, रिक्तगुरु, असूतजरती, अश्लीलदृढरूपा, पारेवडवा, तैतिलकद्रू, पण्यकम्बल इन सात समास किये हुये शब्दों के [च] तथा [दासीभाराणाम् ] दासी- भारादि शब्दों के पूर्वपद को प्रकृतिस्वर होता है ।। दासीभाराणाम् में बहुवचन दासीभारादि गण के द्योतन के लिये है । कुरुगार्हपतम् यहाँ कुरु शब्द कृयोरुच्च (उणा० १ (२४) से कुप्रत्ययान्त है, अतः प्रत्यय स्वर से अन्तोदात्त है। रिक्त शब्द रिक्ते विभाषा ( ६ |१| २०२ ) से विकल्प से से आद्युदात्त एवं अन्तोदात्त है | असूत अश्लील शब्द में तत्पुरुषे तुल्यार्थं ० (६।२।२) से पूर्वपद प्रकृतिश्वर होने पर निपाता आद्युदात्ताः (फिट् ० ८०) से नन् उदात्त है । पारेवढया यहाँ निपातन से इवार्थ ९ १३० । अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: में समास तथा विभक्ति का अलुक् जानें । घृतादीनां च (फिट्० २१) से पार शब्द अन्तोदात्त है । तितिलिनोऽपत्यं तैतिल :, यहाँ तैतिल शब्द अणन्त (४/१/६२) होने से अन्तोदात्त है । पण्यकम्बलः यहाँ पण्य शब्द अवद्य य० (३|१|१०१ ) में यत् प्रत्ययान्त निपातन है, अतः पतोडनाव: (६) ११२०७) से यह शब्द आद्युदात्त है । दंसेष्टटनौ न च (उणा० ५।१०) से दस धातु से ट प्रत्यय तथा न को आकारादेश होकर ‘दास’ शब्द प्रत्ययस्वर से अन्तोदात्त है । टित होने से टिड्ढाणन० (४।१।१५) से ङीप होकर दासी बनेगा । अतः उदात्तनिवृत्तिस्वर से यह अन्तोदात्त शब्द है । देवहूतिः आदि में देव शब्द पचाद्यच् प्रत्ययान्त है, अतः अन्तो. दात्त है | उदा० - कुरुगार्हपतम् (कुरु जनपद के गृहपतियों की संस्था ) । रिक्तगुरुः ( खाली रहने पर भी भारी ) । असूतजरती ( सन्तानोत्पत्ति होने पर भी वृद्धा) । अश्लीलदृढरूपा ( श्री = कान्ति से रहित होने पर भी स्थिर रूप वाली) | पारेवडवा ( उस तरफ घोड़ी के समान ) । तैतिल- | कद्रूः । पण्यकम्बलः ( बिकाऊ कम्बल) । दासीभारः ( दासी के वहन करने योग्य भार ) || ,, । चतुर्थी तदर्थे || ६ |२| ४३ ॥ चतुर्थी १|१|| तदर्थे ७|१|| स० - तस्मै ( = चतुर्थ्यन्तार्थाय ) इदम् , तदर्थम् तस्मिन् तदर्थे, चतुर्थीतत्पुरुषः ॥ अनु० – प्रकृत्या पूर्वपदम् ॥ अर्थः- चतुर्थ्यन्तं पूर्वपदं तदर्थं उत्तरपदे प्रकृतिस्वरं भवति ॥ उदा०- यूप॑दारु, कुण्डलहिरण्यम्, रथ॑दारु, ब॒ल्लीहि॑र॒ण्यम् ॥ Q भाषार्थ:- [ चतुर्थी] चतुर्थी पूर्वपद को [ तदर्थे] तदर्थ = चतुर्थ्यन्तार्थ के उत्तरपद रहते प्रकृतिस्वर होता है । यूपदारु आदि शब्द में चतुर्थी || तत्पुरुष समास है, अतः अर्थ होगा- ‘यूप के लिये जो लकड़ी’ । अब यहाँ चतुर्थ्यन्त के अर्थ = यूप के लिए दारु है, सो चतुर्थ्यन्तार्थ दार शब्द उत्तरपद में हुआ । इसी प्रकार औरों में जानें । यूप की सिद्धि । परि० ६ २१ में देखें । कुडि धातु से वृषादिभ्यश्चित् (उणा १।१८६) से बाहुलक से कुण्डल शब्द कल प्रत्ययान्त एवं चित् है, अतः चित् स्व‍ (६।१।१५७ ) से अन्तोदात्त है । रथ शब्द हनिकुषिनी० (उणा० २१२) से क्थन् प्रत्ययान्त होने से नित् स्वर से आद्युदात्त है । वल्ली शब्द गौरादित्वात् (४|१|४१) ङीष् प्रत्ययान्त अन्तोदात्त (३|११३ ) है || यहाँ से ‘चतुर्थी’ की अनुवृत्ति ६ । २ । ४५ तक जायेगी ।पाद: ] षष्ठोऽध्यायः १३५ स्तस्मिन् बहुव्रीहिः ॥ अनु० - गतिः, प्रकृत्या पूर्वपदम् ॥ श्रर्थः - अनि- गन्तो गतिर्वप्रत्ययान्तेऽवतौ परतः प्रकृतिस्वरो भवति || उदा० - प्राङ्, प्राञ्चौ’, प्राञ्चः, परीङ्, पराञ्चौ, पराञ्चः ॥ भाषार्थ : - [ अनिगन्तः ] इक् अन्त में नहीं है जिसके, ऐसे गति- संज्ञक को [वप्रत्यये ] वप्रत्ययान्त [अञ्चतौ ] अच्चु धातु के परे रहते प्रकृतिस्वर होता है ।। प्राङ् की सिद्धि भाग १ परि० ३।२२५९ पृ० ८६२ में देखें । इसी प्रकार पराङ् भी बनेगा । प्र परा अनिगन्त गति हैं, अञ्चु धातु क्विन् प्रत्ययान्त है । किन् का व् शेष रह जाता है, अतः वात्य- यान्त अञ्चु परे है ही । प्रकृतिस्वर कहने से पूर्ववत् आद्युदान्त हो जायेगा, स्वरितो वानुदात्ते ० (८/२६ ) से पक्ष में स्वरितत्व भी होता है । यहाँ से ‘अन्तौ वप्रत्यये’ की अनुवृत्ति ६ | २|५३ तक जायेगी || न्यधी च || ६|२|५३ ॥ न्यधी ११२|| च अ० ॥ स० - निश्च अधिश्च न्यधी, इतरेतरद्वन्द्वः ॥ अनु० - अञ्चतौ वप्रत्यये, प्रकृत्या पूर्वपदम् | अर्थ:–नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः ॥ उदा० - न्यङ्, न्यंचौ, न्य॑ञ्चः, अर्घ्य, अभ्य॑ञ्चौ, अर्ध्याञ्चः, अधीचः, अधी’चा ॥ भाषार्थ : - वप्रत्ययान्त अञ्चु के परे रहते [ न्यधी] नि अधि को [च] भी प्रकृतिस्वर होता है | नि अधि इगन्त हैं, अतः पूर्वसूत्र से प्राप्त नहीं था, यहाँ विधान कर दिया || न्यङ् यहाँ नि पूर्ववत् उदान्त था, यणादेश करने पर उदात्तस्वरितयोर्यणः - ( ८|२|६ ) से ‘य’ का ‘अ’ स्वरित हो गया । अधि का अ पूर्ववत् उदान्त है । अधीचः अधीचा में ‘चौ’ (६|१|२१६) प्राप्त था उसका यह अपवाद है ॥ ईषदन्यतरस्याम् || ६ |२| ५४ ॥ ईषत् अ० || अन्यतरस्याम् ७११ || अनु० - प्रकृत्या पूर्वपदम् || अर्थ:- ईषदित्येतत् पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ॥ उदा०-ईषत् कंडारः, ईषत्कडार, ईषत् पिङ्गलः ईषत्पङ्गलः ॥ भाषार्थ:- पूर्वपद स्थित [ईषत् ] ईषत् को [ अन्यतरस्याम् ] विकल्प से प्रकृतिस्वर होता है ॥ ईषत् शब्द प्रातिपदिकस्वर से अन्तोदात्त है, १३२ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: समासे अनिष्टान्तं पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - श्रेणिकृताः, कुक- कृ॑ताः, पूगकृ॑ताः, नि॒िधन॑कृ॒ताः || भाषार्थ :- तान्त उत्तरपद रहते [कर्मधारये ] कर्मधारय समास में [ अनिष्ठ ] अनिष्टान्त पूर्वपद को प्रकृतिस्वर हो जाता है | श्रेणि शब्द वहिश्रिव युद्रु० (उणा० ४.५१) से नि प्रत्ययान्त है, यहाँ नित् की अनुवृत्ति आने से श्रेणि शब्द नित् स्वर से आयुदात्त है । ‘ऊक’ तथा ‘निधन’ की सिद्धि सूत्र ६ । २ । ३२ में देखें । पूग शब्द छापृञ्खडिभ्यो गकू (दशपा० ३३६६ ) से गक् प्रत्ययान्त होने से अन्तोदात्त है || अहीने द्वितीया || ६ |२| ४७॥ अहीने ७/१ || द्वितीया १|१|| स०– अहीन इत्यत्र नञ्तत्पुरुषः ॥ अनु० - क्ते, प्रकृत्या पूर्वपदम् || अर्थः - अहीनवाचिनि समासे क्तान्त उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - कष्टश्रितः, त्रिशंकलपतितः, प्रामगतः ॥ J भाषार्थ:- [अहीने ] अहीनवाची समास में क्तान्त उत्तरपद रहते [द्वितीया ] द्वितीयान्त पूर्वपद को प्रकृतिस्वर होता है ॥ कष्ट शब्द क्त- प्रत्ययान्त होने से प्रत्ययस्वर से अन्तोदान्त है । कृच्छ्रगहनयोः कषः (७/२/२२ ) से यहाँ इट् का प्रतिषेध हुआ है। त्रीणि शकलान्यस्य त्रिश- कल: यहाँ बहुव्रीहि समास हुआ है, अतः पूर्वपद प्रकृतिस्वर होने पर प्रातिपदिक स्वर से त्रि उदात्त है, पश्चात् त्रिशकल का पतित के साथ द्वितीया तत्पुरुष समास हुआ, सो प्रकृत सूत्र से प्रकृतिस्वर हो गया । ग्राम शब्द मसेरा च (उणा० १।१४३) से मन् प्रत्ययान्त है, यहाँ मन् की अनुवृन्ति १११४० से आ रही है । इस प्रकार नित् स्वर से आयु- दान्त यह शब्द है । कष्टश्रितः कष्ट को प्राप्त हुआ २ यहाँ सर्वत्र उत्तर- पदार्थ का पूर्वपदार्थ से पृथक्त्व न होने से अहीन अर्थ है || तृतीया कर्मणि || ६ |२| ४८ ॥ तृतीया || कर्मणि ७|१|| अनु० - क्ते, प्रकृत्या पूर्वपदम् ॥ अर्थ :— कर्मवाचिनि क्तान्त उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति ।। ब॒हु॑तः, महाराजहंतः, न॒खर्निर्भिन्ना, दात्रं - उदा० - अ॒तिः लूना ।।।पादः ] १ षष्ठोऽध्यायः १३.३ भाषार्थ : - [कर्मणि] कर्मवाची क्तान्त उत्तरपद रहते [तृतीया ] तृतीयान्त पूर्वपद को प्रकृतिस्वर हो जाता है || अहि शब्द आडि श्रिहनियां ह्रस्वश्च (उणा ० ४।१३८) से आङ्पूर्वक हन् धातु से इण् प्रत्ययान्त है । यहाँ ४ | १३४ से डित की अनुवृत्ति भी होने से टि भाग का लोप एवं आड को ह्रस्वत्व होकर अहिः बना । अतः प्रत्ययस्वर से अन्तोदात्त यह शब्द है ’ । वज्र शब्द ऋजेन्द्राग्रवज्र ० ( ० २१२८) से रक् प्रत्ययान्त निपातन है, अतः प्रत्ययस्वर से अन्तोदात्त है । महाराज शब्द भी राजाहः सखि० (५।४।६१ ) से टच् प्रत्ययान्त होने से अन्तोदात्त है । नास्य खमस्तीति नखः यहाँ बहुव्रीहि समास हुआ है अतः नञ्सुभ्याम् (६२/१७१) से अन्तोदात्त यह शब्द है नम्राणनपान वेदा० (६।३।७३) में ‘नख’ के नज् को प्रकृतिभाव होने के कारण नलोपो नञः (८११७१) से नकार का लोप नहीं होता । दात्र शब्द दाम्नीशस ० (३|२| १८२) ष्ट्रन प्रत्ययान्त है, अतः नित् स्वर से आयुदात्त है । से यहाँ से ‘कर्मणि’ की अनुवृत्ति ६ २४६ तक जायेगी || गतिरनन्तरः || ६ |२| ४९ ॥ गति: १|१|| अनन्तरः १|१|| स० – अविद्यमानम् अन्तरम् यस्य सः अनन्तरः, बहुव्रीहिः ॥ अनु० - कर्मणि, क्ते, प्रकृत्या पूर्वपदम् ॥ अर्थ:- कर्मवाचिनि क्तान्त उत्तरपदे अनन्तरो गतिः पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - प्रकृतः, प्रहृतः ॥ भाषार्थ :- कर्मवाची क्तान्त उत्तरपद रहते पूर्वपदस्थ [ श्रनन्तरः ] अनन्तर अर्थात् अव्यवहित] [ गतिः ] गति को प्रकृतिस्वर होता है ।। उदाहरण में कृत, हृत शब्द क्तान्त हैं, उनसे अव्यवहित पूर्व ‘प्र’ गति है । गतिश्च (१।४।५९) से ‘प्र’ की गति संज्ञा होती है । इस प्रकार प्रकृतिस्वर होने पर उपसर्गाश्चाभिवर्जम् (फिट्० ८०) से ‘प्र’ उदान्त होता है || यहाँ से ‘गति’ की अनुवृत्ति ६।२।५२ तक तथा ‘अनन्तरः’ की ६।२।५१ तक जायेगी ॥ १. केचित्तु श्रायुदात्तमिच्छन्ति, ते पूर्वसूत्रादुदात्तग्रहणमनुवर्तयन्ति । द्र० दशपादी उगा० १२६७ ॥ १३४ अष्टाध्यायीप्रथमावृत्ती तादौ च निति कृत्यतौ || ६ |२| ५०|| [ द्वितीय: तादौ ७|१|| च अ० || निति |१| कृति ७|१|| अतौ ७|१|| स०- तकार आदिर्यस्य स तादि:, तस्मिन् बहुव्रीहिः । नकार इत् यस्य स नित् तस्मिन् बहुव्रीहिः । न तु:, अतुस्तस्मिन् ‘नन्तत्पुरुषः ॥ अनु०- गतिरनन्तरः, प्रकृत्या पूर्वपदम् ॥ अर्थ:- तुशब्दवजिते व तकारादौ निति कृति परतः गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति || उदा० - प्रकर्त्ता, प्रकर्तुम्, प्रकृतिः ॥ भाषार्थ:- [ ऋतौ ] तु शब्द को छोड़कर [तादौ ] तकारादि एवं [निति ] नकार इत् संज्ञक है जिसका ऐसे [कृति ] कृत् के परे रहते [च] भी अनन्तर पूर्वपद गति को प्रकृतिस्वर होता है | प्रकर्त्ता में तृन् प्रत्यय हुआ है, तथा प्रकर्त्तुम् में तुमुन्, एवं प्रकृतिः में क्तिन् हुआ है । तीनों प्रत्यय नित्, कृत् संज्ञक एवं तकारादि हैं । अतः प्रकृतिस्वर होकर पूर्ववत् ‘प्र’ उदात्त हो गया || तवै चान्तश्च युगपत् || ६/२/५१|| तबै लुप्तप्रथमान्तनिर्देशः || च अ० || अन्तः १|१|| च अ० ॥ युगपत् अ० || अनु० - गतिरनन्तरः प्रकृत्या पूर्वपदम् ॥ अर्थ :— तवैप्रत्ययस्य अन्त उदात्तो भवति गतिश्चानन्तरः पूर्वपदं प्रकृतिस्वरं भवति युगपश्चैतदुभयं स्यात् ॥ उदा० - अन्वेत॒वै, परि स्तरितवै, परि॑िपात॒वै, अभिच॑रत॒वै ॥ भाषार्थ :- [ तबै ] तबै प्रत्यय को [अन्तः ] अन्त उदात्त [च] भी होता है, [च] तथा अनन्तर पूर्वपद गति को भी प्रकृतिस्वर [ युगपत् ] एक साथ होता है | अनुदात्तं पदमेकवर्जम् ( ६ |१| १५२ ) परिभाषा के कारण पद में एक अच् को ही उदात्त प्राप्त था, अतः यहाँ युगपत् कह कर एक साथ दो उदात्त कह दिये ॥ प्रकृति स्वर में पूर्ववत् उपसर्ग को आद्युदान्त होगा । उपसर्गाश्चाभिवर्जम् (फिट्० ८०) में अभि को छोड़ कर आयुदात्त विधान किया है, अतः अभिचरितवै में ‘अभि’ आद्युदात्त न होकर प्रातिपदिक स्वर से अन्तोदात्त है || ‘वै’ सर्वत्र उदात्त है || अनिगन्तोऽञ्चतौ वप्रत्यये || ६ | २/५२ || अनिगन्तः १|१|| अञ्चतौ ॥१॥ वप्रत्यये ७|१|| स० - न विद्यते इक अन्ते यस्य सः अनिगन्तः, बहुव्रीहिः । वकारः प्रत्ययो यस्य स वप्रत्यय-पादः ] षष्ठोऽध्यायः १३५ ॥ स्तस्मिन् बहुव्रीहिः ॥ अनु० - गतिः, प्रकृत्या पूर्वपदम् ॥ श्रर्थः - अनि- गन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परतः प्रकृतिस्वरो भवति || उदा० - प्राङ्, प्राकचौ’, प्राञ्चः पराङ्, पराञ्चौ, पराञ्चः ॥ भाषार्थ:– [अनिगन्तः ] इकू अन्त में नहीं है जिसके, ऐसे गति- संज्ञक को [वप्रत्यये ] वप्रत्ययान्त [अञ्चतौ ] अञ्चु धातु के परे रहते प्रकृतिस्वर होता है ।। प्रा की सिद्धि भाग १ परि० ३ २५९ पृ० ८६२ में देखें । इसी प्रकार पराङ् भी बनेगा । प्र परा अनिगन्त गति हैं, अञ्चु धातु किन प्रत्ययान्त है । किन् का व् शेष रह जाता है, अतः वप्रत्य- यान्त अञ्चु परे है ही । प्रकृतिस्वर कहने से पूर्ववत् आद्युदात्त हो जायेगा, स्वरितो वानुदात्ते ० (८/२६) से पक्ष में स्वरितत्व भी होता है । यहाँ से ‘अन्तौ वप्रत्यये’ की अनुवृत्ति ६।२।५३ तक जायेगी || न्यधी च || ६ |२|५३॥ न्यधी ||२|| च अ० || स० – निश्च अधिश्च न्यधी, इतरेतरद्वन्द्वः ॥ अनु० - अञ्चतौ वप्रत्यये, प्रकृत्या पूर्वपदम् ॥ अर्थ:-नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः ॥ उदा० न्यङ्, न्यञ्चौ, न्यञ्चः, अर्ध्याहू, अध्यञ्चौ, अध्यञ्चः, अधी चः, अधी’चा ॥ भाषार्थ: - वप्रत्ययान्त अञ्चु के परे रहते [ न्यधी] नि अधि को [च] भी प्रकृतिस्वर होता है ।। नि अधि इगन्त हैं, अतः पूर्वसूत्र से प्राप्त नहीं था, यहाँ विधान कर दिया || न्यङ् यहाँ नि पूर्ववत् उदात्त था, यणादेश करने पर उदात्तस्वरितयोर्यण: (८२२६) से ‘य’ का ‘अ’ स्वरित हो गया । अधि का अ पूर्ववत् उदात्त है । अधीचः अधीचा में ‘चौ’ (६।१।२१६) प्राप्त था उसका यह अपवाद है ॥ ईषदन्यतरस्याम् ||६/२/५४ ॥ ईषत् अ० ॥ अन्यतरस्याम् ७११ || अनु० - प्रकृत्या पूर्वपदम् ॥ अर्थ :- ईषदित्येतत् पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ॥ उदा० - ईषत्- कंडारः, ईषत्कडार, ईपत् पिङ्गलः ईषत्पङ्गलः || भाषार्थ:- पूर्वपद स्थित [ईषत् ] ईषत् को [ अन्यतरस्याम् ] विकल्प से प्रकृतिस्वर होता है । ईषत् शब्द प्रातिपदिकस्वर से अन्तोदात्त है, १३६ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: पक्ष में समासस्य ( ६ |१| २१७ ) का अपवाद होने से समास को अन्तोदात्त होगा । ईषदकता (२२/७ ) से यहाँ समास होता है || यहाँ से ‘अन्यतरस्याम्’ की अनुवृत्ति ६१२३६३ तक जायेगी || हिरण्यपरिमाणं धने || ६|२/५५॥ हिरण्यपरिमाणम् १|१|| धने ७|१|| स - हिरण्यञ्च तत् परिमाणञ्च हिरण्यपरिमाणम् कर्मधारयस्तत्पुरुषः ॥ अनु० - अन्यतरस्याम्, प्रकृत्या पूर्वपदम् । अर्थ : - हिरण्यपरिमाणवाचि पूर्वपदं धनशब्द उत्तरपदे विकल्पेन प्रकृतिस्वरं भवति || उदा० - द्वे सुवर्णे परिमाणम- स्येति द्विसुवर्णम्, द्विसुवर्णमेव धनं द्विसुवर्णधनम्, द्विसुवर्ण धनम् ॥ भाषार्थ :- [ हिरण्यपरिमाणम् ] हिरण्य और परिमाण दोनों अर्थों को कहने वाले पूर्वपद को [धने] धन शब्द उत्तरपद रहते विकल्प से प्रकृति- स्वर होता है || सुवर्ण शब्द सोने का वाचक है, तथा सोने के तौल = १६ भाषा के परिमाण को भी कहता है, अतः सुवर्णशब्द परिमाण और सोना दोनों का वाचक हुआ || द्विसुवर्ण यहाँ तद्धितार्थी० (२३११५१) से समास होता है, अतः समासस्य से अन्तोदात्त होगा । प्राग्वतेष्ठञ् (५।१।१८) से जो ठन् प्रत्यय होता है उसका अध्यर्ध० (५/१/२८) से लुक हो जाता है पश्चात् धन शब्द के साथ कर्मधारय समास हुआ तब प्रकृति- स्वर होकर ‘र्ण’ ही उदात्त रहा || उदा०-द्विसुवर्णधनम् (दो सुवर्ण- ३२ माषा धन ) || प्रथमोऽचिरोपसंपत्तौ ||६|२|५६ || प्रथमः १|१|| अचिरोपसंपत्तौ ७|१|| स० - न चिरा अचिरा नन्- तत्पुरुषः । अचिरा उपसंपत्तिः = उपश्लेषः, सम्बन्धः अचिरोपसंपत्तिः तस्मिन ‘कर्मधारय तत्पुरुषः ॥ अनु० - अन्यतरस्याम्, प्रकृत्या पूर्वपदम् ॥ अर्थ:– अचिरोपसंपत्तौ गम्यमानायां प्रथमशब्द: पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ॥ उदा० - प्रथमवैयाकरणः, प्रथमवै या करणः ॥ भाषार्थ:– [ चिरोपसम्पत्तौ ] अचिरकाल उपसम्पत्ति = सम्बन्ध गम्यमान हो तो [प्रथमः ] प्रथम पूर्वपदस्थित शब्द को विकल्प से प्रकृति- स्वर होता है | प्रथम शब्द प्रथेरमच् ( उणा० ५।६८) से अमच प्रत्य-पादः ] षष्ठोऽध्यायः १३७ यान्त है, अतः चित् स्वर से अन्तोदात्त है । पक्ष में समास अन्तोदात्तत्व होगा || उदा० — प्रथमवैयाकरणः ( व्याकरण का नवीन विद्वान् ) पहले पहल पढ़ने से यहाँ अचिरोपसम्पत्ति गम्यमान है || पूर्वापर प्रथम० (२१५८) से उदाहरण में समास हुआ है | कतरकतमौ कर्मधारये ॥६२॥५७॥ कतरकतमौ १|२|| कर्मधारये ७|१|| स० – कतर० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - अन्यतरस्याम्, प्रकृत्या पूर्वपदम् ॥ श्रर्थः - कतर कतम इत्येते पूर्वपदे विकल्पेन प्रकृतिस्वरे भवतः कर्मधारये समासे ॥ उदा०- त॒रकंठः, कतरकठः । कतमर्कठः, कत॒मकठः ॥ ‘, भाषार्थ :- पूर्वपद स्थित [कतरकतमौ] कतर तथा कतम शब्द को [कर्मधारये ] कर्मधारय समास में विकल्प से प्रकृतिस्वर होता है । कतर शब्द किंयत्तदो० (५|४| ९२ ) से डतरच् प्रत्ययान्त है, तथा कतम वा बहूनां जाति० (५|४|६३) से डतमच् प्रत्ययान्त है, अतः दोनों शब्द चित् स्वर से अन्तोदात्त हैं । पक्ष में समास का अन्तोदात्तत्व होगा ही । यहाँ कतरकतमौ ० (२|१|६३ ) से समास हुआ है || यहाँ से ‘कर्मधारये’ की अनुवृत्ति ६२५६ तक जायेगी । आर्यो ब्राह्मणकुमारयोः ||६/२/५८ || आर्य : १|१|| ब्राह्मणकुमारयोः ७|२|| स० - ब्राह्मण० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - कर्मधारये, अन्यतरस्याम्, प्रकृत्या पूर्वपदम् ॥ अर्थ:- ब्राह्मणकुमार शब्दयोरुत्तरपदयोरार्यशब्दः पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति कर्मधारये समासे ॥ उदा० - आर्य ब्राह्मणः, आर्य ब्राह्मणः, आर्य कुमारः, आर्य कुमारः ॥ भाषार्थ : - [ ब्राह्मणकुमारयोः ] ब्राह्मण तथा कुमार शब्द उत्तरपद रहते कर्मधारय समास में पूर्वपद स्थित [ : ] आर्य शब्द को विकल्प से प्रकृतिस्वर होता है । आर्य शब्द ऋहलोर्यत् ( ३|१|१२४ ) से ण्यत् प्रत्ययान्त है, अतः तित्स्वरितम् (६।१।१७६ ) से अन्त स्वरित है । पक्ष में पूर्ववत् स्वर होगा || यहाँ से ‘ब्राह्मणकुमारयोः’ की अनुवृत्ति ६२५६ तक जायेगी ॥ : : १३८८ अष्टाध्यायी प्रथमावृत्ती राजा च || ६|२| ५९ ॥ [ द्वितीयः राजा १|१|| च अ० ॥ अनु० - ब्राह्मणकुमारयोः, कर्मधारये, अन्य- तरस्याम्, प्रकृत्या पूर्वपदम् ॥ अर्थः- ब्राह्मणकुमारयोरुत्तरपदयोः कर्म- धारये समासे राजा च पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ॥ उदा०- राजब्राह्मणः, राजब्राह्मणः । राज॑कुमारः, राजकुमारः ॥

भाषार्थ:- ब्राह्मण तथा कुमार शब्द उत्तरपद रहते कर्मधारय समास में पूर्वपद स्थित [राजा ] राजन् शब्द को [च] भी विकल्प से प्रकृति- स्वर होता है || राजन् शब्द युवृषितक्षि० (उणा० ११५६ ) से कनिन् प्रत्ययान्त है, अतः नित्स्वर से आद्युदात्त है || है यहाँ से ‘राजा’ की अनुवृत्ति ६ |२| ६० तक जायेगी || षष्ठी प्रत्येनसि || ६ |२| ६०॥ षष्ठी ||१|| प्रत्येनसि ७|१|| स० - प्रतिगतमेनः पापं यस्य स प्रत्येनाः तस्मिन् ‘बहुव्रीहिः ॥ अनु० - राजा, अन्यतरस्याम्, प्रकृत्या पूर्वपदम् ॥ अर्थ :- षष्ठयन्तो राजशब्दः पूर्वपदं प्रत्येनस्युत्तरपदे विकल्पेन प्रकृति- स्वरं भवति ॥ उदा० - राज्ञः प्रत्येनाः राज्ञः प्रत्ये नाः । राज॑प्रत्येनाः, राजप्रत्ये॒नाः ॥ || भाषार्थ: - [ षष्ठी ] षष्ठयन्त पूर्वपद स्थित राजन शब्द को [ प्रत्येनसि ] प्रत्येनस् शब्द उत्तरपद् रहते विकल्प से प्रकृतिस्वर होता है || पूर्ववत् स्वर सिद्धि जानें || पूर्व के दो उदाहरणों ‘राज्ञः प्रत्येनाः ’ में षष्ठया आक्रोशे (६।३।१६ ) से आक्रोश में षष्ठी का अलुक् हुआ है, तथा जब आक्रोश अर्थ की विवक्षा नहीं होगी तो षष्ठी का लुकू होकर दो उदाहरण ‘राजप्रत्येनाः’ बनेंगे । अलुक् एवं स्वरभेद से कुल ४ उदाहरण बने हैं | ते नित्यायें || ६ |२|६१ ॥ ॥ ते ७|१|| नित्यार्थे ७|१|| स० – नित्यः अर्थो यस्य स नित्यार्थ- स्तस्मिन् “बहुव्रीहिः ॥ अनु० - अन्यतरस्याम्, प्रकृत्या पूर्वपदम् ॥ अर्थ:- क्तान्त उत्तरपदे, नित्यार्थे समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति || उदा० – नित्यंप्रहसितः, नि॒त्य॒प्रहसितः । स॒त॒तम॑हसितः, स॒त॒त- प्रहसितः ॥पाद: ] षष्ठोऽध्यायः १३६ भाषार्थ :- [के ] क्तान्त उत्तरपद रहते [नित्यार्थे] नित्य अर्थ है जिसका ऐसे समास में विकल्प से पूर्वपद को प्रकृतिस्वर होता है || नित्य शब्द त्यब्नेवे ( वा० ४ |२| १०३ ) इस वार्त्तिक से [त्यप् प्रत्य- यान्त है, अतः पित् होने से ‘य’ अनुदात्त तथा ‘नि’ उपसर्गा० (फिट्० ८०) से उदात्त है । सतत शब्द में जब भाव में क्त होगा तो थाथघञ्० (६।२।१४३) से अन्तोदात्त होगा तथा जब कर्म में क्त होगा, तो गतिरनन्तर : ( ६ |२| ४९ ) से पूर्वपद प्रकृतिस्वर होगा || पक्ष में |२|४९) पूर्ववत् अन्तोदात्त स्वर है || काला : (२|१|२७) सूत्र से यहाँ द्वितीया तत्पुरुष समास हुआ है || उदा० – नित्यप्रहसितः (सदा हँसता हुआ ) । सतत प्रहसित: ( पूर्ववत् ) सर्वत्र यहाँ नित्यार्थ है ही ॥ ग्रामः शिल्पिनि ||६/२/६२|| ग्रामः || २ || शिल्पिनि ७|१|| अनु० – अन्यतरस्याम्, प्रकृत्या पूर्व- पदम् | अर्थ:- ग्रामशब्द: पूर्वपदं शिल्पिवाचिन्युत्तरपदे विकल्पेन प्रकृतिस्वरं भवति । उदा० - ग्राम॑नापितः, प्रा॒मनु॒ापि॒तः । श्राम॑कुलालः, || ग्रामकुलालः ॥ में भाषार्थ:– [ शिल्पिनि ] शिल्पिवाची उत्तरपद रहते [ग्राम: ] ग्राम पूर्वपद को विकल्प से प्रकृतिस्वर हो जाता है | ग्राम शब्द का स्वर ६ |२| ४७ सूत्र में देखें || उदाहरणों में षष्ठीतत्पुरुष समास है । पक्ष पूर्ववत् अन्तोदात्त स्वर है | उदा० - ग्रामनापितः ( गाँव का नाई), ग्राम- कुलाल: (गाँव का कुम्हार ) || यहाँ उत्तरपद नापित, कुलाल शब्द शिल्पी = कारीगरवाची हैं ही ॥ यहाँ से ‘शिलिनि’ की अनुवृत्ति ६ |२| ६३ तक जायेगी || राजा च प्रशंसायाम् ||६|२/६३ ||

राजा १|१|| च अ० || प्रशंसायाम् ७|१|| अनु० - - शिल्पिनि, अन्यत- रस्याम्, प्रकृत्या पूर्वपदम् ॥ श्रर्थः शिल्पिवाचिन्युत्तरपदे राजशब्दः पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति प्रशंसायां गम्यमानायाम् ॥ उदा० - राजेनापितः, राज॒नापि॒तः, राज॑कुलालः, राजकुलालः ॥ भाषार्थ:- [प्रशंसायाम् ] प्रशंसा गम्यमान हो तो शिल्पिवाची शब्द उत्तरपद रहते [ राजा ] राजन् पूर्वपद वाले शब्द को [च] भी विकल्प से प्रकृतिस्वर होता है || राजन शब्द का स्वर सूत्र ६।२।५९ में देखें । पक्ष १४० अष्टाध्यायीप्रथमावृत्तौ [ द्वितीयः । में अन्तोदात्तत्व होगा ही । उदाहरणों में कर्मधारय समास है । राजा के गुण का अध्यारोप उत्तरपद में किया जा रहा है, अतः उत्तरपदार्थ की प्रशंसा गम्यमान होती है । षष्ठीसमास मानने पर भी राजा का नाई होने से प्रशंसा प्रतीत होती है, अतः दोनों समास हो सकते हैं ।। उदा० - राजनापित: ( राजा नाई अर्थात् निपुण नाई, अथवा राजा का नाई), राजकुलालः ॥ [पूर्वपदाधुदात्तप्रकरणम् ] आदिरुदात्तः || ६ |२|६४ ॥ आदि: २|१|| उदात्तः ॥१॥ अनु० - पूर्वपदम् ॥ अर्थः- आदिरुदात्त इत्ययमधिकारो वेदितव्यः, इत उत्तरं यदूवक्ष्यामस्तत्र पूर्वपदस्यादि- रुदात्तो भवति ॥ उदा० - स्तूपे शाण, मुकुटेकार्षापणम् ॥ भाषार्थ : — यह अधिकार सूत्र है । यहाँ से आगे जो कुछ कहेंगे उसके पूर्वपद के [आदि: ] आदि को [उदात्तः] उदात्त होता है, ऐसा जानना चाहिये || उदाहरण में सप्तमीहारिणौ ० (६।२।६५) से पूर्वपद आद्युदात्त हुआ है || यहाँ से ‘आदि’ की अनुवृत्ति ६२६१ तक तथा ‘उदात्तः’ की ६ारा १६८ तक जायेगी ॥ सप्तमीहारिणौ धर्म्येऽहरणे || ६ |२| ६५ || सप्तमीहारिणौ ||२|| धर्म्ये ७|१|| अहरणे ७|१|| स० - सप्तमी च हारी च सप्तमीहारिणौ, इतरेतरद्वन्द्वः । अहरण इत्यत्र नन्तत्पुरुषः ॥ अनु० - आदिरुदात्तः पूर्वपदम् || हारीत्यावश्यके ( ३।३।१७० ) णिनिः ॥ अर्थः- हरणशब्दवर्जिते धर्म्यवाचिनि उत्तरपदे सप्तम्यन्तं हारिवाचि च पूर्वपदमायुदात्तं भवति ॥ उदा० - स्तूपे शाणः, मुकुटेकार्षापणम्, हले द्विपदिका, हले त्रिपदिका, हर्षादिमाषकः । हारिणि - याज्ञिकाश्वः, वैयाकरणहस्ती, मालाश्वः, पितृव्यगवः ॥ भाषार्थ : - [अहरणे ] हरण शब्द को छोड़कर [धयें] धर्म्यवाची शब्दों के परे रहते [सप्तमीहारिणौ ] सप्तम्यन्त तथा हारिवाची पूर्वपद को आद्युदात्त होता है || धर्मादनपेतमनुगतं धर्म्यम् धर्म्यपथ्यर्थ..पादः ] षष्ठोऽध्यायः १४१ ( ४/४/६२ ) से यहाँ यत् प्रत्यय होता है । कुल या देश की परम्परा के अनुसार जो किसी को देने योग्य वस्तु हो उसे धर्म्य कहते हैं । देय वस्तु को जो अवश्य स्वीकार करता है उसे ‘हारी’ कहते हैं | स्तृपेशाणः, मुकुटेकार्षापणम् हलेद्विपदिका आदि में शाण कार्षापण और पाद शब्द प्राचीन काल के विशेष सिक्कों के वाचक हैं । स्तूपनिर्माण के समय, मुकुट = राज्यारोहण के समय, एकहल से जोतने योग्य भूमि पर लगने वाला जो धर्मानुकूल कर है वह स्तूपेशाणः आदि शब्दों से कहा जाता है । इन उदाहरणों में सप्तम्यन्त पूर्वपद में है तथा धर्म्यवाची ( कुल परम्परा या देश परम्परा से देने योग्य वस्तुवाची) उत्तरपद में है । यहाँ सर्वत्र संज्ञायाम् (२|१|४३ ) से समास तथा कारनाम्नि च० (६|३|८) से सप्तमी विभक्ति का अलुक् हुआ है । याज्ञिकाश्वः (यज्ञ कराने वाले को दक्षिणा में दिया जाने वाला घोड़ा), वैयाकरणहस्ती ( वैयाकरण को उपहार में दिया जाने वाला हाथी) आदि उदाहरणों में हारिवाची याज्ञिक तथा वैयाकरण (चूँकि इनको देय वस्तु स्वीकार है, अतः ये हारिवाची हैं) पूर्वपद में हैं, धर्म्य उत्तरपद में है ही । धर्म्यं तथा हारी से यहाँ स्वरूप का ग्रहण न होकर अर्थ का ग्रहण है || ये सब सूत्र भी समासस्य के अपवाद हैं ।। युक्ते च || ६ |२| ६६ || युक्ते ७|१|| च अ० ॥ अनु० - आदिरुदात्तः, पूर्वपदम् ॥ अर्थ:- युक्तवाचिनि च समासे पूर्वपदमायुदात्तं भवति ॥ उदा० - गोर्बह्नवः, ‘अश्वबल्लवः । गोर्मणिन्दः, अश्वमणिन्दः । गोसंख्यः, अश्व॑सङ्ख्यः || । भाषार्थ:- [युक्ते] युक्तवाची समास में [च] भी पूर्वपद को आयु- दात्त होता है । बल्लव शब्द गाय के पालक का वाचक है, इस प्रकार गाय के पालन आदि कर्म में अच्छे प्रकार तत्पर होने से यहाँ युक्तत्व अर्थ है | विभाषाऽध्यक्षे || ६ |२|६७॥ विभाषा ||१|| अध्यक्षे ७|१|| अनु० – आदिरुदात्तः, पूर्वपदम् ॥ अर्थ :- अध्यक्षशब्द उत्तरपदे पूर्वपदं विकल्पेनायुदात्तं भवति ॥ उदा०– गर्वाध्यक्षः, गवाध्यक्षः । अश्वाध्यक्षः, अश्वाध्यक्षः ॥ $ १४२ भाषार्थ:- [अध्यक्षे] अष्टाध्यायी प्रथमावृत्तौ [ द्वितीयः अध्यक्ष शब्द उत्तरपद रहते पूर्वपद को [विभाषा ] विकल्प से आयुदात्त होता है || समासस्य का अपवाद होने से पक्ष में अन्तोदात्त होगा || उदा०– गवाध्यक्षः (गाय का निरीक्षक ) ॥ यहाँ से ‘विभाषा’ की अनुवृत्ति ६२ ६८ तक जायेगी || पापं च शिल्पिनि || ६|२|६८ || पापम् १|१|| च अ० || शिल्पिनि ७|१|| अनु० - विभाषा, आदि- रुदात्तः, पूर्वपदम् ॥ अर्थ:- शिल्पिवाचिन्युत्तरपदे पापशब्दः पूर्वपदं विभाषाऽयुदान्तं भवति ।। उदा० - पापनापितः पापनापितः । पापं- कुलाल:, पापकुलालः ॥ भाषार्थ : - [शिल्पिनि ] शिल्पिवाची शब्द उत्तरपद रहते [पापम् ] पाप शब्द को [च] भी विकल्प से आयुदात्त होता है | पक्ष में पूर्व - वत अन्तोदात्तत्व होगा । पापाणके कुत्सितैः (२११५३) से उदाहरणों में समानाधिकरण समास हुआ है । पापनापितः का अर्थ है बुरा नाई, जो क्षौर को ठीक प्रकार से न कर सके || गोत्रा गोत्रान्तेवासिमाणव ब्राह्मणेषु क्षेपे || ६ |२| ६९ || ‘णेषु ७|३|| क्षेपे ७|१|| स० - गोत्र अन्तेवासी च ॥ माणवच ब्राह्मणश्च गोत्राह्मणास्तेषु इतरेतरद्वन्द्वः ॥ अनु०- आदिरुदात्तः पूर्वपदम् ॥ अर्थ:-क्षेपवाचिनि समासे गोत्रवाचिनि, ॥ अन्तेवासिवाचिनि, चोत्तरपदे माणवब्राह्मणयोश्चोत्तरपदयोः पूर्वपदमायु- दात्तं भवति ॥ उदा० - गोत्र - जङ्घा ‘वात्स्यः, भार्यासौश्रुतः वशा’ ब्राह्म- कृतेयः । अन्तेवासी कुमारीदाक्षाः, ओदनपाणिनीयाः, घृतंरौढीयाः, कम्बेलचारायणीयाः । माणव - भिक्षमाणवः । ब्राह्मण - दासी ब्राह्मणः, वृषलीब्राह्मणः, भर्यब्राह्मणः || भाषार्थ:- [क्षेपे] क्षेप = निन्दावाची समास में [गोत्रान्तेवासि- माणवब्राह्मणेषु ] गोत्रवाची, अन्तेवासिवाची तथा माणव एवं ब्राह्मण ] शब्दों के उत्तरपद रहते पूर्वपद को आयुदात्त होता है । सर्वत्र उदा- हरणों में जिस किसी हेतु से निन्दा प्रकट की जा रही है, अतः निन्दा- वाची समास है । उदा० - जङ्घावात्स्यः (श्राद्ध इत्यादि में जाने पर जहाँपादः ] षष्ठोऽध्यायः १४३ वात्स्य गोत्र वाले के ही पादप्रक्षालनादि कार्य किये जाते हों, वहाँ कोई अवात्स्य जाकर कहे कि ‘मैं वात्स्य हूँ’ ताकि उसका भी पादप्रक्षालन हो, तो उसे जङ्घावात्स्यः कहकर पुकारेंगे, यही यहाँ निन्दा है), भार्या सौश्रुतः ( भार्या की प्रधानता वाला सुश्रुत का अपत्य) भार्याप्रधानः सौश्रुतः भार्या- सौश्रुतः । यहाँ शाकपार्थिवा ० ( वा० २।११५९) वार्त्तिक से समास तथा उत्तरपद (प्रधान) का लोप हुआ है । वशाब्राह्मकृतेयः ( वशा वन्ध्या स्त्री को कहते हैं, अतः अर्थ होगा वन्ध्या स्त्री की प्रधानता वाला ब्रह्मकृत का अपत्य, यही यहाँ क्षेप है ) । यहाँ ब्रह्मकृत शब्द शुभ्रादि गण में पठित होने से शुभ्रादिभ्यश्च (४।१२।१२३) से ढक् प्रत्यय हुआ है । भार्या - सौश्रुतः के समान यहाँ भी समास जानें । कुमारीदाक्षाः (कन्या प्राप्ति की इच्छा से दाक्षि = व्याडि के प्रोक्त संग्रह ग्रन्थ को पढ़ने वाले) भिक्षामाणवः (भिक्षा प्राप्ति की आशा से ब्रह्मचर्य से रहने वाला), दासीब्राह्मण: (दासी जिसकी भार्या है ऐसा ब्राह्मण), भयब्राह्मण: ( दण्ड के भय से ब्राह्मण बनने वाला) । दासीब्राह्मणः, वृषलीब्राह्मणः भयब्राह्मणः में कर्त्तृकरणे - ( २।१।३१ ) से बहुल से (कृत न होने पर भी) समास हुआ है, तथा अन्यों में ‘सुप् सुपा’ के योगविभाग से समास जानें ॥ अङ्गानि मैरेये || ६ |२| ७० ॥ ॥ अङ्गानि ||३|| मैरेये ॥१॥ अनु० - आदिरुदात्तः पूर्वपदम् ॥ अर्थ :- मैरेयशब्द उत्तरपदे तदङ्गवाचीनि पूर्वपदान्यायुदात्तानि भवन्ति ॥ मद्यविशेषो मैरेयः । अङ्गशब्दश्य उपादानकारणवाची ॥ उदा० - गुडमैरेयः, मधु॑मैरेयः ॥ " || भाषार्थ:- [मैरेये ] मैरेय शब्द उत्तरपद रहते उसके [ अङ्गानि ] अङ्ग = उपादानकारणवाची पूर्वपद को आयुदान्त होता है || मैरेय मद्य विशेष का वाचक है । अङ्ग शब्द का यहाँ उपादान कारण अर्थ है अर्थात् जिससे मैरेय बनाई जाए । उत्तरपद मैरेय होने से पूर्वपद अङ्ग शब्द से मैरेय का ही अङ्ग = उपादान कारण लिया गया है । गुडमैरेयः आदि में गुड़ की शराब, शहद की शराब अर्थ होने से गुड एवं मधु मैरेय के उपादन कारणवाची पूर्वपद स्थित शब्द हैं || भक्ताख्यास्तदर्थेषु || ६ |२/७१ ॥ भक्ताख्या : १|३|| तदर्थेषु ७ | ३ || स० - भक्तस्याख्या भक्ताख्या: " " १४४ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: षष्ठीतत्पुरुषः । तेभ्य इमानि तदर्थानि तेषु चतुर्थीतत्पुरुषः ॥ अनु०- आदिरुदात्तः, पूर्वपदम् ॥ श्रर्थः – भक्तवाचिनः शब्दास्तदर्थेषूत्तरपदेष्वायु दात्ता भवन्ति ॥ उदा० - भिक्षाकंसः, श्राणकंसः, भाजी’ कंसः ॥ भाषार्थ :- भक्त अन्न को कहते हैं । आख्या ग्रहण अन्न के पर्याय एवं तद्विशेष का ग्रहण हो इसलिये है ॥ [ भक्ताख्याः ] अन्न की आख्य वाले शब्दों को [तदर्थेषु ] तदर्थं (अन्न के लिये) जो (पात्रादि तद्वाची ) शब्द के उत्तरपद रहते आद्युदात्त होता है | उदा० - भिक्षाकंस: ( भिक्ष) का पात्र), श्राणाकंसः ( लप्सी का पात्र ) भाजीकंसः (माँड का पात्र ) । भिक्षा आदि शब्द अन्नविशेषवाची हैं, कंस ( = कांसी का बना पात्र) तदर्थ शब्द है ही || गोविडालसिंह सैन्धवेषूपमाने || ६ | २|७२ || गोबिडालसिंह सैन्धवेषु ज३॥ उपमाने ७|१|| स० — गोबि० इत्यत्रे- तरेतरद्वन्द्वः ॥ अनु० - आदिरुदात्तः पूर्वपदम् ॥ अर्थ:-गो, बिडाल, सिंह, सैन्धव इत्येतेषूपमानवाचिषूत्तरपदेषु पूर्वपदमायुदात्तं भवति || उदा० - धान्यं गौरिव धान्यंगवः, हिरण्यगवः । भिक्षाांबडालः । तृणे- सिंह:, काष्ठेसिंहः । ससैन्धवः, पार्नसैन्धवः || भाषार्थ:-[ गोबि’ ‘वेषु ] गो, बिडाल, सिंह, सैन्धव इन [ उपमाने] उपमानवाची शब्दों के उत्तरपद रहते पूर्वपद को आद्युदात्त होता है | उदाहरणों में उपमितं व्याघ्रा ० (२२११५५) से समास होता है’ || धान्य- गवः यहाँ गोरतद्धित० (५/४/६२ ) से समासान्त टच् प्रत्यय हुआ है, अतः चित् स्वरप्राप्त था पूर्वपद आद्युदान्त कह दिया । अन्यत्र समास को अन्तो- दात्तत्व ही प्राप्त था तदपवाद है | उदा० - धान्यगवः (गाय के समान ऊँची अन्नराशि), हिरण्यगवः (गौ के अवयव विशेष के समान स्वर्ण ) । भिक्षाबिडाल (बिलार की तरह भिक्षा अर्थात् अति न्यून) । तृणसिंह: ( सिंह की तरह घास का ढेर ) । सक्तुसैन्धव: ( नमक की तरह सफेद पिसा हुआ सत्तू) | १. व्याघ्रादिगण में ‘सिंह’ शब्द साक्षात् पठित है शेष गो बिडाल सैन्धव का आकृतिगणत्व से समावेश होता है ||पादः ] षष्ठोऽध्यायः अके जीविका || ६|२|७३ ॥ १४५ अके ७|१|| जीविका ७७१॥ स० - जीविकाया अर्थः इदं, जीविकार्थः तस्मिन् षष्ठीतत्पुरुषः ॥ अनु– आदिरुदात्तः पूर्वपदम् ॥ श्रर्थ:- जीविकाशब्देन तद्वान् अत्र लक्ष्यते । जीविकार्थवाचिनि समासे अकप्र- त्ययान्तशब्द उत्तरपदे पूर्वपदमायुदात्तं भवति ॥ उदा० - दन्तलेखकः, नखलेखकः, अवस्करशोधकः, रमणीयकारकः ।। । भाषार्थ :- [ जीविकार्थे ] जीविकार्थवाची समास में [अके] अकप्र- त्ययान्त शब्द के उत्तरपद रहते पूर्वपद को आद्युदान्त होता है | उदा- हरणों में नित्यं क्रीडा० (२/२/१७) से समास होता है | सिद्धि तत्सूत्र पर ही देखें || जीविका शब्द से यहाँ तद्वान् का ग्रहण है जो उदाहरणों से स्पष्ट है ॥ यहाँ से ‘के’ की अनुवृत्ति ६ |२| ७४ तक जायेगी || प्राचां क्रीडायाम् || ६ | २|७४ ॥ प्राचाम् ६|३|| क्रीडायाम् ७|१|| अनु० अके, आदिरुदात्तः, पूर्व- पदम् || अर्थ:– प्राग्देशनिवासिनां या क्रीडा तद्वाचिनि समासे अक- प्रत्ययान्त उत्तरपदे पूर्वपदमायुदात्तं भवति ॥ उदा० - उद्दालकपुष्प- भञ्जिका, वीरणपुष्पप्रचायिका, शालभञ्जिका, तार्लभञ्जिका ॥ भाषार्थ:- [प्राचाम् ] प्राग्देश निवासियों की जो [[क्रीडायाम् ] क्रीडा तद्वाची समास में अकप्रत्ययान्त शब्द के उत्तरपद रहते पूर्वपद को आदयु- दात्त होता है ।। उदा० - उद्दालकपुष्पभञ्जिका ( प्राच्य भारत की एक क्रीडा जिसमें लसौड़े के फूल तोड़े वा कुचले जाते हैं) । इसी प्रकार अन्यों का भी अर्थ समझें | यहाँ भी नित्यं क्रीडा० (२/२/१७) से ही समास हुआ है । सिद्धि तत्सूत्र पर ही देखें || अणि नियुक्त || ६| २|७५ ॥ अणि अशा नियुक्ते ७|१|| जश ॥ अनु० - आदिरुदात्तः पूर्वपदम् ॥ अर्थ:- अनन्त उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदमायुदात्तं भवति ॥ उदा० - छत्रधारः, तूणी ‘रधारः, कर्मण्डलुग्राहः, भृङ्गारधारः । भाषार्थ :- [आणि] अणन्त शब्द उत्तरपद रहते [नियुक्ते] नियुक्त- १० T १४६ अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय: वाची समास में पूर्वपद को आद्युदात्त होता है ॥ कर्मण्यण (३।२।१) से अणू प्रत्यय हुआ है | उदा० - छत्रधारः ( छत्र धारण करने वाला) । तूणीरधार : ( बाण रखने के कोश = इषुधि को धारण करनेवाला) | कमण्डलुग्राह: ( कमण्डलु लेने वाला) । भृङ्गारधारः ॥ यहाँ से ‘अणि’ की अनुवृत्ति ६।२।७७ तक जायेगी || शिल्पिनि चाकृञः || ६|२|७६ ॥ शिल्पिनि ७|१|| च अ० ॥ अकृनः ६|१|| स० - अक्कृन इत्यत्र नमूतत्पुरुषः । अनु० -अणि, आदिरुदात्तः, पूर्वपदम् ॥ श्रर्थः - अण- न्त उत्तरपदे शिल्पिवाचिनि समासे पूर्वपदमायुदात्तं भवति, स चेदण कृमो न भवति ॥ उदा० – तन्तुवायः, तुन्न॑वायः, बालवायः ॥ भाषार्थ :- [ शिल्पिनि ] शिल्पिवाची समास में [च] भी अणन्त उत्तरपद रहते पूर्वपद को आद्युदात्त होता है, यदि वह अणू [अकृञः ] कृञ् का न हो, अर्थात् अणन्त शब्द कृन् धातु से न बना हो तो ।। हावा (३२२) से तन्तुवायः आदि में अण् प्रत्यय हुआ है, उसी में सिद्धि देखें || उदा० - तन्तुवाय: ( जुलाहा ), तुन्नवाय: (दर्जी), सूत्र बालवायः ( ऊनी वस्त्र बुनने वाला) || यहाँ से ‘अकृञः’ की अनुवृत्ति ६१२१७७ तक जायेगी || संज्ञायां च || ६|२|७७৷ संज्ञायाम् ७|१|| च अ० ॥ अनु–अकृनः, अणि, आदिरुदात्तः, पूर्वपदम् ॥ अर्थः- अकृञोऽणन्त उत्तरपदे संज्ञायां विषये पूर्वपदमा- द्युदात्तं भवति ॥ उदा० तन्तुवायो नाम कीट, बालवायो नाम पर्वतः ॥ भाषार्थ: – [संज्ञायाम् ] संज्ञा विषय में [च] भी अणन्त उत्तरपद रहते पूर्वपद को आद्युदात्त होता है, यदि वह अणू कृन् का न हो तो ॥ पूर्व सूत्र में शिल्पि विषय में कहा था, यहाँ संज्ञा में भी कह दिया | तन्तुवाय रेशम के कीट का नाम है, तथा बालवाय पर्वत विशेष की संज्ञा है | गोतन्तियवं पाले || ६ | २|७८ ॥ गोतन्तियवम् १|१|| पाले ७|१|| स०- गो० इत्यत्र समाहारद्वन्द्वः ॥षष्ठोऽध्यायः १४७ पादः ] अनु - आदिरुदात्तः, पूर्वपदम् ॥ अर्थ:- गो, तन्ति यव इत्येतानि पूर्वपदानि पालशब्द उत्तरपद आबुदात्तानि भवन्ति ॥ उदा० गोपालः, तति॑पाल:, यर्वपालः ॥ ॥ भाषार्थ:– पूर्वपद स्थित [गोतन्तियवम् ] गो, तन्ति, यव इन शब्दों को [ पाले] पाल शब्द उत्तरपद रहते आद्युदात्त होता है | उदा०– गोपाल: ( ग्वाला ) । तन्तिपाल: ( राज्य की गायों के बड़े झुण्ड की देख- भाल करने वाला) । यवपालः (जौ की रखवाली करने वाला) || णिनि || ६|२|७९ || 4. णिनि ७|१|| अनु० - आदिरुदात्तः, पूर्वपदम् ॥ अर्थ: - णिनन्त उत्तरपदे पूर्वपदमायुदात्तं भवति ॥ उदा०– फलंहारी, पर्णं हारी ॥ भाषार्थ :- [ णिनि ] णिनन्त उत्तरपद रहते पूर्वपद को आधुदात्त होता है | उदाहरणों में व्रते (३२८०) से णिनि प्रत्यय हुआ है ।। यहाँ से ‘णिनि’ की अनुवृत्ति ६।२।८० तक जायेगी || उपमानं शब्दार्थप्रकृतावेव || ६ |२|८०|| उपमानम् १|१|| शब्दार्थप्रकृतौ ७१ ॥ एव अ० ॥ स० - शब्दोऽर्थः यस्य स शब्दार्थः बहुव्रीहिः । शब्दार्थः प्रकृतिर्यस्य स शब्दार्थ- प्रकृतिः, तस्मिन् बहुव्रीहिः । अनु - णिनि, आदिरुदात्तः, पूर्वपदम् ॥ अर्थ :- शब्दार्थप्रकृतावेव णिनन्त उत्तरपद उपमानवाचि पूर्वपद- मायुदात्तं भवति ॥ उदा० उष्ट्रक्रोशी, ध्वाङ्क्षरावी, खरनादी || ।। भाषार्थ : - [ शब्दार्थप्रकृतौ ] शब्दार्थवाली प्रकृति है जिन णिनन्त शब्दों की, उनके उत्तरपद रहते [ए] ही [ उपमानम् ] उपमानवाची पूर्वपद को आद्युदात्त होता है । उष्ट्रकोशी में कुश आह्नाने धातु से कर्त्तर्य- पमाने (३२७६ ) से णिनि प्रत्यय हुआ है । इसी प्रकार रु शब्दे से पूर्ववत् णिनि होकर ध्वाङक्षरावी एवं पद अव्यक्ते शब्दे से खरनादी बना || उदा० - उष्ट्रकोशी (ऊँट की तरह बलबलाने वाला) । ध्वाङ्क्षरावी ( कौवे की तरह काँव काँव करने वाला) । खरनादी ( गधे की तरह रेंकने । वाला) । सभी उदाहरणों में क्रोशी आदि णिनन्त शब्द शब्दार्थ प्रकति वाले हैं, उपमानवाची पूर्वपद हैं ही || १४८ , अष्टाध्यायीप्रथमावृत्तौ युक्तारोह्यादयश्व || ६ |२|८१ ॥ " [ द्वितीय युक्त रोह्यादयः १ | ३ || च अ० ॥ स - युक्तारोही आदिर्येषां ते युक्ता रोह्यादयः बहुव्रीहिः ॥ अनु० - आदिरुदात्तः पूर्वपदम् ॥ अर्थ:- युक्ता रोह्यादयश्च समासा आयुदात्ता भवन्ति ॥ उदा० - युक्तारोही, आगे तरोही, आग॑तयोधी ॥ भाषार्थः - [युक्तारोह्यादयः ] युक्तारोही आदि समस्त शब्दों को [च] भी आद्युदान्त होता है || सभी उदाहरण णिनि प्रत्ययान्त हैं । णिनि (६२/७६ ) से ही आद्युदात्त सिद्ध था, पुनः यह सूत्र नियमार्थ है, अर्थात् जहाँ युक्त इत्यादि शब्द ही पूर्वपद में हों तथा आरोही इत्यादि ही उत्तरपद में हों वहीं आद्यदात्त हो, विपरीत होने पर समास का अन्तोदात्तत्व ही होगा ॥ दीर्घकाशतुपभ्राष्ट्रवट जे || ६ |२|८२ ॥ दीर्घ’ ’ ‘वटम् ||१|| जे ७|१|| स० - दीर्घश्च काशश्च तुषञ्च भ्राष्ट्रञ्च वटव, दीर्घ वटम् समाहारद्वन्द्वः ॥ अनु– आदिरुदात्तः, पूर्वपदम् ॥ अर्थः- दीर्घान्तं पूर्वपद काश, तुष, भ्राष्ट्र, वट इत्येतानि च पूर्वपदानि जे उत्तरपद आद्युदात्तानि भवन्ति ॥ उदा० - दीर्घान्तम्- कुटी जः, शमी ‘जः । कार्शजः, तुर्षजः, भ्राष्ट्रेजः, वटेजः ॥ 1 भाषार्थ :- [ दीर्घ ‘वटम् ] दीर्घान्त पूर्वपद को तथा काश, तुष, भ्राष्ट्र वट इन पूर्वपद स्थित शब्दों को [जे] ‘ज’ उत्तरपद रहते आयुदात्त होता है | उदाहरणों में सप्तम्यां जनेर्ड: ( ३/२/९७) से ड प्रत्यय हुआ है | उदा० - कुटीज: ( कुटी में उत्पन्न होने वाला), शमीज: (शमी वृक्ष में उत्पन्न होने वाला), काशज: ( सरकण्डे में उत्पन्न होने वाला), तुषजः (भूसी में उत्पन्न होने वाला), भ्राष्ट्रज (भाड़ में उत्पन्न ) वटज: ( बरगढ़ में उत्पन्न ) || गतिकारकोपपदात् कृत् ( यह सूत्र अपवाद है । यहाँ से ‘जे’ की अनुवृत्ति ६ |२| ८३ तक जायेगी | अन्त्यात् पूर्वं बह्वचः || ६ |२|८३ ॥ ( ६ २ (१३९) का |२| अन्त्यात् ५|१|| पूर्वम् १|१|| बह्वचः ६|१|| स० - बहवोऽचो यस्मिन् स बहच् तस्य बहुव्रीहिः । अन्ते भवोऽन्त्यः तस्मात् । 11षष्ठोऽध्यायः १४९ पाद० 1 अनु०जे, उदात्तः, पूर्वपदम् ॥ अर्थः- जे उत्तरपदे बह्वचः पूर्वपदस्या न्त्यात् पूर्वमुदात्तं भवति ॥ उदा० - उप॒सद॑जः, म॒न्दुर॑जः, आमलकी ‘जः ॥ भाषार्थ :- ‘ज’ उत्तरपद रहते [बह्वचः ] बहुत अच् वाले पूर्वपद के [ अन्त्यात्] अन्त्य अक्षर से [पूर्वम् ] पूर्व को उदात्त होता है || उपसरज: यहाँ ‘उपसर’ पूर्वपद है, उसका अन्त्य अक्षर ‘र’ है अतः उससे पूर्व ‘स’ को उदात्त होगा । इसी प्रकार सबमें जानें। बहुत अच वाला पूर्वपद सबमें है ही || गतिकारको० (६ |२| १३९ ) के ये सब भी अपवाद हैं || ग्रामेऽनिवसन्तः ||६|२|८४ ॥ ग्रामे ७|१|| अनिवसन्तः १|१|| स०- अनिव० इत्यत्र नञ्तत्पुरुषः ॥ अनु० - आदिरुदात्तः, पूर्वपदम् | अर्थ:- ग्रामशब्द उत्तरपदे पूर्वपद- मायुदात्तं भवति, तच्चेद् पूर्वपदं निवसद्वाचि न भवति ॥ निवसन्त इत्यन्त्र निपूर्वात् वसे: तुभूवहिवसि० (उण० ३११२८) इत्यनेनौणादिकः कर्तरि झच् प्रत्ययः ॥ उदा० – मल्लानां ग्रामः मर्लग्राम, वर्णिग्ग्रामः, देवस्य ग्रामः देवग्रामः, देवस्वामिक इत्यर्थः ॥

भाषार्थ : - [ ग्रामे ] ग्राम शब्द उत्तरपद रहते पूर्वपद को आधुदात्त होता है, यदि पूर्वपद [अनिवसन्तः ] अनिवसन्तवाची निवास करने वाले को न कहता हो तो ॥ निवसतीति निवसन्तः यहाँ कर्त्ता में वस धातु से औणादिक झच् प्रत्यय हुआ है । पश्चात् नन्समास करके ‘अनिवसन्तः’ बना । पूर्वपदों के अनिवसन्त = निवास करने वाले न होने से मल्लग्रामः वणिग्ग्राम: में ग्राम शब्द समुदाय का वाचक है, अतः मल्लग्रामः का अर्थ होगा ‘मल्लों का समूह’ । देवग्रामः का अर्थ है देव है स्वामी ( निवासी नहीं) जिसका, ऐसा ग्राम ॥ घोषादिषु च || ६ |२| ८५ ॥ घोषादिषु ७ | ३ || च अ० ॥ स०-घोष आदिर्येषां ते घोषादयस्तेषु बहुब्रीहिः ॥ अनु० - आदिरुदात्तः, पूर्वपदम् ॥ अर्थ: - घोषादिषु चोत्तरपदेषु पूर्वपदमायुदात्तं भवति ॥ उदा० - दाक्षिघोषः, दाक्षिंकटः, दाक्षिहृदः || || १५० अष्टाध्यायीप्रथमावृत्तौ [ द्विती भाषार्थ : - [ घोषादिषु ] घोषादि शब्दों के उत्तरपद रहते [च] ‍ पूर्वपद को आद्युदान्त होता है ।। उदाहरणों में षष्ठी समास है ।। छात्र्यादयः शालायाम् || ६ |२|८६|| छात्र्यादय: ११३ || शालायाम् ७|१|| स० - छात्रि: आदिर्येषां छात्र्यादयः बहुव्रीहिः ॥ अनु० - आदिरुदात्तः पूर्वपदम् ॥ अर्थ:- शालायामुत्तरपदे छात्र्यादयः शब्दा आद्युदात्ता भवन्ति ॥ उदा०- छात्रिंशाला, पैलिशाला, भाण्डिशाला । व्यार्डिशाला, आर्पिशलिशाला । भाषार्थ : - [शालायाम् ] शाला शब्द उत्तरपद रहते [छात्र्यादयः छात्रि आदि शब्दों को आद्युदात्त होता है । छात्रि आदि सभी शब्द अपत्यार्थक इन् प्रत्ययान्त हैं । ‘शाला’ शब्द ‘पदेषु पदैकदेशान्’ नियम से पाठशाला अर्थ का वाचक है । पूर्वेपद सभी आचार्य विशेष के वाचक हैं, अतः इनका अर्थ होगा तत्तद् आचार्यों के गुरुकुल || प्रस्थेऽवृद्धमकर्यादीनाम् ||६|२|८७|| प्रस्थे ७|१|| अवृद्धम् १|१|| अकक्र्यादीनाम् ६३ ॥ स० - अवृद्ध- मित्यत्र नन्तत्पुरुषः । कर्की आदिर्येषां ते कर्यादयः, बहुव्रीहिः । न । कर्यादयोऽकादयस्तेषाम् बहुव्रीहिः ॥ अनु० - आदिरुदात्तः, पूर्वपदम् ॥ अर्थ: - प्रस्थशब्द उत्तरपदे कर्त्यादिवर्जितमवृद्धं पूर्वपद- माद्युदात्तं भवति ॥ उदा० – इन्द्रप्रस्थः, कुण्डे प्रस्थः, हृर्दप्रस्थः, सुवर्णप्रस्थ: ॥ १. कई ग्रन्थों में ‘पेलिशाला’ उदाहरण मिलता है, वह अशुद्ध है इजन्त होने से ‘पैलि’ पूर्वपद होना चाहिए। पैलि ऋग्वेद प्रवक्ता आचार्य पैल का ही नामान्तर है । काशिका में कहीं २ ऐलिशाला पाठ है ।। २. छान्दोग्य उपनिषद् (५।११।१ ) में ‘एते महाशाला महाश्रोत्रियाः’ पाठ है इसमें महाशाला का अर्थ ‘बड़ी अध्ययनशाला = गुरुकुल हैं जिनके’ श्रर्थ ही है । याचार्य शंकर ने महाशाला का अर्थ ‘बड़ी शाला = गृह हैं जिनके’ किया है, वह चिन्त्य है । यहां ‘महाश्रोत्रिय’ विशेषण होने से अन्तेवासियों की संख्या का आधिक्य होना भी स्पष्ट है । इतना ही नहीं, ऋषि लोग साधारण कुटियों में निवास करते थे न कि बड़े-बड़े भवनों में, इस दृष्टि से भी महाशाला में शालाशब्द गृह का वाचक नहीं है |पाद: ] षष्टोऽध्यायः १५१ भाषार्थ :- [ प्रस्थे ] प्रस्थ शब्द उत्तरपद रहते [त्रकर्त्यादीनाम् ] कक्र्यादि गणस्थ तथा [अवृद्धम् ] वृद्ध संज्ञक शब्दों को छोड़कर पूर्वपद को आद्युदात्त होता है ॥ वृद्ध से अभिप्राय है जिनकी वृद्धिर्यस्या० (११११७२) आदि से वृद्ध संज्ञा हुई हो उन शब्दों को छोड़कर, और कर्की आदि गणस्थ शब्दों को छोड़कर पूर्वपद आद्युदात्त होता है ॥ अकर्त्यादीनाम् एवं अवृद्धम् में पृथक् विभक्तियां वैचित्र्यार्थ हैं । यहाँ से ‘प्रस्थे’ की अनुवृत्ति ६२८८ तक जायेगी || मालादीनां च || ६| २|८८ ॥ मालादीनाम् ६|३|| च अ० ॥ स ० - माला आदिर्येषां ते मालादयस्तेषां .. बहुव्रीहिः ॥ अनुः - प्रस्थे, आदिरुदात्तः, पूर्वपदम् ॥ अर्थः- प्रस्थ उत्तर- || पदे मालादीनां पूर्वपदमायुदात्तं भवति । प्रस्थः ॥ || उदा० - मालाप्रस्थः, शाला’

भाषार्थ :- प्रस्थ शब्द उत्तरपद रहते पूर्वपद स्थित [मालादीनाम् ] मालादि शब्दों को [च] भी आद्युदात्त होता है ॥ माला इत्यादि शब्द वृद्ध संज्ञक हैं अतः पूर्व सूत्र से निषेध प्राप्त था यहाँ विधान कर दिया । । अमहन्नवं नगरेऽनुदीचाम् || ६ |२| ८९ || अमहन्नवम् १|१|| नगरे ७|१|| अनुदीचाम् ६|३|| स – महत् च नवञ्च महन्नवम् समाहारो द्वन्द्वः । न महन्नवम् अमहन्नवम्, नन्तत्पुरुषः । न उदचः अनुदञ्चस्तेषाम् ‘नन्तत्पुरुषः ॥ अनु० - आदिरुदात्तः, पूर्व- पदम् ॥ अर्थः- नगरशब्द उत्तरपदे महत् नव इत्येतौ शब्दौ वर्जयित्वा पूर्वपदमायुदात्तं भवति, तच्चेत् उदीचां न भवति ॥ उदा० - सुर्ह्यनगरम्, पुण्ड्रनगरम् ॥ भाषार्थ : - [ नगरे | नगर शब्द उत्तरपद रहते [श्रमन्नवम् ] महत् तथा नव शब्द को छोड़ कर पूर्वपद को आद्युदान्त होता है, यदि वह नगर [अनुदीचाम् ] उदीच्य प्रदेश का न हो | उदाहरणों में षष्ठी समास है || अर्मे चावर्णं द्वथच त्र्यच् ॥६२॥९०॥ अर्मे ७७१ ॥ च अ० ॥ अवर्णम् १|१|| द्वयच् | १ || त्र्यच् १|१|| स० - द्वौ अचौ यस्मिन् स द्वयच्, बहुव्रीहिः । त्रयोऽचो यस्मिन् स १५२ 9 अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय ज्यच् बहुव्रीहिः ॥ अनु० - आदिरुदात्तः, पूर्वपदम् ॥ अर्थः- अर्मशब्द उत्तरपदे वन्यच् ज्यच् चावर्णान्तं पूर्वपदमायुदात्तं भवति || उदा०- द्वयच् दन्तार्मम्, गुप्तार्मम् । त्र्यच कुक्कुटाम्, वायसामम् ॥ भाषार्थ:- [अमें] अर्म शब्द उत्तरपद रहते [च] भी [अवर्णम् ] अवर्णान्त जो [द्वयच्त्र्यच् ] दो अचों वाले तथा तीन अचों वाले पूर्व पदस्थित शब्द उन्हें आयुदात्त होता है || दत्ताम् आदि किसी नगर की संज्ञायें हैं ॥ सर्वत्र षष्ठी समास है || यहाँ से ‘में’ की अनुवृत्ति ६२२६१ तक जायेगी || न भूताधिकसंजीवमद्राश्मकञ्जलम् ||६/२/९१|| न अ० ॥ भूता ‘लम् १|१|| स०- भूतश्च अधिकच संजीवश्च मद्राश्च अश्म च कज्जलन, भूतालम्, समाहारो द्वन्द्वः ॥ अनु०- अर्मे, आदिरुदात्तः, पूर्वपदम् ॥ अर्थ:- भूत, अधिक, संजीव, मद्र, अश्मन्, कज्जल इत्येतानि पूर्वपदानि अर्मशब्द उत्तरपद आद्युदात्तानि न भवन्ति ॥ उदा० - भूताम्, अधिकार्मम्, संजीवार्मम्, मद्राम् अश्माम्, कज्जलार्मम् ॥

भाषार्थ:— [भूतालम् ] भूत, अधिक, संजीव, मद्र, अश्मन, कज्जल इन पूर्वपद स्थित शब्दों को अर्म शब्द उत्तरपद रहते आद्युदात्त [न] नहीं होता है । भूत, अधिक आदि शब्द दो अच् वाले तथा तीन । अच् वाले हैं, अतः पूर्वसूत्र से पूर्वपदाद्युदात्तत्व प्राप्त था उसका निषेध कर दिया । पूर्वपदाद्युदान्त का निषेध हो जाने पर समासान्तोदात्तत्व हो गया। सभी उदाहरण नगर विशेषवाची हैं, एवं सर्वत्र षष्ठी समास है || । मद्र तथा अश्म का पृथक् २ एवं समास करके भी ग्रहण है अतः ‘मद्राश्माम् ’ प्रयोग भी बनता है ॥ [पूर्व पदान्तोदात्तप्रकरणम् ] अन्तः ||६|२|१२|| अन्तः १|१|| अनु० – उदात्तः पूर्वपदम् ॥ अर्थ:-अधिकारोऽयम् । इत ऊर्ध्वं यदनुक्रमिष्यामस्तत्र पूर्वपदस्यान्त उदात्तो भवतीति वेदितव्यम् ।। उदा०— वक्ष्यति सर्वं गुणकारस्न्यें - सर्वश्वेतः, स॒र्वेकृष्णः ॥ -पादः ] षष्टोऽध्यायः १५३ । भाषार्थः – यह अधिकार सूत्र है । ६।२११०९ तक इसका अधिकार जायेगा । जहाँ तक यह जायेगा, वहाँ २ पूर्वपद के [अन्तः ] अन्त को उदात्त होता जायेगा || सर्व गुणकात्स्न्यें ॥ ६ |२| ९३ ॥ सर्वम् १|१|| गुणकार्ये ७|१|| सगुणस्य कात्स्यै गुणकारस्यै, तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - अन्तः, उदात्तः पूर्वपदम् ॥ अर्थ:- गुणकात्स्न्यें वर्त्तमानः सर्वशब्द: पूर्वपदमायुदात्तं भवति ॥ उदा०- स॒र्वश्वे॑तः, स॒र्वकृ॑ष्णः, सर्व॑म॑हान् ॥ भाषार्थ:- [गुणकात्स्यें] गुणों की सम्पूर्णता अर्थ में वर्त्तमान पूर्व- पदस्थित [सर्वम् ] सर्व शब्द को अन्तोदात्त होता है ॥ गुण का कार्य अर्थात् गुण का सर्वत्र सम्पूर्णता से होना । उदाहरणों में पूर्व कालैक सर्व ० ( २1१1४ ) से समास हुआ है | उदा० - सर्वश्वेत : ( सारा सफेद ) सर्वमहान् ( सर्वश्रेष्ठ ) || संज्ञायां गिरिनिकाययोः || ६ | २|९४ ॥ संज्ञायाम् ७|१|| गिरिनिकाययोः ७|२|| स० - गिरिश्व निकायश्च गिरिनिकायौ तयोः इतरेतरद्वन्द्वः ॥ अनु० - अन्तः, उदात्तः, पूर्व- पदम् ॥ अर्थः- गिरि निकाय इत्येतयोरुत्तरपदयोः संज्ञायां विषये पूर्व- पदमन्तोदात्तं भवति ॥ उदा० - अ॒ञ्ज॒नामि॑रः, भ॒नागिरिः । निकाये - शापि॒िण्डिर्निकाय:, मौण्डिर्निकायः, चिखिल्लिनिकायः ॥ ॥ भाषार्थ:- [ गिरिनिकाययोः ] गिरि तथा निकाय शब्द उत्तरपद रहते [संज्ञायाम् ] संज्ञा विषय में पूर्वपद को अन्तोदात्त होता है || अञ्जनागिरि: (एक पर्वत का नाम) आदि में षष्ठीतत्पुरुष समास है । अञ्जन भञ्जन शब्द को वनगियों: संज्ञायाम् ० (६।३।११५ ) से दीर्घत्व हुआ है । शापिण्डि मौण्डि शब्द अत इञ् (४|१|९५) से इन् प्रत्ययान्त हैं, तथा चिखिल्लि शब्द मत्वर्थीय इनि प्रत्ययान्त है || कुमार्यां वयसि || ६ | २|९५ ॥ कुमार्याम् ७|१|| वयसि ७|१|| अनु० - अन्तः, उदात्तः पूर्वपदम् ॥ अर्थः- वयसि गम्यमाने कुमार्यामुत्तरपदे पूर्वपदमन्तोदात्तं भवति ॥ उदा० – वृद्धा चासौ कुमारी च = वृद्धकुमारी, जरती चासौ कुमारी च = ज॒रत्कुमारी ॥ १५४ अष्टाध्यायीप्रथमावृत्तौ ० [ द्वितीय: भाषार्थ:– [वयसि ] अवस्था गम्यमान हो तो [कुमार्याम्] कुमारी शब्द उत्तरपद रहते पूर्वपद को अन्तोदान्त होता है || विशेषणं विशेष्येण (२११/२६ ) से वृद्धकुमारी (वृद्ध जो कुमारी) में समास हुआ है, तथा पूर्वका लेक० (२|१|४८) से जरत्कुमारी में समास हुआ है । पुंवत्कर्म- पूर्वकालैक० घारय० (६।३।४०) से वृद्धा एवं जरती को पुंवद्भाव हुआ है || ’ उदकेऽकेवले ||६/२/९६ ॥ । उदके ७|१|| अकेवले ७|१|| स० - अके० इत्यत्र नन्तत्पुरुषः ॥ अनु०–अन्तः, उदात्तः, पूर्वपदम् ॥ अर्थः- उदकशब्द उत्तरपदे अकेवल- वाचिनि समासे पूर्वपदमन्तोदात्तं भवति || अकेवलं मिश्रं द्रव्यान्तर- सम्पृक्तमित्यर्थः ॥ उदा० गुडमित्रमुदकं = गुडोदकम्, गुडो दकम् । तिलोदकम्, तिलोदकम् ॥

। भाषार्थ:- [ अकेवले ] अकेवळवाची = मिश्रित अर्थ के बोधक समास में [उदके] उदक शब्द उत्तरपद रहते पूर्वपद को अन्तोदात्त होता है || अकेवल अर्थात् जो केवल नहीं = मिश्रित मिला हुआ ॥ समानाधि- करणाधिकारे शाकपार्थि० ( वा०२११५९) इस वार्त्तिक से उदाहरणों में कर्मधारय समास एवं उत्तरपद मिश्र शब्द का लोप हुआ है । गुड एवं उदक का एकादेश होने से स्वरितो वानुदात्ते पदादी (८२३६) से पक्ष में ‘ओ’ को स्वरितत्व भी होता है || द्विगौ ऋतौ ॥६२॥९७॥ द्विगौ ११ ।। ऋतौ ७|१|| अनु० - अन्तः, उदात्तः, पूर्वपदम् ॥ अर्थ:- ऋतुवाचिनि समासे द्विगावुत्तरपदे पूर्वपदमन्तोदात्तं भवति ॥ उदा०- गर्गाणां त्रिरात्रः = गुर्गत्रिंशत्रः, चरकत्रिरात्रः, कुसुर विन्दप्तरात्रः ॥ ’’ १. कुमारी शब्द में वयसि प्रथमे ( ४|११२० ) से प्रथमवयः श्रर्थ में ङीपू प्रत्यय होता है उसका वृद्धा और जरती ( अन्त्य अवस्था वाचक ) शब्दों के साथ सामानाधिकरण्य नहीं हो सकता । इस लिए कुमारी शब्द लक्षणा से ‘पुरुष सह- भाव को अप्राप्त’ अर्थ को कहता है । उस अवस्था में अर्थ होगा ‘जिसका पुरुष के साथ सहाय्यात्व नहीं हुआ’ ऐसी वृद्धा वा जरती कुमारी । यदि यहाँ कुमारी शब्द का प्रधान अर्थ स्वीकार करें तब वृद्धा वा जरती शब्द में लक्षणा मानकर ( वृद्धा इव वृद्धा, जरती इव जरती ) अर्थ होगा, कुमारी प्रथम वय: वाली होते हुए भी रोगादि के कारण वृद्धा वा जरती के समान प्रतीयमाना, अर्थ होगा !पादः ]: षष्ठोऽध्यायः १५५ भाषार्थः - [क्रतौ] ऋतुवाची समास में [द्विगौ] द्विगु उत्तरपद रहते पूर्वपद को अन्तोदात्त होता है ॥ सर्वत्र उदाहरणों में षष्ठी समास है । ऋतु यज्ञ को कहते हैं । सर्वत्र त्रिरात्र, सप्तरात्र शब्द द्विगुसंज्ञक परे हैं । तिसृणां रात्रीणां समाहारः त्रिरात्र: यहाँ पहले तद्धितार्थो ( २/१/५०) से समास और अहः सर्वैक० (५|४|८७) से समासान्त अच् प्रत्यय होता है । पश्चात् गर्ग शब्द के साथ षष्ठीसमास होगा । इसी प्रकार सप्तरात्रः में जानें | ये ऋतु विशेषों की संज्ञाएँ हैं । सभायां नपुंसके || ६ |२|९८ ॥ ॥ O सभायाम् ७|१|| नपुंसके ७|१|| तु - अन्तः, उदात्तः, पूर्वपदम् ॥ अर्थ:-सभाशब्द उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदमन्तोदात्तं भवति ।। उदा - गोपालस॑भम्, पशुपालसभम्, स्त्रीसंभम्, दासी- संभम् ॥

भाषार्थ : - [ नपुंसके ] नंपुसक लिङ्ग वाले समास में [ सभायाम् ] सभा शब्द उत्तरपद रहते पूर्वपद को अन्तोदात्त होता है | उदाहरणों में सर्वत्र षष्ठी समास है, एवं सभा राजा० (२|४| २३) से नंपुसकलिङ्ग होता है || पूरे प्राचाम् || ६ |२|९९ ॥ पुरे ७ | १ || प्राचाम् ६| ३ || अनु० - अन्तः, उदात्तः, पूर्वपदम् || अर्थ :- पुरशब्द उत्तरपदे प्राचां देशे पूर्वपदमन्तोदात्तं भवति || उदा० ललाटपुरम्, काञ्चीपुरम्, शि॒िवद॒त्तपु॑रम् कार्णिषु॑रम्, नार्मपु॑रम् ॥ " भाषार्थ :- [ पुरे] पुर शब्द उत्तरपद रहते [ प्राचाम् ] प्राच्य भारत के देशों को कहने में पूर्वपद को अन्तोदान्त होता है ॥ सर्वत्र उदाहरणों में षष्ठीसमास है, एवं सभी प्राच्य भारत के भिन्न-भिन्न ग्रामों के वाचक शब्द हैं । प्रयाग से पूर्व के देश प्राग्देश कहे जाते हैं ॥ यहाँ से ‘पुरे’ की अनुवृत्ति ६ |२| १०१ तक जायेगी || अरिष्टगौडपूर्वे च || ६ |२| १०० ॥ अरिष्टगौडपूर्वे ७|१|| च अ० ॥ स० -अरिष्टं च गौडश्च अरिष्ट- गौडौ, तौ पूर्वौ यस्य स अरिष्टगौड पूर्वस्तस्मिन् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० – पुरे, अन्तः, उदात्तः, पूर्वपदम् ॥ अर्थ:-अरिष्ट गौड इत्येवं १५६ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: पूर्वे समासे पुरशब्द उत्तरपदे पूर्वपदमन्तोदात्तं भवति ॥ उदा० -अरि- ष्टपुरम्, अरिष्टं श्रितोऽरिष्टश्रितस्तस्य पुरम् = अरिष्टतपुंरम्, गौडपुंरम्, गौडानां भृत्याः गौडभृत्यास्तेषां पुरं = गौडभृत्यर्पुरम् || भाषार्थ:- [अरिष्टगोड पूर्वे ] अरिष्ट तथा गौड शब्द पूर्व हैं जिस समास में उसके पूर्वपद को [च] भी पुर शब्द उत्तरपद रहते अन्तोदात्त होता है ॥ प्राग्देशवाची न होने से पूर्व सूत्र से प्राप्त नहीं था, कह दिया || न हास्तिनफलकमार्देयाः || ६ |२| १०१ || न अ० ॥ हास्ति देया: ११३|| स० - हास्तिन० इत्यत्रेतरेतर- द्वन्द्वः || अनु० - पुरे, अन्तः, उदात्तः, पूर्वपदम् ॥ अर्थ:- हास्तिन, फलक, मार्केय इत्येतानि पूर्वपदानि पुरशब्द उत्तरपदे नान्तोदात्तानि भवन्ति ॥ पुरे प्राचामिति प्राप्ते प्रतिषिध्यते ॥ उदा०-हास्तिनपुरम्, फलकपुरम्, मायपुरम् ॥ भाषार्थ:- [हास्ति देया:] हास्तिन, फलक तथा माय इन पूर्व- पदस्थित शब्दों को पुर शब्द उत्तरपद रहते अन्तोदान्त [न] नहीं होता ।। ‘पुरे प्राचाम्’ (६२२९९) से प्राग्देश होने से प्राप्ति थी, प्रतिषेध कर दिया। सभी सूत्रों के समासस्य का अपवाद होने से पूर्वपदान्तोदात्तत्व का निषेध प्रकृत सूत्र से हो जाने पर समास अन्तोदात्तत्व ही होता है || हस्तिनो राज्ञोऽपत्यानि हास्तिनाः इत्यण, मृदोरपत्यानि मार्देयाः यहाँ शुआदिभ्यश्च ( ४|१|१२३) से ढक् प्रत्यय हुआ है। पश्चात् ‘पुर’ के साथ षष्टी समास हुआ ।। हास्तिनपुर से हस्तिनापुर पृथक् है । हास्तिनपुर प्राग्देशीय है और हस्तिनापुर मध्यदेशीय गंगा तट पर है | कुसू लकूपकुम्भशालं बिले ||६|२| १०२ ||

कुसूलकूपकुम्भशालम् १|१|| बिले अशा स० - कुसूल इत्यत्र समाहारद्वन्द्वः । अनु० — अन्तः, उदात्तः पूर्वपदम् ॥ अर्थ: - कुसूल, कूप, कुम्भ, शाला इत्येतानि पूर्वपदानि बिलशब्द उत्तरपदे अन्तोदात्तानि भवन्ति ॥ उदा० - कुसूलबिलम्, कुपर्बिलम्, कुम्भर्बिलम्, शालाबिलम् ॥पाद: ] षष्टोऽध्यायः १५७ भाषार्थ:- [ बिले ] बिल शब्द उत्तरपद रहते [कुसूल ‘लम् ] कुसूल, कूप, कुम्भ, शाला इन पूर्वपद स्थित शब्दों को अन्तोदात्त होता है ।। उदा० - कुसूलबिलम् (कुठले का मुँह ) । कूपबिलम् ( कुएं का मुँह ) । कुम्भबिलम् (घड़े का मुँह ) । शालाबिलम् ( मकान का द्वार) सर्वत्र षष्ठी समास हैं | दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु || ६ |२| १०३॥ दिक्शब्दाः ११३ || ग्राम ‘टेषु ७|३|| स० – दिशि दृष्टाः शब्दाः दिग्शब्दाः, उत्तरपदलोपी सप्तमीतत्पुरुषः । ग्राम० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अन्तः, उदात्तः, पूर्वेपदम् ॥ अर्थ:- ग्रामजनपदाख्यानवाचिषूत्त- रपदेषु चानराटशब्दे चोत्तरपदे दिक्शब्दाः पूर्वपदान्यन्तोदात्तानि भवन्ति ॥ उदा० - प्राम- पूर्वेषुकामशमी, अपरेषुकामशमी, पूर्वकृष्णमृत्तिका, अ॒प॒कृष्णमृत्तिका । जनपद - पूर्वपञ्चालाः, अपरपंचालाः । आख्यान- पूर्वार्धरामम् पूर्वयायातम् अ॒पय॑यातम् ॥ चानराट - पूर्वचानरा टम् अपश्चानराटम् ॥ भाषार्थ:- [ग्राम’’ “टेषु] ग्राम, जनपद तथा आख्यानवाची शब्दों के उत्तरपद रहते तथा चानराट शब्द के उत्तरपद रहते [ दिक्शब्दा: ] दिशावाची पूर्वपदस्थित शब्दों को अन्तोदान्त होता है | पूर्वेषुकामशमी अपरे पुकामशमी ( किसी ग्राम का नाम) में दिक्सङ्ख्ये ० (२२११४६ ) से समास हुआ है, सिद्धि वहीं देखें । एवम् पूर्वकृष्णमृत्तिका अपरकृष्ण- मृत्तिका ( ये भी देश के नाम हैं) यहाँ भी दिवसंख्ये० (२|१|४९) १ से समास हुआ है । पूर्वपञ्चालाः आदि में भी दिवसंख्ये० से समास हुआ है । पूर्वाधिरामम् (राम को अधिकृत करके लिखा गया प्रन्थ अधि- राम, उसका पूर्व भाग ) । अधिराम आदि शब्द आख्यानवाची (कथावाची) हैं । चानराट शब्द का स्वरूप से ग्रहण है, शेष के तद्वाची शब्द लिये गये हैं || यहाँ से ‘दिक्शब्दा:’ की अनुवृत्ति ६२|१०५ तक जायेगी || ९. यद्यपि पूर्वकृष्णमृत्तिका अपरकृष्णमृत्तिका पूर्वपञ्चालाः अपरपञ्चालाः में ‘पूर्वापराधरो’ (२1२1१ ) से भी समास हो सकता है तथापि यहाँ पूर्वेषुकामशमो इत्यादि के समान देश की संज्ञा होने और एकदेश मात्र अर्थ अभिप्रेत न होने से दिक्संख्ये संज्ञायाम् (२1१/४६ ) से ही समास करना चाहिये || १५८ अष्टाध्यायीप्रथमावृत्तौ आचार्योपसर्जनश्चान्तेवासिनि ॥ ६ |२| १०४ ॥ [ द्वितीय: आचार्योपसर्जन : १|१|| सुपां स्थाने सुर्भवतीति (७/१1३९) सप्तम्यै- कवचनस्य स्थाने प्रथमैकवचनम् ॥ च अ० ॥ अन्तेवासिनि ७|१|| स आचार्य उपसर्जनं (अप्रधानं ) यस्य ( अन्तेवासिनः ) स आचार्योपसर्जन:, बहु- व्रीहिः ॥ अनु० - दिक्शब्दाः, अन्तः, उदात्तः, पूर्वपदम् ॥ अर्थः- आचार्यो पसर्जनान्तेवासिवाचिन्युत्तरपदे दिक्शब्दाः पूर्वपदानि अन्तोदात्तानि भवन्ति ॥ उदा० – पूर्वपाणिनीयाः, अ॒प॒रप॑णिनीयाः । पूर्वका शकृत्स्नाः, अपरकाशकृत्स्नाः ॥ भाषार्थ :- [आचार्योपसर्जन: ] आचार्य है उपसर्जन = अप्रधान जिसका ऐसा जो [अन्तेवासिनि ] अन्तेवासी, उसको कहने वाले शब्द के परे रहते [च] भी दिशा अर्थ में प्रयुक्त होनेवाले पूर्वपद शब्दों को अन्तोदात्त होता है । सुपां सुलुक्० (७१११३६) सूत्र से सुपों के स्थान में भिन्न सुपों का आदेश होता है, अतः उस सूत्र से ‘आचार्योपसर्जनः ’ में सप्तमी एकवचन के स्थान में ‘प्रथमा एकवचन’ का आदेश हो गया है ॥ पाणिनेश्छात्राः पाणिनीयाः, पूर्वे च ते पाणिनीयाच पूर्वपाणि- नीया: (पाणिनि के पूर्व छात्र ) यहाँ पाणिनीय शब्द से पाणिनि के अन्ते- वासी प्रधान रूप से कहे जा रहे हैं, पाणिनि आचार्य तो तद्विशेषण है अतः उपसर्जन है । इसी प्रकार काशकृत्स्नस्येमे छात्राः काशकृत्स्नाः । (४) ११८३), पूर्वे च ते काशकृत्स्नाश्च पूर्वका शकृत्स्नाः यहाँ भी जानें || पूर्वापर ० (२११५७) से सर्वत्र समास हुआ जानें || पाणिनि आचार्य ने अपने जीवन काल में जितने छात्र पढ़ाये, उनमें एक देश जिन्हें पूर्व- काल में पढ़ाया पूर्वपाणिनीया: और जिन्हें अपरकाल में पढ़ाया वे अपरपाणिनीयाः कहाए । पूर्वसूत्र में दिशि दृष्टाः शब्दाः अर्थ करने से यहाँ पूर्वादि काल में प्रयुक्त शब्दों को भी कार्य हो जाता है || उत्तरपदवृद्धौ सर्वं च || ६|२| १०५ || उत्तरपदवृद्धौ ७|१|| सर्वम् १|१|| च अ० ॥ स० - उत्तरपदस्येत्य- धिकृत्य या विहिता वृद्धि: सा उत्तरपदवृद्धिः, तस्यां षष्ठीतत्पुरुषः ॥ अनु० - दिक्शब्दाः, अन्तः, उदात्तः, पूर्वपदम् ॥ अर्थ - उत्तरपदाधिकार- विद्दिता या वृद्धिः तद्वति शब्द उत्तरपदे सर्वशब्दो दिक्शब्दाका पूर्वपदा-पादः ] षष्ठोऽध्यायः १५६ J न्यन्तोदात्तनि भवन्ति ॥ उदा - सर्व सर्वपाञ्चालकः । दिक्शब्दा: — पूर्वपाञ्चालकः, उत्त॒रप॑ञ्चालकः ॥ भाषार्थ:- [ उत्तरपदवृद्धौ ] उत्तरपदस्य (७|३|१०) सूत्र के अधिकार में कही हुई जो वृद्धि उस वृद्धि किये हुए शब्द के परे रहते [सर्वम् ] सर्व शब्द [च] तथा दिक्शब्द पूर्वपद को अन्तोदान्त होता है । सूत्रस्थित ‘उत्तरपद’ शब्द में स्वरित का चिह्न होने से ‘उत्तरपदस्य अधिकार में कही हुई वृद्धि’ ऐसा अर्थ ले लिया गया है । सर्वपाञ्चालकः के उत्तरपद पाञ्चालक में सुसर्वार्धा ० (७|३|१२ ) से वृद्धि हुई है । अन्य उदाहरणों में दिशोऽमद्राणाम् (७|३|१३) से उत्तरपद को वृद्धि हुई है । ये दोनों सूत्र उत्तरपदस्य (७|३|१०) के अधिकार में कहे हुए हैं, अतः उत्तरपद वृद्धि किये हुए = तद्वान् शब्द परे होने से प्रकृत सूत्र से पूर्व- पद अन्तोदान्त हो गया । सर्वपाञ्चालकः में विशेषणं विशेष्येण । ० (२।११५७) तथा अन्य उदाहरणों में तद्धितार्थोत्तरपद समाहारे च (२।११५०) से भवादि अर्थ में समास और अवृद्धादपि बहुवचन० (४|१|१२४ ) से तदन्त विधि से न प्रत्यय हुआ है || बहुव्रीहौ विश्वं संज्ञायाम् || ६ |२| १०६ || बहुव्रीहौ ७|१|| विश्वम् ||| संज्ञायाम् ७|१|| अनु-अन्तः, उदात्तः, पूर्वपदम् ॥ अर्थ:- बहुव्रीहौ समासे संज्ञायाम् विषये विश्वशब्द: पूर्वपदमन्तोदात्तं भवति ॥ उदा - वि॒श्वदे॑वः वि॒श्वय॑शा, वि॒श्वम॑द्दान् । विश्वकर्मा विश्वदेवः (ऋ० ८६८२ ) ॥ " भाषार्थ:– [बहुव्रीहौ ] बहुव्रीहि समास में [संज्ञायाम् ] संज्ञा विषय में पूर्वपद [ विश्वम् ] विश्व शब्द को अन्तोदात्त होता है ॥ बहुव्रीहौ - प्रकृत्या ० (६१२(१) से पूर्वपद प्रकृतिस्वर की प्राप्ति थी, इससे पूर्वपद को अन्तोदात्त कह दिया । ये सब किसी की संज्ञायें हैं ॥ || यहाँ से ‘बहुव्रीहौ’ की अनुवृत्ति ६ |२| ११९ तक तथा ‘संज्ञायाम् ’ की ६|२|१०८ तक जायेगी || उदराश्वेषुषु ||६/२/१०७|| इत्यत्रेतरेतरद्वन्द्वः ॥ अनु- उदराश्वेषुषु ७|३|| स उदरा० बहुव्रीहौ संज्ञायाम्, अन्तः, उदान्तः पूर्वपदम् | ॥ अर्थः– उदर, १६० अष्टाध्यायीप्रथमावृत्तौ [ द्विती अश्व, इषु इत्येतेषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायाम् विषये पूर्वप मन्तोदात्तं भवति ॥ उदा० – वृकोदरः, दा॒मोदरः, हर्यश्वः, यौवना सुवर्णपुंखेषु॑ः म॒हेषु॑ः ॥ भाषार्थ :- [ उदराश्वेषुषु ] उदर, अश्व, इषु इनके उत्तरपद र बहुव्रीहि समास में संज्ञा विषय में पूर्वपद को अन्तोदात्त होता है पूर्ववत् यह सूत्र भी प्रकृतिस्वर का अपवाद है | उदा०— || - वृकोद (भेड़िये के समान पेट है जिसका, यह पाण्डव भीमसेन की संज्ञा है हर्यश्व: (हरि = हरणशील शीघ्रगामी अश्व है जिसके, यह इन्द्रकी संज्ञा है सुवर्ण पुंखेषु: (सुवर्णमय पुंख = पर वाले बाण हैं जिसके ) महेषु: ( महा हैं इषु जिसके ) || हर्यश्व में ‘य’ को उदात्तस्वरितयो० (८२४) स्वरित हुआ है। यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६।२।१०८ तक जायेगी ।। क्षेपे || ६|२|१०८ ॥ क्षेपे ७|१ || अनु० – उदाश्वेषुषु, बहुव्रीहौ संज्ञायाम्, अन्तः, उदात्तः पूर्वपदम् ॥ अर्थः- क्षेपे गम्यमाने उदर अश्व इषु इत्येतेषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति ॥ उदा० – कुण्डो- द॑रः, घटोद॑रः । कुटुकाश्व॑ः स्य॒न्द॒िताश्च॑ः । अ॒निघतेर्षुः चलाचलेषुः ।। भाषार्थ:- [क्षेपे ] क्षेप = निन्दा गम्यमान होने पर उदर अश्व इषु उत्तरपद रहते बहुव्रीहि समास में संज्ञा विषय में पूर्वपद को अन्तोदात्त होता है | उदा० - कुण्डोदर : ( कुण्ड के समान है पेट जिसका ), कटुकाश्वः (चपल है अश्व जिसका ), स्यन्दिताश्वः (स्यन्दनशील - चौड़ा धीमी गति से चलने वाला अश्व है जिसका ), अनिघातेषुः (जिसका बाण मारने वाला न हो), चलाचलेपु: (जिसका वाण अस्थिर हो अर्थात निशाना ठीक न हो ) ॥ १. महाभाष्य में उदराश्वेषुषु क्षेपे दोनों सूत्र एक साथ पढ़े हैं, इसे देखकर ऐसा नहीं समझना चाहिये कि इनको यहाँ पृथक् क्यों पढ़ा, क्योंकि भाष्य में इनके सहनिर्देश का तात्पर्य केवल ‘क्षेपे’ में उदाराश्वेषुषु की अनुवृत्ति प्रदर्शन करना है | भाष्यकार ने इनका योग-विभाग करके अपना मत कहीं नहीं रखा है । व्याख्या की दृष्टि से ये सूत्र पृथक् ही होने चाहियें ॥पादः ] षष्ठोऽध्यायः नदी बन्धुनि || ६ |२| १०९ ॥ १६१ नदी १|१|| बन्धुनि ७|१|| अनु० — बहुव्रीहौ, अन्तः, उदात्तः, पूर्व- पदम् ॥ अर्थ:- बहुव्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदमन्तोदात्तं भवति । उदा० - गार्गीबन्धुः, वात्सीबन्धुः ॥ भाषार्थ : - बहुव्रीहि समास में [ बन्धुनि ] बन्धु [नदी] नद्यन्त पूर्वपद को अन्तोदात्त होता है । से नदीसंज्ञक हैं | यू || याख्यौ नदी (१|४ | ३ ) ( गार्गी है बन्धु जिसकी ) । शब्द उत्तरपद रहते गार्गी, वात्सी शब्द उदा० - गार्गीबन्धुः जो गार्गी जैसी महाविदुषी ऋपिका के बन्धुत्व मात्र से अपना श्रेष्ठत्व व्यक्त करना चाहता है वह गार्गीबन्धुः कहा जायेगा || निष्टोपसर्गपूर्वमन्यतरस्याम् || ६ |२| ११० ॥ निष्ठा १|१|| उपसर्गपूर्वम् १|१|| अन्यतरस्याम् ७|१|| स० - उपसर्ग: पूर्वो यस्य (पूर्वपदस्य ) तत् उपसर्गपूर्वम् बहुव्रीहिः ॥ अनु० - बहुव्रीहौ, अन्तः, उदात्त, पूर्वपदम् ॥ अर्थ:- बहुव्रीहौ समासे निष्टान्तमुपसर्गपूर्व पूर्वपदं विकल्पेनान्तोदात्तं भवति ॥ उदा०– प्र॒ध॒ौतर्मुखः, प्रधौत॒मुखः । प्रज्ञालि॒तर्मुखः, प्रक्षालितमुखः ॥ भाषार्थ :- बहुव्रीहि समास में [ उपसर्गपूर्वम् ] उपसर्ग पूर्व वाले [निष्ठा ] निष्टान्त पूर्वपद को [ श्रन्यतरस्याम् ] विकल्प से अन्तोदात्त होता है || मुख शब्द यदि यहाँ स्वाङ्गवाची लिया जाये तो पक्ष में प्रधौतमुखः आदि मुख स्वाङ्गम् (६|२| १६६ ) से अन्तोदात्त होंगे, यदि अस्वाङ्गवाची ग्रहण हो तो गतिरनन्तर : ( ६ २ ४९ ) से उपरिनिर्दिष्ट पूर्वपद प्रकृतिस्वर होगा ॥ [उत्तरपदायुदात्तप्रकरणम् ] उत्तरपदादिः ||६|२|१११ ॥ उत्तरपदादिः १|१|| स० - उत्तरपदस्यादिः उत्तरपदादिः, षष्ठीतत्पु- रुषः । अनु० - उदात्तः ॥ श्रर्थः - अधिकारोऽयम् । यदित ऊर्ध्वमनु- क्रमिष्यामस्तत्रोत्तरपदस्यादिरुदात्तो भवतीति वेदितव्यम् ॥ उदा०- वक्ष्यति - कर्णो वर्णलक्षणात, शुक्लकणैः, कृष्ण॒कणैः ॥ ११ १६२ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय भाषार्थ :- यह अधिकार सूत्र है । जहाँ तक जायेगा वहाँ त [उत्तरपदादिः ] उत्तरपद के आदि को उदात्त होता जायेगा || यहाँ से ‘उत्तरपद’ की अनुवृत्ति ६ |२| १९६ तक तथा ‘आदि’ ‍ ६।२।१४२ तक जायेगी ॥ कर्णो वर्णलक्षणात् || ६ |२| ११२ ॥ कर्णः १|१|| वर्णलक्षणात् ५|१|| स० - वर्ण० इत्यत्र समाहारद्वन्द्वः । अनु - उत्तरपदादिः, बहुव्रीहौ, उदात्तः ॥ अर्थः- वर्णवाचिन | लक्षणवाचिनश्च परः कर्णशब्द उत्तरपदमाद्युदात्तं भवति बहुव्रीहँ समासे ॥ उदा० - शुक्लुकर्ण’:, कृष्ण॒कर्ण: । लक्षणात् दात्राकर्ण : शङ कूकर्णः ॥ भाषार्थ :- बहुव्रीहि समास में [वर्णलक्षणात् ] वर्णवाची तथा लक्षणवाची से परे उत्तरपद स्थित [कर्ण] कर्ण शब्द को आयुदात्त होता है || पूर्ववत् ६ |२| १ से पूर्वपद प्रकृतिस्वर प्राप्त था, तदपवाद है । कर्णे लक्षणस्या० (६|३|११३) से ‘दात्रा शङ्क’ में दीर्घ होता है || उदा० - शुक्लकर्ण: (सफेद हैं कान जिसके ) । दात्राकर्णः (दराँती से चिह्नित कान वाला कोई पशु ) शङ्कुकर्णः || यहाँ से ‘क’ की अनुवृप्ति ६ । २ । ११३ तक जायेगी ॥ संज्ञौपम्ययोश्च || ६ | २|११३ ॥ संज्ञौपम्ययोः ७२ ॥ च अ० ॥ स० -संज्ञौ इत्यत्रेतरेतरद्वन्द्वः ० ॥ अनु० - कर्णः, उत्तरपदादिः, बहुव्रीहौ, उदात्तः । उपमायाः भावः औपम्यम् ॥ अर्थ:- संज्ञायाम् औपम्ये च यो बहुव्रीहिस्तत्र कर्णशब्द उत्तरपदमायुदान्तं भवति ॥ उदा० - संज्ञायाम् - कुलकर्ण, मणिकर्ण: । औपम्ये गोकर्णौ इव कर्णौ यस्य - गोकर्णः, खरकर्णः ॥

भाषार्थ:- [संज्ञौपम्ययोः ] संज्ञा तथा उपमा विषय में वर्त्तमान जो बहुव्रीहि वहाँ [च] भी उत्तरपद कर्ण शब्द को आयुदात्त होता है ॥ उदाहरणों में सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च ० ( वा० २/२/२४) से समास और कर्ण शब्द का लोप होता है ।
यहाँ से ‘संज्ञौपम्ययोः’ की अनुवृत्ति ६।२।११५ तक जायेगी ||पाद: ]
षष्ठोऽध्यायः
कण्ठपृष्ठग्रीवाजङ्कं च ॥ ६।२।११४ ॥
१६३
पृष्ठ, ग्रीवा, जङ्घा इत्येतानि कण्ठः संज्ञायाम् - शितिकण्ठैः, कण्ठो यस्य स खरकण्ठः,
कण्ठपृष्ठग्रीवाजङ्घम् १|१|| च अ० ॥ स० कण्ठ० इत्यन्त्र समाहार- द्वन्द्वः ॥ अनु० - संज्ञौपम्ययोः, उत्तरपदादिः, बहुव्रीहौ, उदात्तः ॥ अर्थ:- संज्ञौपम्ययोर्यो बहुव्रीह्निर्वर्त्तते तत्र कण्ठ, उत्तरपदान्याद्युदात्तानि भवन्ति ॥ उदा० नीलकण्ठः । औपम्ये - खरकण्ठ इव उष्ट्र कण्ठेः । पृष्ठः संज्ञायाम् - काण्डपृष्ठे:, नाकपृष्ठेः । औपम्ये - गोपृष्ठः, अज॒पृष्ठेः । ग्रीवा संज्ञायाम् - सुग्रीवः, नीलग्रीवः॑ः द॒श॒ग्रीव॑ः । औपम्ये- गोग्रीवः॑ः अ॒श्वमीर्वः । जङ्घा संज्ञायाम् नाडीज : तालजङ्घः । औपम्ये- गोजः, अश्व॒जङ्घः, एणीजङ्घः ॥ ’ भाषार्थ:– संज्ञा तथा औपम्य विषय में वर्त्तमान बहुव्रीहि समास में [ कण्ठपृष्ठग्रीवाजङ्घम् ] कण्ठ, पृष्ठ, ग्रीवा, जङ्घा इन उत्तरपद स्थित शब्दों को [च] भी आयुदान्त होता है । पूर्ववत् यहाँ भी पूर्वपद प्रकृति स्वर प्राप्त था, तदपवाद है ॥ शृङ्गमवस्थायां च ||६।२।११५ ।। शृङ्गम् १|१|| अवस्थायाम् ७११ ॥ च अ० ॥ अनु० – संज्ञौपम्ययोः, उत्तरपदादिः, बहुव्रीहौ, उदात्तः ॥ अर्थः- अवस्थायां संज्ञौपम्ययोश्च बहुव्रीहौ समासे शृङ्गशब्दः उत्तरपदमाद्युदात्तं भवति ॥ उदा० - उद्गते शृङ्गे यस्य स उ॒द्ग॒तशृङ्गः । द्वे अंगुली प्रमाणमनयोः ते द्वयङ्गुले, टूथङ्गले शृङ्गे यस्य स द्वय॒ङ्गुलशृङ्गः, त्र्यङ्गुलशृङ्गः । संज्ञायाम् ऋ॒ष्य॒शृङ्गः । औपम्ये-गोशृङ्गः, मेषशृङ्गः ॥ T भाषार्थ:– [अवस्थायाम् ] अवस्था गम्यमान होने पर [च] तथा संज्ञा एवं उपमा विषय में बहुव्रीहि समास में उत्तरपद [ शृङ्गम् ] शृङ्ग शब्द को आद्युदात्त होता है || दो अङ्गुल तथा तीन अङ्गुल एवं उद्गत सींग देखकर बछड़े आदि की अवस्था की प्रतीति होती है । द्वयङ्गलम् यहाँ प्रमाणे द्वयसज् (५|२| ३७ ) से उत्पन्न मात्रच् प्रत्यय का प्रमाणे लो० ( वा० ५/२/३७) से लुक होता है । तत्पुरुषस्याङ्गुलेः ० (५/४/८६) से समासान्त अच् प्रत्यय होता है एवं तद्धितार्थोत्तर ० (२|१|५०) से तद्धितार्थ में समास होता है || १६४ ; अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय ? नमो जरमरमित्रमृताः || ६ |२| ११६ ॥ नमः ५|१|| जरमर मित्रमृताः ११३ || स० - जरमर० इत्यत्रेतरेतर‍ द्वन्द्वः ॥ अनु० - उत्तरपदादिः, बहुव्रीहौ, उदात्तः ॥ श्रर्थः – ननः पराि जर, मर, मित्र, मृत इत्येतानि उत्तरपदानि बहुव्रीहौ समासे आधु दात्तानि भवन्ति ।। उदा० - न विद्यते जरः यस्य स अ॒जरा॑ अ॒मः अ॒मित्र॑ः अ॒मृत॑ः ॥ भाषार्थः – [नञः] नव् से उत्तर [जरमरमित्रमृताः] जर, मर, मित्र, मृत इन उत्तरपद स्थित शब्दों को बहुव्रीहि समास में आद्युदात्त होता है | यह सूत्र नञ्सुभ्याम् (६।२।१७१) का अपवाद है || सोर्मनसी अलोमोपसी ॥६॥२॥११७॥ सो: ५|१|| मनसी ||२|| अलोमोषसी १|२|| स० - मन्च अश्च मनसी इतरेतरद्वन्द्वः । लोभ च उषश्च लोमोषसीर, न लोमोपसी अलोमो- पसी, द्वन्द्वगर्भनन्तत्पुरुषः ॥ अनु० - उत्तरपदादिः, बहुव्रीहौ, उदात्तः ॥ अर्थ:– सोरुत्तरं मन्नन्तम् असन्तं चोत्तरपदं बहुव्रीहौ समासे आयुदात्तं भवति, लोमोषसी वर्जयित्वा ॥ उदा० - मन्नन्तम्- सुकम्मी, सुधर्मा, सुप्रर्थिमा, सुकर्माणः सुरुचंः (ऋ० ४।२।१७) वक्षदनिमानः सुब्रह्मीः (ऋ० ४।२२।७) । असन्तम्- - सुपयाः, सुयशी:, सुस्रोतः, शि॒िवा प॒शुभ्यः सुमनाः सुवर्चाः (ऋ० २०१८५१४४) ।। " भाषार्थ :- [सोः ] सु से उत्तर [ मनसी ] मन् अन्त वाले तथा अस् अन्त वाले उत्तरपद शब्दों को बहुव्रीहि समास में आद्युदात्त होता है, [लोमोषसी ] लोमन् तथा उपस् शब्द को छोड़ कर || लोमन् अन्नन्त एवं उषस् असन्त है, अतः प्राप्ति थी, निषेध कर दिया ॥ पूर्ववत् नज् सु० का अपवाद है || यहाँ से ‘सो’ की अनुवृत्ति ६ |२| १२० तक जायेगी || १. स्वरूपनिर्देशार्थमविभक्त्यन्तं प्रयुक्तम् अन्यथा मा च प्राश्चेति निर्देशे स्वरूपज्ञानं न स्यात् । २. प्रातिपदिकापेक्षं नपुंसकत्वम् ।पादः ] षष्ठोऽध्यायः ऋत्वादयश्च ||६|२|११८ ॥ १६५ ऋत्वादयः ||३|| च अ० ॥ स० - क्रतुः आदियेषां ते क्रत्वादयः, बहुव्रीहिः ॥ अनु० - सोः, उत्तरपदादिः, बहुव्रीहौ, उदात्तः । अर्थ :- सोरुत्तरे क्रत्वादयः बहुव्रीहौ समासे आद्युदात्ताः भवन्ति ॥ उदा० – सुक्रतुः, सुदृशी कः ॥ virtue

भाषार्थ: - ‘सु’ से उत्तर [क्रत्वादयः ] क्रत्वादि उत्तरपद शब्दों को [च] भी आद्युदात्त होता है | यह भी नञ्सुभ्याम् का अपवाद है || आधुदात्तं द्रच्छन्दसि || ६|२|११९ ॥ आद्युदात्तम् १|१|| द्वयच् १|१|| छन्दसि ७|१|| स० - द्वौ अचौ यस्मिन् स द्वयच्, बहुव्रीहिः ॥ अनु० - सोः, उत्तरपदादिः, बहुव्रीहौ, उदात्तः ॥ अर्थ :- बहुव्रीहौ समासे सोरुत्तरं यदाद्युदात्तं दूधच् उत्तरपदं तदाद्यु- दात्तमेव भवति छन्दसि विषये ॥ उदा० - स्वश्वास्त्वा सुरथा मर्जयेम ऋ० ४।४।८) ।। भाषार्थ :- बहुव्रीहि समास में सु से उत्तर जो [द्वयच् ] दो अच् वाला [आद्युदात्तम् ] आद्युदान्त शब्द उसे [छन्दसि ] वेद विषय में आद्युदात्त ही होता है || नव् सुभ्याम् (६।२।१७१) से उत्तरपद को अन्तो- दात्त प्राप्त था, प्रकृत सूत्र से आद्युदात्त को आद्युदात्त ही हो गया । अश्व तथा रथ शब्द उणादि से नित् प्रत्ययान्त व्युत्पादित हैं अतः नित् स्वर से आद्युदान्त थे । उदाहरण में यहाँ से ‘छन्दसि’ की अनुवृत्ति ६।२।१२० तक जायेगी || वीरवीर्यौ च ॥ ६२॥१२०॥ ॥ वीरवीयाँ १|२|| च अ० ॥ स० - वीर० इत्यत्रेतरेतरद्वन्द्वः || अनु० - छन्दसि सोः, उत्तरपदादिः, बहुव्रीहौ, उदात्तः ॥ अर्थः- बहुव्रीहौ समासे सोरुत्तरो वीर वीर्य इत्येतौ च शब्दौ छन्दसि विषय आयुदात्तौ भवतः ॥ उदा० - सुवीरेण ते । सुवीर्थस्य पतयः स्याम । (750 814 ?1?0) 11 भाषार्थ : - बहुव्रीहि समास में सु से उत्तर [वीरवीय] वीर तथा वीर्य उत्तरपद शब्दों को [च] भी वेद विषय में आद्युदात्त होता है । पूर्व- वत् नञ्सुभ्याम् का अपवाद जानें || १६६ अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय कूलती रवूलमूलशालाक्ष सममव्ययीभावे || ६ |२| १२१ ॥ । कूल’ ‘समम् १|१|| अव्ययीभावे ७|१|| स०कूलन तीरश्च तूल श्च मूलश्च शाला च अक्षच समच कूल समम्, समाहारो द्वन्द्वः । अनु० – उत्तरपदादिः, उदात्तः ॥ अर्थ:-कूल, तीर, तूल, मूल, शाला अक्ष, सम इत्येतान्युत्तरपदान्यव्यीभावसमासे आद्यदात्तानि भवन्ति । । उदा० - परिकूलम्, पकूलम् । परितीरंम् उप॒तीर॑म् । प॒रितूलम् उप तूल॑म् । प॒रिमूर्लम्, उप॒मूलम् । परिशालम्, उप॒शाम् । उपाक्षंम्, पर्य क्ष॑म् । सु॒षस॑म् वि॒षम॑म् नि॒षम॑म् दुःषम॑म् ॥ भाषार्थ :- [कूल समम् ] कूल, तीर, तूल, मूल, शाला, अक्ष, सम, इन उत्तरपद शब्दों को [अव्ययीभावॆ] अव्ययीभाव समास में आद्युदात्त होता है || सुषमम् इत्यादि शब्द तिष्ठद्गु गण में पठित हैं, अतः तिष्ठद्गुप्रभृतीनि च (२|१|१६ ) से समास होता है । सुषामादिषु च (८/३/९८) से पत्व होगा । कूलस्य समीपम् उपकूलम् इत्यादि में अव्ययं- विभक्ति (२११६ ) से अव्ययीभाव समास हुआ है । परिकूलम् इत्यादि में परि शब्द पपरी वर्जने (१।४।८७ ) से कर्मप्रवचनीय संज्ञक है, अतः पञ्चम्यपा० (२|३|१०) से कूल शब्द में पञ्चमी होगी, एवं अपपरिबहि० ( २/१/११ ) से अव्ययीभाव समास होगा, ततः अन्तर्वर्त्तिनी विभक्ति का लुक् हो ही जायेगा || कंसमन्धशूर्पपाय्यकाण्डं द्विगौ || ६ |२| १२२ ॥ कंस काण्डम् १११|| द्विगौ ७|१|| स कंस० इत्यत्र समाहार- द्वन्द्वः ॥ अनु० - उत्तरपदादिः उदात्तः ॥ अर्थ:-कंस, मन्थ, शूर्पा, पाय्य, काण्ड इत्येतानि उत्तरपदानि द्विगौ समास आयुदात्तानि भवन्ति ।। उदा० – द्वि॒कंस॑ः, त्रि॒कंस॑ः । द्वि॒मन्थः त्रि॒मन्ध॑ः । द्विशूर्पः, त्रिशूर्पः । द्विपाय्यः, त्रि॒िपाय्यः । द्विकाण्डः, त्रिकाण्डः ॥ ।। भाषार्थ:- [कंस काण्डम् ] कंस, मन्थ, शूर्प, पाय्य, काण्ड इन उत्तरपद शब्दों को [द्विगों ] द्विगु समास में आद्युदान्त होता है || तत्पुरुषे शालायां नपुंसके || ६ |२| १२३ || तत्पुरुषे ७|१|| शालायाम् ७११॥ नपुंसके ७|१| अनु० -उत्तर- पदादिः, उदात्तः ॥ अर्थः- नपुंसकलिङ्गे शालाशब्दान्ते तत्पुरुषे समासे उत्तरपदमायुदात्तं भवति ॥ उदा – ब्राह्मणशालम्, क्षत्रियशाल॑म् ।।पादः ] षष्ठोऽध्यायः १६७ भाषार्थ:- [नपुंसके ] नपुंसकलिङ्ग वाले [शालायाम् ] शाला शब्दान्त [ तत्पुरुषे ] तत्पुरुष समास में उत्तरपद को आद्युदात्त होता है ॥ विभाषा सेनासुरा ० (२|४|२५) से जिस पक्ष में नपुंसकलिङ्गता होगी, उस पक्ष में प्रकृत सूत्र से स्वर होगा || समासस्य के ही सब अपवाद जानें || यहाँ से ‘तत्पुरुषे’ की अनुवृत्ति ६ |२| १३७ तक तथा ‘नपुंसके’ की ६ |२| १२५ तक जायेगी || कन्था च ||६|२|१२४॥ कन्था १|१|| च अ० ॥ अनु० – तत्पुरुषे, नपुंसके, उत्तरपदादिः, उदात्तः ॥ अर्थः- कन्थाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गे उत्तरपदमाद्युदात्तं भवति ॥ उदा० - सौशमि॒िन्य॑म् आ॒ह्म॒न्य॑म् च॒प्य॒न्य॑म् ॥ भाषार्थ : - नपुंसकलिङ्ग [कन्था ] कन्थान्त तत्पुरुष समास में [च] भी उत्तरपद् को आद्युदात्त होता है | संज्ञायां कन्थोशी० (२|४|२०) से उदाहरणों में नपुंसकलिङ्गता हुई है || यहाँ से ‘कन्था’ की अनुवृत्ति ६ |२| १२५ तक जायेगी || आदिश्चिहणादीनाम् || ६ |२| १२५ ॥ आदि: २|१|| चिहणादीनाम् ६|३|| स० - चिहण आदिर्येषां ते चिहणादयस्तेषां बहुव्रीहिः ॥ अनु० - कन्था, तत्पुरुषे नपुंसके, उदात्तः ॥ अर्थः- नपुंसकलिङ्गे कन्यान्ते तत्पुरुषे समासे चिहणादीना - मादिरुदात्तो भवति || उदा० - चिणकन्थम्, मर्डर कन्थम् ॥ :- भाषार्थः – नपुंसकलिङ्ग कन्थान्त तत्पुरुष समास में [[चिहणादीनाम् ] चिहणादि गणपठित शब्दों के [आदि: ] आदि को उदात्त होता है || पूर्वसूत्र से उत्तरपद को आद्युदात्तत्व प्राप्त था, इस सूत्र ने पूर्वपद को आद्युदात्तत्व कर दिया || आदि की अनुवृत्ति होने पर पुनः आदिग्रहण से पूर्वपद चिहणादि को आद्युदात्त होता है || चेलखेटकटुककाण्डं गर्हायाम् ||६ |२| १२६ || चेलखेट कटुककाण्डम् १११|| गर्भायाम् ७|१|| स० - चेलञ्च खेटश्च कटुकश्च काण्डश्च, चेल’ काण्डम् समाहारद्वन्द्वः ॥ अनु० - तत्पुरुषे, १६८ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: उत्तरपदादिः, उदात्तः ॥ अर्थः- चेल, खेट, कटुक, काण्ड इत्येतान्युत्तर- पदानि तत्पुरुषे समासे आद्युदात्तानि भवन्ति, गर्हायां गम्यमानायाम् ॥ उदा० - पुत्रश्चेलमिव = पुत्र॒ चेत॑म् भा॒ग॒चेल॑म् । उपा॒न॒त्खेद॑म् नगर- । खेत॑म् । द॒ध॒कटु॑कम् उ॒दि॒श्वत् कटुकम् । भूतकाण्डम्, प्रजाकाण्डम् ॥ भाषार्थ : - [ चेल काण्डम् ] चेल, खेट, कटुक, काण्ड इन उत्तरपद स्थित शब्दों को तत्पुरुष समास में [गर्हायाम् ] निन्दा गम्यमान होने पर आद्युदात्त होता है । उपमितं व्याघ्रादिभिः ० (२२११५५ ) से सर्वत्र उदाहरणों में समास हुआ है । उदा०– पुत्रचेलम् (कुपुत्र, जो फटे वस्त्र के समान दूर करने योग्य हो), उपानत्खेटम् ( खराब जूता ), दधिकटुकम् (कड़वा दही), भूतकाण्डम् ( कष्टदायक प्रजा ) || चीरमुपमानम् ||६ |२| १२७॥ "

चीरम् ||१|| उपमानम् १|१|| अनु० – तत्पुरुषे, उत्तरपदादिः, उदात्तः ॥ अर्थः – तत्पुरुषे समासे उपमानवाचि चीरमुत्तरपदमायुदान्तं भवति || उदा० – वस्त्रं चीरमिव व॒स्रुचीर॑म् पद॒चर॑म् क॒म्बुलचीरम् ॥ भाषार्थ : - तत्पुरुष समास में [ उपमानम् ] उपमानवाची [ चीरम् ] चीर उत्तरपद शब्द को आबुदात्त होता है । पूर्ववत् समास जानें || उदा० - वस्त्रचीरम् (लम्बे आकार में फाड़ी गई पट्टी के समान कम चौड़ा वस्त्र ) ॥ पललसूपशाकं मिश्र || ६ |२| १२८ ॥ पललसूपशाकम् १|१|| मिश्र ७|१|| स० - पललन सूपच शाक पललसूपशाकम्, समाहारद्वन्द्वः || अनु० – तत्पुरुषे, उत्तरपदादिः, उदात्तः ॥ अर्थ: - मिश्रवाचिनि तत्पुरुषे समासे पलल, सूप, शाक इत्येतान्युत्तरपदान्यायुदात्तानि भवन्ति ॥ उदा० - गुड़ेन मिश्र पललं = गुडपल्लम्, घृत॒पलैलम् । घृत॒सूर्पः मूलकसूपैः । घृत॒शाक॑म् मुद्ग॒शाक॑म् । 1 भाषार्थ :- [ मिश्र ] मिश्रवाची तत्पुरुष समास में [पलल सूपशाकम् ] पलल, सूप, शाक इन उत्तरपदस्थित शब्दों को आद्युदात्त होता है । भक्ष्येण मिश्रीकरणम् (२|१|३४) से उदाहरणों में समास हुआ है ।पादः ] षष्टोऽध्यायः १६६ उदा० - गुडपललम् (गुड़ मिला हुआ मांस), घृतसूप: ( घी मिली हुई दाल), मूलकसूपः (मूली मिली हुई दाल), घृतशाकम् (घी मिला हुआ शाक), मुद्गशाकम् (मूंग मिला हुआ शाक ) || ॥ कूलसूदस्थलकर्षाः संज्ञायाम् ||६|२| १२९ ॥ कूलसूदस्थलकर्षाः १|३|| स्थलञ्च कर्षश्च कूल संज्ञायाम् ७|१|| स० – कूलञ्च सूदुश्च कर्षाः, इतरेतरद्वन्द्वः ॥ अनु० - तत्पुरुषे, उत्तरपदादिः, उदात्तः ॥ अर्थ:– कूल, सूद, स्थल, कर्ष इत्येतान्युत्तर पदानि तत्पुरुषे समास आयुदात्तानि भवन्ति संज्ञायां विषये ॥ उदा० - दाक्षिकूलम्, माह किकूल॑म् । दे॒व॒सूद॑म् भाजीसूक्ष्म् । दण्डा- । यनस्थली’, माहकस्थली’ । दाक्षिकः ॥ भाषार्थ:- [संज्ञायाम् ] संज्ञा विषय में [कूल कर्षाः ] कूल, सूद, स्थल, कर्ष इन उत्तरपदस्थित शब्दों को तत्पुरुष समास में आद्युदान्त होता है | सभी उदाहरण ग्राम विशेष के नाम हैं । स्थल शब्द में जानपदकुण्ड० (४|१|४२ ) से ङीषू हुआ है । चारों ओर की भूमि से स्वयंसिद्ध (अकृत्रिम ) उच्च सम भूमि ‘स्थली’ कहाती है || अकर्मधारये राज्यम् || ६|२|१३०॥ । अकर्मधारये ७|१ || राज्यम् १|१|| सन कर्मधारयः अकर्मधारय- स्तस्मिन् नन्नू तत्पुरुषः ॥ अनु० - तत्पुरुषे, उत्तरपदादिः, उदात्तः ॥ अर्थ :- कर्मधारयवर्जिते तत्पुरुषे समासे राज्यमुत्तरपदमायुदात्तं भवति || उदा० - ब्राह्म॒ण॒राज्य॑म्, क्षत्रिय॒राज्य॑म् ॥ भाषार्थ : - [अकर्मधारये] कर्मधारय वर्जित तत्पुरुष समास में उत्तरपद [राज्यम् ] राज्य शब्द को आद्युदान्त होता है | उदाहरणों में षष्ठीसमास है । यहाँ से ‘अकर्मधारये’ की अनुवृत्ति ६ |२| १३१ तक जायेगी || वर्यादयश्च || ६ |२| १३१ ॥ वर्ग्यादयः ||३|| च अ० ॥ सवर्ग्य आदिर्येषां ते वर्यादयः, 3 बहुव्रीहिः ॥ अनु० – अकर्मधारये, तत्पुरुषे, उत्तरपदादिः, उदात्तः ॥ १७० अष्टाध्यायीप्रथमावृत्तौ [ द्विती अर्थ:– अकर्मधारये तत्पुरुषे समासे वर्म्यादीन्युत्तरपदान्यायुदात्ता उदा० - वासुदेववर्ग्यः, वासुदेव॒पय॑, अर्जुन॒वय॑ भवन्ति ॥ अर्जुन॒पय॑ः ॥

भाषार्थः – कर्मधारय वर्जित तत्पुरुष समास में [वयदयः] वयि उत्तरपद शब्दों को [च] भी आद्युदान्त होता है ॥ दिगादिभ्यो ( ४ | ३ |५४ ) से यत् प्रत्यय करके वर्ग्य इत्यादि शब्द सिद्ध होते हैं । उदा० - वासुदेववर्ग्य: ( वासुदेव के वर्ग का), अर्जुनपक्ष्यः ॥ पुत्रः पुम्भ्यः || ६ |२| १३२ ॥ पुत्रः १|१|| पुम्भ्यः ५|३|| अनु० – तत्पुरुषे, उत्तरपदादिः, उदात्तः ॥ अर्थ :– पुंशब्देभ्य उत्तरः पुत्रशब्द उत्तरपदं तत्पुरुषे समासे आद्युदान्तं भवति || उदा० – कौनटपुत्रैः, दामकपुत्रः, महिषकपुत्रः || उत्तर भाषार्थ: – तत्पुरुष समास में [पुम्भ्यः ] पुंल्लिङ्गवाची शब्द से उत्तरपद [पुत्रः ] पुत्र शब्द को आद्युदात्त होता है | उदा० - कौनटि- पुत्र:, ( कौनटि का पुत्र) | यहाँ से ‘पुत्रः’ की अनुवृत्ति ६।२।१३३ तक जायेगी || नाचार्य राजत्विक्संयुक्तज्ञात्याख्येभ्यः || ६ |२| १३३ || स— न अ ॥ आचार्य ख्येभ्यः ५|३|| स० – आचार्यश्च राजा च ऋत्विक् च संयुक्तश्च ज्ञातिश्च आचार्य ज्ञातयः, एता आख्या येषां ते आचार्य ख्याः, तेभ्यः इन्दूगर्भबहुव्रीहिः ॥ अनु० - पुत्रः, तत्पुरुषे, उत्तरपदादिः उदात्तः ॥ अर्थ:- आचार्य, राजा, ऋत्विक, संयुक्त, ज्ञाति, इत्येतेषां या आख्या तद्वाचिभ्यः परः पुत्रशब्दो नाद्युदात्तो भवति ॥ उदा०- आचार्याख्येभ्यः - आचार्यपुत्रः, उपाध्यायपुत्रः शाकटायनपुत्रः । राजा- ख्येभ्यः - राजपुत्रः, ईश्वरपुत्रः, नन्दुपुत्रः । ऋत्विगाख्येभ्यः - ऋत्वि- क्पुत्रः, याजकपुत्रः, होतुःपुत्रः । संयुक्ताख्येभ्यः – सम्बन्धिपुत्रः, श्यालपुत्रः । ज्ञात्याख्येभ्यः – ज्ञातिपुत्रः भ्रातुष्पुत्रः ॥ भाषार्थ:- [आचार्य ख्येभ्यः ] आचार्य, राजन, ऋत्विकू, संयुक्त तथा ज्ञाति की आख्या वाले शब्दों से उत्तर पुत्र शब्द को तत्पुरुष समास में आद्युदात्त [न] नहीं होता है || पूर्व सूत्र से प्राप्ति थी, निषेध करषष्ठोऽध्यायः १७१ पाद: ] दिया, अतः समासस्य (६।१।२१७) से अन्तोदात्त ही होता है || आख्या ग्रहण तत्पर्याय एवं तद् विशेषवाचियों के ग्रहणार्थ है । यथा उपाध्यायपुत्रः इस उदाहरण में उपाध्याय शब्द आचार्य का पर्यायवाची है, एवं शाकटायन- पुत्रः में शाकटायन शब्द आचार्यविशेषवाची है। इसी प्रकार अन्य उदाहरणों में भी समझ लें ॥ ऋतो विद्यायोनिसंबन्धे ० (६१३/२१ ) से होतुः पुत्रः, भ्रातुष्पुत्रः में षष्टी का अलुकू हुआ है । कस्कादिषु च ( ८ | ३ | ४८ ) से भ्रातुष्पुत्रः में षत्व जानें || संयुक्त स्त्री के संबन्धी ‘साला’ आदि को कहते हैं, तथा ज्ञाति शब्द माता-पिता संबन्धी बन्धु बान्धवों का वाचक है | चूर्णादीन्यप्राणिषष्ठाः || ६ |२| १३४ || चूर्णादीनि १|३|| अप्राणिषष्ठयाः ५|२|| स० - चूर्ण आदियेषां तानि चूर्णादीनि, बहुब्रीहिः । न प्राणी, अद्राणी नन्तत्पुरुषः । अप्राणिनः षष्ठी अप्राणिषष्ठी, तस्याः पञ्चमीतत्पुरुषः ॥ अनु० - तत्पुरुषे, उत्तर- पदादिः, उदात्तः ॥ अर्थः- अप्राणिवाचिनः षष्ठ्यन्तात् पराणि चूर्णा- दीन्युत्तरपदानि तत्पुरुषे समास आयुदात्तानि भवन्ति ॥ उदा० - मुद्गस्य चूर्णं = म॒द्ग॒चूर्णंम् म॒सू र॒घूर्णं म् ॥ " M भाषार्थः – [अप्राणिषष्ठया: ] प्राणिभिन्न षष्ठयन्त शब्द से उत्तर तत्पुरुष समास में [चूर्णादीनि ] चूर्णादि उत्तरपद शब्दों को आद्युदात्त होता है । उदा: मुद्गचूर्णम् (मूँग का आटा), मसूरचूर्णम् (मसूर का आटा) । मूग, मसूर अप्राणिवाची षष्ठयन्त शब्द हैं । यहाँ से ‘अप्राणिषष्ठया:’ की अनुवृत्ति ६।२।१३५ तक जायेगी || षट् च काण्डादीनि ||६|२| १३५|| षट् ११३ ॥ च अ० ॥ काण्डादीनि ||३|| स०-काण्ड आदिर्येषाम् तानि काण्डादीनि, बहुव्रीहिः ॥ अनु० – अप्राणिषष्ठ्याः, तत्पुरुषे, उत्तरपदादिः, उदात्तः ॥ अर्थः- पूर्वोक्तानि षट् काण्डादीन्युत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात् पराण्याद्युदात्तानि भवन्ति ॥ उदा० - दर्भकाण्डम्, शरकाण्डम् । दुर्भचीर॑म् कुशचीर॑म् । ति॒ल॒पर॑लम्, मुद्गसूर्पः, मूलक- शार्कम् । नदीकूलंम्, समुद्रकूल॑म् ।। १७२ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय भाषार्थ:– अप्राणिवाची षष्ठ्यन्त शब्द से उत्तर पूर्वोक्त [ षट् ] छ [काडादीनि ] काण्डादि उत्तरपद शब्दों को [च] भी आयुदान्त होता है | चेलखेटकटुककाडं० (६।२।१२६) में पढ़े हुये काण्ड शब्द से से लेकर कूलसूदस्थल ० (६१२।१२६) के कूल शब्द तक काण्ड, चीर, पलल, सूप, शाक, कूल ये ६ शब्द काण्डादि से गृहीत हैं | इन शब्दों को पूर्वोक्त सूत्रों से ही अप्राणिवाची षष्ठ्यन्त से उत्तर भी आयुदात्त प्राप्त ही था, पुनः कथन इसलिये है कि जहाँ गर्हा में आयुदात्त कहा है वहाँ अग में भी प्रकृत सूत्र से हो जाये, तथा जहाँ उपमानवाची से कहा है वहाँ अनुपमान में, जहाँ मिश्र एवं संज्ञा विषय में कहा वहाँ अमिश्र, एवं असंज्ञा में भी हो जाये || कुण्डं वनम् || ६|२| १३६॥

कुण्डम् १११ ॥ वनम् १११ ॥ अनु० तत्पुरुषे, उत्तरपदादिः, उदात्तः ॥ अर्थः- तत्पुरुषे समासे वनवाचि कुण्डमित्येतदुत्तरपद मायुदात्तं भवति ॥ उदा० - दुर्भकुण्डेम्, शरकुण्डम् ।। भाषार्थ : - [वनम् ] वनवाची [ कुण्डम् ] कुण्ड उत्तरपद शब्द को तत्पु- रुष समास में आद्युदात्त होता है || कुण्ड शब्द यहाँ सादृश्य से वन ॥ अर्थ में वर्त्तमान है । जिस प्रकार कुण्ड जल इत्यादि का आश्रय स्थान है, उसी प्रकार वन भी किसी का आश्रय है यही यहाँ सादृश्य है | उदा० - दर्भकुण्डम् (दर्भ का वन ) । शरकुण्डम् ( सरकण्डे का वन) || ॥ प्रकृत्या भगालम् ||६/२/१३७॥ प्रकृत्या ३|१|| भगालम् १|१|| धनुः तत्पुरुषे, उत्तरपदम्, – ’ ॥ अर्थ :- भगालवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति ।। उदा०- कुम्भीभगार्लम्, कुम्भीक पार्लम्, कुम्भीन॒दार॑म् ॥ भाषार्थ : – [भगालम् ] भगालवाची उत्तरपद को तत्पुरुष समास में [ प्रकृत्या ] प्रकृति स्वर होता है || लघावन्ते द्वयोश्च बहुषो गुरुः (फिट्० ४२) से भगाल कपाल आदि शब्द मध्योदात्त हैं । भगाल से यहाँ तद्-

१. क्वचिदेकदेशोऽप्यनुवर्तते इति नियमेन उत्तरपदमेवानुवर्तते ।पादः ] षष्ठोऽध्यायः १७३ वाचियों का भी ग्रहण है | उदा० - कुम्भीभगालम् (घड़े का आधा टुकड़ा) । इसी प्रकार अन्यों के भी अर्थ जानें ॥ यहाँ से ‘प्रकृत्या’ की अनुवृत्ति ६ । २ । १४२ तक जायेगी || शितेर्नित्यावह्वज् बहुव्रीहावभसत् || ६ |२| १३८ || शितेः ५|१|| नित्याबहृच् १|१|| बहुव्रीहौ ॥१॥ अभसत् १|१|| स० बहवोऽचो यस्मिन् तत् बह्वच्, बहुव्रीहिः । न बह्वच् अबह्वच्, नव्व्तत्पुरुषः । नित्यम् अबह्वच्, नित्याबद्दच्, अत्यन्त० (२११२६ ) इत्यनेन द्वितीया - तत्पुरुषः । न भसत् अभसत्, नच्तत्पुरुषः ॥ अनु० - प्रकृत्या, उत्तरपदम् ॥ अर्थ :- शितेः परं नित्यं यदबह्नच्कमुत्तरपदं भसच्छब्दवर्जितं तत् प्रकृत्या भवति, बहुव्रीहौ समासे ॥ उदा० - शिति॒पाद॑ः, शित्यंसः, शित्योष्ठः ॥ भाषार्थ:— [ शिते: ] शिति शब्द से उत्तर [नित्याबहृच् ] नित्य ही जो अबह्रच् उत्तरपद स्थित शब्द उसको [ बहुव्रीहौ ] बहुव्रीहि समास में प्रकृति स्वर होता है [ अभसत् ] भसत् शब्द को छोड़कर || भसत् शब्द भी नित्य अबह्वच है, अतः प्राप्ति थी, निषेध कर दिया । पाद शब्द वृषादीनां च ( ६ | १११९७ ) से आयुदात्त है । अंस शब्द श्रमेः सन् ( उ० ( ५।२१) से सन् प्रत्ययान्त है, एवं ओष्ठ शब्द भी उषिकुषिगातिंभ्यस्थन् ( उणा ० २1४ ) से थन् प्रत्ययान्त है अतः दोनों ही शब्द नितस्वर से आद्युदात्त हैं । बहुव्रीहौ प्रकृत्या ० (६२११ ) से बहुव्रीहि समास में पूर्व- पद प्रकृतिस्वर प्राप्त था, तदपवाद यहाँ उत्तरपद प्रकृतिस्वर कह दिया || गतिकारकोपपदात् कृत् || ६|२|१३९|| गतिकारकोपपदात् ५|१|| कृत् १|१|| स - गतिश्च कारकञ्च उपपदव गतिकारकोपपदं तस्मात् समाहारो द्वन्द्वः ॥ अनु— प्रकृत्या, तत्पुरुषे, उत्तरपदम् ॥ अर्थः-गतेः कारकाद् उपपदाच्च परं कृदन्तमुत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति ।। उदा० – गतेः - प्रकारकः, प्रहारकः, प्रकरणम्, प्रहरणम् । कारकात् - इष्मं प्रवृश्च्यते येन स इध्मप्र- व्रश्च॑नः प॒लाशात॑नः श॒श्मश्रु कल्प॑नः । उपपदात्-ईषत्करः, दुष्करं सुकरः ॥ । भाषार्थ :- [गतिकारकोपपदात् ] गति, कारक तथा उपपद से उत्तर [कृत् ] कृदन्त उत्तरपद को तत्पुरुष समास में प्रकृतिस्वर होता है ॥ सर्वत्र उदाहरणों में कृदन्त ’ कारक : ’ आदि को लिति ( ६ |१|१८७ ) से १७४ hor अष्टाध्यायी प्रथमावृत्तौ [ द्वितीयः प्रत्यय से पूर्व को उदात्त है । पलाशशातनः में शक्ल णिजन्त धातु के द् को तू शदेरगतौ तः (७१३।४२ ) से होता है। पेरनिटि ( ६ |४|५१) से णिच का लोप हो ही जायेगा । इध्म, पलाश आदि कर्म कारक से उत्तर यहाँ कृदन्त प्रव्रश्चनः आदि हैं । परन्तु प्रत्रश्चन आदि कृत् के योग में कर्म में षष्ठी होकर ‘कृद्योगा च षष्ठी समस्यते’ ( वा० २१२१८) से षष्ठी समास होता है । उभे वनस्पत्यादिषु युगपत् || ६ | २|१४|| उभे ||२|| वनस्पत्यादिषु ७|३|| युगपत् १|१|| स० - वनस्पतिः आदिर्येषां ते वनस्पत्यादयस्तेषु बहुव्रीहिः ॥ अनु० - प्रकृत्या ॥ अर्थ:— वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत् प्रकृतिस्वरे भवतः || उदा० - वन॒स्पति॑ बृह॒तां पतिः = बृहस्पतिः ॥


भाषार्थ:– [वनस्पत्यादिषु ] वनस्पत्यादि समस्त शब्दों में [उभे] दोनों पूर्व तथा उत्तरपद को [ युगपत् ] एक साथ प्रकृतिस्वर होता है | अनुदात्तं पद० (६।११२५२) के कारण एक साथ उदात्तत्व प्राप्त नहीं था, अतः युगपत् कह दिया | वनस्पति में वन शब्द नब्विषयस्या ( फिट् २६ ) से आयुदात्त है, एवं पति शब्द भी पातेर्डति: ( उणा० ४|५७ ) से इति प्रत्ययान्त होने से प्रत्ययस्वर से आयुदान्त है । प्रत्यय के डित होने से पा के आ (टिभाग) का लोप हो ही जायेगा । पारस्करप्रभृतीनि च० (६।१।१५१) से खुद का आगम वनस्पति शब्द में हुआ है । बृहस्पति शब्द में वर्त्तमाने पृषतबृहन्० ( उपा० २१८४) से यद्यपि अन्तोदात्तत्व निपातन है, तथापि उसे आयुदात्त निपातन भी कई मानते हैं । तद्बृहतोः करपत्योः ० ( वा० ६ |१| १५१ ) इस वात्तिक से बृहत् के तकार का लोप और सुदू का आगम होता है |
यहाँ से ‘उभे युगपत्’ की अनुवृत्ति ६ |२| १४२ तक जायेगी ॥
देवताद्वन्द्वे च || ६ |२| १४१ ॥

देवताद्वन्द्वे ७|१|| च अ॥ स० – देवतानां द्वन्द्व: देवताद्वन्द्वः, तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - उभे युगपत् प्रकृत्या, ॥ अर्थ:-देव-पादः ] षष्टोऽध्यायः १७५ तावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः || उदा० – इन्द्रासोमी’, इन्द्रावरु॑णौ, इन्द्राबृह॒स्पती’ ॥ 1 भाषार्थ:- [देवताद्वन्द्वे ] देवतावाची शब्दों का जो द्वन्द्व समास उसमें [च] भी एक साथ दोनों अर्थात् पूर्व और उत्तरपद को प्रकृति- स्वर होता है | उदाहरणों में देवताद्वन्द्वे च (६।३।२४ ) से आनङ आदेश होता है । इन्द्र शब्द ऋजेन्द्राग्र० (उणा० २।२८) से रन् प्रत्या- यान्त निपातित है, अतः नित्स्वर से आयुदात्त है । सोम शब्द अत्ति- स्तुसुहु० (उणा० १।१४० ) से मन् प्रत्ययान्त है, अतः यह भी नित्स्वर से आद्युदान्त है । वरुण शब्द कृवृदाविभ्य उनन् ( उणा ० ३।५३) से उनन् प्रत्ययान्त है, अतः यह भी नित्स्वर से आद्युदात्त है । बृहस्पति शब्द की व्युत्पत्ति ६।२।१४० में की ही है, तदनुसार बृहस्पति में दो उदात्त एवं इन्द्र का एक उदात्त लेकर इन्द्राबृहस्पती में तीन वर्ण उदात्त हुए ॥ यहाँ से ‘देवताद्वन्द्वे’ की अनुवृत्ति ६।२।१४२ तक जायेगी ।। नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु || ६ |२| १४२ ॥ न अ० ॥ उत्तरपदे ७|१|| अनुदात्तादौ ७|१|| अपृथिवीरुद्रपूषमन्थिषु ७|३|| स० - अनुदात्त आदौ (प्रारम्भे ) यस्य स अनुदात्तादि:, तस्मिन् " बहुव्रीहिः । पृथिवी च रुद्रश्च पूषा च मन्थी च पृथिवी मन्थिनः, न पृथिवीथिनः अट थिनः तेषु द्वन्द्वगर्भनतत्पुरुषः ॥ अनु०-देवता- द्वन्द्वे, उभे युगपत् प्रकृत्या | अर्थः- अनुदात्तादौ उत्तरपदे पृथिवीरुद्र पूषमन्धिवर्जिते देवताद्वन्द्वे युगपद् उभे प्रकृतिखरे न भवतः ॥ उदा- इन्द्राग्नी, इन्द्रावायु ॥ भाषार्थ:- देवतावाची द्वन्द्व समास में [ अनुदात्तादौ] अनुदात्तादि [उत्तरपदे] उत्तरपद रहते [ अपृथिषु ] पृथिवी, रुद्र, पूषन्, मन्थी को छोड़कर एक साथ पूर्वं तथा उत्तरपद को उदात्त [न] नहीं होता है ॥ पूर्व सूत्र से प्राप्ति थी, निषेध कर दिया || ‘अग्निम् की स्वर सिद्धि भाग १ पृ० ७७५ में देखें । वायु शब्द भी कुवापाजिमि० (उणा० १११ ). से उणादि प्रत्ययान्त है, अतः प्रत्ययस्वर से अन्तोदात्त है । इस प्रकार अग्नि, १७६ अष्टाध्यायीप्रथमावृत्तौ [ द्विती वायु शब्द अनुदात्त आदि वाले हैं, अतः इनके परे रहते प्रकृति स नहीं हुआ । देवताद्वन्द्व है ही, अतः प्रकृत सूत्र से निषेध होने समासस्य (६ |१| २१७) से अन्तोदात्तत्त्व ही हुआ || अन्तः || ६ |२| १४३ ॥ अन्तः १११ ॥ अनु० – उत्तरपदस्य’, उदात्तः ॥ अर्थः- अधिका ऽयम् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र समासस्योत्तरपदस्यान्त उदान भवति ॥ उदा० - वक्ष्यति थाथघञ्क्ताज बित्रकाणाम् - सुनीथः, अवभृथः भाषार्थ : - यह अधिकार सूत्र है । पाद की समाप्ति पर्यन्त इसक अधिकार जायेगा, अतः सर्वत्र समास के उत्तरपद का [ अन्तः ] अन् उदान्त होता है ऐसा अर्थ होता जायेगा || समासस्य (६|१|२१७ ) से समास के अन्त को उदात्त प्राप्त ही था पुनः आगे के सभी सूत्र विभिन्न सूत्रों के अपवाद स्वरूप अन्तोदा तत्व का विधान करते हैं, ऐसा सर्वत्र जानें। कौन किसका अपवा है यह यथास्थान दर्शाते जायेंगे 8 थाथघञ्क्ताजवित्रकाणाम् ||६|२| १४४ || थाथघञ्क्ताजबित्रकाणाम् ६|३|| स० - थाथ० इत्यत्रेतरेतरद्वन्द्वः || अनु० - अन्तः, उत्तरपदस्य, उदात्तः । गतिकारकोपपदात् कृत् इत्यतः ‘गतिकारकोपपदात्’ इत्यप्यनुवर्त्तते मण्डूकप्लुतगत्या || अर्थ: - गतिकार- कोपपदात्परेषां थ, अथ, घञ्, क्त, अच्, अप्, इत्र, क इत्येवमन्ता- नामुत्तरपदानामन्त उदात्तो भवति ॥ उदा०-थ- सुनीथः, अवभृथः । अथ - आव॒स॒थः, उपवस्थः । घन् - प्रभेदः, काष्ठभेदः, रज्जुभेदः । क्त- दूरादागतः विशुष्कः, आतप॒शुष्कः । अच्- प्रक्षयः, प्रजयः । अप्– प्रलवः, प्र॒स॒वः । इत्र - वित्रम्, प्रसवित्रम् । क – गोवृषः, खरी- वृष:, प्रवृषः, प्रहृषः ॥ १. ‘उत्तरपदादि:’ इस समस्त पद से केवल ‘उत्तरपद’ की प्रनुवृत्ति आ रही है । ‘उत्तरपदस्य प्रादिः ’ ऐसा विग्रह करने पर ‘उत्तरपदस्य’ षष्ठयन्त पद ही बन जाता है, अतः हमने उत्तरपद न रख कर सर्वत्र ‘उत्तरपदस्य’ ऐसा ही अनुवृत्ति में प्रदर्शित किया है, क्योंकि अविभक्तिक पद का प्रयोग साधु नहीं ||पाद: ] षष्ठोऽध्यायः १७७ भाषार्थ:- गति कारक और उपपद से उत्तर [ थाथघञ्क्ताजबित्र- काणाम् ] थ, अथ, घन्, क्त, अच्, अप्, इत्र तथा क प्रत्ययान्त शब्दों को अन्तोदात्त होता है । हनिकुषिनीरमिकाशिभ्यः क्थन् ( उणा० २१२ ) से सुनीथः शब्द क्थन् प्रत्ययान्त है, एवं अवभृथः शब्द भी वे भृञः (उणा० २।३) से क्थन् प्रत्ययान्त है, अतः गतिकार० (६।२।१३८ ) से उत्तरपद प्रकृति- स्वरत्व ( नित्स्वर से आयुदात्तत्व) प्राप्त था | आवसथः, उपवसथः यहाँ उपसर्गे वसे (उणा० ३ | ११६ ) से अथ प्रत्यय हुआ है । यहाँ भी एवं घनन्त काष्ठभेदः आदि में भी पूर्ववत् गतिकार० (६।२।१३८ ) की प्राप्ति जानें ॥ दूरादागतः यहाँ स्तोकान्तिक० (२|१|३८) से समास तथा पञ्चम्याः स्तो० (६३२) से पञ्चमी का अलुक् हुआ है | विशुष्कः यहाँ निष्ठा के ‘त’ को शुषः कः (८/२/५१) से क आदेश हुआ है । यहाँ दोनों स्थलों में गतिरनन्तर : ( ६ |२| ४९ ) की प्राप्ति थी ॥ आतपशुष्कः में सिद्धशुष्कपकबन्धैश्च ( २|१|४१ ) से समास हुआ है तथा अपवाद सप्तमी सिद्धशुष्कप कबन्धेष्व ० ( ६ |११३२ ) से पूर्वपद प्रकृतिस्वरत्व प्राप्त था । प्रक्षयः, प्रजय: में क्षय जय शब्द अच् प्रत्ययान्त हैं, जिन को गतिकारकोपपदात्० (६।२।१३८) से प्रकृतिस्वर होकर क्रमशः क्षयो निवासे (६।१।१९५) जयः करणम् (६|१| १६६ ) से आयुदात्तत्वं प्राप्त था तदपवाद अन्तोदात्तत्व कह दिया ।। शेष प्रलवः, प्रलवित्रम् इत्यादि में भी गतिकारको० (६१२ ११३८ ) की प्राप्ति थी तदपवाद कह दिया । प्रलवित्रम् में अत्तिलूधू ० ( ३।२।१८४ ) से इत्र प्रत्यय एवं प्रवः में ऋदोरम् (३।३।५७) से अप हुआ है । गोवृषः, खरीवृषः यहाँ कप्रकरणे मूलविभुजादि० ( वा० ३१२२५) इस वार्त्तिक से क प्रत्यय हुआ है । प्रवृषः, प्रहृषः इगुपधज्ञा० (३|१|१३५ ) से क प्रत्यय हुआ है । गतिकारकोपपदात्० ०. से प्रकृतिस्वर होने से वृष शब्द को वृषादीनां च (६।१।१९७ ) से आधु- दात्तत्व प्राप्त था तदपवाद कह दिया || कृत्स्वर का मैं यह सूत्र भिन्न-भिन्न प्रयोगों के प्राप्त होने पर जिन-जिन सूत्रों का अपवाद बनता है, उनको हमने ऊपर दिखा ही दिया है । स्वर विषय का यह मुख्य सूत्र है || १२ १७८ अष्टाध्यायीप्रथमावृत्तौ [ द्विती सूपमानात् क्तः ||६।२।१४५ ।। सूपमानात् ५|२|| क्तः १|१२|| स० - सुश्च उपमानश्च सूपमा तस्मात् ‘समाहारद्वन्द्वः ॥ अनु० - अन्तः, उत्तरपदस्य, उदात्तः ॥ श्रर्थः सोः : उपमानाच्च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति ॥ उदा० - सुकृतम् सुभुक्तम्, सुपीतम्, ऋतस्य॒ योनौ सुकृतस्य॑ (ऋ० १०/८५ (२४) । उपम नातू - वृकैरिवावलुप्तम् वृकावलुप्तम, शशप्लुतम्, सिंहविनद् दितम् भाषार्थ : - [ सूपमानात् ] सु तथा उपमानवाची से उत्तर [क्तः तान्त उत्तरपदको अन्तोदात्त होता है || सुकृतम् आदि में गतिरनन्तर ( ६ २ ४९ ) की प्राप्ति थी, एवं वृकावलुप्तम् आदि में तृतीया कर्मणि (६।२।४८ ) की प्राप्ति थी, तदपवाद कह दिया । सर्वत्र कर्तृकरणे कृता (२1१1३१ ) से समास हुआ है । लुप्ल छेदने से अवलुप्तम् एवं प्लुङ गतौ से प्लुतम् तथा नदं शब्दे से विनर्दितम् बना है || यहाँ से ‘क्त’ की अनुवृत्ति ६ |२| १४९ तक जायेगी || संज्ञायामनाचितादीनाम् || ६ |२| १४६ || संज्ञायाम् ७|१|| अनाचितादीनाम् ६|३|| स० - आचित आदिर्येषां ते आचितादयः, न आचितादयोऽनाचितादयस्तेषां बहुव्रीहि- गर्भनन्तत्पुरुषः ॥ अनु० - क्तः, अन्तः, उत्तरपदस्य, उदात्तः । गतिकार- कोपपदात् इत्यप्यनुवर्तते ॥ अर्थ:- गतिकारकोपपदात् परं क्तान्तमुत्तर- पदमन्तोदात्तं भवति संज्ञायां विषय आचितादीन् वर्जयित्वा ॥ उदा० - संभूतो रामायण:, उपहूतः शाकल्यः, परिजग्धः कौण्डिन्यः । कारकादु- । पपदाच्च - धनुर्भिः खाता धनुष्खाता नदी, कुद्दाखातं नगरम्, हस्तिमृदिता भूमिः ।। भाषार्थ:- गति, कारक तथा उपपद से उत्तर क्तान्त उत्तरपद को अन्तोदात्त होता है [संज्ञायाम् ] संज्ञा विषय में [ श्रनाचितादीनाम् ] आचितादि शब्दों को छोड़कर | संभूतः आदि में कर्म में क्त हुआ है, अतः गतिरनन्तरः ( ६ २ ४९ ) की प्राप्ति थी तदपवाद है | संभूतः आदि शब्द रामायण इत्यादि की संज्ञायें हैं । धनुष्खाता आदि में कत्तेकरणे कृता० (२1१1३१ ) से समास हुआ है । जनसनखन० (६|४|४२)पादः ] षष्ठोऽध्यायः से खन को आत्व हुआ है। तृतीया कर्मणि उदाहरणों में पूर्वपद को प्रकृति स्वर प्राप्त था, विधान है || १७६ (६।२।४८ ) से इन तीनों तदपवाद यह अन्तोदात्त यहाँ से ‘संज्ञायाम्’ की अनुवृत्ति ६ |२| १४८ तक जाती है || प्रवृद्धादीनां च || ६ |२| १४७॥ प्रवृद्धादीनाम् ६|३|| च अ० ॥ स० - प्रवृद्ध आदिर्येषां ते प्रवृद्धाद- यस्तेषां बहुव्रीहिः ॥ अनु० - क्तः, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ :- प्रवृद्धादीनां च क्तान्तमुत्तरपदमन्तोदात्तं भवति ॥ उदा० - प्रवृद्धं यानम्, प्रवृद्धो वृषलः, प्रयुक्ताः सक्तवः ॥ भाषार्थ :- [ प्रवृद्धादीनाम् ] प्रवृद्धादियों के क्तान्त उत्तरपद को [च] भी अन्तोदात्त होता है । पूर्वं सूत्र में संज्ञा विषय में कहा है, यहाँ असंज्ञा में भी होगा । पूर्ववत् गतिरनन्तरः की प्राप्ति थी तदपवाद है | कारकाद्दत्तश्रुतयोरेवाशिषि || ६ |२| १४८ ॥ कारकात् ५|१|| दत्तश्रुतयोः ६ |२|| एव अ० ।। आशिषि ७११ ॥ स०- दत्त इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - संज्ञायाम्, क्तः, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः- आशिषि गम्यमानायां संज्ञायां विषये कारकादुत्तर- योर्दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति ॥ उदा० – देवा एनं देयासुः = प्रार्थितैर्देवैर्दत्तः = देवद्त्तः । विष्णुरेनं श्रूयाद् विष्णुश्रुतः ॥ भाषार्थ:- संज्ञा विषय में [आशिषि] आशीर्वाद गम्यमान हो तो [कारकात् ] कारक से उत्तर [दत्तश्रुतयोः ] दत्त तथा श्रुत कान्त शब्दों को [ एव] ही अन्त उदात्त होता है || संज्ञायामनाचि ० (६।२।१४५) से सभी क्तान्तों को अन्तोदात्तत्व प्राप्त था, उसी का यहाँ नियम कर दिया कि ‘यदि कारक से उत्तर हो तो दत्त एवं श्रुत को ही हो’ । दत्त, श्रुत से अन्यत्र तृतीया कर्मणि (६।२।४८) से पूर्वपद प्रकृतिस्वरत्व ही होगा । इस प्रकार कारक का नियम कर दिया || तिच्क्तौ च संज्ञा० (३।३।१७४) से आशी: विषय में उदाहरणों में क्त प्रत्यय हुआ है । दो दद् घोः (७|४|४६ ) से दा को दद् आदेश होता है। किसी व्यक्ति विशेष की ये संज्ञायें हैं | १८० अष्टाध्यायी प्रथमावृत्तौ यहाँ से ‘कारकात्’ की अनुवृत्ति ६।२।१५१ तक जायेगी || इत्थम्भूतेन कृतमिति च ॥ ६ |२| १४९ ॥ " [ द्वितीय: इत्थम्भूतेन ३|१|| कृतम् १|१|| इति अ० ॥ च अ० ॥ इमं प्रकार- मापन्नः इत्थम्भूतस्तेन 11 ॥ अनु० – कारकात् क्तः, अन्तः, उत्तरपदस्य, उदात्तः । अर्थ :— इत्थम्भूतेन कृतमित्येतस्मिन्नर्थे यः समासो वर्त्तते तत्र क्तान्तमुत्तरपदं कारकात् परमन्तोदात्तं भवति || उदा०- सुप्तप्रलपि॒तम्, उन्मत्तप्रलपितम्, श्रमत्तगीतम्, विपन्नश्रु तम् ॥ भाषार्थ:- [ इत्थम्भूतेन ] इस प्रकार को प्राप्त हुए के द्वारा [ कृतम् ] किया गया [इति ] इस अर्थ में जो समास वहाँ [च] भी क्तान्त उत्तरपद को कारक से परे अन्तोदात्त होता है || सुप्तत्व प्रकार को प्राप्त हुआ हुआ यह इत्थम्भूत है, तथा उस सुप्त के द्वारा प्रलाप किया गया यह ‘कृतम्’ है, इस प्रकार सुप्तप्रलपितम् में ‘इत्थम्भूतेन कृतम्’ अर्थ में समास है । इसी प्रकार सबमें जानें || तृतीया कर्मणि (६२२४८) का अपवाद यह सूत्र भी है ।। अनो भावकर्मवचनः || ६|२|१५०॥ अनः १|१|| भावकर्मवचनः १|१|| स० - भावश्च कर्म च भावकर्मणी, तयोर्वचनः भावकर्मवचनः द्वन्द्वगर्भषष्ठीतत्पुरुषः ॥ अनु० - कारकात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:- कारकात् परं भाववचनं कर्मवचनं चानप्रत्ययान्तमुत्तरपदमन्तोदात्तं भवति || उदा० ओदनभोजनं सुखम्, पयःपानं सुखम्, चन्दनप्रियङ्गुकालेपनं सुखम् । कर्मवचनम् - राज भोजनाः शालयः, राजाच्छादनानि वासांसि । भाषार्थ:- [भावकर्मवचनः ] भाव तथा कर्मवाची [ अन ] अनप्रत्य यान्त उत्तरपद को कारक से उत्तर अन्तोदात्तत्व होता है || ‘भोजन’ : आदि शब्द अन (यु को अन होकर) प्रत्ययान्त हैं । सर्वत्र कर्म में षष्टी होकर समास हुआ है || गतिकारकोपपदात् (६/२/१३८) का अपवाद यह सूत्र है ॥पादः ] षष्ठोऽध्यायः १८१ मन्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः || ६ | २ | १५१ || · मन्ति क्रीताः १|३|| स० - याजक आदिर्येषां ते याजकादयः, बहु- व्रीहिः । मन् च क्तिन् च व्याख्यानञ्च शयनञ्च आसनञ्च स्थानञ्च याज- कादयश्च क्रीतश्च मन्ति क्रीताः, इतरेतरद्वन्द्वः ॥ अनु० - कारकात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:- कारकात्परं मन्नन्तं क्तिन्नन्तं, व्याख्यान, शयन, आसन, स्थान इत्येतानि याजकादयः क्रीतशब्दश्चोत्तरपदमन्तोदात्तं भवति ॥ उदा: – मन् — रथस्य वर्त्म रथवर्त्म, शकटवर्त्म । क्तिन्-पाणि- निकृतिः, आपिशलिकृतिः । व्याख्यान ऋगयनव्याख्यानम्, छन्दोव्याख्या- नम् । शयन - राजशयनम्, ब्राह्मणशयनम् । आसन - राजासनम्, ब्राह्म- णासनम् । स्थान - गोस्थानम्, अवस्थानम् । याजकादि - ब्राह्मणयाजकः, क्षत्रिययाजकः, ब्राह्मणपूजकः, क्षत्रियपूजकः । क्रीत - गवा क्रीतः गोक्रीतः, अश्वक्रीतः ॥ 1 O भाषार्थ :- कारक से उत्तर [भक्ति क्रीताः ] मन्प्रत्ययान्त, क्तिन्- प्रत्ययान्त, एवं व्याख्यान, शयन, आसन, स्थान तथा याजकादिगण पठित शब्द एवं क्रीत शब्द उत्तरपद को अन्तोदात्त होता है || सर्वत्र षष्ठी समास हुआ है । ब्राह्मणयाजकः आदि में याजकादिभिश्च (२२६ ) से समास । हुआ है । गतिकारकोपपदात् ० (६२४१३८) का अपवाद यह सूत्र है । गोक्रीतः अश्वक्रीतः में तृतीया समास है, अतः यहाँ तृतीया कर्मणि ( ६ |२| ४८ ) की प्राप्ति थी तदपवाद है || व्याख्यान में करण में, तथा शयन आसन स्थान में अधिकरण में ल्युट हुआ है भाव एवं कर्म में ल्युट् नहीं हुआ है अतः पूर्व सूत्र से प्राप्त नहीं था, कह दिया || सप्तम्याः पुण्यम् || ६ |२| १५२ ॥ सप्तम्याः ५|१|| पुण्यम् १|१|| अनु० - अन्तः, उत्तरपदस्य, उदान्तः ॥ अर्थ :– सप्तम्यन्तात् परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं भवति ॥ उदा० - अध्ययने पुण्यम् = अध्ययनपुण्यम्, वेदे पुण्यम् = बेदु- पुण्यम् ॥ १ रथवर्त्म आदि उदाहरणों में कर्तृकर्मणोः कृति से कर्म में षष्ठी होने से कारक से उत्तरवर्मादि कृदन्त होता है । १८८२ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय भाषार्थ : - [ सप्तम्याः ] सप्तम्यन्त से परे [ पुण्यम् ] पुण्य उत्तरप शब्द को अन्तोदात्त होता है । तत्पुरुषे तुल्यार्थ० (६२/२) से पूर्वपद प्रकृतिस्वरत्व प्राप्त था, तदपवाद है || ऊनार्थकलहं तृतीयायाः ||६|२|१५३ || ऊनार्थ कलहम् ||१|| तृतीयायाः ५|१|| स० – ऊनोऽर्थो यस्य स ऊनार्थः, बहुब्रीहिः । ऊनार्थश्च कलद्दश्च ऊनार्थकलहम्, समाहारो द्वन्द्वः । अनु० - अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः- तृतीयान्तात् पराण्यूना र्थान्युत्तरपदानि कलहशब्दश्चान्तोदात्तानि भवन्ति ॥ उदा० - माषोनम् कार्षापणनम्, मात्र विकलम् कार्षापणविकलम् । असिकलहः, वाक्कलहः || भाषार्थ:- [तृतीयायाः ] तृतीयान्त शब्द से परे [ऊनार्थं कलहम् ] ऊनार्थवाची एवं कलह शब्द उत्तरपद को अन्तोदात्त होता है । ऊन कम का वाचक है | उदाहरणों में पूर्वसदृशसमो० (२|१|३०) से समास हुआ है | यहाँ भी तत्पुरुषे तुल्यार्थतृतीया ० (६।२।२ ) से पूर्वपद प्रकृतिस्व- रत्व प्राप्त था, तदपवाद है || यहाँ से ‘तृतीयायाः’ की अनुवृत्ति ६ । २ । १५४ तक जायेगी || मिश्रं चानुपसर्गमसन्धौ || ६|२|१५४॥ मिश्रम् १|१|| च अ० ॥ अनुपसर्गम् १|१|| असन्धौ ११॥ स० अनुप०, असन्धौ उभयत्र नव्यतत्पुरुषः ॥ श्रतु० - तृतीयायाः, अन्तः, उत्तरपदस्य, उदात्तः । अर्थ :- तृतीयान्तात्परं मिश्र इत्येतदनुपसर्ग मुत्त- रपदमन्तोदात्तं भवति असन्धौ गम्यमाने ॥ उदा० - गुडमिश्राः, तिलमिश्राः, सर्पिर्मिश्राः ॥ भाषार्थ: - तृतीयान्त से परे [अनुपसर्गम् ] अनुपसर्ग [मिश्रम् ] मिश्र शब्द उत्तरपद को [च] भी अन्तोदात्त होता है [सन्धौ ] असन्धि गम्यमान हो तो ॥ उदाहरणों में पूर्व सहश० (२|१|३०) से समास हुआ है । यह सूत्र भी तत्पुरुषे तुल्यार्थ० (६२) का अपवाद है | सन्धि पणबन्ध को कहते हैं । उदाहरणों में असन्धि अर्थात् पणबन्ध का अभाव है, क्योंकि ‘गुड़ मिला हुआ, तिल मिला हुआ’ ऐसा उदाहरणों का अर्थ है ॥पादः ] षष्ठोऽध्यायः १८३ नञो गुणप्रतिषेधे संपाद्य हिता लमर्थास्तद्धिताः || ६ | २ | १५५ ॥ नमः ५ | १ || गुणप्रतिषेवे ७|१|| संपाद्यर्हहितालमर्थाः १|३|| तद्धिताः २|३|| स० - गुणस्य प्रतिषेधः, गुणप्रतिषेधस्तस्मिन् षष्ठीतत्पुरुषः । सम्पादी च अर्हश्च हितच अलख सम्पाद्यर्हहितालम्, इत्येतान्यर्थाः येषां तद्धितानां ते संपार्थाः, द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - अन्तः, उत्तर- पदस्य, उदात्तः ॥ अर्थः- सम्पदादि, अर्ह, हित, अलम् इत्येवमर्था ये तद्धितास्तदन्तान्युत्तरपदानि गुणप्रतिषेधे वर्त्तमानात् नमः पराण्यन्तो- दात्तानि भवन्ति ॥ उदा० - कर्णवेष्टकाभ्यां सम्पादि मुखं कार्णवेष्टकि- कम्, न कार्णवेष्टकिकम्, अकार्णवेष्टकिकम् । अर्ह - छेदमर्हति छेदिकः, न वैदिकः, अच्छेदिकः । हित - वत्सेभ्यो हितो वत्सीयः, न वत्सीयः अवत्सीयः ॥ अलम् - सन्तापाय प्रभवति सान्तापिकः, न सान्तापिकः असान्तापिकः ॥ । भाषार्थ :- [ गुणप्रतिषेधे ] गुण के प्रतिषेध अर्थ में वर्त्तमान [ नञः ] नन् से उत्तर [ संपाद्यर्हहितालमर्थाः ] संपादि, अर्ह, हित, अलम् अर्थ हैं जिन [तद्धिता: ] तद्धितों के तदन्त ( तद्धित प्रत्ययान्त उत्तरपद को अन्तोदात्त होता है | यह सूत्र भी तत्पुरुषे तुल्यार्थ० (६२२) का अपवाद है | कार्णवेष्टकिकम् यहाँ सम्पादिनि (५१११६८ ) से सम्पादि अर्थ में ठन् तद्धित प्रत्यय हुआ है । उस सम्पादि गुण का प्रतिषेध नन् से होता है, अतः गुणप्रतिषेध अर्थ में वर्त्तमान नम है ही । इसी प्रकार अन्य उदाहरणों में जिस हित आदि अर्थ में तद्धित प्रत्यय हुआ है, उसी गुण का प्रतिषेध नन् से हो रहा है, ऐसा जानें || छेदिकः में आहदगो ०१ (५|१|१९) से ठकू हुआ है । वत्सीयः में प्राक् कीताच्छः (५।११२ ) से छ तथा सान्तापिकः में तस्मै प्रभ- वति० (५।१।१००) से ठञ् तद्धित हुआ है । पश्चात् न समास हो ही जायेगा || यहाँ से ‘नमः’ की अनुवृत्ति ६ |२| १६१ तक तथा ‘गुणप्रतिषेधे तद्धिताः’ की ६ |२| १५६ तक जायेगी ॥ १. आहत यहाँ अभिविधि में ग्रा है अतः श्रर्ह अर्थ में भी ठक् प्रत्यय ही होता है । १८४ अष्टाध्यायीप्रथमावृत्तौ ययतोश्चातदर्थे || ६ |२| १५६ ॥ [ द्वितीय P ययतोः ६|२|| च अ० ॥ अतदर्थे ७|१|| सं०– यश्च यत् ययतौ तयोः इतरेतरद्वन्द्वः । तस्मै इदं तदर्थम्, चतुर्थीतत्पुरुषः न तदर्थम् अतदर्थं तस्मिन् “नन्तत्पुरुषः ॥ अनु० - नमः गुणप्रतिषे तद्धिताः, अन्तः, उत्तरपदस्य, उदात्तः ॥ श्रर्थः - गुणप्रतिषेधे वर्त्तमा नात् नञः परौ य, यत् इत्येतौ यौ तद्धितावतदर्थे वर्त्तते तदन्तस्योत्तरपद- स्यान्त उदात्तो भवति ॥ उदा - य — पाशानां समूहः पाश्या, न पाश्या अपाश्या, अनृण्या । यत्– दन्तेषु भवं दन्त्यं, न दन्त्यम् अद्न्त्यम्, अकर्ण्यम् । भाषार्थ : — गुणप्रतिषेध अर्थ में जो नञ् उससे उत्तर [ अतदर्थे ] अतदर्थ में वर्त्तमान जो [ ययतोः ] य तथा यत् तद्धित प्रत्यय तदन्त उत्तरपद को [च] भी अन्त उदात्त होता है || पूर्ववत् तत्पुरुषे तुल्यार्थ० का अपवाद है तथा उदाहरणों में गुणप्रतिषेधादि भी पूर्व कहे अनुसार जानें। अर्थों उदाहरणों में य यत् प्रत्यय ‘पाश के लिये, या दन्त के लिये इन में नहीं हुये हैं, अतः अतदर्थ हैं । पाशादिभ्यो यः (४/२/४८) से ‘य’ तथा शरीरावयवाच्च (४|३|५५ ) से ‘यत्’ प्रत्यय हुआ है || अच्कावशक्ती || ६|२| १५७॥ अच्कौ ||२|| अशक्तौ ७|१|| स० - अच् च कश्च अच्कौ, इतरेतर- द्वन्द्वः । न शक्तिरशक्तिस्तस्याम्’ ‘नन्तत्पुरुषः ॥ अनु० - नमः, अन्तः, उत्तरपदस्य, उदात्तः ॥ श्रर्थः - नमः परमच्प्रत्ययान्तं कप्रत्ययान्तं चोत्तर- पद्मशक्तौ गम्यमानायामन्तोदात्तं भवति ॥ उदा० - अपचः, अजयः । कः - अविक्षिषः, अविखः ॥ भाषार्थ :- नन् से उत्तर [ अच्कौ ] अवप्रत्ययान्त तथा कप्रत्ययान्त उत्तरपद को [ अशक्तौ ] अशक्ति गम्यमान हो तो अन्तोदान्त होता है | अपच: (जो पकाने में असमर्थ है) में पचाद्यच् हुआ है, तथा अविलिखः में इगुपधज्ञा० (३।२।१३५) से क प्रत्यय हुआ है | ‘नन्’ अव्यय है, अतः इस नव् के अधिकार में सर्वत्र तत्पुरुषे तुल्यार्थं० की प्राप्ति थी, तदपवाद ये सूत्र हैं | ॥ यहाँ से ‘अच्कौ’ की अनुवृत्ति ६।१।१५८ तक जायेगी ||पादः ] षष्ठोऽध्यायः आक्रोशे च || ६ |२| १५८ ॥ १८५ आक्रोशे ७|१|| च अ० ॥ अनु० –अच्कौ, ननः, अन्तः, उत्तर- पदस्य, उदात्तः ॥ श्रर्थः- ननः परमच्प्रत्ययान्तं कप्रत्ययान्तश्चोत्तरपद- माक्रोशे गम्यमानेऽन्तोदात्तं भवति ॥ उदा० - अपचोऽयं जाल्मः, अपठोऽयं जाल्मः । कः – अविक्षिपः, अविलिखः ॥ भाषार्थ :- नन् से उत्तर [आक्रोशे ] आक्रोश गम्यमान होने पर [च] भी अच्प्रत्ययान्त तथा कप्रत्ययान्त उत्तरपद को अन्तोदात्त होता है अपच: अपठः में आक्रोश यही है, कि वह पकाने एवं पढ़ने में शक्त = समर्थ है तो भी किसी कारण से पका नहीं सकता, पढ़ नहीं सकता अतः उसकी ‘अपचोऽयं जाल्मः’ कहकर भर्त्सना की जा रही है । इसी प्रकार अन्यों में समझें || शक्ति गम्यमान होने पर भी हो जावे अतः यह सूत्र है | यहाँ से ‘आक्रोश’ की अनुवृत्ति ६।२।१५९ तक जायेगी ॥ संज्ञायाम् ||६|२|१५९|| संज्ञायाम् ७|१|| अनु० - आक्रोशे नमः, अन्तः, उत्तरपदस्य, उदात्तः ॥ श्रर्थः - नमः परमाक्रोशे गम्यमाने संज्ञायां वर्त्तमानमुत्तरपद- मन्तोदान्तं भवति || उदा – अदेवदन्तः, अयज्ञदत्तः, अविष्णुमित्रः ॥ भाषार्थ:- नन् से परे आक्रोश गम्यमान हो तो [संज्ञायाम् ] संज्ञा विषय में वर्त्तमान उत्तरपद को अन्तोदात्त होता है | जो देवदत्त नामधारी होते हुये भी तदनुकूल कार्य नहीं करता उसके प्रति अदेवदत्तः कहकर आक्रोश प्रकट किया जाता है || कृत्योकेष्णुच्चार्वादयश्च ॥ ६|२|१६|| कृत्योदय: १|३|| च अ० ॥ स० - चारु आदिर्येषां ते चार्वादयः, बहुव्रीहिः । कृत्यश्च जकच इष्णुच् च चार्वादयश्च कृत्यो । दुयः, इतरेतरद्वन्द्वः ॥ अनु० – नमः, अन्तः, उत्तरपदस्य, उदात्तः ॥ श्रर्थः- नम उत्तरे कृत्य, उक, इष्णुच् इत्येवमन्ताचार्वादयश्वान्तोदात्ता भवन्ति ॥

उदा० — कृत्य - अकर्त्तव्यम्
अकरणीयम् ।
। उक - अनागामुकम् ,
१८६
अष्टाध्यायीप्रथमावृत्तौ
[ द्वितीय
अनपलाषुकम् । इष्णुच् - अनलङ्करिष्णुः, अनिराकरिष्णुः, अनाढ्यम्भ विष्णुः, असु॒भग॒म्भविष्णुः । चार्वादयः - अचारुः, असाधुः, अयोधिक अवदान्यः ॥
भाषार्थ:- नन् से उत्तर [कृत्यो ‘दयः ] कृत्य संज्ञक एवं उक, इष्णुच प्रत्ययान्त तथा चार्वादि गणपठित उत्तरपद शब्दों को [च] भी अन्तो दात्त होता है ॥ लषपतपद ० ( ३ |२| १५४ ) से उकञ् (क) प्रत्यय तथा (३।२।१५४) अलंकृञ्० (३।२।१३६ ) से इष्णुच् प्रत्यय होता है । इष्णुच् से खिष्णुच का भी ग्रहण है, जो कि आढ्यसुभग० (३३२२५६ ) से अनाढ्यम्भविष्णुः आदि में हुआ है । कृत्य से कृत्य संज्ञक अनीयर् आदि प्रत्यय लिये गये हैं ||
विभाषा तृननतीक्ष्णशुचिषु || ६ |२| १६१ ॥
विभाषा ||१|| वृन्नन्नतीक्ष्णशुचिषु ७|३|| स० - तृन्नन्न० इत्यत्रे- तरेतरद्वन्द्वः || अनु० – नमः, अन्तः, उत्तरपदस्य, उदात्तः ॥ श्रर्थ:- नम उत्तरेषु तृन्नन्त, अन्न, तीक्ष्ण, शुचि इत्येतेषूत्तरपदेषु विभाषाऽन्त उदात्तो भवति ॥ उदा०–अकर्त्ता, अर्कर्त्ता । अ॒न॒न्नम्, अनंन्नम् । अतीक्ष्णम्, अतीक्ष्णम् । अशुचिः, अशुचिः ॥
भाषार्थ:- नन् से उत्तर [तृन्नन्नतीच्णशुचिषु ] तृन् प्रत्ययान्त एवं अन्न, तीक्ष्ण तथा शुचि उत्तरपद शब्दों को [ विभाषा ] विकल्प से अन्तोदात्त होता है | पक्ष में तत्पुरुषे तुल्यार्थ० (६१२/२) से अव्यय पूर्वपद को प्रकृतिस्वरत्व अर्थात् निपाता आधुदात्ताः (फिट्० ८०) से आयुदात्तत्व होता है || अकर्त्ता में तच्छील अर्थ में तृन् प्रत्यय हुआ है ||
बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागण || ६ |२| १६२ ॥
बहुव्रीहौ ७|१|| इदमेतत्तद्द्भ्यः ५|३|| प्रथमपूरणयोः ६|२|| क्रियागणने ७|१|| स० - इदम् च एतद् च तद् च इदमेतत्तदस्तेभ्यः इतरेतरद्वन्द्वः । प्रथमश्च पूरण प्रथमपूरणे, तयोः इतरेतरद्वन्द्वः ।षष्ठोऽध्यायः
१८७
पादः ] क्रियायाः गणनं क्रियागणनम्, तस्मिन् षष्ठीतत्पुरुषः ॥ अनु०- अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ :- बहुव्रीहौ समासे इदम्, एतद्, तद् इत्येतेभ्य उत्तरस्य क्रियागणने वर्त्तमानस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च शब्दस्यान्तोदात्तो भवति ॥ उदा० - इदं प्रथमं गमनं भोजनं वा यस्य स इदं प्रथ॒मः । द्वितीयः, इदंतृतीयः । एतत्प्रथमः । एतद्वितीयः एतत्तृतीयः । तत्प्रथमः । तदद्वितीयः, तत्तृतीयः ॥
" -
भाषार्थ:- [बहुव्रीहौ ] बहुव्रीहि समास में [ इदमेतत्तद्भ्यः ] इदम्, एतत्, तद् इनसे उत्तर [ क्रियागणने] क्रिया के गणन में वर्त्तमान [ प्रथमपूरणयोः ] प्रथम तथा पूरण प्रत्ययान्त शब्दों को अन्तोदात्त होता || प्रथम शब्द का यहाँ स्वरूप से ग्रहण है, तथा पूरण से द्वेस्तीयः, त्रेः संप्रसारणं च (५/२०५५) से विहित जो पूरण अर्थ में प्रत्यय तदन्त शब्द लिये गये हैं । यह उसका प्रथम गमन है अथवा द्वितीय तृतीय गमन है, यहाँ स्पष्ट क्रियागणन है ही ||
प्रकृतिस्वरत्व प्राप्त था
बहुव्रीहौ प्रकृत्या ० (६२।१ ) से पूर्वपद तदपवाद है । यहाँ से आगे जहाँ तक ‘बहुव्रीहौ’ का अधिकार है, वहाँ तक के सभी सूत्र ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ के अपवाद होंगे, ऐसा जानें ॥
यहाँ से ‘बहुव्रीहौं’ की अनुवृत्ति ६ |२| १७७ तक जायेगी ||
संख्याया: स्तनः || ६|२| १६३॥
संख्यायाः ५|१|| स्तनः १|१|| अनु० - बहुव्रीहौ, अन्तः, उत्तरपदस्य उदात्तः ॥ अर्थः- संख्यायाः परः स्तनशब्दो बहुव्रीहौ समासेऽन्तोदात्तो भवति ॥ उदा० - द्विस्तना, त्रस्त॒ना, च॒तुःस्त॒ना ॥
भाषार्थ :- [ संख्यायाः ] संख्या शब्द से उत्तर [स्तन: ] स्तन शब्द को बहुव्रीहि समास में अन्तोदात्त होता है | उदा० - द्विस्तना ( दो स्तनों वाली) |
यहाँ से ‘संख्याया: स्तनः’ की अनुवृत्ति ६ । २ । १६४ तक जायेगी ||
१८८
अष्टाध्यायी प्रथमावृत्तौ
विभाषा छन्दसि ||६/२/१६४॥
[ द्वितीयः
विभाषा ||१|| छन्दसि ७|१|| अनु० - संख्यायाः स्तनः, बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ :- छन्दसि विषये बहुव्रीहौ समासे संख्यायाः परः स्तनशब्दो विकल्पेनान्तोदात्तो भवति ।। उदा- द्विस्तनां कुर्याद् वामदेवः । द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां दोहाय ( तै० सं० ५ १ ६ ४ ) । चतुः स्तनां करोति ॥
भाषार्थ :- [छन्दसि ] वेद विषय में संख्या शब्द से परे स्तन शब्द को बहुव्रीहि समास में [ विभाषा ] विकल्प से अन्तोदात्त होता है || पक्ष में द्वि (फिट्० १) चतुर् (उणा० ५।५८) शब्द प्रकृतिस्वर होने से आद्युदान्त हैं ।। संज्ञायां मित्राजिनयोः || ६ |२| १६५ ॥
संज्ञायाम् ७|१|| मित्राजिनयोः ६२|| स० - मित्रा० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:- संज्ञायां विषये बहुव्रीहौ समासे मित्र, अजिन इत्येतयोरुत्तरपदयोरन्त उदात्तो भवति || उदा०— देवमित्रः, ब्रह्ममित्रः । वृकाजिनः, कूलाजिनः, कृष्णाजिनः ॥
भाषार्थ:- [संज्ञायाम् ] संज्ञा विषय में [ मित्राजिनयोः ] मित्र तथा अजिन उत्तरपद को बहुव्रीहि समास में अन्तोदात्त होता है || देवमित्र आदि किन्हीं की संज्ञाएँ हैं ।
व्यवायिनोऽन्तरम् || ६|२| १६६॥
व्यवायिनः ५ | १|| अन्तरम् १|१|| अनु० - बहुव्रीहौ, अन्तः, उत्तर- पदस्य, उदान्तः ॥ अर्थः व्यवायी = व्यवधाता । व्यवधातृवाचिनः परमन्तरमुत्तरपदमन्तोदात्तं भवति बहुव्रीहौ समासे ॥ उदा० - वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः, पटान्तरः, कम्बलान्तरः ॥
भाषार्थ :- [व्यवायिनः ] व्यवधायकवाची शब्द से उत्तर [अन्तरम् ] अन्तर उत्तरपद शब्द को बहुव्रीहि समास में अन्तोदात्त होता है । वस्त्र तथा पट आदि शब्द व्यवधायकवाची हैं || उदा० - वस्त्रान्तरः (वस्त्र है व्यवधायक जिसका ), पटान्तरः ॥पादः ]
षष्ठोऽध्यायः
मुखं स्वाङ्गम् || ६ |२| १६७॥
१८६.
मुखम् ||१|| स्वाङ्गम् ||१|| अनु० - बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:- स्वाङ्गवाचि मुखमुत्तरपदं बहुव्रीहौ समासेऽन्तोदात्तं भवति ।। स्वमङ्ग स्वाङ्गम् || उदा० - गौरमुखः, भद्रमुखः ॥
भाषार्थ:- [स्वाङ्गम् ] स्वाङ्ग ( अपना अङ्ग) वाची [ मुखम् ] मुख शब्द उत्तरपद को बहुव्रीहि समास में अन्तोदात्त होता है ।। उदा० गौरमुखः (गोरे मुख वाला) ||
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६ |२| १६६ तक जायेगी ॥ नाव्ययदिक्शब्द गोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः || ६ | २ | १६८ ॥
न अ० ॥ अव्यय’ ‘त्सेभ्यः ५|३|| स० - दिशां शब्दा दिक्शब्दाः, षष्ठीतत्पुरुषः । अव्ययः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - मुखं स्वाङ्गम्, बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः–अव्यय, दिक्शब्द, गो, महत्, स्थूल, मुष्टि, पृथु, वत्स इत्येतेभ्यः परं स्वाङ्गवाचि मुखमुत्तरपदं बहुव्रीहौ समासे नान्तोदात्तं भवति ॥ उदा०-अव्यय-
|| - उच्चैर्मुखः, नीचैर्मुखः । दिक्शब्द – प्राङ्मुखः, प्र॒त्यङ्मुखः । गोर्मुखः ।
21
म॒हार्मुखः । स्थूलर्मुखः । मुष्टिर्मुखः । पृथुर्मुखः । व॒त्सर्मुखः ।।
‘त्सेभ्यः] अव्यय,
भाषार्थ :- बहुव्रीहि समास में [अव्यय दिक्शब्द, गो, महत्, स्थूल, मुष्टि, पृथु, वत्स इनसे उत्तर स्वाङ्गवाची मुख शब्द उत्तरपद को अन्तोदात्त [न] नहीं होता || पूर्वं सूत्र से प्राप्ति थी, प्रतिषेध कर दिया, अतः बहुव्रीहौ प्रकृत्या ० ( ६ (२१) से सर्वत्र पूर्वपद प्रकृतिस्वरत्व ही होता है, जो इस प्रकार है- उच्चैः नीचैः शब्द स्वरादि गण में अन्तोदात्त निपातन पढ़े हुये हैं । प्राङ् तथा प्रत्यङ् शब्द को अनिगन्तोश्चती० (६२।५२ ) से पूर्वपद प्रकृतिस्वरत्व की प्राप्ति थी, सो वहीं इसकी सिद्धि की है। गो की सिद्धि सूत्र ६ |२| ४ में तथा महत् की ६ २ ३८ में देखें । स्थूल शब्द से पचाद्यच होता है, अतः प्रत्यय स्वर से अन्तोदात्त होता है । मुष धातु से क्तिच् प्रत्ययान्त मुष्टि शब्द बनता है, अतः अन्तोदात्त है । पृथु शब्द प्रथिनदि० ( उणा० ११२८) से कु
१९०
अष्टाध्यायी प्रथमावृत्तौ
[ द्वितीय:
प्रत्ययान्त है, अतः अन्तोदात्त है । वत्स शब्द वृतुवदिवचिवसि ( उपा० ३।६२) से स प्रत्ययान्त है, अतः अन्तोदात्त है ||
निष्ठोपमानादन्यतरस्याम् ||६|२|१६९॥
निष्ठोपमानात् ५ | १ || अन्यतरस्याम् ७|१|| स०-निष्ठा च उपमा- नश्च निष्ठोपमानं, तस्मात् समाहारद्वन्द्वः ॥ अनु० – मुखं स्वाङ्गम्,
|| बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः- बहुव्रीहौ समासे निष्ठा- न्तादुपमानवाचिनश्च स्वाङ्गं मुखमुत्तरपदं विकल्पेनान्तोदान्तं भवति ॥ उदा० प्रक्षालितमुखः, प्रक्षालितमुखः प्रक्षालितमुखः । उपमानात् - सिंह मुखः, संहर्मुखः । व्या॒न॒मुखः, व्याघ्रर्मुखः ॥
भाषार्थ: - बहुव्रीहि समास में [[निष्ठोपमानात् ] निष्ठान्त तथा उप- मानवाची से उत्तर स्वाङ्ग मुख शब्द उत्तरपद को [ श्रन्यतरस्याम् ] विकल्प से अन्तोदात्त होता है || मुखं स्वाङ्गम् ( ६ |२| १६७) से नित्य अन्तोदात्तत्व की प्राप्ति थी, विकल्प कह दिया, अतः पक्ष में बहुव्रीहो ० ( ६ (२) १ ) से प्रकृतिस्वरत्व होने से निष्ठोपसर्ग० (६।२।११०) से पूर्वपद अन्तोदात्तत्व होगा । वहाँ पर भी विकल्प कहा है, अतः पक्ष में गतिर- नन्तर : ( ६ |२|४९ ) से ‘प्र’ उदात्त होगा । ६२|११० में मुख शब्द से स्वाङ्ग और अस्वाङ्ग दोनों लिये जाते हैं, अतः स्वाङ्गवाची से जब विकल्प से यह स्वर न होगा तब ६ |२| ११० से विकल्प से पूर्वपद प्रकृति स्वर होकर अन्तोदात्त होगा, और जो विकल्पांश बचा उसमें गतिस्वर भी हो जाता है । इस प्रकार तीन स्वर प्रक्षालितमुखः में होंगे ॥ सिंह शब्द भी पचाद्यच् प्रत्ययान्त है, अतः पक्ष में प्रत्यय स्वर से अन्तोदात्त होगा । हिंस धातु का पृषोदरादीनि (६|३|१०७) से वर्णविपर्यय होकर सिंह हो जावेगा । वि आङ पूर्वक घ्रा धातु से आश्चोपसर्गे (३|१ | १३६ ) से क प्रत्यय होकर व्याघ्र शब्द बनता है, अतः प्रत्ययस्वर से अन्तोदात्तत्व पक्ष में होगा ||
जातिकालसुखादिभ्यो ऽनाच्छादनात् क्तोऽकृतमित-
प्रतिपन्नाः || ६ |२| १७० ॥
जातिकालसुखादिभ्यः ५|३|| अनाच्छादनात् ५|१|| क्तः १११ ॥ अकृतमित- प्रतिपन्नाः ११३|| स ० – सुख आदिर्येषां ते सुखादय:, बहुव्रीहि: । जातिश्चपादः ]
षष्ठोऽध्यायः
१६१
कालश्च सुखादयश्च जाति ‘दयस्तेभ्यः’ इतरेतरद्वन्द्वः । न आच्छाद- नमनाच्छादनं तस्मात् “नन्तत्पुरुषः । कृतश्च मितश्च प्रतिपन्नश्च कृत- मितप्रतिपन्नाः, न कृतमितप्रतिपन्नाः अकृतमितप्रतिपन्नाः, द्वन्द्वगर्भनन्- तत्पुरुषः ॥ अनु० - बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:- बहुव्रीहौ समासे आच्छादनवर्जितात् जातिवाचिनः कालवाचिनः सुखा- दिभ्यश्च परं क्तान्तमुत्तरपदं कृतमितप्रतिपन्नान् वर्जयित्वाऽन्तोदात्तं भवति ॥ उदा० - जाति - सारङ्गः (चातकः ) जग्धो येन सः = सारङ्गजग्धः, पलाण्डुभक्षितः । काल - मासः जातो यस्य सः = मास- जातः, संवत्सरजातः, द्वयहजातः, त्र्यहुजातः । सुखादिभ्यः - सुखं- जातं यस्य स = सुखजातः, दुःखजातः, प्रजातः ॥
"
भाषार्थ :- [अनाच्छादनात् ] आच्छादनवाची शब्द को छोड़कर जो [जातिकाल सुखादिभ्यः ] जातिवाची शब्द, तथा कालवाची एवं सुखादि शब्द उनसे उत्तर [क्तः ] क्तान्त उत्तरपद को [ अकृतमितप्रतिपन्नाः ] कृत, मित, तथा प्रतिपन्न शब्दों को छोड़कर अन्तोदान्त होता है, बहुव्रीहि समास में | कृत मित आदि भी क्तान्त हैं, अतः इस सूत्र से प्राप्त था निषेध कर दिया || पूर्ववत् यहाँ भी (६।२।१) पूर्वपद प्रकृतिस्वरत्व प्राप्त था | सुखादि से ३ | १|१८ में पठित गण लिया जाता है ||
यहाँ से ‘जातिकाल सुखादिभ्यः’ की अनुवृत्ति ६ |२| १७१ तक जायेगी ||
वा जाते || ६|२|१७१ ॥
वा अ० ॥ जाते ७|१|| अनु० - जातिकालसुखादिभ्यः, बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:- जातिकालसुखादिभ्यः परं जात- शब्द उत्तरपदं विकल्पेनान्तोदात्तं भवति बहुव्रीहौ समासे || उदा०- जाति — द॒न्त॒जा॒तः, दन्त॑जातः । स्त॒न॒जा॒तः, स्तन॑जातः । काल - मास- जा॒तः, मास॑जातः । संवत्स॒र॒जा॒तः सु॑व॒त्स॒रज॑तः । सुखादिभ्यः – सुख- जा॒तः सु॒खर्जातः । दुःखजातः, दुःखजतः ॥
भाषार्थ: - जातिवाची, कालवाची तथा सुखादियों से उत्तर [वा ] विकल्प से [जाते ] जात शब्द उत्तरपद को अन्तोदात्त होता है, बहुव्रीहि समास में || पक्ष में पूर्वपद प्रकृतिस्वरत्व होगा, जो इस प्रकार होगा - दन्त

१९२ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय शब्द दम धातु से हसिमृण्विामि० (उणा० ३।८६ ) से तन् प्रत्ययान्त बन है, अतः नित्स्वर से आद्युदात्त है । स्तन धातु चुरादिगण में अदन्त पर्व है, उस से घञ् प्रत्यय होकर स्तन शब्द बनता है । अतो लोपः (६।४।४८ से अकार लोप हो ही जायेगा । धन् के नित होने से स्तनशब्द नित्या० (६|१|१९१ ) से आद्युदान्त है । मास शब्द भी घनन्त है अतः आद्युदात्त है । संवत्सर शब्द सम्पूर्वाश्चित् ( उणा ० ३ / ७२ ) सरन् प्रत्ययान्त है, चित्वत् माना जाने से चित: ( ६ |१| १५७) से अन्त दात्त है । सुपूर्वक खन धातु से अन्येष्वपि दृश्यते ( ३।२।१०२ ) से प्रत्यय होकर, तथा डित होने से विभाग का लोप होकर सुख शब्द बनत है, जो कि प्रत्ययस्वर से अन्तोदात्त है । इसी प्रकार दुःख शब् में समझें ॥ नञ्सुभ्याम् ||६|२|१७२ ॥ ’ नञ्सुभ्याम् ५|२|| स० - नन् च सुश्च, नन्सू, ताभ्याम् इतरेतर द्वन्द्वः ॥ अनु० - बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ: - बहुव्रीहं समासे नञ्सुभ्यां परमुत्तरपदमन्तोदात्तं भवति ॥ उदा० - न विद्यन्ते यवा यस्मिन् सः = अयवो देशः, अत्रीहिः, अमाषः । सुयवः, सुव्रीहिः । सुभाषः ॥ भाषार्थ :- बहुब्रीहि समास में [नन्सुभ्याम् ] नन् तथा सु से प उत्तरपद को अन्तोदात्त होता है || ॥ यहाँ से ‘नम्सुभ्याम् ’ की अनुवृत्ति ६ । २ । १७४ तक जायेगी || कपि पूर्वम् || ६|२| १७३ || कपि ७|१|| पूर्वम् १|१|| अनु० - नञ्सुभ्याम्, बहुव्रीहौ, अन्तः, उत्तर पदस्य, उदात्तः ॥ अर्थः— नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति बहुव्रीहौ समासे ॥ उदा० – अकुमारीको देशः, अब्रह्मबन्धूकः, सुकुमा रीकः सुब्रह्मबन्धूकः ॥ भाषार्थ:- नन् तथा सु से उत्तर उत्तरपद के [ कपि ] कप के प रहते उससे ( कप से ) [ पूर्वम् ] पूर्व को उदात्त होता है । शेषाद्विभाष ( ५/४/१५४ ) से समासान्त कप् होता है । पूर्व सूत्र से कपू को ही अन्तो दात्तत्व प्राप्त था, कप से पूर्व को कह दिया ।। यहाँ से ‘कपि’ की अनुवृत्ति ६।२।१७४ तक जायेगी ||पादः ] षष्ठोऽध्यायः हस्वान्तेऽन्त्यात् पूर्वम् || ६|२| १७४ ॥ १९३ हस्वान्ते ७|१|| अन्त्यात् ५ | १ || पूर्वम् ||१|| स० - ह्रस्वो ऽन्तो यस्य उत्तरपदस्य तद् हस्वान्तम् तस्मिन् "” बहुव्रीहिः ॥ अन्ते भवम् अन्त्यम् ॥ अनु० - कपि, नञ्सुभ्याम्, बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः- बहुव्रीहौ समासे नञ्सुभ्यां परे ह्रस्वान्त उत्तरपदे ऽन्त्यात्पूर्वमुदात्तं भवति कपि परतः ॥ उदा० - अ॒यव॑को देशः, अ॒व्रीहिकः अ॒माप॑कः । सुयर्वकः सुबीहिकः, सुमाषकः ॥

भाषार्थ : - नन् तथा सु से उत्तर बहुव्रीहि समास में [ह्रस्वान्ते] ह्रस्वान्त उत्तरपद में [अन्त्यात् ] अन्त्य से [ पूर्वम् ] पूर्व को उदात्त होता है, कपू परे रहते । अयवकः यहाँ यव ह्रस्वान्त शब्द उत्तरपद है, अतः उससे पूर्व ‘य’ को उदात्त होता है । यव शब्द से परे कप् है ही । इसी प्रकार अन्य उदाहरणों में भी जानें। पूर्व सूत्र से कपू से पूर्व उदात्त प्राप्त था, यहाँ ह्रस्वान्त उत्तरपद से पूर्व को कहा है ||
बहोर्नव्वदुत्तरपदभूम्नि || ६ |२| १७५ ।।
बहोः ५|१|| नम्वत् अ० ॥ उत्तरपदभूम्नि |१|| स० - उत्तरपदस्य भूमा (बहुत्वं ) उत्तरपदभूमा तस्मिन् षष्ठीतत्पुरुषः ॥ नम इव नन्वत् ॥ अनु० - बहुव्रीहौ, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ: - उत्तरपदार्थस्य बहुत्वे यो बहुशब्दो वर्त्तते तस्मात् नञ्वत् स्वरो भवति || उदा० नञ्सुभ्यामित्युक्तं बहोरपि तथा भवति- बहुयवो देशः, बहुव्रीहिः, बहु- तिलः । कपि पूर्वमित्युक्त बहोरपि तथा भवति- बहुकुमारीकः, बहुब्र
। हा॒व॒न्धूकः । ह्रस्वान्तेऽन्त्यात् पूर्वमित्युक्त बहोरपि तथा भवति — बहु- यर्वको देशः, बहुव्रीहिकः, बहुभाषकः । नयो जरमरमित्रभृता इत्युक्तं बहोरपि तथा भवति - बहुजर:, बहुम:, ब॒हुमित्र॑ ब॒ह॒मृत॑ः ॥
भाषार्थः - [ उत्तरपदभूम्नि ] उत्तरपदार्थ के भूम्नि = बहुत्व को कहने में वर्त्तमान जो [बहोः] बहु शब्द उससे [नवत् ] नव्यू के समान स्वर होता है, अर्थात् नम्सुभ्याम् आदि सूत्रों से नन् से उत्तर जो भी स्वरविधान किया है, वह स्वर बहु से उत्तर भी हो जावे । नन्सुभ्याम् से उत्तरपद को अन्तोदात्त कहा है, अतः वह अन्तोदात्तत्व बहु से उत्तर
१३
१६४
अष्टाध्यायीप्रथमावृत्तौ
[ द्वितीय
भी हो जायेगा । इसी प्रकार अन्य उदाहरणों में भी जान लें, ऊपर स्व दर्शा ही दिया है ।।
यहाँ से ‘बहोः’ की अनुवृत्ति ६।२।१७६ तक जायेगी ||
न गुणादयोऽवयवाः || ६ |२| १७६ ॥
न अ० ॥ गुणादयः १|३|| अवयवाः ||३|| स०- गुण आदिर्येषा ते गुणादयः, बहुव्रीहिः ॥ अनु- बहोः, बहुव्रीहौ, अन्तः, उत्तरपदस् उदात्तः ॥ अर्थः- बहोरुत्तरे बहुव्रीहौ समासेऽवयववाचिनो गुणादर नान्तोदात्ता भवन्ति ॥ उदा० - ब॒हुर्गुणा रज्जुः, ब॒ह॑क्षरं पदम्, मानम्, बहुसृ॑क्तः, ब॒ह्म॑ध्यायः ॥
बहुच्छन्द
भाषार्थ :- बहु से उत्तर, बहुव्रीहि समास में [ अवयवाः ] अवयववा [गुणादयः ] गुणादि गण पठित शब्दों को अन्तोदात्त [न] नहीं होता पूर्व सूत्र के अतिदेश से प्राप्ति थी निषेध कर दिया, अतः बहुव्रीहौ प्रकृत्या (६२१ ) से पूर्वपद प्रकृतिस्वरत्व ही होता है । लङ्घिबह्योर्नलोप ( उणा० ११२६ ) से बहु शब्द कु प्रत्ययान्त होने से प्रत्ययस्वर अन्तोदान्त है । बह्रक्षरम् एवं बह्वध्यायः यहाँ उदात्त ‘उ’ के स्थान जो यण हुआ है उससे परे अनुदान्त अकार को उदात्तस्वरितयोर्यण: (८/२४) से स्वरित होता है | बहुगुणा रज्जुः का अर्थ है, बहुत अवय = लड़ वाली रस्सी । इसी प्रकार अन्य उदाहरणों में भी गुणादि श अवयव अर्थों में हैं ||
उपसर्गात् खाङ्गं ध्रुवमपर्शु ||६|२|१७७॥
उपसर्गात् ५|१|| स्वाङ्गम् ||१२|| ध्रुवम् १|१|| अपर्शु १|१|| स०- न पशुं अपशुं नन्तत्पुरुषः ॥ अनु- बहुव्रीहौ, अन्तः, उत्तरपदस् उदात्तः ॥ अर्थ :- बहुव्रीहौ समासे उपसर्गादुत्तरं पर्शुवजितं स्वाङ्गं घु मन्तोदात्तं भवति ॥ उदा० - सततं यस्य प्रगतं पृष्ठं भवति स पृष् प्रोदरः, प्रललाटः ॥
भाषार्थ :- बहुव्रीहि समास में [ उपसर्गात् ] उपसर्ग से उत्तर [पश् पर्श वर्जित [ध्रुवम् ] ध्रुव [स्वाङ्गम् ] स्वाङ्ग को अन्तोदात्त होता हैपादः ]
षष्ठोऽध्यायः
१६५
ध्रुव कहते हैं, एकरूपता से सदैव रहने को । पीठ उदर आदि ध्रुव स्वाङ्ग हैं । पर्शु पसली की हड्डी को कहते हैं, अतः स्वाङ्ग होने से प्राप्ति थी निषेध कर दिया ||
यहाँ से ‘उपसर्गात् ’ की अनुवृत्ति ६ । २ । १६५ तक जायेगी ।
वनं समासे || ६ |२| १९७८ ॥
वनम् ||१|| समासे ७|१|| अनु० – उपसर्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ श्रर्थः - समासमात्र उपसर्गादुत्तरं वनमित्येतदुत्तरपदमन्तोदात्तं भवति || उदा० - प्रवणे यष्टव्यम् । निर्वणे प्रणिधीयते ॥
भाषार्थ : - [समासे ] समास मात्र में उपसर्ग से उत्तर [वनम् ] वन उत्तरपद शब्द को अन्तोदात्त होता है ॥ प्रकृष्टं वनं प्रवणं तस्मिन् प्रवणे, निर्गतो वनादिति निर्वणं तस्मिन् निर्वणे यहाँ प्रनिरन्तः शरे० (८|४|५ ) से णत्व होता है । ‘प्रकृष्टं वनम्’ आदि व्युत्पत्ति मात्र है, प्रवण का अर्थ एक ओर नीची भूमि है । यज्ञ- वेदिका प्राक्प्रवण = पूर्वदिशा में नीची बनाने का विधान है । इसी प्रकार ‘निर्वाण’ का अर्थ है चारों ओर सम भूमि ॥
यहाँ से ‘वनम्’ की अनुवृत्ति ६।२।१७६ तक जायेगी ||
अन्तः || ६ |२| १७९ ॥
अन्तः अ० ॥ अनु० - वनम् अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ :- अन्तश्शब्दादुत्तरं वनमन्तोदात्तं भवति ॥ उदा - अन्तर् वनं यस्मिन् अन्तर्वणो देशः ||
अन्तोदात्त
पढ़ा है ||
भाषार्थ:- [अन्तः ] अन्तर् शब्द से उत्तर वन शब्द को होता है || ‘अन्तर्’ अव्यय शब्द स्वरादिगण (१।११३६) में पूर्ववत् प्रनिरन्तः शरे० (८१४१५) से यहाँ भी णत्व जानें | मध्य में वन हो वह देश अन्तर्वण कहाता है, यहाँ बहुव्रीहि समास है ||
अन्तश्च || ६ |२| १८० ॥
अन्तः १|१|| च अ० ॥ अनु० - उपसर्गात्, अन्तः,
जिस देश के
उत्तरपदस्य
उदात्तः ॥ अर्थ:- उपसर्गात् उदा० - प्रान्तः, पर्यन्तः ||
परश्चान्तशब्दो ऽन्तोदात्तो
भवति ॥
१९६
अष्टाध्यायीप्रथमावृत्तौ
[ द्वितीय:
भाषार्थ :- उपसर्ग से उत्तर [अन्त: ] अन्त शब्द को [च] भी अन्तोदात्त होता है । उदाहरणों में बहुब्रीहि अथवा प्रादि समास भी हो सकता है ||
यहाँ से ‘अन्तः’ की अनुवृत्ति ६।२।१८१ तक जायेगी ||
न निविभ्याम् ||६|२|१८१ ॥
न अ० ॥ निविभ्याम् ५|२|| स० - निवि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अन्तः, उपसर्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः– नि, वि इत्येताभ्यामुपसर्गाभ्यां परोऽन्तशब्दो नान्तोदात्तो भवति ॥ पूर्वेण प्राप्तिः प्रतिषिध्यते ॥ उदा० - न्य॑न्तः, व्यन्तः ॥
भाषार्थः – [निविभ्याम् ] नि तथा वि उपसर्ग से उत्तर अन्त शब्द को अन्तोदात्त [न] नहीं होता || उपसर्ग से उत्तर कहने से पूर्व सूत्र से प्राप्ति थी, प्रतिषेध कर दिया || बहुव्रीहौ प्रकृत्या ० (६२१) से पूर्वपद प्रकृतिस्वरत्व होकर नि, वि उपसर्गाश्वा० ( कि० ८०) से आद्युदात्त हैं, पश्चात् यणादेश करने पर उदात्तस्वरि० (८२४) से ‘अ’ को स्वरितत्व हो जायेगा । जब न्यन्तः, व्यन्तः में प्रादि तत्पुरुष समास मानें तब भी तत्पुरुषे तुल्यार्थ० (६२२ ) से पूर्वपद प्रकृतिस्वर होकर यही स्वर रहेगा || परेरभितोभावि मण्डलम् ||६|२|१८२ ॥
परेः ५|१|| अभितोभाषि १|१|| मण्डलम् १|१|| अनु० - उपसर्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अभितः = उभयतो भावो = भवनमस्या- स्तीति = अभितोभावि, मत्वर्थे इनिप्रत्ययः ॥ अर्थ:- परेरुपसर्गादुत्तर- मभितोभाविवचनं मण्डलचोत्तरपदमन्तोदात्तं भवति || उदा० अभितोभावि—परिकूलम, परितीरम् । मण्डलम् - परिमण्डलम् ॥
भाषार्थ : - [परेः ] परि उपसर्ग से उत्तर [ अभितोभावि] अभितोभावि- वाची तथा [ मण्डलम् ] मण्डल शब्द को अन्तोदात्त होता है ॥ अभितो भावि अर्थात् दोनों ओर से भावि = होना जिसका स्वभाव है, इस अर्थ को कथन करने वाले शब्द को अन्तोदात्त होता है । यथा कूल, तीर शब्द दोनों ओर होने के स्वभाव वाले होते हैं, अर्थात् दोनों ओरषष्टोऽध्यायः
१६७
पादः ] ही होते हैं । मण्डल शब्द अभितोभाविवंचन नहीं है, अतः पृथक कह दिया | उदाहरणों में बहुव्रीहि या तत्पुरुष मानने पर पूर्ववत् पूर्वपद- प्रकृतिस्वरत्व प्राप्त था तदपवाद है । यदि अव्ययीभाव समास मानें तो भी परिप्रत्युपापा० (६ |२| ३३) से पूर्वपदप्रकृतिस्वरत्व की प्राप्ति में यह विधान है || अभितोभावि में नपुंसकलिङ्ग निर्देश है ।
प्रादस्वाङ्गं संज्ञायाम् ||६|२| १८३ ॥
प्रात् ५|१|| अस्वाङ्गम् ||१|| संज्ञायाम् ७७१॥ स०-अस्वा० इत्यत्र नन्तत्पुरुषः ॥ अनु० - उपसर्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ :– प्रादुत्तरमस्वाङ्गवाच्युत्तरपदमन्तोदात्तं भवति संज्ञायां विषये ।। उदा० - प्रकोष्टम, प्रगृहम्, प्रद्वारम् ॥
भाषार्थ:- [प्रात् ] प्र उपसर्ग से उत्तर [अस्वाङ्गम् ] अस्वाङ्गवाची उत्तरपद को [संज्ञायाम् ] संज्ञा विषय में अन्तोदात्त होता है । उदा०- प्रकोष्टम् (कमरा), प्रगृहम् (घर के पीछे का खुला स्थान ), प्रद्वारम् ( घर के सामने का स्थान ) ॥
निरुदकादीनि च ॥ ६|२| १८४ ॥
निरुदकादीनि १|३|| च अ० ॥ स०– निरुदक आदिर्येषाम् तानि… बहुव्रीहिः ॥ अनु० — अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:- निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति ॥ उदा० - निष्क्रान्त मुदकमस्मात् निष्क्रान्तमुदकादिति वा = निरुदकम्, निरुपलम् ॥
भाषार्थ : - [ निरुदकादीनि ] निरुदकादि गण पठित शब्दों को [च] भी अन्तोदात्त होता है ।। उदाहरणों में बहुव्रीहि समास अथवा ( प्रादि) तत्पुरुष समास है, अतः पूर्ववत् प्रकृतिस्वर की प्राप्ति थी, तदपवाद है ॥
अभेर्मुखम् || ६ |२| १८५||
5
अभेः ५ | १ || मुखम् १|१|| अनु० - उपसर्गात्, अन्तः, उत्तरपदस्य उदात्तः ॥ अर्थ :- अभेरुत्तरं मुखमित्येतदुत्तरपदमन्तोदात्तं भवति ॥ उदा० - अभिमुखः ।।
भाषार्थ:- [अभेः ] अभि उपसर्ग से उत्तर [मुखम् ] मुख उत्तरपद स्थित शब्द को अन्तोदात्त होता है । पूर्ववत् प्रादि अथवा बहुब्रीहि
१६८
अष्टाध्यायीप्रथमावृत्तौ
[ द्वितीय:
समास अभिमुख (सामने) शब्द में जानें । उपसर्गात् स्वाङ्ग ० (६।२।१७६) से ही सिद्ध था पुनर्वचन बहुब्रीहि से भिन्न समास, स्वाङ्गवाची मुख शब्द जहां न हो, यथा - अभिमुखा शाला, तथा अध्रुव अर्थ के लिए है ||
यहाँ से ‘मुखम् ’ की अनुवृत्ति ६।२।१८६ तक जायेगी ॥
अपाच्च ||६/२/१८६ ॥
अपात् ५।१॥ च अ० ॥ अनु० - मुखम् उपसर्गात्, अन्तः, उत्तर- पदस्य, उदान्तः ॥ अर्थः- अपाश्चोत्तरं मुखमुत्तरपदमन्तोदान्तं भवति || उदा० – अपगतं मुखमस्मात् अपगतं मुखादिति वा = अपमुखः ।
अपमुखम् ॥
भाषार्थ :- [ अपात्] अप उपसर्ग से उत्तर [च] भी मुख उत्तरपद शब्द को अन्तोदात्त होता है । पूर्ववत् बहुव्रीहि एवं प्रादि तत्पुरुष समास अपमुखः में जानें। अव्ययीभाव समास भी अप मुखात् = अपमुखम् यहाँ अपपरिवहिरन्यवः० (२|१|११ ) से हो सकता है, इस पक्ष में भी परिप्रत्यु- पापा० (६ |२| ३३) से पूर्वपद प्रकृतिस्वरत्व प्राप्त था तदपवाद यह होगा ||
यहाँ से ‘अपात्’ की अनुवृत्ति ६ |२| १८७ तक जायेगी ||
स्फिगपूतवीणाओध्वकुक्षिसीरनामनाम च || ६ |२| १८७॥
स्फिगपूत’
‘नाम १|१|| च अ० ॥ स०- सीरस्य नाम सीरनाम षष्ठीतत्पुरुषः । स्फिगश्च पूतश्च वीणा च अञ्जस् च अध्वा च कुक्षिश्च सीरनाम च नाम च स्फिग ‘नाम, समाहारो द्वन्द्वः ॥ अनु० - अपात् उपसर्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः- अपादुत्तराणि स्फिग, पूत, वीणा, अञ्जस् अध्वन् कुक्षि इत्येतानि सीरनामानि नामन् शब्दश्चोत्तरपदान्यन्तोदात्तानि भवन्ति । उदा०— अपस्फिगम्, अपपृतम्, अपवीणम्, अपाञ्जः, अपाध्वा, अपकुक्षिः, अपसीरः, अपह्लम्, अपलाङ्गलम्, अपनाम ||
भाषार्थ:- अप उपसर्ग से उत्तर [स्फिग नाम] स्फिग, पूत, वीणा, अञ्जस् अध्वन्, कुक्षि तथा सीरनाम - हल के वाची शब्दों को एवं नामपादः ]
षष्ठोऽध्यायः
१६६
शब्द को [च] भी अन्तोदात्त होता है ।। सीर हल को कहते हैं । पूर्व- वत् तत्पुरुष बहुव्रीहि या अव्ययीभाव समास उदाहरणों में जानें | अपाध्वा में जब उपसर्गादध्वनः (५/४/८५) से समासान्त अच् प्रत्यय नहीं होगा, तब इस सूत्र का उदाहरण बनेगा, अन्यथा अच् प्रत्यय के चित होने से चित्स्वर से ही अन्तोदात्तत्व हो जाता । समासान्त प्रत्यय इसी ज्ञापक से विकल्प से होते हैं ।।
अधेरुपरिस्थम् || ६ | २|१८८ ॥
अधेः ५|१|| उपरिस्थम् १|१|| अनु० - उपसर्गात्, अन्तः, उत्तर- पदस्य, उदात्तः ॥ उपरि तिष्ठतीति उपरिस्थः ॥ अर्थः- अधेरुत्तरमुपरि- स्थवाचि शब्दरूपमन्तोदात्तं भवति । उदा०– अधिदन्तः, अधिकर्णः, अधिकेशः ॥
भाषार्थ - [अ] अधि उपसर्ग से उत्तर [ उपरिस्थम् ] उपरिस्थ- वाची उत्तरपद को अन्तोदान्त होता है || ऊपर बैठने वाला उपरिस्थ कहाता है, जैसे दाँत के ऊपर जो दाँत निकल आता है उसे अधि- दन्त कहते हैं क्योंकि वह उपरिस्थ है । इसी प्रकार कान के ऊपर जो निकला हुआ कान वह अधिकर्ण, एवं केश के ऊपर जो केश (अर्थात् एक रोम से निकले दो केशों में एक) अधिकेश कहाता है ||
अनोरप्रधानकनीयसी ||६|२|१८९ ॥
अनो: ५|१|| अप्रधानकनीयसी ||२|| स० - अप्रधानञ्च कनीयश्च अप्रधानकनीयसी, इतरेतरद्वन्द्वः ॥ अनु० उपसर्गात्, अन्तः, उत्तर- पदस्य, उदात्तः ॥ अर्थ:- अनोः परमप्रधानवाच्युत्तरपदं कनीयश्शब्द- श्वान्तोदात्तो भवति ॥ उदा - अनुगतो ज्येष्ठमनुज्येष्ठः, अनुमध्य॒मः । कनीयस् - अनुगतः कनीयाननुकनीयान् ।।
भाषार्थ:- [अनोः] अनु उपसर्ग से उत्तर [ श्रप्रधानकनीयसी ] अप्र- धानवाची उत्तरपद को तथा कनीयस् शब्द को अन्तोदात्त होता है ॥ अनुज्येष्ठः (ज्येष्ट के पीछे चलने वाला) यहाँ उत्तरपद ज्येष्ठ शब्द समासार्थ में अप्रधान है, तथा उसके पीछे चलनेवाला पूर्वपद् जो ‘अनुगत’ शब्द वह प्रधान है, अतः यहाँ अप्रधानवाची उत्तरपद है । इसी प्रकार
२००
अष्टाध्यायीप्रथमावृत्ती
[ द्वितीय: अनुमध्यमः में जानें। अनुकनीयान् = (पीछे चलने वाला छोटा भाई) यहाँ उत्तरपद कनीयान् प्रधान है, अप्रधान नहीं, अतः कनीयान् का पृथक् ग्रहण किया है | जहाँ कनीयान् अप्रधान होगा तब विग्रह होगा अनुगतः कनीयासम् अनुकनीयान् । इसमें अप्रधानवाची मानकर इस सूत्र से अन्तोदात्त होगा ||
यहाँ से ‘नो’ की अनुवृत्ति ६।२।१६० तक जायेगी ||
पुरुषश्चान्वादिष्टः || ६ |२| १९०॥
पुरुषः १३१ ॥ च अ० ॥ अन्वादिष्टः १|१|| अनु० - अनोः, उपस- र्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अनु = पश्चात् आदिष्टः, अन्वा- दिष्टः कथितानुकथितः, अन्वाचितो ऽप्रधानशिष्टो वा ॥ अर्थः-अनोः परोऽन्वादिष्टवाची पुरुषशब्दो ऽन्तोदात्तो भवति || उदा० - अम्वादिष्टः पुरुषः अनुपुरुषः ।।
भाषार्थ :- अनु उपसर्ग से उत्तर [ अन्वादिष्ट : ] अन्वादिष्टवाची [पुरुषः ] पुरुष शब्द को [च] भी अन्तोदात्त होता है । कथन करने के पश्चात् कुछ और कहा जाये, अथवा उस कथन में गौण कथन हो उसे अन्वा- दिष्ट कहते हैं, यथा किसी ने कहा कि ‘तुम भिक्षा भी करो गौ भी लाओ’ यहाँ गौ का लाना पश्चात् कथन अथवा गौण कथन होने से अन्वादिष्ट है ||
अतेरकृत्पदे || ६ |२| १९१ ॥
अते: ५|२|| अकृत्पदे |२|| स०- न कृत् अकृत् नन्तत्पुरुषः । अकृत् च पदच अकृत्पदे, इतरेतरद्वन्द्वः ॥ अनु० - उपसर्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:–अतेः परमकृदन्तं पदशब्दश्चोत्तरपदमन्तो दात्तं भवति ।। उदा० - अङ्कशमतिक्रान्तः = अत्यङ्कुशो नागः, अतिकशो ऽश्वः । पदशब्दः - अतिपदा शक्करी ||
भाषार्थ :- [ अते:] अति उपसर्ग से उत्तर [ अक्कृत्पदे ] अकृदन्त तथा पद शब्द को अन्तोदात्त होता है | उदाहरणों में क्रान्तादि अर्थों में तत्पुरुष समास हुआ है ।पाद: ]
षष्ठोऽध्यायः
नेरनिधाने || ६ |२| १९२ ॥
२०१
नेः ५|१|| अनिधाने ७|१|| स०-न निधानमनिधानम्, तस्मिन् नन्तत्पुरुषः || अनु०-उपसर्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थ:-ने: परमुत्तरपदमन्तोदात्तं भवत्यनिधानेऽर्थे ॥ निधानमप्रकाशता, तदभावोऽ निधानं प्रकाशता || उदा० - निर्गतं मूलं निमूलम्, न्य॒क्षम् निन्रणम् ॥
भाषार्थ:- [नेः ] नि उपसर्ग से उत्तर उत्तरपद को अन्तोदात्त होता है, [निधाने] प्रकाशन अर्थ में || जिसका मूल निकला हुआ है वह निमूल कहाता है, इसी प्रकार बाहर निकले अक्ष और तृण, न्यक्ष नितॄण कहाते हैं । यहाँ स्पष्ट अनिधान = प्रकाशन अर्थ है । नि उपसर्ग यहाँ अनिधान अर्थ को कहता है ।
प्रतेरंश्वादयस्तत्पुरुषे || ६ |२| १९३ ॥
प्रतेः ५|१|| अश्वादयः १|३|| तत्पुरुषे ७|१|| स० - अंशु आदियेषां ते अंश्वादयः बहुव्रीहिः ॥ अनु० - उपसर्गात्, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः- प्रतेः परास्तत्पुरुषे समासे ऽश्वादयोऽन्तोदात्ता भवन्ति || उदा० - प्रतिगतोंऽशुः - प्रत्यंशुः प्रतिजनः प्रतिराजा ||
1
भाषार्थ :- [प्रतेः ] प्रति उपसर्ग से उत्तर [ तत्पुरुषे] तत्पुरुष समास में [अश्वादयः ] अंश्वादि गण पठित शब्दों को अन्तोदात्त होता है |
यहाँ से ‘तत्पुरुषे’ की अनुवृत्ति ६ । २ । १९६ तक जायेगी ||
उपाद् द्वयजजिनमगौरादयः || ६ |२| १९४ ||
"
उपात् ५|१|| द्वयजजिनम् ||१|| अगौरादयः ||३|| स० - द्वौ अचौ यस्मिन् स द्वयच् बहुव्रीहिः । द्वयच् च अजिनञ्च द्वयजजिनम्, समाहारो द्वन्द्वः ॥ गौर आदिर्येषां ते गौरादयः, न गौरादयोऽगौरादयः, बहु व्रीहिगर्भनन्तत्पुरुषः ॥ अनु० - तत्पुरुषे, उपसर्गात्, अन्तः उत्तरपदस्य, उदात्तः ॥ अर्थ:- उपात् परं द्वयजजिनं च तत्पुरुषे समासेऽन्तोदान्तं भवति, गौरादीन वर्जयित्वा ॥ उदा० - द्वयच् उपगतो देवम् = उपदेवः, उप- सोमः, उपेन्द्रः, उप॒होड: । अजिन - उपाजनम् ॥
भाषार्थ : - [ उपात् ] उप उपसर्ग से उत्तर [द्वयजजिनम् ] दो अच्
२०२
अष्टाध्यायीप्रथमावृत्तौ
[ द्विती
वाले शब्दों को तथा अजिन शब्द को तत्पुरुष समास में अन्तोदा होता है, [अगौरादयः ] गौरादि शब्दों को छोड़कर || गौरादि श द्वयच हैं, अतः प्राप्ति थी, निषेध कर दिया । उदाहरणों में कुगतिप्राद (२२/२८) से तत्पुरुष समास हुआ है ||
सोरवक्षेपणे || ६ |२| १९५ ॥
सोः ५|१|| अवक्षेपणे ७|१|| अनु० – तत्पुरुषे, उपसर्गात्, अन्तः उत्तरपदस्य, उदात्तः, ॥ श्रर्थः - सोः परमुत्तरपदं तत्पुरुषे समासेऽन्तो दात्तं भवति, अवक्षेपणे गम्यमाने ॥ उदा० — इह खल्विदानीं सुस्थण्डिले सु॒स्रु॒गाभ्यां॑ सु॒प्रत्य॒वस॒तः ।।
भाषार्थ:- [सो: ] सु उपसर्ग से उत्तर उत्तरपद को तत्पुरुष समास में अन्तोदात्त होता है, [अवक्षेपणे] निन्दा गम्यमान हो तो ॥ सुस्थण्डिल आदि में स्वती पूजायाम् (भा०२ |२| १८) इस वचन से अर्थ में समास होता है, उदाहरणों में सु अच्छे अर्थ में ही है, किन्तु सु अति का पूजा वाक्यार्थ से निन्दा की प्रतीति होती है, सम्पूर्ण वाक्य का अर्थ है- “यहाँ अब आप अच्छी समृद्धि से अच्छे स्थान में विराजमान दूसरे देश से लौटकर बैठे हैं ।” तात्पर्य यह है कि कोई कायर अनर्थ उपस्थित होने पर भी सुखपूर्वक बैठा रहे उसे इस प्रकार चिढ़ाया जा रहा है, यही यहाँ निन्दा है ||
विभाषोत्पुच्छे ||६|२|१९६ ॥
विभाषा ||१|| उत्पुच्छे ७|१२|| अनु० - तत्पुरुषे, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः – तत्पुरुषे समास उत्पुच्छशब्दे विभाषाऽन्त उदात्तो भवति ॥ उत्क्रान्तः पुच्छात् उत्पुच्छः उत्पुच्छः । पुच्छमुदस्यति उत्पुच्छ- यति, उत्पुच्छयतेरच् उत्पुच्छ, अस्यामपि व्युत्पत्तौ पूर्ववत् स्वरः ॥
भाषार्थः - तत्पुरुष समास में [ उत्पुच्छे ] उत्पुच्छ शब्द को [विभाषा ] विकल्प से अन्तोदात्तत्व होता है ||
उदाहरणों में दो प्रकार से व्युत्पत्ति दर्शाई है, सो प्रथम व्युत्पत्ति पक्ष में तो तत्पुरुषे तुल्यार्थ से अव्यय पूर्वपद प्रकृतिस्वरत्व प्राप्त था अन्तोदात्तत्व प्राप्त नहीं था, अप्राप्त अन्तोदात्तत्व विकल्प से विधान करषष्ठोऽध्यायः
२०३
पादः ] दिया । द्वितीय व्युत्पत्ति में ‘उत्पुच्छय’ धातु से एरच् (३|३|५६ ) से अच् प्रत्यय होकर उत्पुच्छः बना है, अतः थाथघञ्० (६।२।१४३ ) से नित्य अन्तोदात्तत्व प्राप्त था, उसका विकल्प कह दिया । इस प्रकार सूत्रोक्त ‘विभाषा’ उभयत्र विभाषा है । पक्ष में अव्यय स्वर से ‘उ’ उदात्त रहेगा ही ||
यहाँ से ‘विभाषा’ की अनुवृत्ति ६२१६८ तक जायेगी ||
द्वित्रिभ्यां पाइन्मूर्धसु बहुव्रीहौ || ६ |२| १९७||
उदात्तः ॥
द्वित्रिभ्याम् ५|२|| पाद्दन्मूर्धसु ७|३|| बहुव्रीहौ ७|१|| स० - द्वित्रि० इत्यत्रेतरेतरद्वन्द्वः । पाद् च दत् च मूर्धा च पाद्दन्मूर्धान:, तेषु इतरेतरद्वन्द्वः ॥ अनु० - विभाषा, अन्तः, उत्तरपदस्य, अर्थ : - बहुव्रीहौ समासे द्वि, त्रि इत्येताभ्यां पराणि पाद, दत्, मूर्धन् इत्येतान्युत्तरपदान्यन्तोदात्तानि भवन्ति विकल्पेन ॥ उदा० - द्वौ पादा-
। वस्य द्वि॒पात् द्विप॑त् । त्रपात् त्रिपात् । द्विदन् द्विद॑न । त्रि॒दन्न,
। त्रिदन् । द्विमूर्धा, द्विमूर्धा । त्रिमूर्धा, त्रिर्मूर्धा । द्विमूर्धः, त्रिमूर्धः,
। द्विमूर्धः, त्रिमूर्धः ॥
,
भाषार्थ:- [द्वित्रिभ्याम् ] द्वि तथा त्रि से उत्तर [पादन्मूर्धसु ] पाद, दत्, मूर्धन इन शब्दों के उत्तरपद रहते [बहुव्रीहौ ] बहुव्रीहि समास में विकल्प से अन्तोदात्त होता है || पादू शब्द समासान्त अकार लोप (५|४|१३८) किया हुआ सूत्र में निर्दिष्ट है, एवं दन्त शब्द भी समासान्त दत् आदेश (५|४|१४१ ) किया हुआ निर्दिष्ट है । किन्तु मूर्धन् अक- तसमासान्त निर्दिष्ट है, अतः सामान्य करके मूर्धन् शब्द का दोनों प्रकार से ग्रहण है, एवं पाद् दत् समासान्त ही लिये जायेंगे । द्विमूर्धा, त्रिमूर्धा समासान्त प्रत्यय नहीं हुआ है, एवं द्विमूर्धः, त्रिमूर्धः में द्वित्रिभ्यां ष मूर्ध्न : ( ५|४|११५ ) से समासान्त ष प्रत्यय हुआ है । इन दोनों प्रकार के उदाहरणों में प्रकृत सूत्र से विकल्प से अन्तोदान्त होता है। पक्ष में बहुव्रीहौ प्रकृत्या ० ( ६ |२| १ ) से पूर्वपद प्रकृतिस्वरत्व ही होता है, अतः फिषोऽन्त- उदात्त: (फिट् ० १ ) से द्वित्रि उदात्त हैं ।
में
यहाँ से ‘बहुव्रीहौ’ की अनुवृत्ति ६।२।१६८ तक जायेगी ||
२०४
अष्टाध्यायी प्रथमावृत्तौ
सक्थं चाक्रान्तात् || ६ |२| १९८ ॥
[ द्वितीय:
सक्थम् १|१|| च अ० ॥ अक्रान्तात् ५|१|| स० क्रशब्दो ऽन्तो यस्य स क्रान्तः बहुव्रीहिः । न कान्तोऽकान्तस्तस्मात् ‘नन्तत्पुरुषः ॥ अनु–बहु- व्रीहौ, विभाषा, अन्तः, उत्तरपदस्य, उदात्तः ॥ अर्थः- अक्रान्तात् परः सक्थ- शब्दो ऽन्तोदान्तो भवति बहुव्रीहौ समासे विकल्पेन ॥ उदा० – गौरसक्थः, गौरसंक्थः । श्लक्ष्ण॒स॒क्थः, श्लक्ष्णसंक्थः ॥
भाषार्थ:- [ ऋक्रान्तात् ] ऋ अन्त में नहीं है जिसके ऐसे अक्रान्त शब्द से उत्तर [सक्थम् ] सक्थ शब्द को [च] भी विकल्प से अन्तोदात्त होता है बहुव्रीहि समास में || सक्थ शब्द बहुव्रीहौ सक्थ्यदणोः ( ५|४|११३) से समासान्त षच् प्रत्ययान्त सूत्र में निर्दिष्ट है, अतः उदाहरणों में समासान्त ही गृहीत होगा || गौर शब्द प्रज्ञादित्वात् ( ५१४/३८) अण् प्रत्ययान्त है, अतः अन्तोदात्त है । श्लक्ष्ण शब्द भी श्लिषेरच्चोपघायाः (उणा० ३।१९ ) से क्स्न प्रत्ययान्त होने से अन्तोदात्त है, अतः पक्ष में अन्तोदात्त रहेगा। पक्ष में पूर्वपदप्रकृतिस्वरत्व ( ६ ११२ ) होकर यही स्वर रहेंगे |
यहाँ से ‘सक्थम्’ की अनुवृत्ति ६ |२| १९९ तक जायेगी ||
परादिश्छन्दसि बहुलम् ||६|२|१९९॥
परादिः १|१|| छन्दसि ||| बहुलम् १|१|| स०- परस्य आदिः परादिः, षष्ठीतत्पुरुषः ॥ अनु० - सक्थम्, उत्तरपदस्य, उदात्तः ॥ अर्थः- छन्दसि विषये उत्तरपदस्य सक्थशब्दस्यादिरुदात्तो भवति बहुलम् ॥ परशब्देनात्र सक्थशब्द एव गृह्यते ॥ उदा० - अ॒सि॒सय॑म् आलभेत, त्वाष्टौ लोमसक्यौ । बहुलवचनात् पदान्तरे समासान्तरे च भवति, ऋजुबाहुः इति बहुव्रीहिः । वा॒पति॑ चि॒त्पति॑रिति षष्ठीसमासौ ॥
भाषार्थ:- [ छन्दसि ] वेद विषय में उत्तरपद [परादिः ] पर के = सक्थ शब्द के आदि को [ बहुलम् ] बहुल करके अन्तोदात्त होता है । पर शब्द से यहाँ पूर्व सूत्र निर्दिष्ट सक्थ शब्द का ही ग्रहण है ॥ बहुल कहने से यहाँ सक्थ शब्द से अन्य शब्द में भी उत्तरपद के आदि को उदात्त होता है एवं बहुव्रीहि समास में ही सक्थ शब्द को समासान्तपादः ]
षष्ठोऽध्यायः
२०५
होता है, अतः ‘बहुव्रीहौं’ की अनुवृत्ति न आने पर भी बहुव्रीहि समास में ही परादि को उदात्त प्राप्त था, बहुल कहने से अन्य समासों में भी हो जाता है ।
॥ इति द्वितीयः पादः ॥
–::–
तृतीयः पादः [ अलुकप्रकरणम् ] अलुगुत्तरपदे || ६|३|१||
अलुक् १|१|| उत्तरपदे ७|१|| स०- न लुक् अलुक् नन्तत्पुरुषः ॥ अर्थ:- अलुगिति उत्तरपद इति चेत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामो ऽलुगुत्तरपद इत्येवं तद्वेदितव्यम् ॥ उदा० - वक्ष्यति पञ्चम्याः स्तोकादिभ्यः, स्तोकान्मुक्तः, अल्पान्मुक्तः ॥
भाषार्थ :- [अलुगुत्तरपदे ] ‘अलुक्’ तथा ‘उत्तरपदे’ इन दोनों पदों का अधिकार आगे के सूत्रों में जाता है, अतः यह अधिकार सूत्र है || यहाँ से ‘लुक’ का अधिकार ६।३।२३ तक तथा ‘उत्तरपदे’ का ६|३|१३८ तक जायेगा ||
पञ्चम्याः स्तोकादिभ्यः ||६|३|२||
पञ्चम्याः ६ | १|| स्तोकादिभ्यः ५|३|| स०– स्तोक आदिर्येषां ते स्तो- कादयः, तेभ्यः… बहुव्रीहिः ॥ अनु० - अलुग् उत्तरपदे ॥ श्रर्थः स्तोकादिभ्यः परस्याः पञ्चम्या अलुगू भवति उत्तरपदे परतः ॥ उदा० – स्तोकान्मुक्तः, अल्पानमुक्तः, अन्तिकादागतः अभ्याशादागतः, दूरादागतः विप्रकृष्टादागतः कृच्छ्रान्मुक्तः ॥
भाषार्थ :- [स्तोकादिभ्यः ] स्तोकादिओं से उत्तर [पञ्चम्याः] पश्चमी विभक्ति का उत्तरपद परे रहते अलुक् अर्थात् लुक् नहीं होता है ||
२०६
अष्टाध्यायीप्रथमावृत्तौ
तृती
स्तोकादि से स्तोकान्तिकदूरार्थकृच्छ्राणि० सूत्र में कहे हुये स्तोक अन्ति आदि शब्द ही गृहीत हैं ।। स्तोकान्तिकदूरार्थकृच्ाणि केन (२/११३८ से उदाहरणों में समास हुआ है, तथा करणे च स्तोकाल्प० (२२३३३३ से पञ्चमी विभक्ति होती है, जिसका समास कर लेने पर सुपो धातु (२/४/७१) से लुक् प्राप्त था, अलुक् कर दिया । इसी प्रकार संपूर्ण अलु प्रकरण को सुपो धातु० (२२४१७१) का ही अपवाद समझना चाहिये ||
ओजः सहोम्भस्तमसस्तृतीयायाः || ६|३|३||
ओजः सहोम्भस्तमसः ५|१|| तृतीयायाः ६|१|| स० - ओजश्च सह अम्भश्च तमश्च ओजः सहोम्भस्तमः, तस्मात् ‘समाहारद्वन्द्वः । अनु० - अलुग् उत्तरपदे || अर्थ:- ओजस, सहस्, अम्भस्, तमस् इत्येतेभ्य उत्तरस्यास्तृतीयाया अलुग् भवति उत्तरपदे परतः ॥ उदा०- ओजसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम् ॥
भाषार्थ :- [ ओजः सहोम्भस्तमसः ] ओजस, सहस्, अम्भस् तथा तमस् शब्द से उत्तर [तृतीयायाः ] तृतीया विभक्ति का उत्तरपद परे रहते अलुक् हो जाता है || पूर्ववत् लुक् की प्राप्ति में अलुक् विधान है, यह बात सर्वत्र समझते जायें ||
यहाँ से ‘तृतीयायाः’ की अनुवृत्ति ६|३|६ तक जायेगी ॥
मनसः संज्ञायाम् || ६ | ३ | ४ ||
मनसः ५|१|| संज्ञायाम् ७११॥ अनु० – तृतीयायाः, अलुग् उत्तरपदे || अर्थ:-मनस
– मनस उत्तरस्यास्तृतीयायाः संज्ञायां विषयेऽलुगू भवति ॥ उदा०— मनसादत्ता, मनसागुप्ता, मनसासंगता ॥ || भाषार्थ:– [मनसः ] मनस् शब्द से उत्तर [संज्ञायाम् ] संज्ञा विषय में तृतीया विभक्ति का अलुक् होता है ॥ मनसागुप्ता आदि किसी के नाम विशेष हैं || यहाँ से ‘मनस:’ की अनुवृत्ति ६।३।५ तक जायेगी || आज्ञायिनि च || ६|३|५ ॥ आज्ञायिनि ७|१|| च अ० ॥ अनु० - मनसः, तृतीयायाः, अलुगुत्तर- पदे ॥ अर्थ:-मनस उत्तरस्यास्तृतीयाया अलुग्भवति आज्ञायिन्युत्तर- पदे || उदा० – मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥ Tपाद: ] षष्ठोऽध्यायः २०७ भाषार्थ : - [ श्राज्ञायिनि ] आज्ञायी शब्द के उत्तरपद रहते [च] भी मनस् शब्द से उत्तर तृतीया का अलुक् होता है | असंज्ञार्थ इस सूत्र का आरम्भ है | आङ पूर्वक ज्ञा धातु से तच्छील अर्थ में णिनि || एवं श्रतो युकू चिराकृतो: ( ७१३ | ३३) से युक् आगम होकर आज्ञायी शब्द बनता है | उदा० - मनसाज्ञायी ( मन से जानने के स्वभाव वाला) ॥ आत्मनश्र || ६ | ३ |६|| आत्मनः ५|२ || च अ० ॥ अनु० - अलुग्, उत्तरपदे, तृतीयायाः ॥ अर्थः - आत्मनश्च उत्तरस्यास्तृतीयाया अलुग् भवति उत्तरपदे परतः ॥ उदा० – आत्मनापञ्चमः, आत्मनाषष्ठः ॥ भाषार्थ:- [आत्मन: ] आत्मनशब्द से परे [च] भी तृतीया का अलुक् होता है उत्तरपद परे रहते ॥ उदाहरणों में तृतीया० (२|१|३०) के योगविभाग से समास होता है । यह अलुक् पूरण प्रत्ययान्त उत्तरपद परे रहते ही होता है ॥ यहाँ से ‘आत्मनः’ की अनुवृत्ति ६।३।७ तक जायेगी || वैयाकरणाख्यायां चतुर्थ्याः परस्य च || ६ |३|७|| स० - वैयाकरणस्याख्या वैयाकरणाख्या, तस्याम् 1 वैयाकरणाख्यायाम् ७|१॥ चतुर्थ्याः ६१ ॥ परस्य ६ |१|| च अ० ॥ षष्ठीतत्पुरुषः ॥ अनु० - अलुगुत्तरपदे, आत्मनः ॥ अर्थ:-यया संज्ञया वैयाकरणा एव व्यवहरन्ति तस्याम् परस्य आत्मनश्च उत्तरस्याः चतुर्थ्या अलुग्भवति ॥ उदा०- परस्मैपदम्, परस्मैभाषा । आत्मनेपदम्, आत्मनेभाषा ॥ भाषार्थ:- जिस संज्ञा से वैयाकरण ही व्यवहार करते हैं [वैयाकरणा- ख्यायाम् ] उसको कहने में जो [ परस्य ] पर शब्द तथा [च] चकार से आत्मन शब्द से उत्तर भी [ चतुर्थ्याः ] चतुर्थी विभक्ति का अलुक् होता है || हलदन्तात् सप्तम्याः संज्ञायाम् || ६ | ३ | ८ || हलदन्तात् ५|१|| सप्तम्याः ६|१|| संज्ञायाम् ७११|| स०- हळू च अत् च हलत्, समाहारो द्वन्द्वः । इलत् अन्ते यस्य स हलदन्तस्तस्मात् बहुव्रीहिः ॥ अनु० - अलुगुत्तरपदे || अर्थ:– हलन्ताददन्ताच्चोत्तरस्याः २०८ अष्टाध्यायीप्रथमावृत्तौ [ नृत सप्तम्याः संज्ञायामलुग् भवति || उदा० - युधिष्ठिरः, त्वचिसार अदन्तात् - अरण्येतिलकाः, अरण्ये माषकाः, वनेकिंशुकाः, वनेहरिद्रक वनेबल्वजकाः || भाषार्थ:– [ हलदन्तात् ] हलन्त तथा अकारान्त शब्द से उ [संज्ञायाम् ] संज्ञा विषय में [ सप्तम्याः ] सप्तमी का अलुक् होता है उदाहरणों में संज्ञायाम् ( २ (१४३) से समास होता है । युधिष्ठिर गवियुधिभ्यां स्थिर : ( ८|३|९५) से षत्व होता है । युधू त्वच् हलन्त श हैं, एवं अरण्य आदि अदन्त शब्द हैं || यहाँ से ‘हलदन्तात् ’ की अनुवृत्ति ६ |३|१२ तथा तथा ‘सप्तम्या की ६|३|१९ तक जायेगी । कारनाम्नि च प्राचां हलादी || ६ |३|८|| कारनाम्नि ७|१|| च अ० ॥ प्रचाम् ६३॥ इलादौ ७|१|| स०-कारस्य नाम कारनाम, तस्मिन् षष्ठीतत्पुरुषः । हल्आदिर्यस्य स हलादिस्तस्मिन् बहुव्रीहिः ॥ अनु– हलदन्तात् सप्तम्याः, अलुगुत्तरपदे ॥ अर्थ:- प्राचां देशे यत् कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या अलुग्भवति ॥ उदा० - स्तूपेशाण, हर्षादिमाषकः, हलेद्विपदिका, ।। हलेत्रिपदिका ॥
भाषार्थ :- [प्राचाम् ] प्राच्यदेशों में जो [कारनाम्नि ] करों के नाम वाले शब्द उनमें [च] भी [हलादौ] हलादि शब्द के परे रहते हलन्त तथा अदन्त शब्दों से उत्तर सप्तमी विभक्ति का अलुक् होता है । पूर्व सूत्र से ही अलुक् सिद्ध था पुनः इस सूत्र का आरम्भ नियमार्थ है । इस प्रकार तीन नियम यहाँ होते हैं, प्रथम - कारनाम में ही, द्वितीय. प्राच्य देश में व्यवहृत नामों में ही, तृतीय- हलादि शब्द परे रहते ही अलुक् हो ।
स्तूपेशाण: आदि भिन्न २ करों की संज्ञायें हैं । इस विषय में ‘पाणिनि कालीन भारतवर्ष’ हिन्दी सं० पृ० ४१० देखें ।।
मध्याद् गुरौ ||६|३|१०|
मध्यात् ५|१|| गुरौ ७|१|| अनु० - सप्तम्याः, अलुगुत्तरपदे ॥ अर्थ:- मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदे ऽलुग्भवति ॥ उदा० - मध्येगुरुः ॥पादः ]
षष्ठोऽध्यायः
२०९
भाषार्थ : - [ मध्यात् ] मध्य शब्द से उत्तर [गुरौ ] गुरु शब्द उत्तरपद रहते सप्तमी विभक्ति का अलुक् होता है ।।
अमूर्धमस्तकात् स्वाङ्गादकामे || ६ | ३ | ११ ||
अमूर्धमस्तकात् ५|१|| स्वाङ्गात् ५|२|| अकामे ||१|| स० - मूर्धा च मस्तकञ्च मूर्धमस्तकम्, समाहारो इन्द्रः । न मूर्धमस्तकम् अमूर्धमस्तकम् तस्मात् ‘नस्तत्पुरुषः । न कामो कामस्तस्मिन्
‘नन्तत्पुरुषः ॥ अनु० - हलदन्तात् सप्तम्याः, अलुगुत्तरपदे ॥ अर्थः- मूर्धमस्तक - वर्जिताद् हलदन्तात् स्वाङ्गादुत्तरस्याः सप्तम्या अकाम उत्तरपदेऽलुग्भ- वति ॥ उदा० - कण्ठे कालः, उरसिलोमा, उदरेमणिः ||
भाषार्थ: - [ अमूर्धमस्तकात् ] मूर्धन् तथा मस्तक वर्जित हलन्त एवं अदन्त [ स्वाङ्गात् ] स्वाङ्गवाची शब्दों से उत्तर सप्तमी का [ कामे ] काम भिन्न शब्द उत्तरपद रहते अलुक् होता है ॥ मूर्धा एवं मस्तक स्वाङ्गवाची शब्द हैं, अतः स्वाङ्ग कहने से प्राप्त था ‘अमूर्धमस्तकात् ’ कहकर निषेध कर दिया || उदाहरणों में सप्तम्युपमानपूर्वपदस्यो० (वा० २/२/२४) इस वार्त्तिक से बहुव्रीहि समास हुआ है ।
बन्धे च विभाषा ||६||३|१२||
बन्धे ७|१|| च अ० || विभाषा १|१|| अनु० - हलदन्तात् सप्तम्याः, अलुगुत्तरपदे || अर्थः- बन्धशब्द उत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या विभाषाऽलुग्भवति ॥ उदा०-हस्तेबन्धः, हस्तबन्धः । चक्रेबन्धः,
चक्रबन्धः ॥
भाषार्थ :- [ बन्धे ] बन्ध शब्द उत्तरपद रहते [च] भी हलन्त तथा अदन्त शब्द से उत्तर सप्तमी का [ विभाषा ] विकल्प करके अलुक होता है ॥ बहुव्रीहि समास में पूर्व सूत्र से नित्य अलुक् प्राप्त था, तथा तत्पुरुष में नेन्सिद्धबध्नातिषु च (६३१८) से निषेध प्राप्त था, उभयत्र विकल्प कह दिया है |
तत्पुरुषे कृति बहुलम् || ६|३|१३ ॥
तत्पुरुषे ७|१|| कृति ७|१|| बहुलम् १|१|| अनु० - सप्तम्याः, अलुगु- त्तरपदे || अर्थः- तत्पुरुषे समासे कृदन्त उत्तरपदे बहुलं सप्तम्या अलुग-
१४
}

२१० अष्टाध्यायीप्रथमावृत्तौ [ सूर्त भवति || उदा० - स्तम्बेरमः, कर्णेजपः । बहुलवचनादिह न भवति कुरुचरः, मद्रचरः ॥ भाषार्थ:- [ तत्पुरुषे ] तत्पुरुष समास में [कृति ] कृदन्त उत्तर रहते [बहुलम् ] बहुल करके सप्तमी का अलुक् होता है ॥ स्तम्बकर्ण यं ( ३।२।१३) से स्तम्बेरमः कर्णेजपः में अच् प्रत्यय हुआ है, तथा कुरुच मद्रचर: में चरेष्टः (३/२/१६ ) से ट प्रत्यय हुआ है । उपपदमति ( २/२/१६ ) से तत्पुरुष समास होगा || प्रावृट्शरत्कालदिवां जे ||६ | ३ | १४ || प्रावृट्शरत्कालदिवाम् ६१३|| जे ७|१|| स० - प्रावृटू० इत्यत्रेतरेतर द्वन्द्वः ॥ अनु० - सप्तम्याः, अलुगुत्तरपदे || अर्थ:- प्रावृट्, शरत्, काल दिव् इत्येतेषां सप्तम्याः ज उत्तरपदेऽलुग्भवति ॥ उदा० - प्रावृषिजः शरदिज:, कालेज, दिविजः ॥ 3 भाषार्थ:- [प्रावृटशरत्कालदिवाम् ] प्रावृट् शरत्, काल, दिव् इन शब्दों की सप्तमी का [जे] ज उत्तरपद रहते अलुक् होता है ॥ पूर्वसूत्र का ही विस्तार इस सूत्र में है । उदाहरणों में सप्तम्यां जनेर्ड: (३२२६७) से ड प्रत्यय हुआ है || यहाँ से ‘जे’ की अनुवृत्ति ६।३।१५ तक जायेगी || विभाषा वर्षक्षरशर व रात् || ६|३|१५|| विभाषा || || वर्पक्षरशरवरात् ५|१|| स० वर्ष० इत्यत्र समाहारो द्वन्द्वः ॥ अनु-जे, सप्तम्याः, अलुगुत्तरपदे || अर्थ:- वर्ष, क्षर, शर, वर इत्येतेभ्य उत्तरस्याः सप्तम्या ज उत्तरपदे विभाषाऽलुग्भवति || उदा० - वर्षेजः, वर्षजः । क्षरेजः, क्षरजः । शरेजः, शरजः । वरेजः, वरजः || भाषार्थ : - [ वर्षक्षरशरवरात् ] वर्ष, क्षर, शर, वर इन शब्दों से उत्तर ते [विभाषा ] विकल्प से अलुकू होता है ।। सप्तमी का जग से नित्य अलुक् प्राप्त था विकल्प कह दिया || | में जानें || अनुवृत्ति ६।३।१७ तक जायेगी ||पाद: ] षष्ठोऽध्यायः २११ घकालतनेषु कालनाम्नः ||६|३|१६|| घकालतनेषु ७|३|| कालनाम्नः ५ | १ || स० - व काल० इत्यत्रेतरेतर- इन्द्रः । कालस्य नाम कालनाम तस्मात् षष्ठीतत्पुरुषः ॥ अनु०- विभाषा, सप्तम्याः, अलुगुत्तरपदे ॥ श्रर्थः — कालनाम्न उत्तरस्याः सप्तम्याः घसंज्ञके प्रत्यये कालशब्दे तनप्रत्यये च परतो विभाषाऽ लुग्भवति ॥ उदा०—- घ - पूर्वाह्न तरे, पूर्वाहृतरे, पूर्वा तमे, पूर्वाहृतमे । काल - पूर्वाह्न काले, पूर्वाह्नकाले । तन-पूर्वाह्न तने, पूर्वाहृतने ॥ भाषार्थ:- [कालनाम्नः ] काल के नामवाची शब्दों से उत्तर सप्तमी का [घकालतनेषु ] घसंज्ञक प्रत्यय, काल शब्द तथा तन प्रत्यय के उत्तर- पद रहते विकल्प करके अलुक होता है ।। तरपू तमपू घसंज्ञक (१|१|२१ ) प्रत्यय हैं, तथा तन से तुटू आगम सहित ट्युट्युल प्रत्यय ( ४।३।२३ ) लिये गये हैं । अह्नः पूर्व पूर्वाह्नः यहाँ पूर्वापरा० (२२२१) से समास तथा राजाहः सखि० (५/४/६२ ) से समासान्त टच् प्रत्यय, तथा अहूं- नोऽह्न एतेभ्यः (५४८८) से अह्न आदेश एवं अहोऽदन्तात् ( ८|४|७) से णत्व हुआ है । पश्चात् अनयोरेषु चातिशयेन पूर्वाह्न पूर्वाह्न तरे (७१) तथा पूर्वा तमे (७/१) तरप् तमप् प्रत्यय होकर बनेंगे । तरप् तमप् स्वार्थिक प्रत्यय हैं, अतः प्रातिपदिकगत सप्तम्यर्थ दर्शाने के लिये तरप् तमप् प्रत्ययान्त से सप्तमी का उदाहरण दिया है । काल शब्द के साथ समानाधिकरण समास होने से वहां भी सप्तम्यन्त का उदाहरण युक्त है । तन प्रत्ययान्त में सप्तम्यन्त निर्देश साहचर्य से है ॥ शयवासवासिष्वकालात् || ६ |३|१७|| शयवासवासिषु |३|| अकालात् ५|२|| स० - शयश्च वासश्च वासी च शयवासवासिनस्तेषु इतरेतरद्वन्द्वः । अकालादित्यत्र नस्तत्पुरुषः ।। अनु० - विभाषा, सप्तम्याः, अलुगुत्तरपदे ॥ श्रर्थः - शय, वास, वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या विभाषाऽलुग्भवति || उदा० - खेशयः, खशयः । ग्रामेवासः, ग्रामवासः । ग्रामेवासी, ग्रामवासी ॥ भाषार्थ:– [ शयवासवासिषु ] शय, वास तथा वासिन शब्दों के उत्तरपद रहते [ अकालात् ] कालवाचियों से भिन्न शब्दों से उत्तर सप्तमी का “P २१२ अष्टाध्यायीप्रथमावृत्तौ [ तृतीया: विकल्प से अलुक् होता है || अधिकरणे शेतेः (३/२/१५) से खेशयः में अच् प्रत्यय हुआ है || नेन्सिद्धबध्नातिषु च || ६ | ३|१८| न अ० ॥ इन्सिद्धबध्नातिषु ७१३॥ च अ०॥ स० - इन् च सिद्धश्व बध्नातिश्च इन्सिद्धबनातयस्तेषु इतरेतरद्वन्द्वः ॥ अनु० - सप्तम्याः, अलुगुत्तरपदे || अर्थः- इन्नन्त उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्या अलुग् न भवति || उदा :- इन् – स्थण्डिलशायी, स्थण्डिलवर्त्ती । सिद्ध - सांकाश्यसिद्ध:, काम्पिल्यसिद्धः । बध्नाति - चक्रबद्धः, चारबद्धः ॥ ॥ भाषार्थं : – [इन्सिद्धबध्नातिषु ] इन्नन्त, सिद्ध तथा बध्नाति उत्तरपद रहते [च] भी सप्तमी का अलुक् [न] नहीं होता । तत्पुरुषे कृति० (६|३|१३) से प्राप्त था निषेध कर दिया || बध्नाति से बन्ध ( क्या ० ) धातु से निष्पन्न रूप लिये जायेंगे । उदाहरण में ‘बद्ध:’ निष्टान्त २) है, अत: अनिदितां० (६/४/२४) से नकार लोप हो ही जायेगा || यहाँ से ‘न’ की अनुवृत्ति ६।३।१९ तक जायेगी | स्थे च भाषायाम् || ६ | ३ | १९ ॥ स्थे ७१ ॥ च अ० ॥ भाषायाम् ७|१|| अनु० - न, सप्तम्याः, अलु- गुत्तरपदे || अर्थ:-स्थे चोत्तरपदे भाषायां सप्तम्या अलुग्न भवति ॥ उदा: - समस्थः, विषमस्थः, कूटस्थः, पर्वतस्थः ॥ भाषार्थ:– [स्थे] स्थ शब्द के उत्तरपद रहते [च] भी [भाषायाम् ] भाषा विषय में सप्तमी का अलुकू नहीं होता है । पूर्ववत् प्राप्ति थी निषेध कर दिया || पष्ठचा आक्रोशे || ६|३|२०|| षष्ठयाः ६| १ || आक्रोशे ७१ ॥ अनु० – अलुगुत्तरपदे ॥ अर्थ:- आक्रोशे गम्यमाने उत्तरपदे परतः षष्ठया अलुग् भवति || उदा– चौरस्यकुलम्, वृषलस्य कुलम् ॥ भाषार्थ: - [ श्राक्रोशे] आक्रोश गम्यमान होने पर उत्तरपद परे रहते [षष्ठ्याः ] षष्ठी विभक्ति का अलुक् होता है । चौरस्यकुलम् = यह चोर का कुल है, ऐसा कहकर आक्रोश प्रकट किया जा रहा है ।।} पाद: ] षष्ठोऽध्यायः २१३ यहाँ से ’ षष्ठयाः’ की अनुवृत्ति ६१३१२३ तक तथा ‘आक्रोश’ की ६।३।२१ तक जायेगी ॥ पुत्रेऽन्यतरस्याम् ||६|३|२१|| पुत्रे ७|१|| अन्यतरस्याम् ७११॥ अनु० - षष्टया आक्रोशे, अलुगु- त्तरपदे || अर्थ:- पुत्रशब्द उत्तरपद आक्रोशे गम्यमाने विकल्पेन षष्ठया अलुगू भवति ॥ उदा० - दास्याः पुत्रः, दासीपुत्रः । वृषल्याः पुत्रः, वृषलीपुत्रः ॥ भाषार्थ:– [पुत्रे ] पुत्र शब्द उत्तरपद रहते आक्रोश गम्यमान होने पर [ अन्यतरस्याम् ] विकल्प करके षष्ठी का अलुक् होता है || ‘दासी का पुत्र है’ ऐसा कहकर आक्रोश प्रकट किया जा रहा है || ऋतो विद्यायोनिसंबन्धेभ्यः || ६|३|२२|| ऋतः ५|१|| विद्यायोनिसंबन्धेभ्यः ५|३|| स० विद्या च योनिश्च – विद्यायोनी, इतरेतरद्वन्द्वः । विद्यायोनिकृतः सम्बन्धो येषां ते विद्यायोनि- सम्बन्धास्तेभ्यः बहुव्रीहिः ॥ अनु - पष्ठयाः, अलुगुत्तरपदे ।। अर्थ:- विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्च ऋकारान्तेभ्य उत्तरस्याः षष्ठ्या अलुग्भवति ॥ उदा० - विद्यासम्बन्धवाचिभ्यः — होतुरन्तेवासी पितुरन्तेवासी । योनिसंबन्धवाचिभ्यः - होतुः पुत्रः पितुःपुत्रः ॥ भाषार्थ:- [ विद्यायोनिसम्बन्धेभ्यः ] विद्यासंबन्धवाची अर्थात् विद्या कृत संबन्ध है जिनका एवं योनिकृत संबन्ध है जिनका तद्वाची [ऋत:] ऋकारान्त शब्दों से उत्तर षष्ठी का उत्तरपद परे रहते अलुक होता है । ‘होता का शिष्य’ यहाँ होता से शिष्य का विद्याकृत संबन्ध है तथा ’ होता का पुत्र’ यहाँ योनिकृत संबन्ध है । इसी प्रकार अन्य उदाहरणों में भी जानें || यहाँ से ‘ऋत:’ की अनुवृत्ति ६१३३२३ तक तथा ‘विद्यायोनिसंब- न्धेभ्यः’ की ६|३|२४ तक जायेगी || विभाषा स्वसृपत्योः ||६|३|२३|| विभाषा ||१|| स्वसुपत्योः ७१२|| स० - स्वसा च पतिश्च स्वसृपती तयोः इतरेतरद्वन्द्वः ॥ अनु० - ऋतो विद्यायोनिसंबन्धेभ्यः, षष्ठ्याः, अलुगुत्तरपदे || अर्थ:– स्वसृ पति इत्येतयोरुत्तरपदयोः विद्यायोनिसंब- २१४ अष्टाध्यायीप्रथमावृत्तौ [ तृतीय: न्धवाचिभ्य ऋकारान्तेभ्य उत्तरस्याः षष्ट्या विकल्पेनालुगू भवति || उदा० - मातुःष्वसा, मातुःस्वसा, मातृष्वसा । पितुःष्वसाः, पितुःस्वसा, पितृष्वसा । दुहितुःपतिः, दुहितृपतिः । ननान्दुःपतिः, ननान्दृपतिः ॥

,
भाषार्थ : - [स्वसृपत्योः ] स्वस्ट तथा पति शब्द के उत्तरपद रहते विद्या तथा योनिसंबन्धवाची ऋकारान्त शब्दों से उत्तर षष्ठी का [ विभाषा ] विकल्प से अलुक् होता है ॥ मातुःष्वसा मातुःस्वसा आदि में विकल्प से पत्व मातुः पितुर्म्या० (८/३३८५) से होता है, तथा मातृष्वसा पितृ- वसा में नित्य षत्व मातृपितृभ्यां ० (८।३।८४ ) से हुआ है || स्वसृ तथा पति शब्द के उत्तरपद रहते विद्यासंबन्धवाची उदाहरण संभव ही नहीं, अतः केवल योनिसंबन्धवाची के उदाहरण दिये गये हैं ||
"
आन ऋतो द्वन्द्वे ||६|३ | २४||
आनङ् १|१|| ऋतः ६|१|| द्वन्द्वे ७१ ॥ अनु० - विद्यायोनिसम्बन्धे- भ्यः, उत्तरपदे ॥ अर्थ:- ऋकारान्तानां विद्यायोनिसम्बन्धवाचिनां यो द्वन्द्वस्तत्र पूर्वपदस्यानङ आदेशो भवत्युत्तरपदे परतः ॥ उदा० विद्यासम्बन्धवाचिभ्यः – होतापोतारौ, नेष्टोद्गातारौ, प्रशास्ताप्रतिहर्त्तारौ । योनिसम्बन्धेभ्यः – मातापितरौ याताननान्दरौ ||
भाषार्थ:- [ऋतः ] ऋकारान्त विद्या तथा योनि सम्बन्धवाची शब्दों के [द्वन्द्वे ] द्वन्द्व समास में उत्तरपद परे रहते [आनङ् ] आनङ् आदेश होता है ॥ होतापोतारौ यहाँ पूर्वपद होतृ के अन्त्य अलू (११११५१ ) ‘ऋ’ के स्थान में आनङ्क होकर ‘होत् आनङ् पोट औ = होतान् पोतारी’ रहा। नलोपः० (८२७) से नकार लोप होकर होतापोतारौ बन गया। पोतृ को ‘औ’ परे रहते ऋतो डिसर्व० (७|३|११०) से गुण, रपरत्व तथा अप्तृन्तृच् (६|४|११ ) से दीर्घ हो ही जायेगा ||
यहाँ से ‘आन’ की अनुवृत्ति ६।३।२५ तक जायेगी ||
देवताद्वन्द्वे च ||६|३|२५||
देवताद्वन्द्वे ७|१|| च अ० ॥ स०- देवतानां द्वन्द्वः देवताद्वन्द्व- स्तस्मिन् ‘षष्ठीतत्पुरुषः ॥ अनु० - आन, उत्तरपदे ॥ अर्थ:-
|| देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति ||
इन्द्रासोमौ, इन्द्राबृहस्पती ॥पाद: ]
षष्टोऽध्यायः
२१५
भाषार्थः – [देवताद्वन्द्वे ] देवतावाची शब्दों के द्वन्द्व समास में [च] भी उत्तरपद परे रहते पूर्वपद को आनडू आदेश होता है | सिद्धि पूर्ववत् जानें | इन्द्र वरुणादि शब्द देवतावाची हैं ॥
यहाँ से ‘देवताद्वन्द्वे’ की अनुवृत्ति ६ | ३ | ३० तक जायेगी ||
ईदग्नेः सोमवरुणयोः || ६ |३|२६॥
ईत् १|१|| अग्नेः ६ |१|| सोमवरुणयोः | २|| स० –सोम० इत्यत्रे- तरेतरद्वन्द्वः । अनु - देवताद्वन्द्वे, उत्तरपदे । अर्थ :- देवताद्वन्द्वे सोम वरुणइत्येतयोरुत्तरपदयोरग्नेरीकारादेशो भवति || उदा० - अग्नीषोमों, अग्नीवरुणौ ॥
भाषार्थ : - देवतावाची द्वन्द्व समास में [सोमवरुणयोः ] सोम तथा वरुण शब्द उत्तरपद रहते [ अग्नेः ] अग्नि शब्द को [ईन् ] ईकारादेश होता है || पूर्ववत् अन्त्य अल् को ईकारादेश होता है ॥ अग्नेः स्तुत्स्तो- मसोमाः (८३३३८२) से अग्नीषोमो में पत्व होता है ॥
यहाँ से ‘अग्नेः’ की अनुवृत्ति ६ | ३ |२७ तक जायेगी ||
इद् वृद्धौ ||६|३|२७||
इत् १११|| वृद्धौ ७|१|| अनुः - अग्नेः, देवताद्वन्द्वे, उत्तरपदे ॥ अर्थ:- देवताद्वन्द्वे कृतवृद्धावुत्तरपदे ऽग्नेरिकारादेशो भवति ॥ उदा०- अग्निवारुणीम् अनड्वाहीमालभेत । आग्निमारुतं कर्म क्रियते ।।
भाषार्थ :- देवताद्वन्द्व में [वृद्धौ] वृद्धि किया हुआ शब्द उत्तरपद में हो तो अग्नि शब्द को [इ] इकारादेश होता है || वृद्धि से यहाँ वृद्धि किया हुआ शब्द लिया गया है || अग्नीवरुणौ देवते अस्य ऐसा विग्रह करके सास्य देवता ( ४ |२| २३) से अणू प्रत्यय होकर आग्निवारुणीम् बना है । देवताद्वन्द्वे च ( ७।३।२१) से यहाँ उभयपदवृद्धि होती है । ङीप् प्रत्यय टिड्ढाण० (४।१।१५) से हो ही जायेगा । ईदग्ने:० (६।३।२६ ) से ईत्व प्राप्त था, तदपवाद है । इसी प्रकार आग्निमारुतम् में जानें || यहाँ ६।३।२५ से आनङ् प्राप्त था, तदपवाद है ||
दिवो द्यावा || ६|३|२८ ॥
दिवः ६| १ || द्यावा ||१|| अनु० – देवताद्वन्द्वे, उत्तरपदे ॥ अर्थ:-
२१६
अष्टाध्यायी प्रथमावृत्तौ
[ तृतीय
देवताद्वन्द्व उत्तरपदे परतो दिव् इत्येतस्य द्यावा इत्ययमादेशो भवति । उदा० – द्यावाक्षामा, द्यावाभूमी ॥
भाषार्थ :- देवताद्वन्द्व में उत्तरपद परे रहते पूर्वपद [दिव: ] दिव शब्द को [ द्यावा ] द्यावा आदेश होता है | अनेकाल्शित्० ( १|१|५४ ) से सम्पूर्ण दिव के स्थान में ‘द्यावा’ आदेश होगा ||
यहाँ से ‘दिवो द्यावा’ की अनुवृत्ति ६।३।२६ तक जायेगी ||
दिवसश्च पृथिव्याम् ||६|३|२९||
दिवस: १|१|| च अ० ॥ पृथिव्याम् ७११॥ अनु० - दिवो द्यावा, देवताद्वन्द्वे, उत्तरपदे ॥ अर्थ:- पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवस इत्ययमादेशो भवति चकाराद् द्यावा च ॥ उदा०-दिवस- पृथिव्यौ, द्यावापृथिव्यौ ॥
भाषार्थः – [ पृथिव्याम् ] पृथिवी शब्द उत्तरपद रहते देवताद्वन्द्व में दिव शब्द को [दिवस: ] दिवस आदेश होता है [च] तथा चकार से द्यावा आदेश भी हो जाता है । पूर्ववत् आनङ प्राप्त था तदपवाद है । ‘दिवस’ के ‘स’ में अकार निर्देश, सकार के रुत्वादि विकारों के अभावार्थ है ||
उपासोषसः || ६|३|३०||
उषासा ||१|| उषसः ६|१|| अनु०-देवताद्वन्द्वे, उत्तरपदे ॥ अर्थ:- उपस् शब्दस्य उपासा इत्ययमादेशो भवति, देवताद्वन्द्व उत्तरपदे ॥ उदा० — उषाश्च सूर्यश्च = उषासासूर्यम्, उषासानक्ता ॥
भाषार्थ :- देवताद्वन्द्व में उत्तरपद परे रहते [ उषसः ] उपसू शब्द को [ उषासा] उपासा आदेश होता है । यह भी आनङ (६।३।२५)
का अपवाद सूत्र है |
मातरपितरावुदीचाम् ||६|३|३१||
मातरपितरौ १|२|| उदीचाम् ६|३|| अर्थः- उदीचामाचार्याणां मतेन मातरपितरौ इति निपात्यते । मातृशब्दस्य अरङ आदेशो निपात- नेन भवति ॥पाद: 7
]
षष्टोऽध्यायः
२१७
भाषार्थ:– [ उदीचाम् ] उदीच्य आचार्यों के मत में [ मातरपितरौ ] मातरपितरौ यह शब्द निपातन किया जाता है । मातृ शब्द को अर आदेश निपातन से होता है || डिम्ब (११११५२ ) से अन्त्य अलू ‘ऋ’ को अरङ होगा ||
पितरामातरा च च्छन्दसि || ६ | ३|३२||
पितरामातरा ||२|| च अ० ॥ छन्दसि ७|१|| अर्थ:- पितरामातरा इति छन्दसि विषये निपात्यते । निपातनेन पूर्वपदस्य अराङ् आदेशो भवति ॥
भाषार्थ : - [ पितरामातरा ] पितरामातरा यह शब्द [च] भी [छन्दसि ] वेद विषय में निपातन किया जाता है। निपातन से पूर्वपद पितृ शब्द को अराङ् आदेश होता है ॥ उत्तरपद में ‘औ’ विभक्ति को सुप सुलुक (७११३६ ) से आकारा देश एवं मातृ शब्द को ऋतो ङि० ( ७|३|११०) से गुण होकर ‘पितरामातरा’ बन ही जयेगा ||
||
[पुंवद्भावप्रकरणम् ]
स्त्रियाः पुंवद् भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणी-
प्रियादिषु || ६ | ३ | ३३ |
स्त्रियाः ६ |१ || पुंवत् अ०॥ भाषितपुंस्कादनूङ लुप्तषष्टकम् ॥ समानाधिकरणे ७|१|| स्त्रियाम् ७|१|| अपूरणीप्रियादिषु ७|३|| स०- न ऊङ् अनूङ्, नव् तत्पुरुषः । भाषितः पुमान् यस्मिन्नर्थे ( समानायामा- कृतावेकस्मिन् प्रवृत्तिनिमित्ते ) स भाषितपुंस्कस्तस्मात् ’ ‘बहुव्रीहिः । भाषितपुंस्कादनूङ् यस्मिन् स्त्रीशब्दे स भाषितपुंस्कादनूङ, बहुव्रीहिः । सुपो धातु० (२|४|७१) इत्यनेन पञ्चम्याः लुकि प्राप्ते निपातनादत्रालु- ग्भवति । प्रिया आदिर्येषां ते प्रियादयः, बहुव्रीहिः । पूरणी च प्रियादयश्व पूरणीप्रियादयः इतरेतरद्वन्द्वः । न पूरणीप्रियादयः, अपूरणीप्रियादयस्तेषु ‘नन्तत्पुरुषः ॥ अनु०—उत्तरपदे || अर्थ: - यस्मात् भाषितपुंस्कात् पर ऊङ् न कृतस्तस्य स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति, पूरणीप्रियादिवर्जिते स्त्रीलिङ्गे समानाधिकरण उत्तरपदे || उदा०– दर्शनीया भार्या यस्य स दर्शनीयभार्यः, श्लक्ष्णचूडः, दीर्घजङ्घः ॥
भाषार्थ : — [भाषितपुंस्कादनूङ् ] एक ही अर्थ में अर्थात् एक ही

२१८ अष्टाध्यायी प्रथमावृत्तौ [ तृतीय: प्रवृत्ति निमित्त को लेकर भाषित = कहा है पुंल्लिङ्ग को जिस शब्द ने, ऐसे ऊ वर्जित भाषितपुंस्क [स्त्रियाः ] स्त्री शब्द के स्थान में [पंवत् ] पुंल्लिङ्गवाची शब्द के समान रूप हो जाता है, [अपूरणीप्रियादिषु ] पूरणी तथा प्रियादिवर्जित [[स्त्रयाम् ] स्त्रीलिङ्ग [समानाधिकरणे] समाना- धिकरण उत्तरपद हो तो ॥ जिस अर्थ धर्म को लेकर जो शब्द प्रयोग किया जाता है वह अर्थ धर्म उसका प्रवृत्तिनिमित्त होता है, यथा मनुष्यत्व धर्म रहने के कारण किसी को मनुष्य कहा गया तो यह मनुष्यत्व धर्म, मनुष्य शब्द की प्रवृत्तिका निमित्त है । इसी प्रकार दर्शनीयभार्यः यहाँ दर्शनीय शब्द की प्रवृत्ति का निमित्त दर्शनीयत्व है, इस दर्शनीयत्व अर्थ को लेकर ही यह दर्शनीय शब्द दर्शनीय, दर्शनीया पुंल्लिङ्ग एवं स्त्रीलिङ्ग दोनों में समान रूप से प्रयुक्त होता है, अतः समास करने में जो ‘समानायामाकृतावे- कस्मिन् प्रवृत्तिनिमित्ते भाषितपुंस्कः’ कहा था वह सङ्गत हो गया । दर्शनीया में प्रयुक्त स्त्रीलिङ्ग शब्द दर्शनीयत्व प्रवृत्ति निमित्त को लेकर दर्शनीय रूप में पुंस्त्व को भी कहता है उसी से स्त्रीलिङ्ग में टापू होकर बना है । दर्शनीयत्व प्रवृत्ति दोनों में समान है । ऊङ न होने से कड़ वर्जित है ही, एवं स्त्रीलिङ्ग पूरणीप्रियादिवर्जित समानाधिकरण वाला भार्या शब्द उत्तरपद में भी है, अतः दर्शनीया शब्द पुंलिङ्ग के समान हो गया अर्थात् ‘दर्शनीय’ शब्द बन गया । इसी प्रकार श्लक्ष्णा चूडा यस्य स श्लक्ष्णचूडः, दीर्घा जङ्घा यस्य स दीर्घजङ्घः यहाँ भी जानें । भार्या, चूडा, जङ्घा को गोस्त्रियोरुपसर्जनस्य (1२1४८ ) से ह्रस्व हो ही जायेगा || पूरणी से स्त्रीलिङ्ग वाले पूरण प्रत्ययान्त शब्द लिये गये हैं, तथा ‘प्रियादि’ गण पठित शब्द हैं ।। इस सूत्र का सम्पूर्ण विषय प्रत्युदाहरणों से ही स्पष्ट हो पाता है, जो कि द्वितीयावृत्ति का विषय है । यहाँ से ‘स्त्रियाः अनूडू’ की अनुवृत्ति ६ |३|४१ तक तथा ‘पुंवत्’ की ६।३।४० तक एवं ‘भाषितपुंस्कात्’ की ६ |३|४२ तक जायेगी || तसिलादिष्वाकृत्वसुचः || ६ | ३ | ३४ ॥ तसिलादिषु |३|| आ अ० ॥ कृत्वसुचः ५|१|| स० - तसिल् आदिर्येषां ते तसिलादयस्तेषु बहुव्रीहिः ॥ अनु० - स्त्रियाः पुंवद्-:

पादः ]
षष्ठोऽध्यायः
२१६
भाषितपुंस्कादनू । अर्थ :- तसिलादिषु कृत्वसुजन्तेषु परेषु भाषित- पुंस्कादनूङ् स्त्रियाः पुंवद् भवति || उदा० - तस्याः शालायाः = ततः ॥ तस्याम् = तत्र | यस्याः = यतः । यस्याम् = यन्त्र ||
भाषार्थ : - [ तसिलादिषु ] तसिलादि प्रत्ययों से लेकर [आाकृत्वसुच: ] कृत्वसुच् पर्यन्त कहे गये जो प्रत्यय उनके परे रहते ऊङ् वर्जित भाषि- तपुंस्क स्त्रीशब्द को पुंवत् हो जाता है । इन उदाहरणों में भी जिन स्त्रीलिङ्ग सा या शब्दों के रूप में प्रयुक्त तद् यद् शब्द प्रयुक्त हुए हैं, वे शब्द उसी अर्थ में पुंलिङ्ग में भी प्रयुक्त होते हैं अतः वे भाषित- पुंस्क (पुंलिङ्ग को कहनेवाले ) हैं । तसिल से पचम्यास्तसिल् (५|३|७) में कहा हुआ तसिल यहाँ लिया गया है, तथा कृत्वसुच् से संख्यायाः
क्रियाभ्या० (५|४|१७) में कथित कृत्वसुच् लिया गया है, अतः पञ्च- म्यास्तसिल से लेकर संख्याया: क्रियाभ्या० तक कहे हुए सभी प्रत्यय तसिलादियों से गृहीत है | पूर्व सूत्र से उत्तरपद परे रहते ही पुंवद्- भाव कहा था, यहाँ उत्तरपद का अभाव होने से अनुत्तरपदार्थ यह आरम्भ है ॥
क्य मानिनोश्च || ६ | ३ | ३५||
क्यङमानिनोः ७|२|| च अ० ॥ स० - क्यङ् च मानिन च क्यङ- मानिनौ तयोः इतरेतरद्वन्द्वः || अनु० - स्त्रियाः पुंवद्भाषितपुंस्काद - नूङ, उत्तरपदे ॥ अर्थ: - क्यङि परतो मानिनि च भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति ॥ उदा० - एनी, एतायते श्येनी, श्येतायते । मानिनि - दर्शनीयमानी अयमस्याः = दर्शनीयमानिनीयमस्याः ॥
भाषार्थ:- [क्यमानिनोः ] क्यङ् तथा मानिन् परे रहते [च] भी ऊङ् वर्जित भाषितपुंस्क स्त्रीशब्द को पुंवद्भाव हो जाता है । मानिनि ग्रहण यहाँ अस्त्र्यर्थं तथा असमानाधिकरणार्थ है, अत: ‘अयमस्या : ’ करके पुंल्लिङ्ग का भी उदाहरण दिया है ||
एत श्येत शब्दों से वर्णादनुदात्तात् ० ( ४|१| ३६ ) से ङीप् एवं त को न होकर एनी श्येनी बना । अब एनीवाचरति श्येनीवाचरति ऐसा विग्रह करके कर्तुः क्यङ् सलोपश्च (३|१|११ ) से क्यङ् होकर अकृत्सार्व० (७/४/२५ ) से दीर्घं होकर एतायते श्येतायते बन गया । प्रकृत सूत्र से पुंवद्भाव होने से ङीप् एवं तत्सन्नियोगशिष्ट नकार हट गया। दर्शनी-
P
२२०
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीयः
यामिमां मन्यतेऽयमिति दर्शनीयमानी | यहाँ मन: ( ३(२२८२ ) से मन
धातु से णिनि प्रत्यय हुआ है ॥
||
"
न कोपधायाः || ६ | ३ | ३६ ||
न अ० ॥ कोपधायाः ६ |१|| स० – ककार उपधा यस्याः सा कोप- धा तस्या:” “बहुव्रीहिः ॥ अनु० - स्त्रियाः पुंवद्भाषितपुंस्कादनूङ, उत्तर- पदे | अर्थ:-भाषितपुंस्कादनूङ कोपधायाः स्त्रियाः पुंवद्भावो न भवति || उदा० - पाचिका भार्यः, कारिकाभार्यः, वृजिकाभार्यः, मद्रिका - भार्यः । मद्रिकाकल्पा । मद्रिकायते वृजिकायते । मद्रिकामानिनी, वृजिका-
। । मानिनी ||
भाषार्थ:– [कोपधायाः] ककार उपधावाले स्त्री शब्द को पुंवद्भाव [न] नहीं होता || पूर्व सूत्रों से प्राप्ति थी उन सबका प्रतिषेध है || पाचक कारक ण्वलन्त शब्दों से टापू तथा प्रत्ययस्थात् ० ( ७|३|४४ ) से इत्त्व होकर पाचिका कारिका बना । अब यहाँ पाचिका कारिका शब्द पूर्ववत् भाषितपुंस्क हैं, अतः स्त्रियाः पुंवद्भाषित० (६।३।३३ ) से पुंवद् - भाव प्राप्त था, ककार उपधा में होने से प्रकृतसूत्र से निषेध हो गया मद्रिकाकल्पा में तसिलादिष्वा ० (६१३१३४ ) से पुंवद्भाव प्राप्त था, एवं मद्रिकायते आदि में क्यमानिनोश्च से प्राप्त था, निषेध हो गया । मद्रवृज्यो: कन् (४/२/१३०) से मद्रिका वृजिका में कन् प्रत्यय हुआ है ||
यहाँ से ‘न’ की अनुवृत्ति ६।३।४० तक जायेगी ||
संज्ञापूरण्यो || ६ |३|३७||
संज्ञापूरण्योः ६२|| च अ० ॥ स० - संज्ञा० इत्यत्रेतरेतरद्वन्द्वः || अनु०न, स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्, उत्तरपदे || अर्थ:-संज्ञायाः पूरण्याच भाषितपुंस्कादनूङ् स्त्रियाः पुंवद्भावो न भवति ॥ उदा० दत्ताभार्यः गुप्ताभार्यः, दत्तापाशा गुप्तापाशा, दत्तायते गुप्तायते, दन्तामानिनी गुप्तामानिनी । पूरण्याः - पञ्चमीभार्यः दशमी भार्यः, पञ्चमी- पाशा दशमीपाशा, पञ्चमीयते दशमीयते, पञ्चमीमानिनी दशमीमानिनी ||
भाषार्थ : - [संज्ञापूररायोः ] संज्ञावाची तथा पूरणी प्रत्ययान्त भाषित- पुंस्क स्त्री शब्दों को [च] भी पुंवद्भाव नहीं होता || पूर्ववत् क्रमशःपादः ]
षष्टोऽध्यायः
२२१
उदाहरणों में पूर्वसूत्रों से पुंवद्भाव प्राप्त था, निषेध कर दिया | दत्ता गुप्ता में क्तिच्तौ० (३।३।१७४) से क्त प्रत्यय हुआ है । दत्तादिति दत्तः गोपायताद् इति गुप्तः । स्त्रीलिङ्ग में टापू होकर दत्ता गुप्ता बने । दन्तः
। दत्ता, गुप्तः गुप्ता दोनों में प्रवृत्तिनिमित्त दान और गोपन एक ही है, अतः दत्ता गुप्ता भाषितपुंस्क शब्द हैं । इसी प्रकार पञ्चमः पञ्चमी दशम: दशमी में पञ्चमत्व दशमत्व प्रवृत्ति का निमित्त समान है ।
वृद्धिनिमित्तस्य च तद्धितस्या रक्तविकारे || ६ | ३ | ३८ ॥
वृद्धिनिमित्तस्य ६||| च अ० ॥ तद्धितस्य ६|१|| अरक्तविकारे
६१ || स - वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तस्तद्धितस्तस्य बहुव्रीहिः । रक्तं च विकारच रक्तविकारं न रक्तविकार मरक्तविकारं
। तस्मिन् द्वन्द्वगर्भनन्तत्पुरुषः ॥ श्रनु न, स्त्रियाः पुंवद्भाषित- पुस्कादनू, उत्तरपदे || अर्थ:- अरक्तेऽर्थेऽविकारे चार्थे यो विहितो वृद्धिनिमित्तस्तद्धितस्तद्न्तस्य स्त्रीशब्दस्य पुंवद् न भवति ॥ उदा- स्रौघ्नीभार्यः, माथुरीभार्यः, स्रौघ्नीपाशा, माथुरीपाशा, स्रौघ्नीयते, माथुरीयते, स्रौघ्नीमानिनी, माथुरीमानिनी ॥
भाषार्थ :- [वृद्धिनिमित्तस्य ] वृद्धि का निमित्त = कारण है जिस [तद्धितस्य ] तद्धित में ऐसा तद्धित यदि [अरक्तविकारे] रक्त तथा विकार अर्थ में न विहित हो तो तदन्त स्त्री शब्द को [च] भी पुंवद्भाव नहीं होता | पूर्ववत् प्राप्ति थी, प्रतिषेध कर दिया | वृद्धि के निमित्त भित् णित तथा कित् (७२।११५ ) प्रत्यय ही हैं । स्रौघ्नी, माथुरी शब्दों में तत्र भव: ( ४ | ३ | ५३ ) से वृद्धि निमित्तक अण् तद्धित प्रत्यय हुआ है । अरक्तविकार अर्थ में विहित है ही, अतः टिड्ढाण (४|१|१५) से हुये ङीप् प्रत्ययान्त शब्दों को पुंवद्भाव प्राप्त था, प्रकृत सूत्र से प्रतिषेध हो गया ||
स्वाङ्गाच्चेतः ||६|३|३९॥
S
स्वाङ्गात् ५|१|| च अ० ॥ ईतः ६|१|| अनु०न, स्त्रियाः पुंवद्भा- षितपुंस्कादनूङ, उत्तरपदे ।। अर्थ :- स्वाङ्गादुत्तरो य ईकारस्तदन्ताया: स्त्रियाः न पुंवद् भवति ॥ उदा० – दीर्घकेशीभार्यः, दीर्घकेशीपाशा, श्लक्ष्णकेशीपाशा, दीर्घकेशीयते, श्लक्ष्णकेशीयते ॥
२२२
अष्टाध्यायी प्रथमावृत्तौ
[ तृतीयः
भाषार्थ : - [ स्वाङ्गात् ] स्वाङ्गवाची शब्द से उत्तर [च] भी जो [ईत: ] ईकार तद्न्त स्त्रीशब्द को पुंवद्भाव नहीं होता । दीर्घकेशी आदि में स्वाङ्गाचोपसर्जनाद ० (४|११ ५४ ) से ङीष् हुआ है ||
(४|११५४)
जातेश्व || ६ |३|४०||
जातेः ६|१|| च अ० ॥ अनु०न, स्त्रियाः पुंवद्भाषितपुंस्कादनूङ, उत्तरपदे || अर्थ:- जातेश्व स्त्रियाः पुवद् न भवति ॥ उदा०– कठीभार्यः, बह्वचीभार्यः, कठीपाशा, बह्वृचीपाशा, कठीयते, बहृचीयते ॥
भाषार्थ :- [जाते:] जातिवाची स्त्रीलिङ्ग शब्दों को [च] भी पुंवद्भाव नहीं होता | कठ तथा बहुच शब्दों से जातेरस्त्रीविषया० (४|१|६३) से ङीप हुआ है ||
पुंवत् कर्मधारयजातीयदेशीयेषु || ६ | ३ | ४१||
पुरवत् अ० ॥ कर्मधारयजातीयदेशीयेषु ७१३ || स० - कर्मधारय० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - स्त्रियाः भाषितपुर स्कादनूङ् ॥ अर्थ:-
|| कर्मधारये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोः परतः भाषित- पुस्कादनूङ् स्त्रियाः पुंवद् भवति || प्रतिषेधार्थोऽयमारम्भः ॥ उदा०- न कोपधाया इत्युक्तं तत्रापि भवति – पाचकवृन्दारिका, पाचकजातीया, पाचकदेशीया । संज्ञापूरयोश्चेत्युक्तं तत्रापि भवति - दत्तवृन्दारिका, दत्तजातीया, दत्तदेशीया । पूरण्या:- पञ्चमवृन्दारिका, पञ्चमजातीया, पञ्चमदेशीया । वृद्धिनिमित्तस्य च इत्युक्तं तत्रापि भवति - स्रौघ्नभार्या, स्रौघ्न्नजातीया, स्रौघ्नदेशीया । स्वाङ्गाच्चेत इत्युक्तं तत्रापि भवति - इलक्षण- मुखवृन्दारिका, श्लक्ष्णमुखजातीया श्लक्ष्णमुखदेशीया । जातेश्चेत्युक्तं तत्रापि भवति - कठवृन्दारिका, कठजातीया, कठदेशीया ॥
भाषार्थ :- [कमैघा येषु ] कर्मधारय समास में तथा जातीय एवं देशीय प्रत्ययों के परे रहते ऊङ्वर्जित भाषितपुंस्क स्त्री शब्द को [ पुंवत् ] पुंवद्भाव हो जाता है || कर्मधारय समास में स्त्रियाः पुंवद्भाषित० से ही पुंवद्भाव प्राप्त था तथा जातीय देशीय प्रत्ययों के परे रहते भी तसि- लादिष्वा = (६।३।३४) से प्राप्त था ही, पुनर्वचन न कोपधायाः से लेकर जातेश्च तक जितने प्रतिषेध वचन कहे हैं, उनमें भी कर्मधारय समास एवं जातीय देशीय प्रत्ययों के परे रहते पुंवद्भाव प्राप्त हो जाये इसलिये
:.
PIR
पाद: ]
षष्टोऽध्यायः
२२३
है, जैसा कि उपर्युक्त उदाहरणों से स्पष्ट ही है | प्रकारवचने जातीयर (५/३/६९) से जातीयर प्रत्यय तथा ईषदसमाप्तौ ० (५/३/६७) से देशी- यर प्रत्यय होता है ||
घरूपकल्पचेलड्ब्रुवगोत्र मत हतेषु ङयोनेकाचो ह्रस्वः || ६ | ३ | ४२ ॥
घरूप तेषु ७|३|| ङन्यः ६|१|| अनेकाचः ६ |२|| ह्रस्वः १|१|| स - घरूप० इत्यत्रेतरेतरद्वन्द्वः । न एकः अनेकः ‘नन्तत्पुरुषः । अनेकः अच् यस्मिन् स अनेकाच्, तस्य बहुव्रीहिः ॥ अनु० - भाषितपुंस्कात्, उत्तरपदे || अर्थ:- भाषितपुंस्कात् परो यो ङीप्रत्ययस्तदन्तस्यानेकाचो ह्रस्वो भवति घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतः ॥ उदा० - घ - ब्राह्मणितरा ब्राह्मणितमा । रूप - ब्राह्मणिरूपा । कल्प- ब्राह्मणिकल्पा । चेलट्- ब्राह्मणिचेली । ब्रुव - ब्राह्मणिब्रुवा । गोत्र - ब्राह्मणिगोत्रा । मत - ब्राह्मणिमता । हत - ब्राह्मणिहता ॥
भाषार्थ : - भाषितपुंस्क शब्द से उत्तर जो [ङयः ] ङी तदन्त [अने- काच: ] अनेकाच् शब्द को [ ह्रस्वः ] ह्रस्व हो जाता है [घरूप तेषु ] घ, रूप, कल्प, चेलट्, ब्रुव, गोत्र मत तथा हत शब्दों के परे रहते ।। घ से घ संज्ञक तरप् तमप् (१।१।२१) प्रत्यय लिये गये हैं, तथा रूप से रूपप् प्रत्यय ( ५ | ३ |६६) एवं कल्प से कल्पपू (५३ (६७) प्रत्यय लिया गया है | चेल आदि शब्द हैं, प्रत्यय नहीं । ब्रुवतीति ब्रुवः यहाँ पचाद्यच्
| हुआ है । चेलट्, ब्रुव, गोत्र शब्द कुत्सार्थवाची हैं, अतः कुत्सितानि कुत्सनै: ( २/१/५२ ) से समास हुआ है । मत, हत में विशेषणं वि० (२(११२६) से समास हुआ है । ब्राह्मण शब्द ब्राह्मणत्वरूप प्रवृत्तिनिमित्त को लेकर पुंल्लिङ्ग को कहता है, इसलिये भाषितपुंस्क है, इस तदन्त अनेकाच् से उत्तर ङीप् को प्रकृत सूत्र से ह्रस्व हो जाता है ||
यहाँ से ‘घरूपकल्पचेल वगोत्रमतहतेषु ह्रस्वः’ की अनुवृत्ति ६|३|४४ तक जायेगी ॥
नद्याः शेषस्यान्यतरस्याम् || ६ | ३ | ४३ ||
नद्याः ६ | १ || शेषस्य ६ | १ || अन्यतरस्याम् ७११॥ अनु० - घरूपक- ल्पचेलड बुबगोत्रमतहतेषु, ह्रस्वः, उत्तरपदे ॥ अर्थ:- घादिषु परतो नद्याः
;
"
२२४
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीय:
शेषस्य विकल्पेन ह्रस्वो भवति ॥ अङी च या नदी ङयन्तं च यदेकाच्, स शेषः ॥ उदा० - ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा । वीरबन्धुतरा, वीरबन्धू- तरा । स्त्रितरा, स्त्रीतरा, स्त्रितमा, स्त्रीतमा |
भाषार्थ : - [ नद्या : ] नदी संज्ञक [शेषस्य ] शेष (पूर्व सूत्र से शेष) शब्दों को [ अन्यतरस्याम् ] विकल्प करके घादियों के परे रहते ह्रस्व होता है | पूर्व सूत्र में जिसको ह्रस्व कहा है उससे जो शेष नदी संज्ञक शब्द उसे यहाँ ह्रस्व होगा । पूर्व सूत्र में ङयन्त कहा था अतः यहाँ शेष कहने से अयन्त जो नदी संज्ञक वे लिये जायेंगे, जैसे ‘ब्रह्मबन्धू’ शब्द तथा वहाँ अनेकाच् कहा था, यहाँ एकाच् ङयन्त शब्द भी शेष कहने से ले लिये जायेंगे, जैसे ‘स्त्री’ शब्द || इसी प्रकार ब्रह्मबन्धुरूपा ब्रह्मबन्धूरूपा आदि कल्प चेलट् ब्रुवगोत्र मत हत के उदाहरण भी यहाँ जानने चाहिए ||
यहाँ से ‘नद्या:’ ‘अन्यतरस्याम्’ की अनुवृत्ति ६ | ३ | ४४ तक जायेगी ||
उगितश्च || ६ | ३ | ४४ ॥
उगितः ५|१|| च अ० ॥ स - उक् इत् यस्य स उगित् तस्मात् बहुव्रीहिः ॥ अनु० - नद्याः, अन्यतरस्याम्, घरूपकल्पचे लड् ब्रुवगोत्रमत- घरूपकल्पचेलडुब्रुवगोत्रमत- हतेषु, हस्वः, उत्तरपदे ॥ अर्थ :- उगितः परा या नदी तदन्तस्य घादिषु परतो विकल्पेन ह्रस्वो भवति || उदा० - श्रेयसितरा, श्रेयसीतरा । विदुषि- तरा, विदुषीतरा ॥
भाषार्थ : - [ उगित:] उगित् शब्द से परे जो नदी तदन्त शब्द को [च] भी घादियों के परे रहते विकल्प करके ह्रस्व होता है | श्रेयस् में ईयसुन् प्रत्यय हुआ है, अतः यह शब्द उगित् है । उगित होने से उगितश्च (४|११६ ) से ङीप् तथा प्रकृत सूत्र से उस ङीप् को ह्रस्व हो जाता है । इसी प्रकार रूप कल्पादि के भी उदाहरण यहाँ जानने चाहिये ||
आन्महतः समानाधिकरणजातीययोः || ६ | ३ | ४५ ॥
आत् १|१|| महतः ६ |१|| समानाधिकरणजातीययोः ७|२|| स०– समाना० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु- उत्तरपदे || अर्थ:-समानाधि करण उत्तरपदे जातीये च प्रत्यये परतो महत आकारादेशो भवति । उदा० - महादेवः, महाब्राह्मणः, महाबाहुः, महाबलः । जातीय - महा जातीयः ॥पाद: ]
षष्ठोऽध्यायः
२२५
भाषार्थ :- [ समानाधिकरणजातीययोः ] समानाधिकरण उत्तरपद रहते तथा जातीय प्रत्यय परे रहते [ महतः ] महत् शब्द को [आत्] आका- रादेश होता है || महादेवः आदि में महान् तथा देव आदि का समाना- धिकरण होने से कर्मधारय समास ( २ |१| ६० ) है ॥
यहाँ से ‘त्’ की अनुवृत्ति ६ | ३ | ४६ तक जायेगी |
द्वयष्टनः संख्यायामबहुव्रीह्यशीत्योः || ६ | ३ | ४६ ||
दूष्टन: ६ | १ || संख्यायाम् ७|१|| अबहुव्रीह्यशीत्योः ६|२|| स०- द्वौ च अष्ट च द्वयष्ट, तस्य “समाहारद्वन्द्वः । बहुव्रीहिच अशीतिश्च बहुव्रीह्यशीती न बहुव्रीह्यशीती अबहुव्रीह्यशीती तयोः द्वन्द्वगर्भनन्- तत्पुरुषः ॥ अनु० – आत्, उत्तरपदे || अर्थ:-द्वि अष्टन् इत्येतयोरा- कारादेशो भवति, संख्यायामुत्तरपदे बहुव्रीह्यशीत्योः ॥ उदा० - द्वादश, द्वाविंशतिः, द्वात्रिंशत् । अष्टादश, अष्टाविंशतिः, अष्टात्रिंशत् ॥
भाषार्थ:– [द्वयष्टन: ] द्वि तथा अष्टन् शब्दों को आकारादेश होता है, [ संख्यायाम् ] संख्या उत्तरपद में हो तो [ अबहुव्रीह्यशीत्योः ] बहु- व्रीहि समास को तथा अशीति उत्तरपद को छोड़कर ।। द्वादश इत्यादि में द्वौ च दश च ऐसा विग्रह करके द्वन्द्व समास हुआ है । अथवा द्वाभ्या- मधिका दश ऐसा विग्रह करके शाकपार्थिवादीना ० ( वा० २११५६ ) इस वार्त्तिक से उत्तरपदलोपी तत्पुरुष समास हुआ है ||
यहाँ से ‘संख्यायामबहुव्रीह्यशीत्यो:’ की अनुवृत्ति ६ |३|४८ तक जायेगी ||
त्रेस्त्रयः ||६|३|४७||
त्रेः ६ |१|| त्रयः १|१|| अनु० - संख्यायामबहुव्रीह्यशीत्योः, उत्तरपदे ॥ अर्थ:-त्रि इत्येतस्य शब्दस्य त्रयस् आदेशो भवति, संख्यायामुत्तरपदेड- बहुव्रीह्यशीत्योः ॥ उदा० – त्रयोदश, त्रयोविंशतिः, त्रयत्रिंशत् ॥
भाषार्थ: - [ : ] त्रि शब्द को [ त्रयः ] त्रयस् आदेश होता है, संख्या उत्तरपद रहते, बहुव्रीहि समास तथा अशीति को छोड़कर ॥ त्रयस् के सकार को ससजुषो रुः (८|२| ६६ ) से रुत्व हशि च (६|१|११० ) से उत्व एवं श्रद् गुणः (६।११८४ ) से पूर्वपर के स्थान में ओकार होकर त्रयोदश आदि प्रयोग बन गये ||
१५

२२६ अष्टाध्यायी प्रथमावृत्तौ यहाँ से ‘त्रयः’ की अनुवृत्ति ६।३।४८ तक जायेगी || विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् || ६ | ३ | ४८ || [ तृतीयः विभाषा १|१|| चत्वारिंशत्प्रभृतौ ७|१|| सर्वेषाम् ६|३|| स०– चत्वारिंशत् प्रभृति यस्य तत् चत्वारिंशत्प्रभृति, तस्मिन् बहुव्रीहिः । अनु० - संख्यायामबहुव्रीह्यशीत्योः, उत्तरपदे || अर्थः- चत्वारिंशत् प्रभृतौ संख्यायामुत्तरपदे बहुब्रीह्यशीत्योः सर्वेषाम् द्वष्टन् त्रि इत्येतेष यदुक्तं तद्विभाषा भवति || उदा०-द्विचत्वारिंशत्, द्वाचत्वारिंशत् त्रिपञ्चाशत्, त्रयः पञ्चाशत् । अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् । अष्ट पञ्चाशत्, अष्टापञ्चाशत् ॥ भाषार्थ:– [सर्वेषाम् ] सबको अर्थात् द्वि अष्टन तथा त्रि को जो कुछ भी कह आये हैं वह [चत्वारिंशत्प्रभृतो ] चत्वारिंशत् आदि संख्या उत्तर पद रहते बहुव्रीहि, अशीति को छोड़कर [ विभाषा ] विकल्प करके हो || हृदयस्य हृल्लेखयदण्लासेषु || ६ | ३ | ४९ || हृदयस्य ६|१|| हृत् १|१|| लेखयदण्लासेषु ७|३|| स० - लेख इत्यत्रेतरेतरद्वन्द्वः || अनुः - उत्तरपदे || अर्थः- हृदयस्य हृत् इत्ययम देशो भवति लेख, यत्, अणू, लास इत्येतेषु परतः । उदा० - हृद लिखतीति हृल्लेखः । यत्- हृदयस्य प्रियं हृद्यम् । अण्- हृदयस्येदं हार्दम लास - हृदयस्य लासो हल्लासः ॥ भाषार्थ:- [हृदयस्य ] हृदय शब्द को [हृत्] हृत् आदेश होता [लेखयदलासेषु ] लेख, यत्, अण् तथा लास परे रहते । यत् तः अणू प्रत्यय हैं, एवं लेख लास शब्द हैं । हार्दम् यहाँ तस्येदम् (४|३|१२ से अणू प्रत्यय हुआ है, एवं हृद्यम् में हृदयस्य प्रिय: ( ४ |४| ६५ ) से र हुआ है । हृल्लास में तोर्लि (८१४१५६ ) से तू को लू हुआ है || यहाँ से ‘हृदयस्य हृत्’ की अनुवृत्ति ६ ३१५१ तक जायेगी ॥ वा शोकप्यञ् रोगेषु ||६|३|५०|| ॥ वा अ०|| शोकध्यनू रोगेषु ७|३|| स० शोक० इत्यत्रेतरेतरद्वन्द्वः अनु० - हृदयस्य हृत्, उत्तरपदे ॥ श्रर्थ:– शोक, ध्यम्, रोग इत्येते परतः हृदयस्य विकल्पेन हृत् इत्ययमादेशो भवति ॥ उदा० – हृच्छो हृदयशोकः । ध्यन्नू - सौहार्यम्, सौहृदयम् । रोग-हृद्रोगः, हृव रोगः ॥पादः ] षष्ठोऽध्यायः २२७ भाषार्थः–[शोकध्यञरोगेषु] शोक, ष्यन् तथा रोग के परे रहते हृदय शब्द को हृत् आदेश [व] विकल्प करके होता है ॥ ष्यन् से प्रत्यय गृहीत है || शोभनं हृदयमस्य स सुहृदयस्तस्य भावः कर्म वा सौहार्द्यम्, यहाँ सुहृदय शब्द से गुणवचन बा० (५|१|१२३) से प्यन् हुआ, तब उस ष्यन् के परे रहते हृदय को प्रकृत सूत्र से हृत् आदेश हो गया । हृत् आदेश पक्ष में हृद्भगसिन्ध्यन्ते ० ( ७|३|१९) से उभयपद वृद्धि होती है । जब पक्ष में हृत् आदेश नहीं होगा तो ष्यन् परे रहते तद्धितेष्वचा० । (७/२/११७) से आदि अच को वृद्धि हो जायेगी तथा यस्येति च (६।४।१४८) अकार लोप होगा । हृच्छोक: में स्तोः श्चुना श्चुः (८४१३६ ) से तू को च् तथा शरछोटि ( ८|४| ६२ ) से शू को छू हुआ है ॥ से पादस्य पदाज्यातिगोपहतेषु || ६ | ३ | ५१ || आव्यातिगोपहतेषु पादस्य ६ | १ || पद लुप्तप्रथमान्तनिर्देशः ॥ ७|३|| स० - आज्या० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - उत्तरपदे ॥ अर्थः पादस्य ‘पद’ इत्ययमादेशो भवति आजि, आति, ग, उपहत इत्येते- षूत्तरपदेषु ॥ उदा०– पादाभ्यामजतीति = पदाजि:, पादाभ्यामतितीति || पदातिः, पादाभ्यां गच्छतीति = पद्गः पादेनोपहतः = पदोपहतः ॥ भाषार्थ :- [पादस्य ] पाद शब्द को [पद ] ‘पढ़’ आदेश होता है, [आध्यातिगोपहतेषु] आजि, आति, ग, उपहत उत्तरपद रहते ॥ आजि, आति में औणादिक (उणा ० ४ | १३१) इणू प्रत्यय हुआ है । यह ‘पद’ आदेश अकारान्त होता है, अतएव अगले सूत्र में दकारान्त पद् आदेश का विधान किया है यहाँ से ’ पादस्य’ की अनुवृत्ति ६।३१५५ तक जायेगी || पद्यत्यतदर्थे || ६|३|५२ ॥ पद् १|१|| यति ७१ ॥ अतदर्थे ७|१|| सः तस्मै इदम् तदर्थम्, न तदर्थम् अतदर्थं तस्मिन् चतुर्थीतत्पुरुषगर्भनन्तत्पुरुषः ॥ अनु०- पादस्य, उत्तरपदे ॥ अर्थ:- अतदर्थे यति प्रत्यये परतः पादस्य ‘पद’ इत्ययमादेशो भवति ॥ उदा० - पादौ विध्यन्ति = पद्याः शर्कराः, पद्याः कण्टकाः || भाषार्थ:- [अतदर्थे] अतदर्थं [यति] यत् प्रत्यय के परे रहते पाद ; २२८ अष्टाध्यायी प्रथमावृत्तौ [ तृतीय: शब्द को [पद्] पद आदेश हो जाता है ।। विध्यत्यधनुषा (४|४|८३) से पाद शब्द से यत् प्रत्यय हुआ है, पश्चात् ‘पाद’ को प्रकृत सूत्र से पद् आदेश होकर ‘पद्या:’ बन गया । यह यत् प्रत्यय विध्यति अर्थ में हुआ है, अतः अतदर्थ है ही || यहाँ से ‘पद’ शब्द की अनुवृत्ति ६।३१५५ तक जायेगी || हिमकाविहतिषु च || ६|३/५३ ॥ हिमकाषिहतिषु ७ | ३ || च अ० ॥ स० - हिमं च काषी च हतिच हिमकाषिहतयस्तासु इतरेतरद्वन्द्वः ॥ अनु० - पढ़, पादस्य, उत्तरपदे || अर्थ: - हिम, काषिन्, हति इत्येतेषूत्तरपदेषु पादशब्दस्य पदित्यय मादेशो भवति ॥ उदा० — पद्धिमम्, अथ पत्काषिणो यान्ति, पादाभ्य हन्यते = पद्धतिः || भाषार्थ :- [हिमकाषिहतिषु ] हिम, काषिन्, हति इनके उत्तरपद रहते [च] भी पाद शब्द को पद आदेश होता है || पादस्य हिमं शीतं = पद्धिमा में षष्ठीसमास है, तथा ह को ध्झयो होऽन्यतरस्याम् ( ८ ४ १६१ ) ₹ पूर्वसवर्णादेश होने से हुआ है । पादौ कषन्तीति पत्काषिणः में सुप्य जातौ ० ( ३।२।७८) से णिनि तथा खरि च ( ८|४|५४) से दू को हुआ है || ऋचः शे || ६ |३|५४ || ऋचः ६ |१|| शे ७|१|| अनु० - पद्, पादस्य, उत्तरपदे ॥ अर्थ:- ऋक्सम्बन्धिनः पादशब्दस्य शे परतः पद् इत्ययमादेशो भवति उदा० - पच्छो गायत्रीं शंसति ॥ भाषार्थ:- [ ऋचः ] ऋचा सम्बन्धी पाद शब्द को [शे] शप रहते पद आदेश होता है ॥ शस् प्रत्यय का अवयवभूत जो ‘श’ उस यहाँ ग्रहण है । पच्छ में सख्यैकवचनाच्च वीप्सायाम् ( ५|४|४३ ) शस् प्रत्यय हुआ है । श्चुत्व होकर त् को च् तथा शरछोटि ( ८|४| ६३ से छत्र होकर पच्छः बनता है । गायत्री ऋचा सम्बन्धी पाद शब्द स्थान में यहाँ पद आदेश हुआ है || । वा घोष मिश्रशब्देषु ||६|३|५५ || वा अ० ॥ घोषमिश्रशब्देषु ७ । ३ । स० - घोष० इत्यत्रेतरेतरद्वन्द्वः अनु० - पद्, पादस्य, उत्तरपदे ॥ अर्थ:- घोष, मिश्र, शब्द इत्येतेषूप्तपादः ] षष्ठोऽध्यायः २२६ पदेषु पादशब्दस्य पदित्ययमादेशो भवति ।। उदा० - पद्घोषः पाद- घोषः । पन्मिश्रः, पादमिश्रः । पच्छब्दः, पादशब्दः ॥ भाषार्थ:- [घोषमिश्रशब्देषु ] घोष, मिश्र तथा शब्द उत्तरपद रहते पाद शब्द को [वा] विकल्प करके पद आदेश होता है || घोष तथा शब्द के साथ पाद शब्द का षष्ठीसमास है, तथा मिश्र के साथ पूर्व- सदृश० (२|१|३०) से तृतीया समास है, ऐसा जाने || पच्छब्द: में पूर्ववत् सन्धिकार्य है, एवं पन्मिश्रः में तू को न यरोऽनुनासिके० ( ८|४|४४ ) से हुआ है | उदकस्योदः संज्ञायाम् || ६|३|५६ ॥ उदकस्य ६|१|| उद: १|१|| संज्ञायाम् | १ || अनु० - उत्तरपदे ॥ अर्थ: - उदकशब्दस्य ‘उद्’ इत्ययमादेशो भवति, संज्ञायां विषय उत्तरपदे परतः ॥ उदा० उमेघो नाम, यस्य औदमेधिः ’ पुत्रः । उदवाहो नाम, यस्य औदवाहिः पुत्रः ||

  • १ १ भाषार्थ: - [ उदकस्य ] उदक शब्द को [ उदः] उद आदेश होता है [संज्ञायाम् ] संज्ञा विषय में, उत्तरपद परे रहते ॥ उदमेघ, उदवाह ये किसी व्यक्ति के नाम हैं । यहाँ उदक को उद आदेश हुआ है । उदमेघ: यहाँ षष्ठीसमास है, तथा उदकं वहतीति उदवाह: यहाँ उपपद तत्पुरुष समास है || यहाँ से ‘उदकस्योदः’ की अनुवृत्ति ६|३|५९ तक जायेगी || पेषं वासवाहन धिषु च ॥ ६३ ॥५७॥ पेषंवासवाहन धिषु ७ | ३ || च अ० ॥ स० - पेपं० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – उदकस्योदः, उत्तरपदे ॥ श्रर्थः - पेषं, वास, वाहन, धि इत्येतेषु चोत्तरपदेषु उदकशब्दस्य उद् इत्ययमादेशो भवति || उदा० - उदपेषं पिनष्टि । वास - उदकस्य वासः = उदवासः । वाहन - उदकस्य वाहनः = उदवाहनः । धि- उदकं धीयते ऽस्मिन् = उदधिः ॥ १ श्रमेघि औदवाहि नाम के व्यक्तियों को देखकर ज्ञात होता है कि उनके पिता का नाम उदमेध और उदवाह था, यह उदाहरणों का भाव है । २३० अष्टाध्यायी प्रथमावृत्तौ [ तृतीयः भाषार्थ :- [पेषंवासवाहनधिषु ] पेषं, वास, वाहन तथा धि शब्द के उत्तरपद रहते [च] भी उदक को उद आदेश होता है | ‘पेष’ में स्नेहने पिषः (३ | ४ | ३८) से णमुल् प्रत्यय हुआ है । उदधिः यहाँ कर्मण्यधिकरणे च (३|३|९३) से उदक उपपद रहते धा धातु से कि प्रत्यय हुआ है, धा के आ का लोप आतो लोप इटि च (६३४५६४) से हो ही जायेगा || एकहलादौ पूरयितव्ये ऽन्यतरस्याम् || ६ |३|५८ || एकहलादौ १ || पूरयितव्ये ७|१|| अन्यतरस्याम् ७|१|| स० एको हलू आदिर्यस्य स एकहलादिस्तस्मिन् ॥ त्रिपदबहुव्रीहिः अनु० - उदकस्योदः, उत्तरपदे || अर्थः- पूरयितव्यवाचिन्येकलादावुत्तर- पदे विकल्पेनोदकशब्दस्य उद इत्ययमादेशो भवति । उदा० - उदकुम्भः, उदककुम्भः । उपात्रम्, उदकपात्रम् । भाषार्थ :- [पूरयितव्ये ] जिसको पूर्ण (भरा) किया जाना चाहिये, तदुवाची [ एकहलादौ] एक = असहाय हलू है आदि में जिसके ऐसे शब्द के उत्तरपद रहते [ अन्यतरस्याम् ] विकल्प करके उदक को उद आदेश होता है । एक शब्द यहाँ सङ्ख्यावाची न होकर असहायवाची है, सो अर्थ होगा असहाय अर्थात् तुल्यजातीयक कोई और हलू आदि में न हो एक अकेला ही हल् आदि में हो । पूरयितव्य अर्थात् पूर्ण किये जाने योग्य, सो उदकुम्भः में कुम्भ शब्द पूरयितव्य एक हल् आदि वाला भी है, अतः विकल्प से उदक को उद आदेश हो गया || यहाँ से ‘अन्यतरस्याम्’ की अनुवृत्ति ६ । ३ । ६० तक जायेगी ॥ मन्थौदन सक्नुविन्दुवज्रभा रहा रवीवधगाहेषु च || ६ | ३ |५ ९ || मन्थौ…हेषु ७|३|| च अ० ॥ स० - मन्थौ ० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अन्यतरस्याम्, उदकस्योदः, उत्तरपदे ॥ अर्थ:– मन्थ, ओदन, सक्तु, बिन्दु, वस्त्र, भार, हार, वीवध, गाह इत्येतेषूत्तरपदेषूदकस्य उद इत्ययमादेशो विकल्पेन भवति || उदा०– उदकेन मन्थः - उदमन्थः, उदक- मन्थः । उदकेनौदनः = उदौदनः, उदकौदनः । उदकेन सक्तुः = उदसक्तुः, उदकसक्तुः । उदकस्य बिन्दुः = उदबिन्दुः, उदकबिन्दुः । उदकस्य वस्त्रः = उदवस्त्रः, उदकवत्रः । उदकं बिभर्ति = उभारः उदकभारः । उदकंपादः ] षष्ठोऽध्यायः २३१ हरति = उदहारः, उदकहारः । उदकस्य बीवधः = उदवीवधः, उदकवीवधः । उदकं गाहते = उद्गाहः, उदकगाहः ॥ भाषार्थ : - [मन्थौ … [हेषु ] मन्थ, ओदन, सक्तु, बिन्दु, वज्र, भार, हार, वीवध, गाह इन शब्दों के उत्तरपद रहते [च] भी उदक को उद आदेश विकल्प करके होता है ॥ इको ह्रस्वोऽङयो गालवस्य || ६ |३|६|| इक: ६| २ || ह्रस्वः १|१|| अय: ६ | १|| गालवस्य ६|१|| स० - न ङी अङी, तस्य अङ्यः, नयूतत्पुरुषः ॥ अनु० - अन्यतरस्याम्, उत्तरपदे ॥ अर्थः- अयन्तस्येगन्तस्योत्तरपदे ह्रस्वो भवति विकल्पेन गालवस्या - चार्यस्य मतेन ॥ उदा० – ग्रामणिपुत्रः, ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः, ब्रह्मबन्धूपुत्रः ॥ भाषार्थ : - [ अड्यः ] ङी अन्त में नहीं है जिसके ऐसा जो [इक: ] इकू अन्त वाला शब्द उसको [ गालवस्य ] गालव आचार्य के मत में विकल्प से [ह्रस्वः ] ह्रस्व होता है, उत्तरपद परे रहते || प्रामणी तथा ब्रह्मबन्धू शब्द इगन्त एवं अयन्त हैं, अतः ह्रस्व हो गया है || ॥ यहाँ से ‘ह्रस्वः’ की अनुवृत्ति ६।३।६५ तक जायेगी || एक तद्धिते च ||६|३|६१ || एक लुप्तषष्ठ्यन्त निर्देशः ॥ तद्धिते ७|१|| च अ० ॥ अनु० - ह्रस्वः, लुप्तषष्ठ्यन्तनिर्देश: उत्तरपदे || अर्थ:- एकशब्दस्य तद्धिते उत्तरपदे च परतः ह्रस्वो भवति ॥ उदा० – एकस्याः भावः एकत्वम् एकता । उत्तरपदे - एकस्याः क्षीरम् एकक्षीरम्, एकदुग्धम् ॥ भाषार्थ :- [एक] एक शब्द को [तद्धिते ] तद्धित [च] तथा उत्तरपद् परे रहते ह्रस्व होता है । सामर्थ्य से यहाँ स्त्रीलिङ्ग विशिष्ट एक शब्द का ग्रहण है क्योंकि दीर्घ को ही ह्रस्व विधान सम्भव है ॥ एकत्वं, एकता में त्वतलू तद्धित परे हैं | ङथापोः संज्ञाछन्दसोर्बहुलम् ||६|३|६२ ॥ ङयापोः ६२ ॥ संज्ञाछन्दसोः ७|२|| बहुलम् १|१|| स० - ङी च आप् च ङयापौ तयोः इतरेतरद्वन्द्वः ॥ संज्ञा च छन्दश्च संज्ञाछन्दसी २३२ अष्टाध्यायीप्रथमावृत्तौ [ तृतीयः तयोः इतरेतरद्वन्द्वः ॥ अनु० - ह्रस्वः, उत्तरपदे ॥ अर्थ:–ङयन्तस्य आवन्तस्य च उत्तरपदे परतः संज्ञायां विषये छन्दसि विषये च बहुलं ह्रस्वो भवति ॥ उदा०–ङन्यन्तस्य संज्ञायाम् - रेवतिपुत्रः, रोहिणिपुत्रः, भरणिपुत्रः || बहुलवचनान्न च भवति - नान्दीकरः, नान्दीघोषः, नान्दी- विशालः । ङयन्तस्य छन्दसि - कुमारीं ददति = कुमारिदाः, उर्वी ददति = उर्विदाः । न च भवति - फाल्गुनी पौर्णमासी, जगतीच्छन्दः । आवन्तस्य संज्ञायाम् - शलवहम्, शिलप्रस्थम् । न च भवति - लोमकागृहम्, लोमका- षण्डम् । आवन्तस्य छन्दसि - अजक्षीरेण जुहोति । ऊर्णम्रदा पृथिवी विश्व- धायसम् । न च भवति – ऊर्णासूत्रेण कवयो वयन्ति ॥ । भाषार्थ:– [ङचापोः ] उद्यन्त तथा आवन्त शब्दों को [संज्ञाछन्दसोः ] संज्ञा तथा छन्द विषय में उत्तरपद परे रहते [बहुलम् ] बहुल करके ह्रस्व होता है || बहुल कहने से जहाँ नहीं होता वे उदाहरण ऊपर दर्शा दिये हैं ।। यहाँ से ‘डयापो: बहुलम्’ की अनुवृत्ति ६ । ३३६३ तक जायेगी || त्वे च || ६ |३|६३ ॥ वे ७१ ॥ च अ० ॥ अनु० - ङन्यापो : बहुलम्, ह्रस्वः ॥ अर्थः-त्व- प्रत्यये परतो न्यापोर्बहुलं ह्रस्वो भवति ॥ उदा० – तदजाया भावः = अजत्वम्, तदुरोहिण्या भावो रोहिणित्वम् । बहुलवचनात् - अजात्वम्, रोहिणीत्वम् ॥ भाषार्थ:- [त्वे ] त्व प्रत्यय परे रहते [च] भी जयन्त तथा आमन्त शब्द को बहुल करके हस्व होता है || ॥ इष्टकेषीका मालानां चिततू लभारिषु || ६ |३ | ६४ || इष्टकेषीकामालानाम् ६॥३॥ चिततूलभारिषु ७|३|| स० – इष्टकेषी ०, चिततूलः इत्युभयत्रेतरेतरद्वन्द्वः ॥ अनु० - ह्रस्वः, उत्तरपदे | अर्थः- इष्टका, इषीका, माला इत्येतेषां यथासङ्ख्यं चित, तूल, भारिन् इत्येतेषू- त्तरपदेषु ह्रस्वो भवति ॥ उदा० - इष्टकचितम् । इषीकतूलम् | मालां भन्तु शीलमस्या: = मालभारिणी कन्या ॥ १ भाषार्थ:- [इष्टकेषी कामालानाम् ] इष्टका, इषीका, माला इन तीन भाषार्थ:—[इष्टकेषीकामालानाम्गदः ] षष्ठोऽध्यायः २३३ शब्दों को [चिततूलभारिषु ] चित, तूल तथा भारिन शब्दों के उत्तरपद हृते यथा सख्य करके ह्रस्व हो जाता है || यथासङ्ख्य खित्यनव्ययस्य || ६ |३|६५ ॥ खिति ७|१|| अनव्ययस्य ६ | १ || स० - ख् इत् यस्य स खित् स्मिन् ‘बहुव्रीहिः । अनव्य इत्यत्र नव्व्तत्पुरुषः ॥ अनु० - ह्रखः, उत्तरपदे ॥ अर्थः- खिदन्त उत्तरपदेऽनव्ययस्य ह्रस्वो भवति ॥ उदा०- कालिंमन्या, हरिणिमन्या ॥ भाषार्थः – [खिति] ख् इत् संज्ञक है जिसका ऐसे शब्द के उत्तरपद रहते [ अनव्ययस्य ] अव्यय भिन्न शब्द को ह्रस्व हो जाता है || कालीमात्मानं न्यते = कालिमन्या, यहाँ आत्ममाने खश्च (३३२३८३) से मन धातु से वशू प्रत्यय हुआ है जो कि खित् है, अतः मन्या खिदन्त परे रहते काली को ह्रस्व हो गया है | मुम् आगम भी अरुद्विषद० (६ | ३ |६६) ने हो जायेगा । मन्या में दिवादिभ्यः श्यन् (३|१|६६ ) से श्यन् विक- ण हुआ है । इसी प्रकार हरिणिमन्या में जानें ॥ यहाँ से ‘खिति’ की अनुवृत्ति ६ | ३ |६७ तक तथा ‘अनव्ययस्य’ की ३।३।६६ तक जायेगी ॥ अरुर्द्विषदजन्तस्य मुम् ||६|३|६६॥ મ अरुर्द्विषदजन्तस्य ६ |१ || मुम् १|१|| स० - अच् अन्ते यस्य म अजन्तः, बहुव्रीहिः । अरुश्च द्विषत् च अजन्तश्च अरुर्द्विषदजन्तं तस्य ’ समाहारो द्वन्द्वः || अनु० – खित्यनव्ययस्य, उत्तरपदे || अर्थ:– अरुस् द्वेषत् इत्येतयोरजन्तानामनव्ययानाञ्च खिदन्त उत्तरपदे मुमागमो भवति || उदा० - अरुन्तुदः, द्विषन्तपः । अजन्तानाम् - कालिमन्या, इरिणिमन्या ॥ भाषार्थ :- [अरुद्विषदजन्तस्य ] अरूस् द्विषत् तथा अव्यय भिन्न अजन्त शब्दों को खिदन्त उत्तरपद रहते [ मुम् ] मुम् आगम होता है || अरुन्तुदः यहाँ विध्वरुषोस्तुदः (३|२|३५ ) से खश् प्रत्यय हुआ है, एवं द्विषन्तपः में द्विषत्परयोस्तापे : ( ३ (२३६ ) से खच् प्रत्यय हुआ है, दोनों ही खित् प्रत्यय हैं। पूरी सिद्धि उपर्युक्त सूत्रों में ही देखें । अजन्त के उदाहरण की सिद्धि पूर्व सूत्र में दर्शा दी है ।। : …….TM i-… २३४ अष्टाध्यायीप्रथमावृत्तौ यहाँ से ‘मुम्’ की अनुवृत्ति ६।३।७१ तक जायेगी || इच एकाचोम्प्रत्ययवच्च ||६|३|६७|| ६|१|| [ तृतीय: इच: ६|१|| एकाचः ६ | १ || अम् १|१|| प्रत्ययवत् अ० ॥ च अ०॥ स० – एकोऽच् यस्मिन् स एकाच्, तस्य बहुव्रीहिः ॥ अनु० - खिति, उत्तरपदे || अर्थ:- खिदन्त उत्तरपदे इजन्तस्य एकाचोऽमागमो भवति, स च ‘अम्’ प्रत्ययवच्च = द्वितीयैकवचनवश्च भवति || उदा० - गांमन्यः, स्त्रींमन्यः, स्त्रियंमन्यः, नरंमन्यः, श्रियंमन्यः, भ्रमन्यः ॥ भाषार्थ :- खिदन्त उत्तरपद रहते [इच: ] इजन्त [ एकाच: ] एकाच् को [ अम् ] अम् आगम हो जाता है और वह अम् [ प्रत्ययवत् ] प्रत्यय के समान [च] भी माना जाता है अर्थात् द्वितीया के एकवचन में जो ‘अम्’ प्रत्यय है तद्वत् ही इस ‘अम्’ में कार्य होंगे । प्रत्ययवत् माने जाने से गांमन्यः यहाँ औतोम्शसो: ( ६ (१६०) से पूर्व पर के स्थान में आकार एकादेश हो जाता है, तथा स्त्रियंमन्यः यहाँ वाम्शसो: ( ६/४/८०) से इयङादेश विकल्प करके होता है । जिस पक्ष में इयङ नहीं हुआ तब श्रमि पूर्व : ( ६।१।१०३) से पूर्वसवर्ण एकादेश होकर स्त्रींमन्यः बन गया । इसी प्रकार प्रत्ययवत् अम् को मानने से नरंमन्यः यहाँ नृ को ऋतोड- सर्व० (७|३|११०) से गुण एवं श्रियंमन्यः भ्रुवंमन्यः में अचि श्नुधातु ० ( ६ |४/७५) से ( अम् को अजादि प्रत्ययवत् मानकर ) क्रमशः इयङ् उवङ् आदेश होता है | पूर्ववत् सर्वत्र खिदन्त उत्तरपद है ही || वाचंयमपुरन्दरौ च || ६ | ३|६८ || वाचंयमपुरन्दरौ ||२|| च अ० स० - वाचंयमः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - मुम् ॥ अर्थः- वाचंयम पुरन्दर इत्यत्र मुमागमो निपात्यते || उदा० - वाचंयम आस्ते । पुरं दारयतीति पुरंदरः ॥ भाषार्थ :- [ वाचंयमपुरन्दरौ] वाचंयम पुरन्दर इन शब्दों में [च] भी मुम् आगम निपातन किया जाता है । वाचंयमः में वाचि यमो व्रते (३।२।४०) से खच् तथा पुरन्दरः में पूः सर्वयोदरिस हो : ( ३।२।४१ ) से खच् प्रत्यय होता है ।। कारे सत्यागदस्य || ६|३ | ६९ ॥ कारे ७|१|| सत्यागदस्य ६|१|| स० – सत्यच अगदच सत्यागदम,पादः ] षष्ठोऽध्यायः २३५ तस्य’’ ‘समाहारद्वन्द्वः ॥ अनु० - मुम् उत्तरपदे || अर्थः- कारशब्द उत्तरपदे सत्य, अगद इत्येतयोर्मुमागमो भवति ॥ उदा० – सत्यं करो - तीति सत्यङ्कारः, अगदंङ्कारः ॥ भाषार्थ :- [कारे] कार शब्द उत्तरपद रहते [सत्यागद्स्य ] सत्य तथा अगद शब्द को मुम् आगम हो जाता है | मुम् के ‘म्’ को अनुस्वार ( ८1३1२४ ) तथा परसवर्ण (८|४|५७) होकर ‘हू’ हो जायेगा || श्येन तिलस्य पाते थे || ६|३|७० || श्येनतिलस्य ६|१|| पाते ७|१|| वे ७|१|| स० - श्येनश्च तिलश्च श्येनतिलम्, तस्य ‘समाहारद्वन्द्वः ॥ अनु० - मुम्, उत्तरपदे ||अर्थ:- श्येन तिल इत्येतयोः ने प्रत्यये पातशब्द उत्तरपदे मुमागमो भवति ॥ उदा० - श्येनपातोऽस्यां क्रीडायां श्यैनम्पाता मृगया, तैलम्पाता ॥ भाषार्थ :- [ श्येनतिलस्य ] श्येन तथा तिल शब्द को [पाते] पात शब्द के उत्तरपद रहते तथा [जे] न प्रत्यय के परे रहते मुम् आगम होता है || घञः सास्यां क्रियेति ञः (४।२१५७) से घञन्त तिलपात एवं श्येनपात शब्दों से न प्रत्यय हुआ है, अतः न प्रत्यय परे है ही, एवं पात शब्द भी उत्तरपद है । न के नित होने से आदि को (७/२/११७) वृद्धि हो ही जायेगी || रात्रेः कृति विभाषा || ६ | ३ |७१ || रात्रेः ६|१|| कृति ७|१|| विभाषा १|१|| अनु० — मुम् उत्तरपदे ॥ अर्थ :- कृदन्त उत्तरपदे रात्रिशब्दस्य विभाषा मुमागमो भवति || उदा०- रात्रिचरः । रात्रिचरः, रात्रिमटः, राज्यटः ॥ भाषार्थ: - [ कृति ] कृदन्त उत्तरपद रहते [विभाषा ] विकल्प करके मुम् आगम होता है पद रहते चरेष्टः (३ |२| १६ ) से कृत्संज्ञक ट । [रात्रेः ] रात्रि शब्द को चर धातु से रात्रि उप- प्रत्यय हुआ है, एवं अट धातु से पचाद्यच् हुआ है, इस प्रकार कृदन्त उत्तरपद उदाहरणों में है ही । राज्यदः में यणादेश हो गया है || नलोपो नञः || ६|३|७२ ॥ नलोपः १|१|| नमः ६|१|| स० – नकारस्य लोपः नलोपः षष्ठी- २३६ अष्टाध्यायीप्रथमावृत्तौ [ तृतीय: तत्पुरुषः ॥ अनु० – उत्तरपदे || अर्थ:-नो नकारस्य लोपो भवत्युत्तर- पदे परतः ॥ उदा० - अब्राह्मणः, अवृषलः, असुरापः, असोमपः ॥ भाषार्थ:- [नञः ] नम् के [ नलोपः] नकार का लोप हो जाता है, उत्तरपद परे रहते ।। न हल् का लोप करने पर ‘अ’ शेष रहेगा || यहाँ से ‘नमः’ की अनुवृत्ति ६।३।७६ तक जायेगी || तस्मान्नुचि || ६ |३|७३ | तस्मात् ५|१|| नुदू १|१|| अचि ७|१|| अनु० - ननः, उत्तरपदे ॥ अर्थ :- तस्मात् लुप्तनकारात् नञः नुट् आगमो भवति अजादावुत्तरपदे || उदा०–अनजः, अनश्वः ॥ – भाषार्थ : - [ तस्मात् ] उस लुप्त हुए नकार वाले नन् से उत्तर [नुट् ] नुट् का आगम [ अचि ] अजादि शब्द के उत्तरपद रहते होता है | ‘तस्मात् ’ से यहाँ प्रकृत नलोपो नञः से कहा हुआ लुप्त नकार वाला नन् ही निर्दिष्ट है || न+अज: =अ+अजः यहाँ नुट् आगम होकर अनज: अनश्वः बन गया || नम्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्र- नाकेषु प्रकृत्या ||६||३|७४ || नभ्राण्न ‘केषु ७|३|| प्रकृत्या ३|१|| स० - नम्राण्न० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - ननः ॥ श्रर्थ:-नभ्राद्, नपात्, नवेदा, नासत्या, नमुचि, नकुल, नख, नपुंसक, नक्षत्र, नक्र, नाक इत्येतेषु नन् प्रकृत्या भवति ॥ उदा० - न भ्राजते = नम्राट् । न पातीति नपात् । न वेतीति नवेदाः । सत्सु साधवः सत्याः, न सत्या असत्याः, न असत्याः नासत्या: न मुञ्चतीति नमुचिः । नास्य कुलमस्तीति नकुलः । नास्य खमस्तीति नखम् । न स्त्री न पुमान् = नपुंसकम् । न क्षरति क्षीयते इति वा नक्षत्रम् । न क्रामतीति नः । नास्मिन् अकमिति नाकम् || भाषार्थ : - [ नम्राणन’ नाकेषु ] नभ्राट्, नपात्, नवेदा, नासत्या, नमुचि, नकुल, नख, नपुंसक, नक्षत्र, नक, नाक इन शब्दों में जो नव् उसे [ प्रकृत्या ] प्रकृतिभाव हो जाता है, अर्थात् नलोपो नञः, तस्मान्नुडचि सूत्रों की प्रवृत्ति नहीं होती ॥ नम्राट् में भ्राजू धातु से भ्राजभास (३।२।१७७) से किप् एवं श्वभ्रस्ज० (८२३६ ) से पत्व जश्त्व चपादः ] षष्टोऽध्यायः २३७ होकर टकार हुआ। नपात् में पात् शत्रन्त है । नवेदा: में विद् धातु औणादिक असुन प्रत्ययान्त है । जो सज्जनों में असाधु नहीं हैं वे नासत्याः कहे जायेंगे । नमुचिः यहाँ औणादिक (उण० ४।१२०) ‘कि’ प्रत्यय हुआ है । नपुंसकम यहाँ स्त्रीपुंस को पुंसक भाव निपातन से होता है । नकः यहाँ क्रम धातु से ड प्रत्यय निपातन से होता है । टि भाग का लोप होकर ‘न क्रू अ = नक’ बन गया । कम् सुख को कहते हैं, अतः अकम् दुःख होगा, पुनः नन् समास करने पर अकमका विपरीत नाकम् स्वर्ग कहा जायेगा || यहाँ से ‘प्रकृत्या’ की अनुवृत्ति ६ । ३१७६ तक जायेगी ॥ एकादिश्चैकस्य चादुक् ||६|३/७५ || एकादिः १|१|| च अ० ॥ एकस्य ६ ॥ १ ॥ च अ० || आदुक् १|१|| स० - एक आदिर्यस्य स एकादिः, बहुव्रीहिः || अनु० - प्रकृत्या, ननः ॥ अर्थ :- एकादिर्नम् प्रकृत्या भवति, एकशब्दस्य च आदुकू आगमो भवति || उदा० - एकेन न विंशतिः एकान्नविंशतिः, एकाद्नविंशतिः । एकान्नत्रिंशत्, एकाद्नत्रिंशत् ॥ भाषार्थ :- [ एकादि: ] एक है आदि में जिसके ऐसे नन् को [च] भी प्रकृतिभाव होता है [च] तथा [एकस्य ] एक शब्द को [आदुक् ] आदुक का आगम होता है | विंशति शब्द से पहले नन् समास होता है, पश्चात् एक शब्द के साथ तृतीया तत्पुरुष समास होता है । ‘एक आदुकू न विंशति’ यहाँ प्रकृतिभाव होकर तथा दू को यरोऽनुनासिके० (८|४|४४ ) से अनुनासिक आदेश होकर एकान्नविंशतिः बन गया । पक्ष में जब अनुनासिक नहीं हुआ तो एकादूनविंशतिः ही रहा ।। || नगोऽप्राणिष्वन्यतरस्याम् || ६| ३ |७६ || नगः १|१|| अप्राणिषु |३|| अन्यतरस्याम् ७|१|| स०-न प्राणिनो ऽप्राणिनस्तेषु ‘नबूतत्पुरुषः ॥ अनु० - प्रकृत्या, नञः, उत्तरपदे || अर्थः- अप्राणिषु वर्त्तमानो यो नगशब्दस्तत्र नन् प्रकृत्या विकल्पेन भवति ।। उदा० - न गच्छन्तीति = नगाः वृक्षाः, अगाः वृक्षाः, नगाः पर्वताः अगाः पर्वताः ॥ भाषार्थ :- [प्राणिषु] प्राणि भिन्न अर्थ में वर्त्तमान जो [नगः ] २३८ अष्टाध्यायी प्रथमावृत्तौ [ तृतीयः नग शब्द उसके नन् को प्रकृतिभाव [ अन्यतरस्याम् ] विकल्प करके होता है । डप्रकरणे अभ्येष्वपि ० ( वा० ३।२।४८) इस वार्त्तिक से गम || धातु से ड प्रत्यय होकर नगः बना है ॥ सहस्य सः संज्ञायाम् || ६ |३|७७ || सहस्य ६ | १ || सः १|१|| संज्ञायाम् ७|१|| अनु० — उत्तरपदे || अर्थ :- सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये ॥ उदा०- सह अश्वत्थेन = साश्वत्थम्, सपलाशम्, सशिशपम् ॥ भाषार्थ:- [ सहस्य ] सह शब्द को [स] स आदेश [संज्ञायाम् ] संज्ञा विषय में होता है ॥ तेन सहेति तुल्यायोगे (२२|२८) से उदाहरणों में बहुव्रीहि समास हुआ है ॥ यहाँ से ‘सहस्य’ की अनुवृत्ति ६।३।८२ तक तथा ‘सः’ की अनुवृत्ति ६।३।८८ तक जायेगी || ग्रन्थान्ताधिके च || ६ |३|७८ ॥ ग्रन्थान्ताधिके ॥१॥ च अ० ॥ स० – ग्रन्थस्यान्तः ग्रन्थान्तः, षष्ठीतत्पुरुषः । ग्रन्थान्तश्च अधिकञ्च ग्रन्थान्ताधिकं तस्मिन् समा हारद्वन्द्वः ॥ अनु० – सहस्य सः उत्तरपदे || अर्थ:- ग्रन्थान्तेऽधिके च वर्त्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति || उदा० - सकलं ज्योतिषमधीते, समुहूर्त्तम्। अधिके - सद्रोणा खारी, समाषः कार्षापणः, सकाकिणीको माषः || भाषार्थ : - [ ग्रन्थान्ताधिके ] ग्रन्थ के अन्त एवं अधिक अर्थ में वर्त्तमान सह शब्द को [च] भी स आदेश होता है | कला काल विशेष का नाम है । तत्सहचरित जो ग्रन्थ वह कलया सह वर्त्तते सकलम् (कला पर्यन्त ) कहा जायेगा । इसी प्रकार समुहूर्त्तम् में जानें । अर्थात् ग्रन्थ में जहां कला वा मुहूर्त्त का वर्णन है वहां तक ग्रन्थ पढ़ा । सद्रोणा खारी का अर्थ है, द्रोण से अधिक खारी । सर्वत्र पूर्ववत् बहुव्रीहि समास है || । द्वितीये चानुपाख्ये ||६|३ | ७९ ॥ द्वितीये ७|१|| च अ० ॥ अनुपाख्ये ७५१ ॥ अनु० - सहस्य सः, उत्तरपदे ॥ द्वयोः सहयुक्त योरप्रधानो यः स द्वितीयः । उपाख्यायतेषष्ठोऽध्यायः २३६ पादः ] प्रत्यक्षत उपलभ्यते यः स उपाख्यः । उपाख्यादन्योऽनुपाख्यः, अनुमेय इत्यर्थः ॥ अर्थ:- अनुमेये द्वितीये च सदस्य स इत्ययमादेशो भवति ॥ उदा० - साग्निः कपोतः सपिशाचा वात्या, सराक्षसीका शाला ॥ भाषार्थः - दो में जो अप्रधान हो वह यहाँ द्वितीय शब्द से कहा गया है क्योंकि प्रधान तथा अप्रधान दोनों के होने पर अप्रधान को ही ‘द्वितीय’ कहा जाता है । प्रत्यक्ष उपलभ्यमान को उपाख्य तथा उससे अन्य अर्थात् अनुमेय ( अनुमान किया जाने योग्य) को अनुपाख्य कहेंगे || [द्वितीये ] अप्रधान [ अनुपाख्ये] अनुमेय को कहने में [च] भी सह को स आदेश हो जाता है । साभिः आदि में पूर्ववत् बहुव्रीहि || समास है । कपोत आग खाता है, ऐसी लौकिक प्रसिद्धि है, अतः जहाँ २ कपोत है, वहाँ २ आग भी होगी ऐसा अनुपाख्य अनुमेय हुआ । जहाँ २ आग है वहाँ २ कपोत अवश्य होगा, ऐसा अनुमान नहीं हो सकता, किन्तु जहाँ २ कपोत है वहाँ २ आग होगी ऐसा अनुमान होता है, इससे कपोत की प्रधानता सिद्ध होती है, तथा अग्नि की अप्रधानता । इस प्रकार अनि अनुपाख्य एवं द्वितीय - अप्रधान दोनों ही है, सो सह को स भाव हो गया। इसी प्रकार वात्या (आँधी) से पिशाच अनुमेय एवं द्वितीय = अप्रधान भी है अतः सपिशाचा, सरा- क्षसीका बन गया || अव्ययीभावे चाकाले || ६|३|८०|| कालोऽकाल- अव्ययीभावे ७ | १ || च अ० || अकाले ७|१|| स० - न कालो काल- स्तस्मिन् ‘नन्तत्पुरुषः ॥ अनु० - सहस्य सः, उत्तरपदे ॥ अर्थः- अव्ययीभावे च समासेऽकालवाचिन्युत्तरपदे सहस्य स इत्ययमादेशो भवति ॥ उदा० - सचक्र’ ‘वेहि, सधुरं प्राज || ॥ १. कपोत का मांस प्रत्युष्ण होता है। पक्षाघात (लकवा मारना ) सदृश वात प्रधान रोगों में मांसाशियों को कपोत्तमांस पथ्यरूप में दिया जाता है। उससे पक्षाघात रोग में सद्यः लाभ होता है । अत एव लोक में प्रसिद्धि है कि कपोत अग्नि खाता है । इसी प्रकार वात्या ( = बबूला ) आदि में फँस जाने के कारण निर्बल प्रकृति के पुरुष को कभी कभी उन्माद रोग हो जाता है इसी से लोक में प्रसिद्धि है वात्या (बबूला ) में पिशाच का वास होता है । तद्वत् सराक्षसीका शाला भी मलिन शाला को कहेंगे ॥ २४० अष्टाध्यायीप्रथमावृत्तौ [ तृतीय भाषार्थ: - [अव्ययीभावे ] अव्ययीभाव समास में [च] भी [अकाले अकालवाची शब्दों के उत्तरपद रहते सह को स आदेश होता है । सचक्र’ सधुरं में अव्ययं विभक्तिसमीप (२|१|६ ) से अव्ययीभाव समा‍ हुआ है । सधुरं में ऋक्पूरब्धू: ० (५/४/७४) से समासान्त अकार प्रत्य हुआ है । वोपसर्जनस्य ||६|३|८१ ॥ वा अ० ॥ उपसर्जनस्य ६१ ॥ अनु० - सहस्य सः ॥ अर्थः- यस् समासस्य सर्वेऽवयवाः उपसर्जनीभूतास्तदवयवस्य सहशब्दस्य वा र इत्ययमादेशो भवति ॥ उदा० - सपुत्रः सहपुत्रः सच्छात्रः, सह च्छात्रः ॥ भाषार्थ: - जिस समास के सारे अवयव [ उपसर्जनस्य ] उपसर्जन‍ हैं, तदवयव = उसके अवयव सह शब्द को [वा ] विकल्प से ‘स’ आदेश होता है | यहाँ ’ उपसर्जनस्य’ पद सह शब्द का विशेषण न होकर पूरे समास के पदों का विशेषण है, अतः ‘जिसके सारे अवयव उपसर्जन हैं’ ऐसा अर्थ होगा । इस प्रकार बहुव्रीहि समास में ही समास के सारे पद उपसर्जन होते हैं, अतः यह विधि बहुव्रीहि समास में ही होगी । प्रकृत्याऽशिषि || ६ |३|८२|| प्रकृत्या ३|१|| आशिषि ७|१|| अनु० - सहस्य || अर्थ:- आशिषि विषये सहशब्दः प्रकृत्या भवति || उदा० - स्वस्ति देवदत्ताय सहपुत्राय सहच्छात्राय सहामात्याय || भाषार्थ: - [ आशिषि ] आशीर्वाद विषय में सह शब्द को [ प्रकृत्या ] प्रकृतिभाव हो जाता है । पूर्व सूत्र से प्राप्ति थी यहाँ प्रकृतिभाव कहने से आशीर्वाद विषय में स आदेश नहीं हुआ || समानस्य छन्दस्यमूर्द्धप्रभृत्युदर्केषु ||६|३|८३ || समानस्य ६ | १ || छन्दसि ७|१|| अमूर्द्धप्रभृत्युदर्केषु ७ | ३ || स०— मूर्द्धा च प्रभृतिश्च उदर्कच मूर्धप्रभृत्युदर्काः इतरेतरद्वन्द्वः । न मूर्धप्रभृ- त्युदर्काः अमूर्द्धप्रभृत्युदर्कास्तेषु नञ्तत्पुरुषः ॥ अनु० - सः, उत्तर- पदे ॥ अर्थ:- छन्दसि विषये समानशब्दस्य ‘स’ इत्ययमादेशो भवति ||षष्ठोऽध्यायः २४१ पाद: ] मूर्धन्, प्रभृति, उदर्क इत्येतान्युत्तरपदानि वर्जयित्वा ॥ उदा०– अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्यः ।। भाषार्थ:– [छन्दसि ] वेद विषय में [ समानस्य ] समान शब्द को ‘स’ आदेश हो जाता है [अमूर्धप्रभृत्युदर्केषु ] मूर्धन, प्रभृति, उदर्क उत्तरपद में न हों तो ॥ समानो गर्भः = सगर्भः, तत्र भवः सगर्भ्यः सयूध्यः, सनुत्यः । यहाँ सगर्भसयूथ० (४|४|११४ ) से यन् प्रत्यय हुआ है, एवं सर्वत्र पूर्वापर प्रथम० (२|१|५०) से समास भी जानें ॥ यहाँ से ‘समानस्य’ की अनुवृत्ति ६।३।८८ तक जायेगी || ज्योतिर्जनपदरात्रि नाभिनामगोत्ररूपस्थानवर्णवयोवचन- बन्धुषु ||६|३|८४ | ज्योतिर्ज बन्धुषु ७ | ३ || स० - ज्योतिश्व, जनपदश्च रात्रिश्च नाभिश्च नाम च गोत्रञ्च रूपञ्च स्थानञ्च वर्णश्च वयश्च वचनश्च बन्धुच ज्योतिर्ज ‘बन्धवस्तेषु इतरेतरद्वन्द्वः ॥ अनु० - समानस्य सः, उत्तरपदे ॥ श्रर्थः - ज्योतिस्, जनपद, रात्रि, नाभि, नाम, गोत्र, रूप, स्थान, वर्ण, वयस्, वचन, बन्धु इत्येतेषूत्तरपदेषु समानस्य स इत्यय- मादेशो भवति || उदा० – समानं ज्योतिरस्य = सज्योतिः, सजनपदः, सरात्रि:, सनाभिः, सनामा, सगोत्रः, सरूपः, संस्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः ॥ भाषार्थः – [ ज्योतिर्ज ‘बन्धुषु ] ज्योतिस्, जनपद, रात्रि, नाभि, नाम, गोत्र, रूप, स्थान, वर्ण, वयस्, वचन, बन्धु इन शब्दों के उत्तरपद रहते समान को स आदेश हो जाता है || सनामा यहाँ सर्वनामस्थाने ० ( ६ |४| ८ ) से तथा सवया: यहाँ अत्वसन्तस्य० (६|४|१४ ) से दीर्घ हुआ है ॥ चरणे ब्रह्मचारिणि ॥|६|३|८५ || चरणे ७१ ॥ ब्रह्मचारिणि ७|१|| अनु० - समानस्य सः, उत्तरपदे ॥ अर्थ :- ब्रह्मचारिण्युत्तरपदे चरणे गम्यमाने समानस्य स इत्ययमादेशो भवति ॥ उदा० - समानो ब्रह्मचारी सब्रह्मचारी । समाने ब्रह्मणि व्रतचारी = सब्रह्मचारी ॥ (— : ! ! २४२ अष्टाध्यायी प्रथमावृत्तौ [ तृती ६ भाषार्थः—–[चरणे] चरण गम्यमान’ हो तो [ ब्रह्मचारिणि ] ब्रह्मचा उत्तरपद रहते समान शब्द को स आदेश हो जाता है || ब्रह्म वेद कहते हैं, उसके अध्ययन के लिये जो व्रत वह भी ब्रह्म कहता है, उ व्रत में जो चले वह ब्रह्मचारी होगा । व्रते (३२|८०) से णिनि प्रत्य हुआ है । इस प्रकार समान ब्रह्म (वेद) में जो व्रत करे वह सब्रह्मचा होगा ॥ । तीर्थे ये || ६ |३|८६ ॥ तीर्थे ७|१|| ये ७|१|| अनु० - समानस्य सः, उत्तरपदे ॥ अर्थ:- यप्रत्यये परतस्तीर्थशब्द उत्तरपदे समानस्य स इत्ययमादेशो भवति । उदा: - सतीर्थ्यः || J के भाषार्थ: - [ तीर्थे] तीर्थं शब्द उत्तरपद में हो तो [ये] य प्रत्यय परे रहते समान शब्द को स आदेश होता है | समान का तीर्थ शब्द साथ कर्मधारय समास होकर समानतीर्थे वासी (४|४|१०७ ) से यत् प्रत्यय होता है, पश्चात् समान को स आदेश हो ही जायेगा || यहाँ से ‘ये’ को अनुवृत्ति ६१ ३१८७ तक जायेगी ॥ १. ब्रह्म नाम वेद का है । यदि यहाँ ब्रह्म शब्द से प्रधान ऋग्वेदादि चार वेदों का ही ग्रहण माना जाए तो ऋग्वेद की समस्त शाखाओं के अध्येता परस्पर सब्रह्मचारी होंगे, पर यह इष्ट नहीं है । इसी प्रकार ब्रह्म से वेद की तत् तत् शाखा का ही ग्रहण किया जाए तो केवल उस उस शाखा के अध्येता ही परस्पर सब्रह्मचारी होंगे, परन्तु इतने ही अर्थ में सब्रह्मचारी पद प्रयुक्त नहीं होता । अतः सूत्रकार ने “चरणे” विशेष पद पढ़ा है। एक मूल शाखा की अवान्तर शाखाओं का समूह चरण कहाता है । जैसे ऋग्वेद की शाकल आदि मुख्य पाँच शाखाएं हुई । उनकी फिर अवान्तर शाखाएँ हुई, वे सब अवान्तर शाखाएँ शाकल श्रादि मुख्य चरण शब्द से व्यवहृत होती हैं । इसी प्रकार वाजसनेय मुख्य विभाग की १५ माध्यन्दिन काण्व श्रादि श्रवान्तर शाखाएँ हुई, ये सभी वाजसनेय चरण नाम से व्यवहृत होती हैं । इसी प्रकार तैतिरीय मैत्रायणी काठक आदि भी चरण शब्द हैं न कि शाखामात्र । इस प्रकार वाजसनेय चरण अन्तर्गत किन्हीं भी भिन्न भिन्न शाखाओं के अध्येता भी एक चरणान्तर्गत होने से परस्पर सब्रह्मचारी कहाते हैं ॥पाद: ] षष्ठोऽध्यायः विभाषोदरे ||६|३|८७|| २४३ विभाषा ॥१॥ उदरे ७|१|| अनु०ये, समानस्य सः, उत्तरपदे ॥ अर्थ:- उदरशब्द उत्तरपदे यप्रत्यये परतः समानशब्दस्य विभाषा स इत्ययमादेशो भवति ॥ उदा० - सोदर्यः समानोदर्यः ॥ भाषार्थ:- [ उदरे] उदर शब्द उत्तरपद रहते य प्रत्यय परे हो तो समान शब्द को स आदेश [विभाषा ] विकल्प करके होता है ॥ समानोदर्य: में समानोदरे शयित ओ चोदात्तः (४|४|१०८) से यत् प्रत्यय तथा सोदर्यः में सोदराद्यः (४|४|१०९) से य प्रत्यय हुआ है || दृग्दृशवतुषु ||६|३|८८ ॥
दृग्दृशवतुषु ७१३॥ स० - हक्० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० समानस्य सः, उत्तरपदे || अर्थ:-हकू, दृश, वतु इत्येतेषूत्तरपदेषु समानस्य स इत्ययमादेशो भवति || उदा० - सहकू, सदृशः ॥
भाषार्थ :- [ हग्रहशवतुषु] दृकू, दृश, वतु इनके उत्तरपद रहते समान शब्द को स आदेश हो जाता है । समानान्ययोश्चेति वक्तव्यम् ( वा० ३|२| ६० ) इस वार्त्तिक से समान उपपद रहते भी किन् तथा कञ् प्रत्यय होता है, अतः सदृकू, सदृशः बन गया । वतुप् प्रत्यय यत्तदेतेभ्यः परिमाणे० (५।२।३६ ) से यत् तद् एवं एतद् से ही होता है, अतः समान शब्द से उत्तर वतुप् सम्भव न होने से यहाँ बतुप् परे का उदाहरण नहीं दिया है । इस प्रकार वतुप ग्रहण उत्तरार्थ है ||
यहाँ से ‘हगृहशवतुषु’ की अनुवृत्ति ६ | ३ |९० तक जायेगी ॥
इदमिश्की || ६ |३|८९ ॥ इदङ्किमोरीश्की
इदङ्किमो : ६२ ॥ ईश्की लुप्तप्रथमान्तनिर्देशः ॥ स० – इदम् च किम् च इदकिमौ, तयोः इतरेतरद्वन्द्वः । ईश्० इत्यत्रापि इतरेतरद्वन्द्वः || अनु० - दृग्दृशवतुषु, उत्तरपदे ॥ श्रर्थः – इदम् किम् इत्येतयोः ईश्, की इत्येतौ यथासंख्यमादेशौ भवतः दृग्दृशवतुषु परतः ॥ उदा० - ईदृकू, ईदृशः, इयान् । कीदृक् कीदृशः, कियान् ॥
"
भाषार्थ: - [ इर्दकिमो : ] इदम् तथा किम् को यथासंख्य करके [ईश्की ] ईशू तथा की आदेश हो जाते हैं, हग् दृश तथा वतुप् परे
२४४
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीय:
रहते || ई ईदृशः कीदृक् कीदृशः में कन् तथा किन् प्रत्यय पूर्व सूत्रानुसार जानें । इयान् कियान् की सिद्धि भाग २ परि० ५|२|४० पृ० ५४८ में देखें ||
आ सर्वनाम्नः || ६ | ३ | १०|
आ १|१|| सर्वनाम्नः ६|१|| अनु० - हग्दृशवतुषु, उत्तरपदे || अर्थ :- सर्वनाम्नः आकारादेशो भवति दृग्दृशवतुषु परतः ॥ उदा०- तादृकू, तादृशः, तावान् । यादृक्, यादृशः, यावान् ॥
भाषार्थ: - [सर्वनाम्नः ] सर्वनाम संज्ञक शब्दों को [आ] आकारा देश होता है, हग् दृश तथा वतुप् परे रहते || अलोऽन्त्यस्य (१।११५१) से तद् यद् के अन्तिम अल् को आकारादेश होता है । पूर्ववत् कन्नू, क्विन् प्रत्यय होंगे ॥
यहाँ से ‘सर्वनाम्नः’ की अनुवृत्ति ६।३।९१ तक जायेगी ||
विष्वग्देवयोश्च टेरद्रयञ्चतौ प्रत्यये || ३ | ३ |९१ ||
विश्वग्देवयोः ६|२|| च अ० ॥ टेः ६ |१| अद्रि लुप्तप्रथमान्तनिर्देशः ॥ अञ्चतौ ७|१|| वप्रत्यये ७१ ॥ स - विष्वक्० इत्यत्रेतरेतरद्वन्द्वः । वः प्रत्ययो यस्मात् स वप्रत्ययस्तस्मिन् बहुव्रीहिः ॥ अनु० – सर्वनाम्नः, उत्तरपदे ॥ अर्थः- विष्वक देव इत्येतयोः सर्वनाम्नश्च दे: अद्रीत्ययमादेशो भवति, अञ्चतौ वप्रत्ययान्त उत्तरपदे || उदा - विष्वगञ्चतीति विष्वद्रयङ्, देवद्र यङ् । सर्वनाम्नः - तद्रथङ्, यद्रथङ् ॥
:]
भाषार्थ :- [ विष्वगदेवयोः ] विष्वग एवं देव शब्दों के [च] तथा सर्वनाम शब्दों के [टे:] टि को [ अद्वि] अद्रि आदेश होता है, [वप्रत्यये ] वप्रत्ययान्त [अञ्चती] अनु धातु के परे रहते ॥ क्विप्, किन् का जो ‘व’ उसी का यहाँ वप्रत्यय से अभिप्राय है || अञ्चु धातु से ऋत्विग्दधृक् (३२५६ ) से किन प्रत्यय होकर ‘अ’ बना है, इसकी सिद्धि भाग १ परि० ३ २ ५९ में देखें। अब इस वप्रत्ययान्त अञ्चु
के परे रहते विष्वक् के टि भाग ‘अक्’ को तथा देव के टि भाग ‘अ’ को ‘अद्रि’ आदेश होकर ‘विष्व् अद्रि अङ् तथा देव् अदि अहू’ रहा । यणा- देश होकर विष्वद्रयङ् देवद्रथङ बन गया । तद् यद् से भी इसी प्रकार तद्र, यह य की सिद्धि जानें ||पाद: ]
षष्टोऽध्यायः
२४५
यहाँ से ‘चौ प्रत्यये’ की अनुवृत्ति ६ |३|६४ तक जायेगी ||
समः समि || ६ |३|१२||
समः ६|१|| समि लुप्तप्रथमान्त निर्देशः ॥ अनु० -अञ्चतौ वप्रत्यये, उत्तरपदे ॥ श्रर्थ:-सम् इत्येतस्य समि इत्ययमादेशो भवति वप्रत्य- यान्तेऽञ्चता वुत्तरपदे || उदा० - सम्यङ्, सम्यन्नौ, सम्यञ्चः ॥
भाषार्थ : - [समः ] सम् को [समि] समि आदेश होता है, वप्रत्ययान्त अनु धातु के उत्तरपद रहते || पूर्ववत् सिद्धि जानें ॥
तिरसस्तिर्यलोपे || ६ |३ | ९३ ॥
तिरस: ६|१|| तिरि लुप्त प्रथमान्तनिर्देश: ॥ अलोपे ७|१|| स०- अलोप इत्यत्र नन्तत्पुरुषः ॥ अनु० -अञ्चतौ वप्रत्यये, उत्तरपदे ||
॥ अर्थ :- तिरस् इत्येतस्य तिरि इत्ययमादेशो भवति वप्रत्ययान्तेऽञ्चतौ परतोऽलोपे सति || उदा० – तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः ॥
भाषार्थ:– [ तिरसः ] तिरस् को [तिरि] तिरि आदेश वप्रत्ययान्त अनु के उत्तरपद रहते होता है, यदि इसका = अञ्चु का [ अलोपे ] लोप न हुआ हो तो ॥ तिरचा इत्यादि में अनु के ‘अ’ का लोप अचः
|| ( ६ |४ | १३८ ) से होता है, अतः ‘अलोपे’ कहकर इसी विषय का प्रतिषेध किया है ||
सहस्य सः || ६ | ३ | ९४ ॥
सधिः ||६/३/९४
सहस्य ६ | १|| सधिः १|१|| अनु० - अञ्चतौ
वप्रत्यये, उत्तरपदे ॥ अर्थ :– सहस्य सधिरित्ययमादेशो भवति वप्रत्ययान्ते ऽञ्चतावुत्तरपदे || उदा० – सधचङ, सध चञ्चौ सत्रयञ्चः, सध्रीचः ॥
भाषार्थ: - [ सहस्य ] सह शब्द को [सभिः ] सधि आदेश वप्रत्ययान्त अञ्चु के उत्तरपद रहते होता है ॥ सधीचः में अचः (६|४|१३८) से अनु के अ का लोप तथा चौ (६।३।१३६ ) से पूर्वपद को दीर्घ हुआ है ।।
यहाँ से ‘सहस्य’ की अनुवृत्ति ६ । ३ ९५ तक जायेगी ||

२४६ अष्टाध्यायीप्रथमावृत्तौ सघ मादस्थय छन्दसि ||६ / ३ / ९५|| [ तृतीय: सघ लुप्तप्रथमान्तनिर्देशः || मादस्थयोः ७|२|| छन्दसि ७|१|| स०– माद० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - सहस्य, उत्तरपदे || अर्थ:-माद स्थ इत्येतयोरुत्तरपदयोश्छन्दसि विषये सहस्य सघ इत्ययमादेशो भवति || उदा० - सधमादो द्युम्न्य एकास्ताः । सधस्थाः ॥ भाषार्थ : - [मादस्थयोः ] माद् तथा स्थ उत्तरपद रहते [छन्दसि ] वेद विषय में सह शब्द को [स] सध आदेश होता है || द्वयन्तरुपसर्गेभ्योऽप ईत् ||६|३|९६ ॥ इयन्तरुपसर्गेभ्यः ५|३|| अपः ६|१|| ईत् १|१|| स० - द्विश्च’ अन्तश्च उपसर्गश्च द्वयन्तरुपसर्गास्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० -उत्तरपदे ॥ अर्थ:- द्वि अन्तर् इत्येताभ्यामुपसर्गाच्चोत्तरस्य ‘अम्’ इत्येतस्य ईकारादेशो भवति ।। उदा० - द्वीपम्, अन्तरीपम् । उपसर्गात्-नीपम्, बीपम्, समीपम् ॥ भाषार्थ: - [द्वचन्तरुपसर्गेभ्यः ] द्वि अन्तर तथा उपसर्ग से उत्तर [प] अप् शब्द को [ई] ईकारादेश हो जाता है || आदेः परस्य (१।१/५३) से अपू के अकार को ई होता है । सिद्धियाँ भाग १ परि० १|१|५३ पृ० ७२७ में देखें ॥ यहाँ से ‘प’ की अनुवृत्ति ६ । ३ । ९७ तक जायेगी || ऊदनोदेशे ||६|३|१७|| ऊत् १|१|| अनोः ५|१|| देशे ७७१|| अनु० – अपः, उत्तरपदे ॥ अर्थ:– अनोः उत्तरस्य अप इत्येतस्य ऊकारादेशो भवति देशे वाच्ये ॥ उदा० - अनुगता आपोऽस्मिन् = अनूपो देशः || भाषार्थ:– [ अनोः ] अनु से उत्तर अप् शब्द को [ उत्] ऊकारादेश होता है [ देशे] देश को कहने में || पूर्ववत् अप् के अ को ऊकार होता है । १. शब्दस्वरूपापेक्षोऽयं प्रयोगः ।पाद: ] षष्ठोऽध्यायः २४७ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकार- करागच्छेषु ||६|३|९८ ॥ अषष्ठ्यतृतीयास्थस्य ६ || || अन्यस्य ६ |१|| दुक् १|१|| आशी…‘‘गच्छेषु ७|३|| स० - न षष्ठी अषष्ठी, न तृतीया अतृतीया, नस्तत्पुरुषः । अषष्ठी च अतृतीया च अषष्ठ्यतृतीये, तयोः तिष्ठतीति अषष्ठ्यतृतीयास्थः, तस्य ‘इतेरतरद्वन्द्व गर्भतत्पुरुषः । इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - उत्तरपदे || अर्थः- आशिस्, आशीरा ० आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ इत्येतेषु परतः अषष्ठीस्थस्य अतृतीयास्थस्य चान्य- शब्दस्य ‘दुक्’ आगमो भवति ॥ उदा० - अन्या आशीः = अन्यदाशीः । अन्या आशा = अन्यदाशा | अन्या आस्था = अन्यदास्था । अन्य - आस्थितः = अन्यदास्थितः । अन्य उत्सुकः = अन्यदुत्सुकः । अन्या ऊतिः = अन्यदूतिः । अन्यः कारकः = अन्यत्कारकः । अन्यो रागः = अन्यदूरागः । अन्यस्मिन् भवः = अन्यदीयः ॥ भाषार्थ: - [आशी गच्छेषु ] आशिस, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ इनके परे रहते [ षष्ठ्यतृतीयास्थस्य ] अषष्ठी स्थित तथा अतृतीयास्थित [ अन्यस्य ] अन्य शब्द को [दुक् ] टुकू आगम होता है || अन्य दुक् आशीः = अन्यदाशीः । इसी प्रकार सबमें जानें । अन्यदीयः यहाँ गहादिभ्यश्च (४ |२| १३७) से छ प्रत्यय हुआ है || ॥ यहाँ से ‘अषष्ठ्यतृतीयास्थस्य अन्यस्य दुक्’ की अनुवृत्ति ६।३।९९ क जायेगी || अर्थ विभाषा || ६ | ३ | ९९ ॥ अर्थे ७|१|| विभाषा १|१|| अनु० - अषष्ठ्यतृतीयास्थस्य अन्यस्य कू, उत्तरपदे || अर्थः- अर्थशब्द उत्तरपदेऽषष्ठीस्थस्यातृतीयास्थस्या- यस्य विभाषा दुगागमो भवति ॥ उदा० - अन्यस्मै इदम् = अन्यदर्थम् । न्यार्थम् ॥ भाषार्थ: - [ अर्थे] अर्थ शब्द उत्तरपद में हो तो अषष्ठीस्थ तथा तृतीयस्थ अन्य शब्द को [विभाषा ] विकल्प करके दुक् आगम ता है । 11

: २४८ अष्टाध्यायीप्रथमावृत्तौ को: कत्तत्पुरुषेऽचि || ६|३|१००॥ [ तृती को: ६|१|| कत् १|१|| तत्पुरुषे ७|१|| अचि ७|१|| अनु०- उत्तरपदे ॥ श्रर्थः – अजादावुत्तरपदे तत्पुरुषे समासे कु इत्येतरू कदित्ययमादेशो भवति ॥ उदा० - कुत्सितोऽजः = कदजः कदश्वः कदुष्ट्रः, कदन्नम् ॥ भाषार्थ:-~-[कोः] कु को [तत्पुरुषे ] तत्पुरुष समास में [च] अजादि शब्द उत्तरपद हो तो [ कत्] कत् आदेश होता है ॥ कुगति- प्रादयः (२२/१८) से कदजः आदि में समास हुआ है । झलां जशोऽन्ते (८/२/३९) से जश्त्व होकर तू को दू हो ही जायेगा || यहाँ से ‘को:’ की अनुवृत्ति ६ |३|१०७ तक तथा ‘कत्’ की ६|३|१०२ तक जायेगी || रथवदयोश्च ||६|३|१०१ ॥ रथवदयोः जसा च अ० ॥ स० - रथ०

इत्यत्रेतरेतरद्वन्द्वः || अनु– को:, कत्, उत्तरपदे || अर्थः - रथ वद इत्येतयोश्चोत्तरपदयोः को: कदित्ययमादेशो भवति ॥ उदा० - कद्रथः, कदः ॥
भाषार्थ :- [ रथवदयोः ] रथ तथा वद शब्द उत्तरपद में हो तो [च] भी कु को कत् आदेश होता है ||
तृणे च जातौ ||६|३|१०२॥
तृणे ७|१|| च अ० ॥ जातौ ७|१|| अनु० - कोः, कत्, उत्तरपदे । अर्थ :– तृणशब्द उत्तरपदे कोः कदादेशो भवति जातावभिधेयायाम् ॥ उदा० - कतृणा नाम जातिः ।।
भाषार्थ:- [तृणे ] तृण शब्द उत्तरपद में हो तो [च] भी कु को कत् आदेश होता है [जातौ ] जाति अभिधेय होने पर ॥
का पथ्यक्षयोः || ६ |३ | १०३ ॥
का १|१|| पध्यक्षयोः १२|| स० - पथ्य० इत्यत्रेतरेतरद्वन्द्वः || अनु - को:, उत्तरपदे || अर्थः- पथिन् अक्ष इत्येतयोरुत्तरपदयोः को::
पादः ]
षष्ठोऽध्यायः
का इत्ययमादेशो भवति ॥ उदा० - कुत्सितः पन्थाः = कापथः, अक्षिणी अस्य = काक्षः ||
२४६
कुत्सिते-
भाषार्थः - [पथ्यक्षयोः ] पथिन् तथा अक्ष शब्द उत्तरपद हो तो कु शब्द को [का] का आदेश होता है ॥ कापथः में ऋक्पूरब्धू: ० (५।४/७४) से समासान्त ‘अ’ प्रत्यय तथा काक्षः में बहुव्रीहौ सक्थ्यो : ० (५|४|११३) से समासान्त षच् प्रत्यय हुआ है । का पथिन् अ = नस्तद्धिते (६।४।१४४) से टि भाग का लोप होकर कापथः काक्षः बन गया ||
यहाँ से ‘का’ की अनुवृत्ति ६।३।१०७ तक जायेगी ||
ईषदर्थे ||६|३|१०४ ||
ईषदर्थे ॥१॥ स० - ईषदः अर्थः ईषदर्थस्तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - का, कोः, उत्तरपदे || अर्थ: - ईषदर्थे वर्त्तमानस्य को: का इत्यय- मादेशो भवति ॥ उदा० - ईषन्मधुरम् = कामधुरम्, कालवणम् ॥
भाषार्थ :- [ ईषदर्थे] ईषत् (थोड़ा) के अर्थ में वर्त्तमान कु शब्द को ‘का’ आदेश हो जाता है || पूर्ववत् कुगतिप्रादयः (२२|१८) से तत्पुरुष समास उदाहरणों में जानें ||
विभाषा पुरुषे || ६ | ३ | १०५ ॥
विभाषा ||१|| पुरुषे ७|१|| अनु० - का, कोः, उत्तरपदे ॥ अर्थः- पुरुषशब्द उत्तरपदे को : का इत्ययमादेशो विकल्पेन भवति ॥ उदा०- कापुरुषः, कुपुरुषः ॥
भाषार्थ : - [पुरुष] पुरुष शब्द उत्तरपद हो तो [विभाषा ] विकल्प से कु शब्द को ‘का’ आदेश हो जाता है । जब का आदेश नहीं होगा तो कु ही रहेगा | यहाँ भी तत्पुरुष समास पूर्ववत् जानें ॥
यहाँ से ‘विभाषा’ की अनुवृत्ति ६ |३|१०७ तक जायेगी ||
कथं चोष्णे || ६ | ३ | १०६ ॥
कवम् १|१|| च अ० ॥ उष्णे ७|१|| अनु० - विभाषा, का, कोः, उत्तरपदे || अर्थ:- उष्णशब्द उत्तरपदे को कवमित्ययमादेशो भवति, का च विकल्पेन ॥ उदा० – कवोष्णम्, कोष्णम्, कदुष्णम् ॥
M…
२५०
अष्टाध्यायी प्रथमावृत्तौ
[ तृतीयः
भाषार्थ: - [ उष्णे ] उष्ण शब्द उत्तरपद रहते कु शब्द को [ कवम् ] कव आदेश [च] भी होता है, एवं विकल्प से का आदेश भी होता है | ‘कव’ आदेश होकर कवोष्णम् तथा ‘का’ होकर कोष्णम् एवं पक्ष में जब ‘का’ आदेश नहीं हुआ तो अजादि उष्ण शब्द के परे रहते को: कत्तत्० (६।३।१००) से कत् आदेश होकर कदुष्णम् बन गया ||
i
यहाँ से ‘कवम्’ की अनुवृत्ति ६ | ३|१०७ तक जायेगी ||
पथि च च्छन्दसि ||६|३|१०७ ॥
का,
पथि ७|१|| च अ० ॥ छन्दसि ७|१|| अनु० - विभाषा, कवम्, कोः, उत्तरपदे ॥ अर्थः– पथिन् शब्द उत्तरपदे छन्दसि विषये को: कब, का इत्येतावादेशौ विकल्पेन भवतः ॥ उदा० - कवपथः, कापथः, कुपथः ॥
भाषार्थ :- [पथि ] पथिन शब्द उत्तरपद रहते [च] भी [छन्दसि ] वेद विषय में कु को ‘कव’ तथा ‘का’ आदेश विकल्प करके होते हैं |
में जब कव एवं का आदेश नहीं होंगे तो कु ही रह कर ‘कुपथः ’ बनेगा ||
पक्ष
पृषोदरादीनि यथोपदिष्टम् || ६ | ३ | १०८ ||
पृषोदरादीनि २|३|| यथोपदिष्टम् अ० ॥ स - पृषोदर आदिः येषाम् तानि पृषोदरादीनि, बहुव्रीहिः । यानि यानि (शिष्टे :) उपदिष्टानि यथोप- दिष्टम्, यथाऽसादृश्ये (२ (१७) इति वीप्सायामव्ययीभावः । अर्थ :- पृषोदरप्रकाराणि शब्दरूपाणि शिष्टैर्यथेोच्चारितानि तथैव साधूनि भवन्ति ॥
दिशिरत्रोच्चारणक्रियः, उपदिष्टान्युच्चारितानीत्यर्थः ॥ उदा०– पृषद् उदरं यस्य तत् पृषोदरम् । पृषद् उद्दानं यस्य तत् पृषो- द्वानम् । उभयत्र तकारलोपः । वारिवाहको बलाहकः । पूर्वपदस्य वारि- शब्दस्य ‘ब’ आदेश: उत्तरपदादेश्च लत्वम् । जीवनस्य मूतः जीमूतः । अत्र वनशब्दस्य लोप: । शवानां शयनं श्मशानम् । अत्र शवशब्दस्य ‘श्म’
। आदेशः, शयनशब्दस्यापि ‘शान’ आदेशः ||
भाषार्थ : - [ पृषोदरादीनि ] पृषोदर इत्यादि शब्दरूप ( शिष्टों के द्वारा ) [यथोपदिष्टम् ] जिस प्रकार उच्चरित हैं वैसे ही साधु माने जाते हैं | अर्थात् जहाँ लोप- आगम-वर्ण विकार-वर्णविपर्यय आदि देखा जाये, किन्तु शास्त्रपाद: ]
षष्ठोऽध्यायः
२५१
द्वारा उसका विधान न हो, ऐसे शब्दों को भी शिष्ट पुरुषों द्वारा उच्चरित होने के कारण साधु समझना चाहिये || शिष्ट कौन होते हैं ? इस विषय में इसी सूत्र के महाभाष्य में कहा है- एतस्मिन्नार्यनिवासे ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद् विद्यायाः पारगास्तत्र भवन्तः शिष्टाः ॥
अर्थात् इस आर्य निवास (आर्यावर्त देश) में रहनेवाले कुम्भीधान्य (जो घर में घड़ाभर ही अन्न रखते हैं) लोभरहित, बिना किसी कारण के अर्थात् निष्काम भाव से जो किसी विद्या में पारङ्गत हैं ऐसे व्यक्ति शिष्ट कहाते हैं ।
धर्मशास्त्रों में शिष्ट का लक्षण षडङ्गवेदवित् किया है ऐसे महा- विद्वान शिष्टपुरुषों द्वारा प्रयुक्त शब्दों के यथार्थ ज्ञान के लिए ही भग- वान् पाणिनि ने अष्टाध्यायी बनाई । इसीलिए महाभाष्य में कहा है: शिष्टपरिज्ञानार्थाऽष्टाध्यायी ( ६ । ३ । १०७ ) ’ ।
उपर्युक्त उदाहरणों में कहां किसका लोग वा आगम आदेश आदि हुआ है यह दर्शा दिया है ||
संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्याम् ङौ || ६ | ३ | १०९ ॥
संख्या विसाय पूर्वस्य ६|१|| अह्नस्य ६ | १|| अहम् १|१|| अन्यतर- स्याम् ७|१|| ङौ ७|१|| स० - संख्या च विश्च सायश्च संख्याविसायम्, इत्येतत् पूर्वं यस्य स संख्याविसाय पूर्वस्तस्य द्वन्द्वगर्भबहुव्रीहिः ॥ अर्थ :- संख्या, वि, साय इत्येवंपूर्वस्य अहून शब्दस्य स्थाने अहन् इत्ययमादेशो भवति विकल्पेन, ङौ परतः ॥ उदा० - द्वयोर होर्भवः द्वयहूनः
१. आजकल के वैयाकरण महाभाष्यकार के ‘शिष्टपरिज्ञानार्था श्रष्टाध्यायी’ नियम को न मानकर ऋषिकृत ग्रन्थों में प्रयुक्त शब्दों की विवेचना भी अष्टाध्यायी के आधार पर करते हैं और जो शब्द श्रष्टाध्यायी के नियमों से सिद्ध नहीं होते उन्हें भाष प्रयोग अर्थात् असाधु प्रयोग मानते हैं । वस्तुतः यह प्रक्रिया शास्त्रविरुद्ध है । श्रार्ष शब्द सभी साधु हैं उनका साधुत्व इसी सूत्र से समझ लेना चाहिये ।
२५२
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीय
तस्मिन् द्वयहिन द्वयहनि । त्र्यह्नि त्र्यहनि । व्यपगतमहो व्यहूनः तस्मिन व्यहूनि व्यहनि । सायमह्नः = सायाह्नः । सायाह्नि, सायाहनि ॥ यद ‘अन्’ आदेशो न तदा द्वयहूने त्र्यने सायाहने इति ॥
में
भाषार्थ: - [संख्याविसायपूर्वस्य ] संख्या, वि तथा साथ पूर्व वाले [ अहस्य ] अह्न शब्द को [ अहन्] अहन आदेश [ अन्यतरस्याम् ] विकल्प करके होता है [डी] ङि परे रहते ॥ द्वयोरहोर्भवः द्वयहः त्र्यह्नः तद्धितार्थोत्तर ० (२/२/५०) से समास, भवार्थ में उत्पन्न औत्सर्गिक अणू का द्विगोर्लुगनपत्ये (४।११८८) से लुकू ५।४।८६ से अह्नादेश होगा, तथा द्वह्न त्र्यह्न से पुनः सप्तमी विभक्ति आने पर ‘अह्न’ को अहम् आदेश, विभाषा ङिश्यो: (६।४।१३६) से विकल्प से अकार लोप होकर द्वह्नियहनि बनेगा । सायाह्न में इसी सूत्र के ज्ञापक से एकदेशी समास जानना चाहिए ||
[दीर्घप्रकरणम् ]
लोपे पूर्वस्य दीर्घोऽणः || ६ |३|११०॥
ढलोपे ७|१|| पूर्वस्य ६ ॥ १ ॥ दीर्घः १|१|| अणः ६| १ || स० - ढकारश्व रेफच ढौ, तयोर्लोपो यस्मिन् स ठूलोपस्तस्मिन् द्वन्द्वगर्भनन्तत्पु- रुषः ॥ अर्थ :- ठूलोपे पूर्वस्याणो दीर्घो भवति ।। उदा० - ढलोपे - लीढम्, मीढम् उपगूढम् मूढः । रलोपे - नीरक्तम्, अग्नी रथः, इन्दू रथः, पुना रक्तं वासः, प्राता राजक्रयः ॥
भाषार्थ:- [ ठूलोपे ] ढकार एवं रेफ का लोप हुआ है जिसमें उसके [पूर्वस्थ] पूर्व [ अण: ] अणु को [ दीर्घः ] दीर्घ होता है || लिह आस्वादने धातु से क्त होकर हो ढः (८|२|३१) झषस्तथो ० (८/२/४० ) ष्टुना ष्टुः (८१४/४०) लगकर ‘लिदू ढ’ रहा | अब ढो ढे लोप: ( ८|३|१३) से एक ढ़ का लोप होने से ढलोप से पूर्व अणू ‘इ’ को प्रकृत सूत्र से दीर्घ होकर लीढम् बन गया । इसी प्रकार मिह सेचने से मीढम्, गुह से उपगूढम,
मुह
से मूढः बनेगा । नीरक्तम् यहाँ ‘निर् रक्तम्’ ऐसी स्थिति में
| कुगतिप्रा० (२/२/१८) से समास तथा निर् के रेफ का रो रि (८|३|१४) से लोप हुआ है, अतः प्रकृत सूत्र से दीर्घं हो गया । इसी प्रकार अग्नि सू = अग्निर् रथः, इन्दुर् रथः, सर्वत्र रेफ का लोप होकर दीर्घ हुआ है, ऐसा जानें ||२५३
H
पाद: ]
षष्टोऽध्यायः
यहाँ से ‘लोपे’ की अनुवृत्ति ६ |३|१११ तक ‘पूर्वस्य’ की ६ |३|११२ तक एवं ‘दीर्घः’ की ६|४|१८ तक तथा ‘अ’ की ६ |४| २ तक जायेगी ॥
सहिवहोरोदवर्णस्य || ६ |३|१११॥
सहिवहो : ६ |२ || ओत् १|१|| अवर्णस्य ६ |१|| स० - सहिश्च वहश्च सहिवही तयोः इतरेतरद्वन्द्वः । अश्वासौ वर्णा, अवर्णस्तस्य …… कर्मधारयस्तत्पुरुषः ॥ अनु० - ठूलोपे ॥ श्रर्थः - ठूलोपे सहू बहू इत्येतयो
॥ रवर्णस्यौकार आदेशो भवति ॥ उदा० - सोढा, सोढुम्, सोढव्यम् । वोढा, वोढुम्, वोढव्यम् ॥
भाषार्थ:- ढकार और रेफ का लोप होने पर [सहिवहोः ] सह तथा वह धातु के [अवस्य ] अवर्ण को [त्] ओकारादेश होता है || पूर्ववत् लीढम् के समान सिद्धि जानें ॥
साढ्य सावा साढेति निगमे || ६ |३|११२ ॥
साढ्यै अ० ॥ सावा अ० ॥ सादा १|१|| इति अ० ॥ निगमे ७१ ॥ अर्थ:- साक्ष्यै साढवा साढा इति निगमे निपात्यन्ते । साढ्यै इत्यत्र सहेः क्त्वाप्रत्ययः क्त्वाप्रत्ययस्य ध्यैभावः, ओत्वाभावश्च निपात्यते । साढ्यै समन्तात् । सादूवा इत्यत्र पूर्ववत् क्त्वाप्रत्यय ओत्वाभावश्व निपात्यते । सादूवा शत्रून् । साढा इति तृनि’ रूपमेतत्, ओत्वाभावश्च पूर्ववत् ॥
भाषार्थः - [साढ्यै सादवासादेति ] साढ्यै साढ़वा तथा साढा ये शब्द [निगमे] वेद में निपातन किये जाते हैं !! साढ्यै यहाँ क्त्वाप्रत्यय को ध्यैभाव तथा ओत्व जो कि सहिवहो ० (६।३।१११) से प्राप्त था उसका अभाव निपातन है | साढ़वा में क्त्वा प्रत्यय है ही ओत्वाभाव पूर्ववत् है । साढा यह टन का रूप है, यहाँ भी ओत्वाभाव निपातित है । ठूलोपे पूर्वस्य० ( ६ | ३ | १०६ ) से सर्वत्र दीर्घ हो ही जायेगा ||
१. तृचीति काशिका । उभयथाऽपि शक्यमिह विज्ञातुम्, यद्युभयप्रत्ययस्वर उपलभ्येत वेदे |
1975 irri
२५४
अष्टाध्यायी प्रथमावृत्तौ
संहितायाम् || ६ | ३ | ११३ ॥
[ तृतीय
संहितायाम् ७|१|| अर्थ: - संहितायामित्यधिकारः, आपादपरिस माप्तेः ॥ उदा० – वक्ष्यति – द्वयचोऽतस्तिङ: ( ६ | ३|१३४ ) इति - विद्मा हि, वा सत्पतिं शूर गोनाम् ॥
भाषार्थ:- [संहितायाम् ] संहितायाम् यह अधिकार सूत्र है, पाद की समाप्ति पर्यन्त जायेगा || उदाहरण में विदुमा को दीर्घ हुआ है ।। संहितायाम् कहने से पदपाठ में तथा अवग्रह में दीर्घत्व नहीं रहेगा, यही प्रयोजन है । इसी प्रकार अन्य सूत्रों में भी ‘संहितायाम्’ अधिकार का प्रयोजन जान लेना चाहिये ||
कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्र सुवस्व-
स्तिकस्य ||६|३|११४ ॥
कर्णे ७|१|| लक्षणस्य ६|१|| अविष्टा ‘कस्य ६ |१|| स - अविष्टाष्ट इत्यत्र पूर्वं द्वन्द्वस्ततो नन्तत्पुरुषः ॥ अनु० - पूर्वंस्य दीर्घः, अणः, संहिता- याम् ॥ अर्थः- विष्ट, अष्टन्, पश्चन्, मणि, भिन्न, छिन्न, छिद्र, सुव, स्वस्तिक इत्येतान् शब्दान् वर्जयित्वा कर्णशब्द उत्तरपदे लक्षणवाचिनोऽ णो दीर्घो भवति संहितायां विषये ॥ उदा० - दात्राकर्णः, द्विगुणाकर्णः, त्रिगुणाकर्णः, द्वयङ्गुलाकर्णः, त्र्यङ्गुलाकर्णः ॥
भाषार्थ:- [अविष्टाष्टकस्य ] विष्ट, अष्टन, पञ्चन्, मणि, भिन्न, छिन्न, छिद्र, स्रुव, स्वस्तिक इन शब्दों को छोड़कर [क] कर्ण शब्द उत्तरपद रहते [लक्षणस्य ] लक्षणवाची शब्दों के अणू को दीर्घ होता है संहिता के विषय में || जिससे लक्षित किया जाये वह लक्षण होता है । दात्रमिव दात्रम् । दात्रं कर्णे यस्य स दात्राकर्णः, अर्थात् दरांती का चिह्न जिसके कान पर है, वह दात्राकर्णः है सो दात्र उसका लक्षण है । अतः लक्षण- वाची माना जाने से दीर्घ हो गया है । इसी प्रकार अन्य उदाहरणों में भी बहुव्रीहि समासादि सब कुछ जानें ||
नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ || ६ | ३|११५ ||
नहिवृनिषु ७|३|| कौ ७|१|| स० - नहि० इत्यत्रेतरेतरद्वन्द्वः ||—122
दः ]
षष्ठोऽध्यायः
२५५
नु० - पूर्वस्य दीर्घोऽणः, संहितायाम् ॥ अर्थ:- नहि, वृति, वृषि, व्यधि, चि, सहि, तनि, इत्येतेषु विष्प्रत्ययान्तेषूत्तरपदेषु पूर्वस्याणो दीर्घो वति संहितायां विषये || उदा० - नहि - उपानत्, परीणत् । वृति - वृत्, उपावृत् । वृषि - प्रावृट्, उपावृट् । व्यधि - मर्मावित्,
। हृदया- त्, श्वावित् । रुचि - नीरुक्, अभीरुक् । सहि ऋतीषट् । तनि-तरीतत् ॥
का
भाषार्थ :- [ नहि तनिषु ] नहि, वृति, वृषि, व्यधि, रुचि, सहि, नि इन [at] विप्प्रत्ययान्त शब्दों के उत्तरपद रहते पूर्व अणू को र्घ हो जाता है संहिता के विषय में । उपानत् यहाँ नहू धातु के हू को हों धः (८/२३३४) से धत्व हुआ है, पश्चात् जश्त्व ( ८ २३३८) एवं च ८|४|५५) होकर उप नत् प्रकृत सूत्र से दीर्घ होकर उपानत् बना है । परिणा- ति परीणत यहाँ उपसर्गादसमासे ० ( ८|४|१४ ) से णत्व ही विशेष हुआ : । संपदादिभ्यः क्विप् ( वा० ३ | ३ | ९४ ) इस वार्त्तिक से किपू हुआ : । नीवृत् यहाँ अन्येभ्योऽपि दृश्यन्ते (३२|७५ ) से किपू हुआ है । सी प्रकार अन्य उदाहरणों में भी क्विप् जानें । प्रावृट् यहाँ वृष् धातु 5 को जश्त्व डकार एवं च टकार हुआ है । मर्मावित् यहाँ व्यध तु को ग्रहिज्या० (६।१।१६ ) से संप्रसारण होता है । नीरूकू यहाँ स्च् तु के चू को कू चोः कुः (८/२/३०) से हो जाता है । ऋतीषट् यहाँ है: पृतनर्ताभ्यां च ( |३|१०६) को योगविभाग करके षत्व होता है । तत् यहाँ गमादीनामिति वक्तव्यम् ( वा० ६ |४ |४० ) इस वार्त्तिक से तन : अनुनासिक का लोप हो जाता है ।।
वनगिर्योः संज्ञायां कोटर किंशुलकादीनाम् || ६|३|११६ ॥
वनगिर्योः ७|२|| संज्ञायाम् ७|१|| कोटरकिंशुलकादीनाम् ६ | ३ || - वनः इत्यत्रेतरेतरद्वन्द्वः । कोटरश्च किंशुलकश्च कोटरकिंशुलकी, आदी येषां ते कोटर किंशुल कादयस्तेषाम् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु०- वैस्य दीर्घोऽणः, उत्तरपदे, संहितायाम् ॥ अर्थः- वन गिरि इत्येतयोरुत्तर
॥ दयोर्यथासंख्यं कोटरादीनाम् किंशुलकादीनां च दीर्घो भवति, संज्ञायां षये ॥ उदा० - वने कोटरादीनाम्— कोटरावणम्, मिश्रकावणम्, संकावणम्, सारिकावणम् । गिरौ किंशुलकादीनाम् — किंशुलकागिरिः [ञ्जनागिरिः ॥
"
14
२५६
अष्टाध्यायीप्रथमावृत्तौ
[ तृतीय भाषार्थ :- [ वनगियौ : ] वन तथा गिरि शब्द उत्तरपद रहते यथा संख्य करके [कोट “दीनाम् ] कोटरादि एवं किंशुलकादि गणपठित शब्दों को [संज्ञायाम् ] संज्ञा विषय में दीर्घ होता है । अर्थात् वन परे रहते कोटरादियों को एवं गिरि परे रहते किंशुलकादियों को दीर्घ ह जाता है || मिश्रकावणम् आदि में वन शब्द के नकार को वनं पुरगा. मिश्रका ० ( ८|४| ४ ) से णत्व होता है तथा सर्वत्र षष्ठीसमास है ।
यहाँ से ‘संज्ञायाम्’ की अनुवृत्ति ६।३।११९ तक जायेगी ||
वले || ६|३|११७||
वले ७११॥ अनु– संज्ञायाम्, पूर्वस्य दीर्घोण, संहितायाम् || अर्थ :- वले परतः संज्ञायां विषये पूर्वस्याणो दीर्घो भवति संहितायां विषये ॥ उदा० - आसुतीवलः, दन्तावल:, कृषीवलः ॥
भाषार्थ:- [वले ] वल परे रहते पूर्व अणू को दीर्घ हो जाता है || संज्ञा को कहने में || वल से वलच् प्रत्यय लिया गया है, जो कि रज:- कृष्या सुति० (५/२/११२ ) से होता है ||
मतौ वचोऽनजिरादीनाम् || ६ | ३ | ११८ ||
मतौ ७|१|| बह्वचः ६|| || अनजिरादीनाम् ६|३|| स० - बहवोऽचो यस्मिन् स बह्वच् तस्य बहुव्रीहिः | अजिर आदिर्येषां ते अजिरादयः, न अजिरादयोऽनजिरादयस्तेषाम् बहुव्रीहिगर्भनस्तत्पुरुषः ॥ अनु :- संज्ञायाम्, पूर्वस्य दीर्घोणः, संहितायाम् ॥ अर्थ : - अजिरादिवर्जितस्य बहूचो मतौ परतोऽणोदीर्घो भवति संज्ञायां विषये ॥ उदा० - उदुम्बरावती, मशकावती, वीरणावती, पुष्करावती, अमरावती ॥
भाषार्थ : - [ अनजिरादीनाम् ] अजिरादियों को छोड़ कर [मतौ ] मतुप् परे रहते [बह्वचः ] बह्वच शब्दों के अणु को दीर्घ होता है संज्ञा विषय में || उदाहरणों में नद्यां मतुप् ( ४१२३८४ ) से मतुप् होता है । उदुम्बर मशक आदि शब्द बह्वच हैं ही ||
यहाँ से ‘मत’ की अनुवृत्ति ६ । ३ | ११६ तक जायेगी ||
शरादीनां च || ६|३|११९ ॥
शरादीनाम् ६|३|| चअ० ॥ स – शराः इत्यत्र बहुव्रीहिः ॥ अनु०-
।२५७
—-1-
गदः ]
षष्ठोऽध्यायः
मतौ, संज्ञायाम्, पूर्वस्य, दीर्घोऽणः, संहितायाम् ॥ अर्थः– शरादीनां च मतौ दीर्घो भवति, संज्ञायां विषये ॥ उदा० - शरावती, वंशावती ॥
भाषार्थ : - [ शरादीनाम् ] शरादियों को [च] भी संज्ञा विषय में मतुप् परे रहते दीर्घ होता है । पूर्ववत् मतुप् प्रत्यय होकर संज्ञायाम् ( ८/२/११ ) से मतुप् के म को वत्व हुआ है ।
इको वहेपीलोः ||६|३|१२० ॥
इक: ६ |१|| हे ७|१|| अपीलोः ६|१|| स० - अपीलोः इत्यत्र नन्- तत्पुरुषः ॥ अनु० - दीर्घः, उत्तरपदे, संहितायाम् ॥ अर्थ:- पीलुवर्जि- इगन्तस्य पूर्वपदस्य वह उत्तरपदे दीर्घो भवति ॥ उदा०- ऋषीवहम्, कपीवहम् मुनीवहम् ॥ ॥
वस्य
भाषार्थ: – [ अपीलो: ] पीलु शब्द को छोड़कर जो [इक: ] इगन्त पूर्वपद वाले शब्द उनको [वहे] ‘वह’ शब्द के उत्तरपद रहते दीर्घ होता है | वह शब्द पचाद्यजन्त है । ऋषीवहम् आदि में षष्ठीसमास हुआ है ॥
उपसर्गस्य घञ्यमनुष्ये बहुलम् ||६|३ | १२१ ||
उपसर्गस्य ६ |१|| घनि ७|१|| अमनुष्ये ७|१|| बहुलम् १|१|| To - अमनुष्य इत्यत्र नव्य्तत्पुरुषः ॥ अनु० - पूर्वस्य, दीर्घोऽणः, उत्तरपदे, संहितायाम् ॥ अर्थ:- घनन्त उत्तरपदेऽमनुष्येऽभिधेय उपसर्गस्याणो हुलं दीर्घो भवति || उदा० – वीक्लेदः, वीमार्गः, अपामार्गः । न च नवति बहुलवचनात् - प्रसेवः, प्रसारः ॥
भाषार्थ : – [ घञि ] वनन्त उत्तरपद रहते [ अमनुष्ये] अमनुष्य अभिधेय होने पर [ उपसर्गस्य ] उपसर्ग के अण् को [ बहुलम् ] बहुल करके दीर्घ होता है | वीक्लेद : वीमार्गः यहाँ क्लिद तथा मृजूष धातु अकर्त्तरि च कारके० (३|३|१६ ) से घन् हुआ है । वीमार्गः यहाँ जू धातु को मृजेर्वृद्धि: (७२।११४) से वृद्धि एवं चजो: कु० (७/३१५२) ने कुत्व हुआ है ||
यहाँ से ’ उपसर्गस्य’ की अनुवृत्ति ६।३।१२३ तक जायेगी ||
१७
inf

….. २५८ अष्टाध्यायी प्रथमावृत्तौ इकः काशे || ६|३|१२२ ॥ [ तृतीय इक: ६|१|| काशे ७|१|| अनु० - उपसर्गस्य, दीर्घः, उत्तरप संहितायाम् ॥ अर्थ:- इगन्तस्य उपसर्गस्य काशशब्द उत्तरपदे दी भवति संहितायां विषये ॥ उदा० – नीकाशः, वीकाशः, अनूकाशः ॥ भाषार्थ:– [ इकः ] इगन्त उपसर्ग को [ काशे] काश शब्द उत्तरप रहते दीर्घ होता है संहिता के विषय में || काट दीप्तौ धातु से पचाद्य करके काश शब्द बना है || यहाँ से ‘इक’ की अनुवृत्ति ६।३।१२३ तक जायेगी || द: ६ | १ || ति |१| दस्ति || ६ |३|१२३ || अनु० - इकः, उपसर्गस्य, दीर्घः, संहितायाम् | अर्थ:- दा इत्येतस्य यस्तकारादिरा देशस्तस्मिन् परत इगन्तस्योपसर्गस्‍ दीर्घो भवति ॥ उदा० - नीत्तम्, वीत्तम्, परीत्तम् ॥

भाषार्थ : - [दः ] दा के स्थान में हुआ जो [ति ] तकारादि आदेश उस् के परे रहते इगन्त उपसर्ग को दीर्घ होता है । निदा क्त = यहाँ अ उपसर्गात्त: (७|४|४७) से दा धातु के अन्त्य अल् (१।११५१) को तकारा देश होकर निदू तू त रहा । खरि च ( ८|४:५४ ) से दू को तू एवं झरं झरि सवर्णे (८|४|६४ ) से एक तकार का लोप तथा प्रकृत सूत्र से दीर्घ होकर नीत्तम् वीत्तम् आदि बना || ‘द’ यहाँ स्थानि - आदेश संबन्ध मे षष्ठी है, अतः ‘दा के स्थान में जो तकारादि आदेश’ ऐसा अर्थ किया है ।। अष्टनः संज्ञायाम् || ६|३|१२४ ॥ " अष्टनः ६।१॥ संज्ञायाम् ७॥१॥ अनु० - पूर्वस्य, दीर्घो ऽणः, संहितायाम् उत्तरपदे || अर्थ:- अष्टन् इत्येतस्य उत्तरपदे परतः संज्ञायां विषये दीर्घ भवति || उदा० - अष्टौ वक्राण्यस्य = अष्टावक्रः, अष्टाबन्धुरः, अष्टापदम् । भाषार्थ :- [अष्टन: ] अष्टन् शब्द को उत्तरपद परे रहते [संज्ञायाम् संज्ञा विषय में दीर्घ होता है । नलोपः प्राति० (८/२/७) से नकार लोप हो ही जायेगा || यहाँ से ‘अष्टन’ की अनुवृत्ति ६।३।१२५ तक जायेगी ॥पादः ] षष्ठोऽध्यायः छन्दसि च || ६ | ३|१२५ ॥ २५६ छन्दसि ७|१|| च अ० ।। अनु० - अष्टन, पूर्वस्य, दीर्घोण, उत्तरपदे संहितायाम् ॥ श्रर्थः – छन्दसि विषये अष्टन् इत्येतस्य दीर्घो भवति, उत्तरपदे परतः ॥ उदा० - आग्नेयमष्टाकपालं निर्वपेत् । अष्टाहिरण्या दक्षिणा | अष्टापदी देवता सुमती || भाषार्थ:- [छन्दसि ] वेद विषय में [च] भी अष्टन् शब्द को दीर्घं हो जाता है, उत्तरपद परे रहते || अष्टसु कपालेषु संस्कृतमष्टाकपालम् यहाँ संस्कृतम् (४|४|३) से अणू होकर उसका द्विगोर्लुगनपत्ये (४११८८) से लुक् हुआ है । अष्टौ पादा अस्या अष्टापदी यहाँ पादस्य लोपो० (५|४|१३८) से पाद शब्द के अ का लोप हुआ है, तथा पादोऽन्यतरस्याम् (४|११८) से ङीप् हुआ है । अष्टाहिरण्या यहाँ अष्टौ हिरण्यानि परिमाण- मस्य इस तद्धितार्थ में समास तथा तदस्य परिमाणम् (५।११५६ ) से उत्पन्न प्रत्यय का अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायाम् (५११२८) से लुक् होता है ॥ चितेः कपि || ६|३|१२६ ॥ ॥ चितेः ६|१|| कपि ७|१|| अनु० - पूर्वस्य, दीर्घोण: संहितायाम्, ∙11 अर्थः- कपि परतश्चितिशब्दस्य दीर्घो भवति संहितायां विषये ॥ उदा०- एका चितिरस्य = एकचितीकः, द्विचितीकः, त्रिचितीकः ॥ भाषार्थ: - [ कपि] कप् परे रहते [चितेः ] चिति शब्द को दीर्घ हो जाता है, संहिता विषय में || स्त्रियाः पुंवद्० (६ | ३ | ३२ ) से उदाहरणों में पुंवद्भाव हुआ है, तथा शेषाद्विभाषा (५|४ | १५४ ) से कप् प्रत्यय होता है || विश्वस्य वसुराटोः || ६ |३|१२७॥ विश्वस्य ६ | १ || वसुराटोः ७|२|| स० - वसु० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – पूर्वस्य, दीर्घोण:, उत्तरपदे, संहितायाम् || अर्थः- विश्व इत्येतस्य वसु, राट् इत्येतयोरुत्तरपदयोः दीर्घो भवति ॥ उदा० - विश्धं वसु यस्य स विश्वावसुः । विश्वस्मिन् राजते इति विश्वाराट् ॥ भाषार्थ:- [वसुराटोः ] वसु तथा राट्र उत्तरपद रहते [विश्वस्य ] विश्व शब्द को दीर्घ हो जाता है | विश्वाराट्र यहाँ राज धातु से सत्सूद्विष०

२६० अष्टाध्यायीप्रथमावृत्तौ [ तृतीय (३/२/६१ ) से किपू हुआ है । सिद्धि (३|२| ६१ ) इसी सूत्र के परिशि में देखें ॥ यहाँ से ‘विश्वस्य’ की अनुवृत्ति ६ । ३ । १२९ तक जायेगी || नरे संज्ञायाम् || ६ | ३ | १२८ ॥ नरे ७|१|| संज्ञायाम् ७ १॥ अनु० - विश्वस्य, पूर्वस्य, दीर्घोण: उत्तरपदे, संहितायाम् || अर्थ: - नरशब्द उत्तरपदे संज्ञायां विषये विश्व शब्दस्य दीर्घो भवति || उदा० - विश्वानरो नाम यस्य वैश्वानरः पुत्रः । भाषार्थ:- [ नरे] नर शब्द उत्तरपद रहते [संज्ञायाम् ] संज्ञा विषय में विश्व शब्द को दीर्घ होता है || मित्रे चर्षो || ६ | ३ | १२९ ॥ मित्रे ७ | १ || च अ० ॥ ऋषौ ७१ ॥ अनु० - विश्वस्य, पूर्वस्य, दीर्घोण: उत्तरपदे, संहितायाम् ॥ अर्थ:- ऋषावभिधेये मित्रे चोत्तरपदे विश्वस्य दीर्घो भवति || उदा० - विश्वामित्रो नाम ऋषिः ॥ भाषार्थ : - [ भित्रे ] मित्र शब्द उत्तरपद रहते [च] भी [ऋषौ ] ऋषि अभिधेय होने पर विश्व शब्द को दीर्घ हो जाता है || मन्त्रे सोमाश्वेन्द्रिय विश्वदेव्यस्य मतौ || ६ | ३|१३|| मन्त्रे ७|१|| सोमा समाहारो द्वन्द्वः ॥ अनु ‘स्य ६ | १ || मतौ ७|१|| स० - सोम० इत्यन्त्र पूर्वस्य, दीर्घोणः, संहितायाम् ॥ अर्थः सोम, अश्व, इन्द्रिय, विश्वदेव्य इत्येतेषां मतुप् प्रत्यये परतो दीर्घो भवति मन्त्रविषये संहितायाम् ॥ इन्द्रियावती, विश्वदेव्यावती || .. उदा० - सोमावती, अश्वावती, भाषार्थ : - [सोमा ‘स्य ] सोम, अश्व, इन्द्रिय, विश्वदेव्य इन शब्दों को [मतौ] मतुप् प्रत्यय परे रहने पर दीर्घ हो जाता है, [मन्त्रे ] मन्त्र विषय में || उदाहरणों में उगितश्च (४|१|६ ) से ङीप् होगा || यहाँ से ‘मन्त्र’ की अनुवृत्ति ६ | ३ | १३१ तक जायेगी || ओषधेश्च विभक्तावप्रथमायाम् ||६|३|१३१|| ओषधेः ६|१|| च अ० ।। विभक्तौ ७|१|| अप्रथमायाम् ७११॥ स०-द: ] षष्ठोऽध्यायः २६१ प्र० इत्यत्र नयूतत्पुरुषः ॥ अनु० - मन्त्रे, संहितायाम्, पूर्वस्य, घणः ॥ श्रर्थः - अप्रथमायां विभक्तौ परत ओषधिशब्दस्य दीर्घो भवति न्त्रिविषये ॥ उदा० - ओषधीभिरपीपतत् । नमः पृथिव्यै नम मोषधीभ्यः ॥ भाषार्थ:-

  • मन्त्र विषय में [ प्रथमायाम् ] प्रथमा भिन्न [विभक्तौ ] भक्ति के परे रहते [ओषधे : ] ओषधि शब्द को [च] भी दीर्घ हो जाता है ॥ ऋचितुनुघमक्षुतकुत्रोरुष्याणाम् || ६ |३ | १३२ || ऋचि ७|१|| तुनु ‘णाम् ६३ ॥ स० - तुनु० इत्यत्रेतरेतरद्वन्द्वः || अनु० - संहितायाम्, दीर्घोणः ॥ अर्थ:- ऋचि विषये तु, नु, घ, मक्षु, ङ, कु, त्र, उरुष्य इत्येतेषां शब्दानां दीर्घो भवति संहितायाम् वेषये ॥ उदा० - आ तू न॑ इन्द्र वृत्रहन् (ऋ० ४ |३२|१) । नु - नू करणे - उ॒त वा॑ घा स्या॒लात् (ऋ० १।१०६।२) । मक्षु-मक्षू गोम॑न्तमीमहे (ऋ० ८१३३१३) तङ्— भरता जातवेदसम् (ऋ० १०।१७६ । २ ) । कु— कुमनः । त्र- अत्रा गौः । उरुष्य - उरुष्या णोऽग्नेः ॥ भाषार्थ : – [तुनु…. णाम् ] तु, नु, घ, मक्षु, तङ्, कु, त्र, उरुष्य इन शब्दों को [ ऋचि] ऋचा विषय में दीर्घ हो जाता है संहिता विषय में ॥ लोट् लकार में लोटो लवत् (३।४१८५) से लवत् अतिदेश कर के मध्यम- पुरुष बहुवचन ‘थ’ को तस्थस्थमिपां तांतंतामः (३|४|१०१ ) से जो ‘त’ आदेश होता है, तथा उसको लवत् होने से ङित् माना जाता है, उस ‘थ’ का यहाँ ‘त’ से ग्रहण है || अत्रा यह चलन्त (५|३|१०) का रूप है । एतदोऽन् (५|३|५ ) से त्रल् प्रत्यय करने पर अन् आदेश हुआ है । उरुष्या यहाँ पहले आत्मन उरुमिच्छति ऐसा विग्रह करके उरु शब्द से सुप आत्मन: क्यच् (३|११८) से क्यच् प्रत्यय किया । पश्चात् सर्वप्राति- पदिकेभ्यो लालसायासुग्वक्तव्यः ( वा० ७ ११५१ ) इस वार्त्तिक से सुकू आगम होकर उरु सुकू क्यच् = उरु स् य रहा । सुषामादिषु च ( ८1३३६८ ) से षत्व होकर लोट मध्यमपुरुष एकवचन में तो हे (६|४|१०५ ) से हि का लुक् एवं दीर्घत्व होकर ‘उरुष्या’ बना है || यहाँ से ‘ऋचि’ की अनुवृत्ति ६।३।१३५ तक जायेगी ||

२६२ अष्टाध्यायीप्रथमावृत्तौ इक: सुत्र || ६|३|१३३॥ [ तृती इकः ६|१|| सुनि ॥१॥ अनु० - ऋचि, उत्तरपदे, संहितायाम दीर्घः ॥ अर्थः- इगन्तस्य सुनि परतो ऋग्विषये दीर्घो भवति संहित याम् विषये ॥ उदा - अभी षु णः सखीनाम् (ऋ० ४।३११३) । ऊ ऊ षु ण ऊतये ॥ भाषार्थ : - [ इकः ] इगन्त शब्द को [सुनि] सुन् परे रहते ऋ विषय में दीर्घ हो जाता है संहिता विषय में || सुन यह निपात लिय गया है । सुजः (८|३|१०७ ) से सुन् के सु को षत्व हुआ है। उससे पू इगन्त ‘अभि’ एवं ‘3’ को प्रकृत सूत्र से दीर्घ हुआ है। न कोण न धातुस्थो ० ( ८|४|२६ ) से जानें ॥ इथचोऽतस्तिङः ||६|३ | १३४॥ द्वयचः ६ |१| | अतः ६|१|| तिङ : ६१|| स० - द्वौ अचौ यस्मिन् स् द्वयच्, तस्य द्वयचः, बहुव्रीहिः ॥ अनु० - ऋचि, उत्तरपदे, संहितायाम् दीर्घः ॥ श्रर्थः - चस्तिङन्तस्य अत ऋग्विषये दीर्घो भवति संहिताय विषये ॥ उदा० - विद्मा हि त्वा सत्पतिं शूरगोनाम् । विद्मा स तस्य पितरम् ॥ भाषार्थ:- [द्वयचः ] दो अचू वाले अकार को ऋचा विषय में दीर्घ होता है [तिङ: ] तिङन्त के [ अतः ] संहिता विषय में || विद्म यह लोट् लकार के ‘मस्’ का रूप है, उसे दीर्घ होकर विद्मा बना है । निपातस्य च ||६|३|१३५ ॥ निपातस्य ६ | १ || च अ० ॥ अनु० - ऋचि, उत्तरपदे, संहितायाम्, दीर्घोऽणः ॥ श्रर्थः ऋग्विषये निपातस्य च दीर्घो भवति || उदा०- एवा से । अच्छा ते । भाषार्थः :- ऋचा विषय में [ निपातस्य ] निपात को [च] भी दीर्घ हो जाता है ॥ एव अच्छ चादि गण (१|४|५७) में पठित हैं, अतः निपात हैं ।।पाद: ] षष्ठोऽध्यायः अन्येषामपि दृश्यते || ६ |३|१३६|| २६३ अन्येषाम् ६|३|| अपि अ० ॥ दृश्यते क्रियापदम् ॥ अनु० - दीर्घोणः, उत्तरपदे, संहितायाम् ॥ अर्थ:- अन्येषामपि दीर्घो दृश्यते ॥ यस्य || दीर्घो न विहितः, दृश्यते च प्रयोगे, सः अनेन सूत्रेण शिष्टप्रयोगादनुग- न्तव्यः ॥ उदा० - केशाकेशि, कचाकचि, नारकः, पूरुषः ॥ भाषार्थ:- [ अन्येषाम् ] अन्यों को (शब्दों को) [ अपि ] भी दीर्घ [दृश्यते] देखा जाता है, अर्थात् जिनको सूत्रों से दीर्घत्व नहीं कहा किन्तु देखा जाता है, ऐसे शब्दों को भी शिष्ट प्रयोग मान कर साधु समझना चाहिये || कचाकचि, केशाकेशि में तत्र तेने० (२२/२७) से समास तथा इच् कर्म० (५ | ४|१२७) से समासान्त इच् प्रत्यय होता है । चौ ||६|३|१३७|| चौ ७ ॥१॥ अनु० - पृर्वस्य, दीर्घोणः, उत्तरपदे, संहितायाम् ॥ अर्थः- चौ परतः पूर्वस्याणो दीर्घो भवति ॥ चौ इत्यनेन अञ्चतिलुप्तनकारो गृह्यते ॥ उदा० - दधीचः पश्य, दधीचा, दधीचे, मधूचः पश्य, मधूचा मधूचे ॥ भाषार्थ:- [ चौ] चु परे रहते पूर्व अणू को दीर्घ होता है ॥ चु से यहाँ नकार लोप की हुई अनु धातु का ग्रहण है || अनिदितां (६।४।२४) से अच के नकार का लोप एवं चः (६।४।१३८) से अकार लोप होकर अनु का चू शेष रहता है । किन् प्रत्यय ऋत्विग्दधृ० (३२१५६) से होता ही है । सो ‘दधि च् शस्’ = दीर्घ होकर दधीच: बन गया । इसी प्रकार मधूचः आदि में जानें || संम्प्रसारणस्य || ६ | ३|१३८ ॥ संप्रसारणस्य ६ | १ || अनु० – पूर्वस्य, दीर्घोगः, उत्तरपदे, संहितायाम् ॥ अर्थ :- संप्रसारणान्तस्य पूर्वपदस्याण उत्तरपदे परतो दीर्घो भवति || उदा० - कारीषगन्धीपुत्रः, कारीषगन्धीपतिः, कौमुद्गन्धीपुत्रः, कौमुद्ग- न्धीपतिः || भाषार्थ:- [ संप्रसारणस्य ] सम्प्रसारणान्त पूर्वपद के अणू को उत्तरपद परे रहते दीर्घ होता है । कारीषगन्ध्या की सिद्धि भाग २ परि० ४।१।७४ प्र० २६४ अष्टाध्यायीप्रथमावृत्ती [ चतुर्थ ५४१ में की गई है, अतः उसे वहीं समझ लें। आगे कारीषगन्ध्याया पुत्रः, कारीषगन्ध्यायाः पतिः विग्रह करके कारीषगन्धीपुत्रः आदि बना है जिसकी सिद्धि ष्यङः सम्प्रसारणं० (६|१|१३ ) में स्पष्ट रूप से देखें कारीषगन्धि आदि शब्द सम्प्रसारणान्त हैं, अतः पुत्र पति शब्द उत्तरपर रहते प्रकृत सूत्र से दीर्घ हो गया है । यहाँ से ‘सम्प्रसारणस्य’ की अनुवृत्ति ६ |४ |२ तक जायेगी || ॥ इति तृतीयः पादः ॥

चतुर्थः पादः
अङ्गस्य ||६|४|१||
अङ्गस्य ६|१|| अर्थ:-अधिकारोऽयम् आसप्तमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामोऽङ्गस्य इत्येवं तद्वेदितव्यम् ॥ उदा० - वक्ष्यति - हल: । हूतः, जीनः, संवीतः ॥
भाषार्थ :- [अङ्गस्य ] ‘अङ्गस्य’ यह अधिकार सूत्र है । सप्तमाध्याय की समाप्ति (७/४/९७) पर्यन्त इसका अधिकार जायेगा सो आगे के सभी सूत्रों में यह बैठता जायेगा || ‘अङ्गस्य’ में सम्बन्ध सामान्य में षष्ठी है || यस्मात् प्रत्ययविधि ० ( १|४|१३ ) से अङ्गसंज्ञा होती है । हूतः संवीतः की सिद्धि सूत्र ६ । १११५ में तथा जीन: की परि० ६ | १|१६ में देखें ||
हलः ||६|४|२||
हलः ‘५|१|| अनु~~अङ्गस्य, सम्प्रसारणस्य, दीर्घः, अणः ॥ अर्थः- अङ्गावयवाद हलः परं यत् सम्प्रसारणम् अण् तदन्तस्याङ्गस्य दीर्घो भवति ॥ उदा० - हूतः, जीनः, संवीतः ॥पाद: ]
षष्ठोऽध्यायः
||
२६५
उत्तर जो सम्प्र-
ह्वेन् से ‘हु त’ बन
भाषार्थ :- अङ्ग का अवयव जो [हलः ] हल् उससे सारण अणू तदन्त अङ्ग को दीर्घं होता है | अर्थ करने में दो बार अङ्ग ग्रहण ‘अङ्ग’ शब्द की आवृत्ति करके किया है ॥ जाने पर अङ्ग जो ‘हु’ उसका हल अवयव ‘हू’ है, सम्प्रसारण संज्ञक है, अतः तदन्त ‘हु’ अङ्ग को दीर्घ हो गया । इसी प्रकार अन्य उदाहरणों में सूत्रार्थं घटा लें ||
उस हू से उत्तर ‘उ’
‘अण:’ की अनुवृत्ति ६ |३|१०६ से यहाँ तक आने पर भी उपयोगिता की दृष्टि से अर्थ में यहीं विशेषरूप से प्रदर्शित की है जो कि द्वितीया- वृत्ति में समझ आ जायेगी ||
नामि || ६ |४ | ३ ||
परतोऽङ्गस्य
नामि ७|१|| अनु० - अङ्गस्य, दीर्घः ॥ अर्थः- नामि परतोऽ दीर्घो भवति || उदा० - अग्नीनाम्, वायूनाम्, कर्तृणाम् ॥
भाषार्थ : - [ नामि] नाम् परे रहते अङ्ग को दीर्घ हो जाता है || नाम् से नुट् आगम किया हुआ षष्टी बहुवचन का आम् अभिप्रेत है । ह्रस्वनद्यापो नुट् (७१११५४ ) से नुट् आगम होता है ||
यहाँ से ‘नामि’ की अनुवृत्ति ६।४।७ तक जायेगी ॥
न विसृचतसृ || ६ |४| ४ ॥
न अ० ॥ तिसृचतसृ लुप्तषष्ठ्यन्तनिर्देशः || (सुपां सुलुक्० ७१११३६ इत्यनेन ) || स० - तिसृ० इत्यचेतरेतरद्वन्द्वः ॥ अनु० - नामि, अङ्गस्य, दीर्घः ॥ अर्थ:– तिसृ, चतसृ इत्येतयोनोमि परतो दीर्घो न भवति ।। उदा० - तिसृणाम्, चतसृणाम् ॥
भाषार्थ :- [ तिसृचतसृ] तिसृ, चतसृ अङ्ग को नाम् परे रहते दीर्घ [न] नहीं होता | पूर्व सूत्र से प्राप्ति थी प्रतिषेध कर दिया । त्रि तथा चतुर् को स्त्रीलिङ्ग में त्रिचतुरोः स्त्रियां० (७RIES ) से तिसृ चतसृ आदेश होता है, उसी का यहाँ ग्रहण है ।
यहाँ से ‘तिसृचतसृ’ की अनुवृत्ति ६|४|५ तक जायेगी ||
२६६
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थ
छन्दस्युभयथा || ६ |४|५||
छन्दसि ७|१|| उभयथा अ० ॥ अनु० - तिसृचतसृ नामि, अङ्गस्य दीर्घः ॥ अर्थ :- छन्दसि विषये तिसृ चतसृ इत्येतयोर्नामि परतः उभयथा दृश्यते, दीर्घश्चादीर्घश्चेत्यर्थः ॥ उदा० - तिसृणाम् मध्यन्दिने, तिसृणाम मध्यन्दिने । चतसृणाम् मध्यन्दिने, चतसृणाम् मध्यन्दिने ॥
1
भाषार्थः– [छन्दसि ] वेद विषय में तिसृ चतसृ अङ्ग को [ उभयथा ] दोनों प्रकार से अर्थात् दीर्घ एवं अदीर्घ दोनों ही देखा जाता है ||
यहाँ से ‘छन्दस्युभयथा’ की अनुवृत्ति ६ |४| ६ तक जायेगी ||
नृ च || ६|४|६||
नृ लुप्तषष्ठ्यन्तनिर्देशः ॥ च अ० ॥ अनु० - छन्दस्युभयथा, नाभि, अङ्गस्य, दीर्घः ॥ अर्थ :– नृ इत्येतस्य अङ्गस्य नामि परत उभयथा भवति छन्दसि विषये ॥ उदा० - त्वं नृणां नृपते, त्वं नृणां नृपते ॥
भाषार्थ :- [नृ] नृ अङ्ग को [च] भी नाम् परे रहते वेद विषय में दोनों प्रकार से अर्थात् दीर्घ एवं अदीर्घ देखा जाता है ||
नोपधायाः || ६|४|७||
भवति ॥
।।
न अविभक्तयन्तं पदम् || उपधायाः ६|१|| अनु० - नामि, अङ्गस्य, दीर्घः ॥ अर्थ:- नान्तस्याङ्गस्योपधायाः नामि परतो दीर्घो उदा० - पञ्चानाम्, सप्तानाम्, नवानाम्, दशानाम् ॥
भाषाथ:– [न] नकारान्त अङ्ग की [ उपधायाः ] उपधा को नाम् परे रहते दीर्घ होता है || पञ्चन्, सप्तन् आदि नकारान्त अङ्ग हैं, अतः उनकी उपधा (१|१|६४) को दीर्घ हो गया है । षट्चतुर्भ्यश्च (७।१।५५) से पश्चानाम् आदि में आम को नुट् आगम हुआ है । पश्चन् नुट् आम् = पञ्चन् नाम यहाँ नलोप:- (८/२/७ ) से नकार लोप होकर पञ्चानाम्
बन गया ||
यहाँ से ‘न’ की अनुवृत्ति ६|४|१० तक तथा ‘उपधायाः’ की ६ |४|१८ तक जायेगी ||पद: ]
षष्ठोऽध्यायः
सर्वनामस्थाने चाबुद्धौ ||६|४|८||
सर्वनामस्थाने ७|१|| च अ० ॥ असंबुद्धौ ११॥
३६७
स० - असं-
अङ्गस्य,
बुद्धावित्यत्र नन्तत्पुरुषः । अनु० - नोपधायाः, नामि, दीर्घः ॥ अर्थः- सम्बुद्धिभिन्ने सर्वनामस्थाने च परतो नान्तस्याङ्गस्यो- पधायाः दीर्घो भवति ॥ उदा० - राजा, राजानौ, राजानः, राजानम्, राजानौ । सामानि तिष्ठन्ति, सामानि पश्य ॥
भाषार्थ :- [सम्बुद्धौ ] सम्बुद्धिभिन्न [सर्वनामस्थाने] सर्वनाम- स्थान विभक्ति परे रहते [च] नान्त अङ्ग की उपधा को दीर्घ हो जाता है || सब सिद्धियाँ भाग १ परि १|१| ४२ पृ० ७११ में देखें । सामानि यहाँ ‘शि’ की शि सर्व० (२|१|४१ ) से सर्वनामस्थान संज्ञा है ॥
यहाँ से ‘सर्वनामस्थाने’ की अनुवृत्ति ६ |४|११ तक तथा ‘अस- म्बुद्धौ’ की ६|४|१४ तक जायेगी ||
वा पूर्वस्य निगमे || ६ |४| ९ ॥
||
वा अ० ॥ षपूर्वस्य ६ | १ || निगमे ७|१|| स० - षः पूर्वो यस्मात् स पपूर्वस्तस्य बहुव्रीहिः ॥ अनु- सर्वनामस्थाने, असम्बुद्धौ, नोपधायाः, अङ्गस्य, दीर्घः ॥ अर्थ: - निगमविषये नोपधायाः षपूर्वस्याऽसंबुद्धौ सर्वनामस्थाने परतो वा दीर्घो भवति || उदा० - स तक्षाणं तिष्ठन्तमब्रवीत् (मै० सं० २|४|१, काठ० १२।१० ) । स तक्षणं तिष्ठन्तमब्रवीत् । ऋभुक्षाण- मिन्द्रम् । ऋभुक्षणमिन्द्रम् ॥
भाषार्थ : - [ निगमे ] वेद विषय में नकारान्त अङ्ग के उपधाभूत [षपूर्वस्य ] षकार है पूर्व में जिससे ऐसे अचू को सम्बुद्धिभिन्न सर्वनाम - स्थान के परे रहते [वा ] विकल्प से दीर्घ होता है | तक्षन्, ऋभुक्षिन् शब्दों में ‘क्ष’ के ‘अ’ को विकल्प से दीर्घ हुआ है, क्योंकि इस अकार से पूर्व है, एवं नकार की उपधा है। ऋभुक्षिन में पहले इतोत्सर्वना (७१११८६ ) से इकार को अत्व होकर पश्चात् अ को दीर्घ हुआ है ||
सान्तमहतः संयोगस्य || ६|४|१०||
सान्त लुप्तषष्ठयन्तनिर्देश: || महतः ६|१|| संयोगस्य ६ |१|| स०–~– सोऽन्ते यस्य स सान्तस्तस्य बहुबीहिः || अनु० - सर्वनामस्थानेऽ-

२६८ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः सम्बुद्धौ, नोपधायाः, अङ्गस्य, दीर्घः ॥ अर्थ:– सकारान्तस्य संयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो भवति असंबुद्धौ सर्वनामस्थाने परतः ॥ उदा० – श्रेयान्, श्रेयांसौ, श्रेयांसः । श्रेयांसि पयांसि यशांसि । महतः - महान्, महान्तौ, महान्तः ॥ भाषार्थ: - [ सान्त ] सकारान्त [ संयोगस्य ] संयोग का और [ महतः ] महत् शब्द का जो नकार उसकी उपधा को दीर्घ होता है, संबुद्धि भिन्न सर्वनामस्थान विभक्ति के परे रहने पर ।। पयांसि यशांसि की सिद्धि भाग १ परि १|१|४६ पृ० ७१७ में देखें | श्रेयान् महान् आदि में सकार तकार का लोप संयोगान्तस्य ० (८/२/२३) से होगा || अष्टन्तृच् स्वसृनप्टनेष्टृत्वष्टृक्षतृ होटपोट प्रशास्तृणाम् || ६|४|११ ॥ अप्तृन्तृच् ंणाम् ६|३|| स० – अप्वृन् ० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु०– सर्वनामस्थानेऽसम्बुद्धौ, उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थः-अप्, तृन्, तृच्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षय, होतृ, पोट, प्रशास्तृ इत्येतेषामङ्गा- नामुपधायाः सम्बुद्धिभिन्ने सर्वनामस्थाने परतो दीर्घो भवति ॥ उदा०- अप्-आपः । तृन - कर्त्ता, कर्त्तारौ कर्त्तारः कर्त्तारम्, कर्त्तारौ । तृच्- तृच् कर्त्ता कर्त्तारौ सर्वमग्रे पूर्ववत् । स्वसृ - स्वसा, स्वसारौ । नप्तृ-नप्ता, नप्तारौ । नेष्टृ - नेष्टा, नेष्टारौ । त्वष्टृ - त्वष्टा, स्वष्टारौ । क्षतृ - क्षत्ता, क्षत्तारौ । होतृ - होता, होतारौ । पोतृ - पोता पोतारौ । प्रशास्तृ - प्रशास्ता, प्रशास्तारौ ||

, भाषार्थः—[अप्तॄ’‘तृणम्] अप्, तृन, तृच् प्रत्ययान्त, स्वसु, नप्तृ, नेष्टृ, त्वष्टृ, क्ष, होट, पोट, प्रशास्ट इन अङ्गों की उपधा को दीर्घ होता है, सम्बुद्धिभिन्न सर्वनामस्थान परे रहते ।। तृन् तथा तृच् प्रत्ययों में रूप की दृष्टि से कोई भेद नहीं स्वर का भेद है || भाग १ परि० १|१| २ के चेता नेता के समान सिद्धियाँ जानें || इन्हन्पूषाणां शौ || ६|४|१२|| इन्हन्पूषार्यम्णाम् ६|३|| शौ ७१ ॥ स - इन्ह० इत्यत्रेतरेतर द्वन्द्वः ॥ अनु० – उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थ:-इन्, हन्, पूषन्, अर्थमन्पादः ] षष्ठोऽध्यायः २६६ इत्येवमन्तानामङ्गानामुपधायाः शौ परतो दीर्घो भवति नान्यत्र || उदा०- इन् - बहुदण्डीनि, बहुच्छत्रीणि । हन्- बहुवृत्रहाणि, बहुभ्रूणहाणि । पूषन्- बहुपूषाणि । अर्यमन - बह्नर्यमाणि || । भाषार्थ:— [ इन्हन्पूषार्यम्णाम् ] इन्प्रत्ययान्त हन् पूषन अर्यमन् इन अङ्गों की उपधा को श] शिविभक्ति परे रहते ही दीर्घ होता है । दण्डिन् छत्रिन शब्दों में मत्वर्थक इनि (५|२| ११५ ) प्रत्यय हुआ है । सर्वत्र बहु शब्द के साथ बहुव्रीहि समास हुआ है | सिद्धि भाग १ परि० १|१|४१ के कुण्डानि के समान है । णत्व भी ८/४/२ से तथा बहुवृत्रहाणि में ८|४|१२ से हो जायेगा || यहाँ से इन्हन्पूषार्यम्णाम्’ की अनुवृत्ति ६ |४|१३ तक जायेगी । सौ च || ६|४|१३|| सौ ७१ ॥ च अ० ॥ अनु० इन्हन्पूषार्यम्णाम्, असम्बुद्धौ, उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थः– सावसम्बुद्धौ परतः इन्हन पूषार्यम्णामुपधाया दीर्घो भवति ॥ उदा० - दण्डी, वृत्रहा, पूषा, अर्यमा || भाषार्थ :- सम्बुद्धिभिन्न [सौ] सु विभक्ति परे रहते [च] भी इन्, छन्, पूषन, अर्यमन अङ्गों की उपधा को दीर्घ होता है || नलोपः० (८/२/७ ) से नकार लोप उदाहरणों में हो ही जायेगा || यहाँ से ‘सौ’ की अनुवृत्ति ६६४|१४ तक जायेगी || धातुरधातुस्तस्य’ अत्वसन्तस्य चाधातोः || ६ |४| १४ || अत्वसन्तस्य ६ | १ || च अ० ॥ अधातोः ६ | १ || स० - अतुञ्च अञ्च अत्वसौ तावन्ते यस्य स अत्वसन्तस्तस्य द्वन्द्वगर्भबहुव्रीहिः । न ‘नन्तत्पुरुषः ॥ अनु - सौ, असम्बुद्धौ, उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थः- धातुभिन्नस्य अत्यन्तस्य असन्तस्य चाङ्गस्योप- धायाः सावसम्बुद्धौ परतो दीर्घो भवति || उदा० - डवतु भवान् । क्तवतु - कृतवान् । मतुप् – गोमान् यवमान् । असन्तस्य – सुपयाः, सुयशाः, सुस्रोताः ॥ । भाषार्थ: - [ अधातोः ] धातु भिन्न [ अवसन्तस्य ] अतु तथा अस् २७० अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ अन्त वाले अङ्ग की उपधा को [च] भी दीर्घ होता है संबुद्धिभिन्न सु विभक्ति परे रहते । भवान् शब्द में भातेर्डवतुप् (उणा० ११६३) से डवतुप् प्रत्यय हुआ है । डवलुप् का अवतु शेष रहेगा, इस प्रकार भवत् शब्द अतु अन्त वाला है । शेष सिद्धि भाग १ परि० ११११५ के कृतवान् के समान जानें । सुपयस् सुयशस् से सुपयाः सुयशाः आदि बनेंगे || अनुनासिकस्य क्विझलो: क्ङिति || ६ |४ | १५ || अनुनासिकस्य ६ | १ || विझलो ः ७२॥ क्ङिति ७|१|| स० - विझलोः इत्यत्रेतरेतरद्वन्द्वः । कश्च ङश्च क्डौ, क्ङौ इतौ यस्य स क्ङित् तस्मिन् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थ:- अनुनासिकान्तस्याङ्गस्योपधाया दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति ॥ उदा - प्रशान, प्रतान् । झलादौ किति– शान्तः, शान्तवान्, शान्त्वा, शान्तिः । ङिति - शंशान्तः, तन्तान्तः ॥ भाषार्थ:— [ अनुनासिकस्य ] अनुनासिकान्त अङ्ग की उपधा को दीर्घ होता है [क्विझलो: ] कि तथा झलादि [ क्ङिति ] कित् ङित् परे रहते || प्रशान् प्रतान में शमु तथा तमु धातु से क्विप् (३|२|७६) प्रत्यय हुआ है एवं मो नो धातोः (८/२/६४) से म् को न होता है । शान्तः शान्तवान् में निष्ठा प्रत्यय एवं शान्तिः में झलादि क्तिन् प्रत्यय हुआ है । शंशान्त: तन्तान्तः यहाँ भी पूर्ववत् यङन्त रामु तथा तमु धातुओं से झलादि ङित् तस् प्रत्यय हुआ है । सिद्धि भाग १ परि० २।४/७४ के पापठीति के समान ही है, केवल यहाँ नुगतोनुनासि० (७/४/८५) से अभ्यास को नुक् आगम होता है, अतः अभ्यास को दीर्घं नहीं होता, यही विशेष तस् परे रहते तो प्रकृत सूत्र से दीर्घ होगा ही || यहाँ से ‘किलो’ की अनुवृत्ति ६ ४ २१ तक तथा ‘विडति’ की ६|४|१६ तक जायेगी ॥ अज्झनगमां सनि || ६ |४|१६|| अज्झनगमाम् ६|३|| सनि शास०-अच् च हनश्च गम् च अज्झनगमः, तेषां इतरेतरद्वन्द्वः ॥ अनु० - झलि, अङ्गस्य, दीर्घः || अर्थ :— अजन्तानामङ्गानां हनिगम्योश्च झलादौ सनि परतो दीर्घो भवति ||1 पाद: ] षष्ठोऽध्यायः २७१ उदा० - अजन्तानाम् - चिचीषति, तुष्टपति, चिकीर्षति, जिहीर्षति । हन्- जिघांसति । गम् - अधिजिगांसते || । भाषार्थः – [श्रज्झनगमाम् ] अजन्त अङ्ग तथा हन् एवं गम् अङ्ग को झलादि [सनि] सन् परे रहने पर दीर्घ होता है । चिचीषति आदि की सिद्धि भाग १ परि०११२६ पृ० ७६८ में देखें । अधिजिगांसते की सिद्धि भाग १ सूत्र २|४|४८ में देखें । इङादेश जो गमि वह यहाँ लिया गया है । हन् धातु से जिघांसति की सिद्धि में कुछ भी विशेष नहीं है । केवल यहाँ अभ्यासाच ( ७१३।५५) से अभ्यास से उत्तर ह को कुत्व घ् हुआ है । अभ्यास को चुत्व आदि पूर्ववत् हो जायेंगे | ॥ यहाँ से ‘सान’ की अनुवृत्ति ६ । ४ । १७ तक जायेगी ॥ तनोतेर्विभाषा || ६ |४| १७ ॥ तनोतेः ६ | १ || विभाषा १|१|| अनु० – सनि झलि, अङ्गस्य, दीर्घः ॥ अर्थ:- तनोतेरङ्गस्य फलादौ सनि परतो विभाषा दीर्घो भवति ॥ उदा० - तितांसति, तितंसति ॥ भाषार्थ:- [ तनोतेः ] तन् अङ्ग को झलादि सन् परे रहते विकल्प से दीर्घ होता है | सिद्धियाँ पूर्ववत् सन्नन्त की समान हैं | यहाँ से ‘विभाषा’ की अनुवृत्ति ६ |४|१८ तक जायेगी || क्रमश्च वित्व || ६ |४| १८ ॥ [विभाषा ] सिद्धियों के क्रमः ६|१|| च अ० ॥ क्त्वि ७|१|| अनु० विभाषा, झलि, उप- धायाः, अङ्गस्य, दीर्घः ॥ श्रर्थः - क्रमेरङ्गस्य उपधाया विभाषा दीर्घो भवति झलादौ क्त्वा प्रत्यये परतः ॥ उदा० - क्रन्त्वा, क्रान्त्वा ॥ भाषार्थ :- [ क्रमः ] क्रम अङ्ग की उपधा को [च] भी झलादि [वि] क्त्वा प्रत्यय परे रहते विकल्प से दीर्घ होता है ॥ च्छ्वोः शुडनुनासिके च ॥ ६|४|१९|| च्छ्वोः ६|२|| शूरू १|१|| अनुनासिके ७|१|| च अ० ॥ स०- च्छश्च वश्च च्छ्वौ तयोः च्छ्वोः इतरेतरद्वन्द्वः । शश्च ऊठ् च शूठ, " २७२ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ समाहारो द्वन्द्वः ॥ अनु - क्विझलो : क्ङिति, अङ्गस्य || अर्थः- च्छू इत्येतयोः स्थाने यथासंख्यं शू ऊठ इत्येतौ आदेशौ भवतोऽनुनासिका प्रत्यये परतः, कौ झलादौ च क्ङिति ॥ उदा० - अनुनासिके प्रत्यये - प्रश्नः, विश्नः । वकारस्य ऊठ् - स्योनः । कौ छस्य - शब्दप्राद्, गोविट् । वक रस्य कौ - अक्षयः हिरण्यद्यू: । झलादौ किति छस्य - पृष्टः पृष्टवान पृष्ट्वा । वकारस्य झलादौ किति — द्यूतः, द्यूतवान् द्यूत्वा ॥

भाषार्थ:- [ च्छ्वोः ] च्छ और व् के स्थान में यथासंख्य करके [शूठ् शू और ऊठ् आदेश होते हैं [अनुनासिके ] अनुनासिकादि प्रत्यय प रहते [च] तथा कि और झलादि कित् ङित् प्रत्ययों के परे रहते तुक सहित जो छकार उसको यहाँ शकारादेश होता है ||
यहाँ से ‘च्छ्वोः अनुनासिके’ की अनुवृत्ति ६ |४| २१ तक तथा ‘शू की ६।४।२० तक जायेगी ॥
ज्वरत्व र स्रिव्यविमवामुपधायाश्च ||६|४|२०||
ज्वरत्वरस्त्रिव्यविमवाम् ६ | १ || उपधायाः ६ | १ || च अ० ॥ स०- ज्वर० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - छ्षोः अनुनासिके शूठू, क्विझलो: अङ्गस्य ॥ अर्थः ज्वर, त्वर, त्रिवि, अव, मव इत्येतेषामङ्गानां वकारस उपधायाश्च स्थाने ऊठ् इत्ययमादेशो भवति कौ परतो झलादावनुनासिकादं च प्रत्यये परतः ॥ उदा — ज्वर क्वौ - जूः जुरौ, जुरः । झलादौ - जूर्ति जूर्ण:, जूर्णवान् । त्वर – तूः तुरौ, तुरः । तूत्तिः तूर्णः, तूर्णवान् । त्रिवि खूः, स्रुवौः, खुवः । स्रुतिः, खूतः स्रुतवान् । अव -ऊः, उवौ, उवः मव-मूः, मुवौ, मुवः । अनुनासिके - अवतेर्मनिन्प्रत्यये - ओम् ॥
भाषार्थः — [ज्वर· · ‘वाम्] ज्वर, त्वर, त्रिवि, अव, मव इन अङ्गों वे वकार [च] तथा [ उपधायाः] उपधा के स्थान में ऊठ आदेश होता है क्वि तथा झलादि एवं अनुनासिकादि प्रत्ययों के परे रहते ॥
इस सूत्र में काशिका में ङ्किति को अनुवृत्ति भी लाये हैं, जो ठीक नहीं, क्योंकि क्ङित् स्थल में भी इस सूत्र की प्रवृत्ति देखी जात है । यथा - अब धातु से सितनिगमि० (उणा ११६६ ) से तुन् प्रत्यर करके ओतुः में । ‘अनुनासिके’ की अनुवृत्ति तो लानी ही चाहियेपाद: ]
षष्ठोऽध्यायः
२७३
क्योंकि अब धातु से अवतेष्टिलोपश्च (उणा० १।१४२ ) से अनुना- सिकादि मन् प्रत्यय के परे रहते प्रकृत सूत्र से उपधा एवं वकार को ऊठ होकर मन के टि का लोप होकर ‘ओम्’ शब्द सिद्ध होता है | इस प्रकार अनुनासिकादि का एक उदाहरण ही सुलभ होने से दिखा दिया है, अन्यत्र भी इसी प्रकार हो सकता है ||
जूः, जुरौ आदि में पूर्ववत् क्विप् प्रत्यय हुआ है। ज्वर त्वर (ञित्वरा) की उपधा ‘व’ का ‘अ’ है अतः उसको एवं व् को ऊठ होकर ज् ऊठ् र = जूर = जूः बन गया । तूर्णः में इट् निषेध भी पक्ष
में रुष्य- मखर० (७/२/२८) से हुआ है। इसी प्रकार त्रिव अव् मव् की उपधा क्रमशः इ, अ एवं म का अ है, अतः उपधा एवं वकार के स्थान में ऊठ् होकर खू: आदि प्रयोग बन गये। जूतिः आदि में झलादि क्तिन् आदि प्रत्यय परे हैं ही ॥ सामर्थ्य से यहाँ ‘च्छ्वो: शूठ’ की अनुवृत्ति आने पर भी च्छू एवं शू का सम्बन्ध सूत्रार्थ में नहीं बैठता, वकार एवं ऊठ् का ही लगता है ॥
राल्लोपः || ६ |४ |२१||
रात् ५|१|| लोपः १|१२|| अनु० - छवोः, अनुनासिके, विझलोः, क्ङिति, अङ्गस्य ॥ अर्थः- रेफात् परयोः छ्वोर्लोपो भवति कौ झलादौ क्ङिति अनुनासिके च प्रत्यये परतः ॥ उदा०- कौ - मुर्छा - मूः, मुरौ, मुरः । झलादी- मूर्त्तः, मूर्त्तवान् मूर्त्तिः । हुछ-हू, हुरी, हुरः । हूर्ण:, हूर्णवान्, हूतिः । वकारस्य तुर्वी - तूः, तुरौ, तुरः । तूर्णः, तूर्णवान्, तूतिः । धुर्वी-धूः, धुरौ, धुरः । धूर्ण:, घूर्णवान्, धूर्त्तिः ॥
भाषार्थ:- [रात्] रेफ से उत्तर छकार और वकार का [लोपः] लोप हो जाता है कि तथा झलादि कित् ङित् अनुनासिकादि प्रत्ययों के परे रहते || रेफ से उत्तर छकार को
तुक् किसी सूत्र से विहित नहीं, अतः असम्भव होने से यहाँ रेफ से उत्तर केवल छकार का ही लोप होता है न कि तुक् सहित का ॥ मुर्छा हुर्द्धा = मुर्छ.. हुर्छ धातुओं के छू का लोप किप् परे रहते होकर मुर हुर रहा। शेष भूः आदि की सिद्धि भाग १ परि० ३ |२| १७७ के धूः के समान जानें || मूर्त्तः मूर्त्तवान् में रदाभ्यां निष्ठातो० (८/२/४२ ) से प्राप्त निष्ठा के नत्व का अभाव न ध्याख्याप मूच्छि० (८)२५७) से होता है | आदितश्च ( ७/२/१६ ) से
१८
२७४
अष्टाध्यायी प्रथमावृत्तौ
[ च
इट् प्रतिषेध तथा हलि च (८/२/७७) से दीर्घत्व भी होगा । हूर्णः । वान भी निष्ठा को नत्व करके इसी प्रकार बनेंगे ||
असिद्धवदत्राभात् || ६ |४| २२ ||
असिद्धवत् अ० ॥ अत्र अ० ॥ आ अ० ॥ भात् ५११२ ॥ स० - न असिद्धः, नत्र्तत्पुरुषः । असिद्धेन तुल्यं वर्त्तत इत्यसिद्धवत् । सिद्धशब्द निष्पन्नवचनः, यथा ‘सिद्ध ओदनः’ इति || आ भात् इत्यन्त्राभि ‘आङ्’ || अर्थः- आभात् अर्थाद् भाधिकारपर्यन्तमापादपरिसमा ’ सिद्धवदित्यधिकारो वेदितव्यः समानाश्रये || आभीयं शास्त्रं निष्पन्न आभसंशब्दनाद् यदुच्यते तस्मिन् कर्त्तव्ये सिद्धकार्यं = स्वकार्य करोतीत्यर्थः ॥ सूत्रे ‘अत्र’ शब्दोपादानं समानाश्रयत्वप्रतिपत्यर्थ समान एक आश्रयो निमित्तं यस्य तत् समानाश्रयम् ॥ उदा०- शाधि । आगहि, जहि ॥
भाषार्थ :- ‘आभात्’ यहाँ आज अभिविधि में है, अतः ‘आभ से ‘भस्य’ (६|४|१२६) का अधिकार जहाँ तक जाता है, अर्थात् ‘पाद समाप्ति पर्यन्त’ ऐसा अर्थ होगा ||
‘अत्र’ का प्र
[ श्राभात् ] भस्य के अधिकार पर्यन्त अर्थात् इस अध्याय की सा‍ पर्यन्त [अत्र ] समानाश्रय अर्थात् एक ही निमित्त होने पर आभीय [सिद्धवत् ] सिद्ध के समान नहीं होता, अर्थात् आभीय कार्य के । पर भी वह न होने जैसा इस सूत्र से माना जाता है || यहाँ समानाश्रयत्व द्योतन के लिये हैं । समान = एक ही आश्रय = है जिसका वह समानाश्रय हुआ । द्वितीयावृत्ति में प्रत्युदाहरण से वात सुस्पष्ट हो जायेगी || ‘असिद्धवत्’ यह अधिकार पाद की सम पर्यन्त जानना चाहिये ||
= नि
अस भुवि तथा शासु अनुशिष्टौ धातु के लोट् मध्यम पुरुष के शाधि रूप हैं, अतः सिप् प्रत्यय आकर एवं सिप को सेपिच्च (३\४१८७ हि आदेश तथा शप का अदिप्रभृतिभ्यः ० (२|४|७२ ) से लुकू होकर हि, शास् हि रहा । असू के अ का इनसोरल्लोप: ( ६|४|१११ ) लोप होकर स् हि रहा । घ्वसोरेद्धावभ्या० ( ६ |४|११९) से उस को भी एकार होकर ‘ए हि’ । इसी प्रकार शा हो (६।४१३५) से शपाद: ]
षष्टोऽध्यायः
२७५
के स्थान में ‘शा’ आदेश करने से ‘शा हि’ रहा । अब यहाँ दोनों स्थलों में हुल्भ्यो हेर्धिः (६|४|१०१ ) से हि को धि प्राप्त नहीं हो सकता, क्योंकि झल से उत्तर ‘हि’ नहीं है, किन्तु जब प्रकृत सूत्र से आभीय कार्य धित्व करने में, आभीय कार्य एत्व ( ६ |४| ११६) एवं शा भाव (६|४|३५) असिद्ध अर्थात् अनिष्पन्न के समान माने गये तो हुझल्भ्यो हेर्धिः की दृष्टि में ‘स् हि, शास् हि’ ऐसा रूप ही दिखा, अतः एत्व शाभाव कर लेने पर भी हुल्भ्यो० से झलन्त से उत्तर ‘धि’ होकर एधि, शाधि सिद्ध हो गये || आगहि जहि भी पूर्ववत् ही गम् तथा हन् के लोट् के रूप हैं । गम् के अनुनासिक का लोप अनुदात्तोपदे० (६ |४ | ३७) से हुआ है, तथा शपू का बहुलं छन्दसि (२|४|७३) से लुक् हो जायेगा। हन् को भी हि परे रहते हन्तेर्ज : ( ६|४| ३६ ) से ज आदेश हो जायेगा सो आगहि जहि ऐसे रूप बने, किन्तु यहाँ तो है : ( ६|४|१०५) से ‘ग’ तथा ‘ज’ अदन्त अङ्ग से से उत्तर हि का लुक् भी प्राप्त हुआ जो कि इष्ट नहीं, तब प्रकृत सूत्र आभीय कार्य तो है: की दृष्टि में आभीय कार्य अनुनासिक लोप एवं ज भाव असिद्ध हो गये, तो ‘आ गम् हि, हन् हि’ ऐसा रूप ही तो है: को दिखा, अब हि का लुक करने में गम् हन् तो अदन्त हैं नहीं, अतः तो : से हि का लुकू भी नहीं हुआ, यही इस सूत्र का प्रयोजन है |
इनान्नलोपः || ६ |४ |२३||
इनात् ५|२ || नलोपः १|१|| स० - नकारस्य लोपः नलोपः षष्ठी - तत्पुरुषः ॥ श्रर्थ :- श्नादुत्तरस्य नकारस्य लोपो भवति ॥ श्नादित्यनेन श्नम् उत्सृष्टमकारो गृह्यते ॥ उदा० - अनक्ति, भक्ति, हिनस्ति ||
भाषार्थ : - [ श्नात् ] श्न से उत्तर [ नलोपः ] नकार का लोप हो जाता है | इन से यहाँ श्नम् (३|११७८) का ग्रहण है || असू व्यक्तिप्रक्षण- कान्तिगतिषु धातु से अनक्ति, भञ्ज आमर्दने से भनक्ति, हिसि हिंसायाम् से हिनस्ति बनता है । हिसि धातु में इदितो नुम्० (७१११५८ ) से नुम् आगम होकर हिन्स् बना है । शेष कार्य भाग १ परि० १|१|४३ के भिनन्ति की सिद्धि के समान जानें। अ श्नम् अति = अन न् जूति यहाँ प्रकृत सूत्र से श्नम् से उत्तर न ( जो कि ज् के योग से ‘न्’ हो गया है) का लोप हो गया । पश्चात् चोः कुः ( ८|२| ३०) से ज को ग
२७६
अष्टाध्यायीप्रथमावृत्तौ
[ चतुः
एवं खरि च ( ८|४|५४ ) से कू होकर अनक्ति बन गया । भर्ना हिनस्ति में भी यही प्रक्रिया जानें ||
यहाँ से ’ नलोपः’ की अनुवृत्ति ६ | ४ | ३ ३ तक जायेगी ||
अनिदितां हल उपधायाः क्ङिति || ६ |४|२४||
अनिदिताम् ६३ || हलः ६|१|| उपधायाः ६ | १ || क्ङिति ७/१ स० – इकार इत् येषां त इदितः, बहुव्रीहिः । न इदितोऽनिदितस्ते ““ननूतत्पुरुषः । कश्च ङश्च क्ङौ, क्ङौ इतौ यस्य स क्ङित् तस्मिन् इन्द्रगर्भबहुव्रीहिः || तु ० – नलोपः अङ्गस्य || अर्थः- अनिदित मङ्गानां हलन्तानामुपधाया नकारस्य लोपो भवति किति ङिति च प्रत्य परतः । उदा० - किति - स्रस्तः, ध्वस्तः । स्रस्यते, ध्वस्यते । ङिति - सनीस्रस्यते, दनीध्वस्यते ॥
भाषार्थ :- [ निदिताम् ] इकार जिनका इत् संज्ञक नहीं है, ऐ [हल: ] हलन्त अङ्ग की [ उपधायाः] उपधा के नकार का लोप होता है [क्ङिति ] कित् ङित् प्रत्ययों के परे रहते ॥ त्रन्सु ध्वन्सु धातुएँ अनिदि तथा हलन्त हैं, अतः इनके उपधा नकार का लोप हो गया है । क्त स्रस्तः एवं कर्म में यक् परे रहते स्रस्यते रूप बना है । यङ् परे रह नलोप होकर सनीस्रस्यते रूप बनेगा । इसकी सिद्धि भाग १ परि ३|१|२२ में प्रदर्शित पापच्यते के समान ही है। केवल यहाँ नीग्वत्रन्त् ध्वन्सु० (७|४ |८४ ) से अभ्यास को ‘नीकू’ का आगम होता है या विशेष है। नीक् का ‘नी’ शेष रहेगा ||
यहाँ से ‘उपधायाः’ की अनुवृत्ति ६ | ४ | ३४ तक जायेगी ||
देशसञ्जखजां शपि ||६|४|२५||
दंशसअस्वञ्जाम् ६ | ३ || शपि ७|१|| स० - दंश इत्यत्रेतरेतरद्वन्द्वः अनु० - उपधायाः, नलोपः, अङ्गस्य ॥ अर्थः- दन्श, सञ्ज, ष्वञ्ज इत्येतेष मङ्गानामुपधाया नकारस्य लोपो भवति शपि परतः ॥ उदा० - दशति सजति । परिष्वजते ॥
भाषार्थ :- [ दंशसजस्वजाम् ] दन्श, सञ्ज, ध्वझ इन अङ्गों की उपधषष्ठोऽध्यायः
२७७
पाद: ] नकार का लोप होता है [शपि ] शप् प्रत्यय परे रहते ।। षञ्ज एवं ष्वअ के षूको घात्वादेः षः स : ( ६ | ११६२ ) से स् पुनः उपसर्ग से उत्तर उपसर्गात् सुनोति० (८|३|६५) से षत्व होकर परिष्वजते बनता है ॥
यहाँ से ‘शपि’ की अनुवृत्ति ६।४।२६ तक जायेगी ||
रदेव ||६|४|२६||
रजेः ६१॥ च अ० ॥ अनु० - शपि, उपधायाः, नलोपः, अङ्गस्य ॥ अर्थ:- रञ्जेश्व उपधाया नकारस्य लोपो भवति शपि परतः ॥ उदा० रजति, रजतः, रजन्ति ॥
भाषार्थ : - [ रजेः ] रञ्ज् अङ्ग की उपधा के नकार का [च] भी लोप होता है, शप् परे रहते ||
यहाँ से ‘रअ’ की अनुवृत्ति ६।४।२७ तक जायेगी ||
घञि च भावकरणयोः || ६ |४|२७||
घनि ७|१|| च अ० ॥ भावकरणयोः ७|२|| स० - भाव० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - रञ्जः, उपधायाः, नलोपः, अङ्गस्य ॥ श्रर्थ:-भावकरण- वाचिनि घनि च परतो रखेरुपधाया नकारस्य लोपो भवति ॥ उदा० - भावे - आश्चर्यो रागः, विचित्रो रागः । करणे - रज्यतेऽनेनेति रागः ॥
भाषार्थ : - [भावकरणयोः ] भाववाची तथा करणवाची [घञि ] घन् के परे रहते [च] भी रअ धातु की उपधा नकार का लोप होता है || करण में हलश्च (३|३|१२१ ) से घन् होता है |
यहाँ से ‘घनि’ की अनुवृत्ति ६ |४| २९ तक जायेगी ||
स्यदो जवे || ६ |४| २८ ॥
स्यदः १|१|| जवे ७|१|| अनु० – घनि, उपधायाः, नलोपः ॥ अर्थ :- जवेऽभिधेये घनि परतः स्यद इति निपात्यते । निपातनेन स्यन्दे- र्नलोपो वृद्धयभावश्च भवति || उदा० - गवां स्यदः = गोस्यदः, अश्व- स्यदः ॥
भाषार्थ:- [जवे ] जब = वेग अभिधेय हो तो धन् परे रहते [स्यदः ] स्यद शब्द निपातन किया जाता है । स्यन्दू धातु के न् का लोप तथा
… Lia
ROMA…
२७८
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थ:
अत उपधायाः (७२)११६ ) से प्राप्त वृद्धि का अभाव यहाँ निपातन से होता है || भावे ( ३।३।१८) से घन् हो ही जायेगा ||
अवो
अवोधनप्रथहिमश्रथाः ||६|४|२९||
श्रथाः ११३|| स० अवोदे० इत्यत्रेतरेतरद्वन्द्वः || अनु० — धनि, उपधायाः, नलोपः ॥ अर्थ:-अवोद, एध, ओझ, प्रमथ, हिमश्रथ इत्येते निपात्यन्ते । अवोद इत्यत्र अवपूर्वस्य उन्दे : घञि नलोपो निपात्यते । अवोदः । एव इत्यत्र इन्धेनि नलोपो गुणश्च निपात्यते । एधः । ओझ इत्यत्र उन्देरौणादिके (उणा० १ (१४०) मन्प्रत्यये परतो नलोपो गुणश्च निपात्यते । ओझः । प्रश्रथ इत्यत्र प्रपूर्वस्य श्रन्थेनि नलोपो वृद्धभावञ्च निपात्यते । प्रथः । हिमश्रथ इत्यत्र हिमपूर्वस्य
| श्रन्थेनि नलोपो वृद्ध्यभावश्च निपात्यते ||
भाषार्थ : - [ अवो श्रथाः ] अवोद, एध, ओझ, प्रनथ, हिमश्रथ ये शब्द निपातन किये जाते हैं । अवोद यहाँ अव पूर्वक उन्द धातु के नकार का लोप घन् परे रहते निपातन किया गया है । एध यहाँ इन्ध धातु के न का लोप एवं गुण घन्न् परे रहते निपातन से किया गया है । न धातुलोप ० ( १|१|४) से गुण का निषेध प्राप्त था, निपातन से प्राप्त करा दिया | ओम यहाँ उन्द धातु से अत्तिस्तुसु ० ( उपा० १११४० ) इस उणादि सूत्र से बाहुलक से हुये मन् प्रत्यय के परे रहते नलोप एवं गुण निपातन से किया जाता है । प्रश्रय यहाँ प्रपूर्वक अन्य धातु से घन् परे रहते नलोप एवं अत उपधायाः (७/२/११६ ) से प्राप्त वृद्धि का अभाव निपातन से होता है । हिमश्रथ यहाँ हिम पूर्वपद रहते श्रन्थ धातु घञ् परे रहते पूर्ववत् नलोप एवं वृद्धयभाव निपातन है ||
नाञ्चैः पूजायाम् || ६ |४ | ३ || ६|४|३०||
से
न अ० ॥ अञ्चः ६| १ || पूजायाम् १ || अनु० - उपधायाः, नलोपः अङ्गस्य ॥ अर्थ :- पूजायामर्थे अचेरङ्गस्योपधायाः नकारस्य लोपो न भवति ।। उदा - अञ्चिता अस्य गुरवः । अचितमिव शिरो वहति ॥
भाषार्थ :- [पूजायाम् ] पूजा अर्थ में [अब्चे:] अञ्चु अङ्ग की उपधा-
iii
…….
पादः ]
षष्ठोऽध्यायः
२७९
नकार का लोप [न] नहीं होता है || अनिदितां हल ० ( ६ |४| २४ ) से नकार लोप प्राप्त था इस सूत्र से निषेध कर दिया || अञ्चिताः यहाँ मतिबुद्धि० (३|२|१८८ ) से क्त प्रत्यय होता है । अचे: पूजायाम् (७/२/५३) से इट् आगम भी यहाँ होता है ||
यहाँ से ‘न’ की अनुवृत्ति ६ | ४ | ३२ तक जायेगी ॥
वि स्कन्दिन्दोः ||६|४|३१||
क्त्वि ७|१|| स्कन्दिस्यन्दोः ६२॥ स० – स्कन्दि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - न, उपधायाः, नलोपः, अङ्गस्य ॥ अर्थ:— स्कन्द, स्यन्द इत्येत- योर्नकारलोपो न भवति क्त्वाप्रत्यये परतः ॥ उदा० – स्कन्त्वा, स्यन्त्वा । स्यन्देरूदित्वात् पक्षे इडागमः - स्यन्दित्वा ||
भाषार्थः - [स्कन्दिस्यन्दो: ] स्कन्द तथा स्यन्द के नकार का लोप [[विश्व ] क्त्वा प्रत्यय परे रहते नहीं होता || पूर्ववत् अनिदितां हल ० (६/४/२४) से प्राप्ति थी निषेध कर दिया । स्यन्दू धातु ऊदित है, अतः स्वर तिसूति (७१२1४४ ) से पक्ष में इट् आगम होकर स्कन्दित्वा रूप भी बनता है । इट् पक्ष में न क्त्वा सेट ( ११२११८) से कितू का प्रतिषेध होने पर अकित माना जाने से स्वयमेव नलोप का अभाव रहेगा || स्कन्त्वा आदि में खरि च (८१४१५४ ) से दू को चर्ख होकर झरो झरि० ( ८|४|६४ ) से एक तू का लोप होता है ||
यहाँ से ‘क्लि’ की अनुवृत्ति ६ |४| ३२ तक जायेगी ||
जान्तनशां विभाषा ||६|४|३२||
जान्तनशाम् ६|३|| विभाषा १|१ || स० - ज अन्ते येषाम् ते जान्ता:, जान्ताश्च नश्च जान्तनशस्तेषाम् ‘बहुव्रीह्निगर्भेतरेतरद्वन्द्वः ॥ अनु० - क्त्वि, न, उपधायाः, नलोपः, अङ्गस्य || अर्थः- जान्तानामङ्गानां नशेश्व क्त्वाप्रत्यये परतो विभाषा नकारलोपो न भवति || उदा०-र- रक्त्वा, रक्त्वा । भजू - भक्त्वा, भक्त्वा । नशू - नंष्ट्वा, नष्ट्वा ॥
भाषार्थ : — [जान्तनशाम् ] जकारान्त अङ्ग के तथा नशू के नकार का लोप [विभाषा ] विकल्प करके नहीं होता, अर्थात् होता है | पूर्ववत् प्राप्ति थी, विकल्प विधान कर दिया || भक्त्वा आदि में ज् को चोः कुः

२८० अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थं (८/२/३०) एवं खरि च ( ८|४|५४ ) से कू होता है । न् को परसवर्णा होकर ङ् हो ही जायेगा । नशू धातु को क्त्वा परे रहते मस्जिनशोि (७११६०) से जो नुम् आगम होता है, उसी का यहाँ विकल्प से लो’ होता है । श्वभ्रस्ज० (८/२/३६ ) से शू को षू एवं ष्टुत्व होकर नंष्ट्र नष्टा बनता है || यहाँ से ‘विभाषा’ की अनुवृत्ति ६ ४ ३३ तक जायेगी || भश्च चिणि || ६ | ४ | ३ ३ ॥ भजे : ६१ ॥ च अ०॥ चिणि ७|१|| अनु० - विभाषा, उपधायाः, नलोपः, अङ्गस्य ॥ अर्थः- चिणि परतो भजेच विभाषा नकारलोपो भवति ॥ उदा०— अभाजि, अभञ्जि ॥ भाषार्थ : - [भञ्जेः ] भञ्ज अङ्ग के नकार का लोप [च] भी विकल्प से होता है [चिणि ] चिण् प्रत्यय परे रहते ॥ चिण् प्रत्यय कित् ङित् नहीं है, अतः नलोप की प्राप्ति ही नहीं थी, अतः यह अप्राप्त विभाषा है । चिण भावकर्मणोः (३|११६६ ) से चिण् प्रत्यय होता है । अभाजि में अत उपधायाः (७२।११६ ) से वृद्धि हो जायेगी || शास इदडहलोः || ६ | ४ | ३ ४ || शासः ६|१|| इत् १|१|| अहलोः ७|२|| स० - अ० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु– उपधायाः, अङ्गस्य । क्ङिति इत्यप्यनुवर्त्तते मण्डूकप्लुत- गत्या | अर्थः– शास उपधाया इकारादेशो भवति, अङि परतो हलादौ च क्ङिति ॥ उदा० अङ - अन्वशिषत्, अन्वशिषताम् । हलादौ किति- । शिष्टः, शिष्टवान् । ङिति - तौ शिष्टः, वयं शिष्मः ॥ भाषार्थ:-[शासः] शासू अङ्ग की उपधा को [ इत् ] इकारादेश हो जाता है [हलो: ] अङ् तथा हलादि कित् ङित् प्रत्यय परे रहते || भाग १ परि० ३।११५६ पृ० ८८१ में अशिषत् की सिद्धि देखें । यहाँ अनु- पूर्वक प्रयोग है । निष्टा में शिष्टः शिष्टवान् एवं तस् मस् में शिष्टः शिष्मः बने हैं । सार्वधातुकमपित (११२१४ ) से तस् मस् ङित् हैं, अतः हलादि किंतु प्रत्यय परे है ही । शासिवसि० (८|३|६०) से षत्व एवं ष्टुत्व ही विशेष है। शास की उपधा ‘आ’ को सर्वत्र इत्व हुआ है ॥पादः ] षष्ठोऽध्यायः २८१ …..

  • M यहाँ से ‘शासः’ की अनुवृत्ति ६ | ४ | ३५ तक जायेगी || शा हौ || ६|४|३५|| शा १|१|| हौ ७|१|| अनु० - शासः, अङ्गस्य || अर्थः- शासोऽङ्गस्य स्थाने हौ परत: शा इत्ययमादेशो भवति ।। उदा० - अनुशाधि प्रशाधि || भाषार्थ :- शास् अङ्ग के स्थान में [हौ] हि परे रहते [शा] शा यह आदेश होता है | सिद्धि सिद्धवदनाभात् (६|४|२२) सूत्र में देखें || यहाँ से ‘हो’ की अनुवृत्ति ६ | ४ | ३६ तक जायेगी || हन्तेर्जः || ६ |४| ३६ || हन्तेः ६|१|| जः १|१|| अनुः - हौ, अङ्गस्य ॥ अर्थ:- हन्तेरङ्गस्य स्थाने ज इत्ययमादेशो भवति हौ परतः ॥ उदा० - जहि शत्रून् ॥ भाषार्थ:- [ हन्तेः ] हन् अङ्ग के स्थान में हि परे रहते [जः ] ज यह आदेश होता है | सिद्धि असिद्धवद० सूत्र में ही देखें || अनुदात्तोपदेशवन तितनोत्यादीनामनुनासिक लोपोझलि क्ङिति ||६|४|३७|| अनुदा’ ’ ‘दीनाम् ६|३|| अनुनासिक लुप्तषष्ठयन्तनिर्देश: ।। लोप: १|१|| झलि ७|१|| क्ङिति ७|१|| स० - अनुदात्त उपदेशे येषां ते अनु- दात्तोपदेशाः, बहुव्रीहिः । तनोतिरादिर्येषां ते तनोत्यादयः, बहुव्रीहिः । अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च अनुदात्तोपदेशवनतितनोत्याद- यस्तेषां इतरेतरद्वन्द्वः । क्ङिति इत्यत्र पूर्ववत् समासो ज्ञेयः ॥ अनु०- अङ्गस्य || अर्थ: - उपदेशे अनुदात्तानाम् अनुनासिकान्तानां वनते: तनोत्यादीनां चाङ्गानां झलादौ क्ङिति प्रत्यये परतोऽनुनासिकस्य लोपो भवति ॥ उदा० - अनुदात्तोपदेशानाम् - यम्-यत्वा, यतः, यतवान्, यतिः । रमु-रत्वा, रतः, रतवान्, रतिः । वनतेः वतिः । तनोत्यादीनाम् - ततः, ततवान्, क्षरणु-क्षतः, क्षतवान्र, ऋणु-ऋतः, ऋतवान्, । ङिति अतत, अतथाः ।। भाषार्थ:- [अनु दीनाम् ] उपदेश में जो अनुदात्त अनुनासि- कान्त उनके तथा वन एवं तनोत्यादि अङ्गों के [ अनुनासिक ] अनुनासिक का २८२ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ [लोपः ] लोप होता है, [झलि विति] झलादि कित् ङित् प्रत्ययों के परे रहते || अनुनासिक का संबन्ध लोप के साथ और अनुदात्तोपदेश दे साथ भी लगाना इष्ट है, अतः ‘अनुनासिक’ पद लुप्तविभक्तिक माना गय है | अनुदात्तोपदेश का विशेषण ‘अनुनासिकानाम्’ न बनाने पर मुक्त में म लोप प्राप्त होगा || वन धातु से क्तिन् में वतिः रूप बना है । ि में तो न क्तिचि दीर्घश्च (६४।३९) से अनुनासिक लोप निषेध कहा है अत: क्तिच् का रूप नहीं हो सकता । अतत, अतथा: की सिद्धि भाग : सूत्र २४६ में देखें । त तथा थास् सार्वधातुकमपित ( ११२1४ ) से ङित हैं || यहाँ से ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्’ की अनुवृत्ति ६ | ४ | ३९ तक तथा ‘अनुनासिक लोपः की ६|४|४० तक जायेगी || वा ल्यपि || ६ | ४ | ३८ ॥ वा अ०॥ ल्यपि ७|१|| अनु० - अनुदान्तोपदेशयनवितनोत्यादीनाम्, अनुनासिक लोप:, अङ्गस्य ।। अर्थ :— अनुदात्तोपदेशवनतितनोत्यादी- नामङ्गानां ल्यपि परतो विकल्पेन अनुनासिकलोपो भवति ॥ इयं व्यवस्थित- विभाषा, तेन मान्तानां विकल्पेन लोपो भवति नान्तानां तु नित्यमेव ॥ उदा० – प्रयत्य, प्रयम्य, प्ररत्य, प्ररम्य, प्रणत्य, प्रणम्य, आगत्य, आगम्य, आहत्य, प्रमत्य, प्रवत्य, वितत्य, प्रक्षत्य ॥ भाषार्थ :- अनुदात्तोपदेश, वनति तथा तनोत्यादि अङ्गों के अनुनासिक का लोप [ ल्यपि ] ल्यप् परे रहते [वा ] विकल्प करके होता है | यह व्यवस्थित विभाषा है, अतः मकारान्तों का विकल्प से लोप होता है नकारान्तों का नित्य ही लोप देखा जाता है | सिद्धियां भाग १ परि० १|११५५ के प्रकृत्य के समान जानें | न तिचि दीर्घश्व || ६ | ४ | ३९ ॥ ||६|४|३९|| : न अ० ॥ क्तिचि ७|१|| दीर्घः १|१|| च अ० ॥ श्रनु–अनुदात्तो- पदेशवनतितनोत्यादीनाम्, अनुनासिक लोपः, अङ्गस्य ॥ श्रर्थः - क्तिचि परतो ऽनुदात्तोपदेशवनतितनोत्यादीनामङ्गानामनुनासिक लोपः दीर्घश्च न भवति ॥ उदा० – यन्तिः वन्तिः, तन्तिः ॥…. पादः ] षष्ठोऽध्यायः २८३ भाषार्थ:- [क्तिचि] क्तिच् परे रहते अनुदात्तोपदेश, वनति तथा तनोत्यादि अङ्गों के अनुनासिक का लोप [च] तथा [दीर्घः ] दीर्घ [न] नहीं होता है || अनुनासिक लोग का प्रतिषेध कर देने पर अनुनासिकस्य क्विझलो : ० (६|४|१५ ) से जो दीर्घत्व प्राप्त था उसका भी इस सूत्र से प्रतिषेध कर दिया गया । क्तिच्क्तौ च संज्ञायाम् (३३३११७४ ) से क्तिच् प्रत्यय होता है || गमः कौ || ६ |४ |४०|| ॥ गमः ६|शा कौ जशा अनु० — अनुनासिक लोपः, अङ्गस्य || अर्थः- कौ परतो गमोऽनुनासिक लोपो भवति || उदा०– अङ्गगत्, कलिङ्गगत, अध्वानं गच्छन्तीति = अध्वगतो हरयः ॥ भाषार्थ :- [क्वौ] क्कि परे रहते [गमः] गम् के अनुनासिक का लोप होता है || झलादि प्रत्यय परे न होने से ६ |४| ३७ से अनुनासिक लोप प्राप्त नहीं था अतः विधान कर दिया है | उदाहरणों में क्विप् च (३२|७६ ) से किप् प्रत्यय तथा तुक् आगम पूर्ववत् होगा || विड्वनोरनुनासिकस्यात् || ६|४|४१ || विड्वनोः ७|२|| अनुनासिकस्य ६|१|| आत् १|१|| स० - वि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य || अर्थ:- अनुनासिकान्तस्याङ्गस्य विटि वनि च प्रत्यये परत आकारादेशो भवति ॥ उदा० - अब्जाः, गोजाः, ऋतजाः, अद्रिजाः, गोषा इन्द्रो नृषा असि, कूपखाः, शतखा:, सहस्रखाः, दधिकाः, अग्रेगा उन्नतॄणाम् । वन्- विजावा, अग्रेजावा || भाषार्थ:- [विजवनों: ] विट् तथा वन् प्रत्यय परे रहते [अनुनासि- कस्य ] अनुनासिकान्त अङ्ग को [श्रत्] आकार आदेश होता है ॥ सिद्धियाँ भाग १ सूत्र ३२/६७ में देखें । विजावा अग्रेजावा में वनिप् प्रत्यय अन्येभ्योऽपि दृश्यन्ते (३३२|७५) से होता है । सिद्धि भी उसी प्रकरण में देखें ।। यहाँ से ‘त्’ की अनुवृत्ति ६ ४/४५ तक जायेगी || २८६ अष्टाध्यायीप्रथमावृत्तौ [ चतु के तृच् का रूप है । न पदान्त० (११११५७) सूत्र के परिशिष्ट में धातु से चिकीर्ष बनाने की प्रक्रिया देखें । यहाँ तृच् आर्धधातुक के रहते ‘ष’ के ‘अ’ का तो लोपः (६।४।४८) से लोप हुआ है । यङ् में भि से ‘बेभिद्य’ रूप बन कर तृच् आधधातुक परे रहते यस्य ह से “यकार का लोप हुआ है, पश्चात् इट् आगमादि होकर बेभिवि रूप बन गया । कारणा हारणा की सिद्धि भाग १ सूत्र ३।३।१०७ में देखे धातु भ्रस्जो रोपधयो रमन्यतरस्याम् || ६ |४ |४७ || भ्रस्ज: ६ | १ || रोपधयोः ६२|| रम् १|१|| अन्यतरस्याम् ७|१|| स० रेफश्च उपधा च रोपधे तयोः ‘इतरेतरद्वन्द्वः ॥ अनु– आर्धधातु अङ्गस्य || अर्थः- भ्ररजो रेफस्योपधायाश्च स्थाने रमागमो विकल भवति, आर्धधातुके परतः ॥ उदा० - भ्रष्टा, भष्ट । भ्रष्टुम्, भर्छु । भ्रष्टव्यम्, भष्र्ष्टव्यम् । भ्रजनम्, भज्जैनम् ॥ ष भाषार्थ:— [भ्रस्जः ] भ्ररज धातु के [रोपधयोः ] रेफ तथा उप के स्थान में [रम् ] रम् आगम [ श्रन्यतरस्याम् ] विकल्प से होता आर्धधातुक परे रहने पर || रेफ एवं उपधा सकार के स्थान में रम् मि चोऽन्त्यात् परः ( १|१|४६ ) से अन्त्य अच् अ से परे होकर भू अ ज् तृच् = भर् ज् तृ रहा । श्चभ्रस्ज० (८|२| ३६ ) से जू को 1 ष्टुत्व होकर भष्ट बना | पक्ष में जब रम् आगम नहीं हुआ तो स्व संयोगा० (८/२/२९) से सकार लोप एवं पूर्ववत् षत्व ष्टुत्व हो भ्रष्टा बन गया । भ्रज्जनम् भञ्जनम् में स् को झलां जश् झ (८/४/५२ ) से दकार एवं श्चुत्व होकर ‘जू’ हो गया है | रम् र अकार उच्चारणार्थ रखा है । CONT पु १. वस्तुतः यस्य हलः से अकार सहित ‘य’ सम्पूर्ण का लोप होता है, । यू वर्ण का लोप होता है ये दोनों ही पक्ष माने गये हैं । किन्तु य् लोप करके अतो लोप: से लोप करने में प्रक्रिया गौरव होने ‘य’ समुदाय का ही लोप मान श्रेयस्कर है ॥ २. यहाँ रोपधयोः में षष्ठी विभक्ति होने से रम् आगम रेफ एवं उपधा के स्थ में भी होता है, तथा रम् में मित होने से अन्त्य च् भ्र के अ से परे भी होता है ये दोनों ही व्यवस्था षष्ठीनिर्देश एवं मित्करण इन दोनों बातों का सार्थक्य, क के लिये एक ही साथ हो जाती हैं ।।पादः ]. षष्ठोऽध्यायः अतो लोपः || ६ |४ |४८ ॥ २८७
  • अतः ६|१|| लोपः १|१|| अनु– आर्धधातुके, अङ्गस्य ॥ अर्थः- अकारान्तस्याङ्गस्य आर्धधातुके परतो लोपो भवति ॥ उदा० - चिकीर्षिता, चिकीर्षितुम्, चिकीर्षितव्यम् । धिनोति, कृणोति ॥ भाषार्थ : - [तः ] अकारान्त अङ्ग का आधधातुक परे रहते [लोपः] लोप हो जाता है || चिकीर्षिता आदि की सिद्धि ६|४|४६ सूत्र में ही देखें । धिनोति कृणोति की सिद्धि भाग १ परि० ३ ११८० में देखें । यहाँ ‘उ’ आर्धधातुक के परे रहते ‘अ’ का लोप हुआ है । यहाँ से ‘लोप:’ की अनुवृत्ति ६|४|५४ तक जायेगी ॥ यस्य हलः || ६ |४ |४९ ॥ यस्य ६|१|| हलः ५|१|| अनु – लोपः आर्धधातुके ॥ श्रर्थ:-हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति ॥ उदा - बेभिदिता, बेभिदितुम्, बेभिदितव्यम् ॥ भाषार्थ : – [हल : ] हल् से उत्तर [यस्य ] ‘य’ का लोप होता हैं आर्धधातुक परे रहते || सिद्धि ६ |३|४६ सूत्र में देखें ॥ यहाँ से ‘हल : ’ की अनुवृत्ति ६१४|५० तक जायेगी ॥ क्यस्य विभाषा ||६||४|५०|| क्यस्य ६१ ॥ विभाषा ||१|| अनु० - हलः, लोपः आर्धधातुके ॥ अर्थ : - हल उत्तरस्य क्यस्य विभाषा लोपो भवति || उदा -समिध- मात्मन इच्छति, समिद् इवाचरतीति वा = समिध्यिता, समिधिता । दृषयिता, दृषदिता ॥ भाषार्थ:- हल् से उत्तर [ क्यस्य ] क्य का [विभाषा ] विकल्प से आर्धधातुक परे रहते लोप होता है । क्य से सामान्य करके क्यच् क्यङ् का ग्रहण होता है | सुप श्रात्मन: ० (३|११८) से क्यच एवं कर्तुः क्य० (३|१|११ ) से क्या होता है ।। २८८ अष्टाध्यायीप्रथमावृत्तौ णेरनिटि || ६ |४| ५१|| [ चतुर्थ णेः ६ |१|| अनिटि ११॥ स०- न इट् यस्मिन्, तदनि तस्मिन् अनिटि, बहुव्रीहिः ॥ अनु० - लोपः आर्धधातुके, अङ्गस्य अर्थः— अनिडादावार्धधातुके णेर्लोपो भवति ॥ उदा० - अततक्षत अररक्षत्, आटिटत्, आशिशत् । कारणा, हारणा । कारकः, हारकः कार्यते, हार्यते । ज्ञीप्सति ॥ भाषार्थ:- [ अनिटि ] अनिडादि आर्धधातुक परे रहते [णेः] णि लोप होता है | अततक्षत्, अररक्षत् की सिद्धि भाग १ परि० ९४ पृ० ८२१ में देखें । आटिटत्, आशिशत् की सिद्धि परि० १|११५ पृ० ७५२ में देखें । कारणा हारणा की सिद्धि ३ | ३|१०७ सूत्र में देखें कारकः हारक: में णिच् लोप ही विशेष है । कार्यते हार्यते णिजन्त कर्म के रूप हैं । चोति (७२।११५) से कृ हृ को वृद्धि हुई है ज्ञीप्सति यहाँ ज्ञा धातु से णिच् एवं अर्तिही ० ( ७ | ३ | ३६ ) से पुक आग होकर ज्ञापि धातु बनी । ततः मारण तोषणनिशामनेषु ज्ञा (धातुपाठ भ्वा० सेज्ञा की मित् संज्ञा होकर मितां ह्रस्व: ( ६४ / ९२ ) से ह्रस्व हो गर पश्चात् सन् प्रत्यय एवं द्वित्वादि होकर ‘जज्ञप् इ स’ रहा । णेरनि से णिलोप एवं सनीवन्त ० ( ७/२/४६.) से इट् आगम का अभाव होव ‘ज ज्ञप्स’ रहा । आज्ञप्यधामीत् (७१४१५५) से ज्ञपू के अ को ईत्व प अत्र लोपो ऽभ्या० (७|४|५८) से अभ्यास लोप होकर ‘ज्ञीप् स’ बना आगे ज्ञीप्सति बन गया ॥ यहाँ से ‘णे:’ की अनुवृत्ति ६|४|५७ तक जायेगी ॥ निष्ठायां सेटि || ६|४|५२ ॥ निष्ठायाम् ७|१|| सेटि ७|१|| स०– छूटा सह सेट् तस्मिन बहुव्रीहिः ॥ अनु० - णेः, लोपः ॥ अर्थः- सेटि निष्ठायां परतो गेर्लो भवति ॥ उदा० - कारितम्, हारितम्, गणितम्, लक्षितम् ॥ भाषार्थ:- [सेटि] सेट् [निष्ठायाम् ] निष्ठा परे रहते णि का लोप जाता है | गण तथा लक्ष धातु चुरादि गण की हैं, अतः सत्या’ चुरादिभ्यो णिच् (३|१|२५ ) से खिचू हो गया ||पादः ] षष्टोऽध्यायः जनिता मन्त्रे || ६ |४|५३ ॥ २८९ जनिता १|१|| मन्त्रे | १॥ अनु० - णेः, लोपः ॥ अर्थः- मन्त्रविषये इडादौ तृचि परत: ‘जनिता’ इति निपात्यते ॥ उदा - यो नः पिता ज॑रि॒ता (ऋ० २०१८२ । ३) ॥ भाषार्थ:– [मन्त्रे ] मन्त्र विषय में इडादि तृच् परे रहते [ अनिता ] जनिता यह निपातन है ॥ रोरनिटि (६।४।५१) से अनिट् आर्धधातुक परे रहते ही णिलोप प्राप्त था, इडादि आर्धधातुक में भी हो जाये अतः निपातन किया है ॥ जनिता में जो वृद्धि करके ‘जान’ बना था उसे जनीजष्० (धा० पा० ) से मित होकर मितां ह्रस्वः (६४६२) से ह्रस्व हो गया है । शमिता यज्ञे || ६ | ४|५४ ॥ शमिता १|१|| यज्ञे ७ | १॥ इडादौ तृचि परत: ‘शमिता’ शमितः ॥ अनु० – णे:, लोपः ॥ अर्थः- यज्ञकर्मणि इति निपात्यते ॥ उदा० - शृतं हविः भाषार्थ: - [ यज्ञे ] यज्ञ कर्म में इडादि तृच् परे रहते [शामता ] ‘शमिता’ यह निपातन किया जाता है । पूर्ववत् इडादि परे णिलोप प्राप्त नहीं था निपातन कर दिया || ‘शमित: ’ यह तृच्प्रत्ययान्त सम्बुद्ध यन्त शब्द है । पूर्ववत् ह्रस्वत्व आदि जानें || अयामन्ताल्वाय्येत्विष्णुषु || ६ |४/५५ || m अय् १|१|| आम ‘ष्णुषु ७१३|| स०– आम० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - णेः, आर्धधातुके ॥ श्रर्थः - आम्, अन्त, आलु, आय्य, इनु, इष्णु इत्येतेषु परतो णेरया देशो भवति ।। उदा० - आम् कारयाञ्चकार, हारयाञ्चकार । अन्त - गण्डयन्तः, मण्डयन्तः । आलु- स्पृहयालुः, गृहयालुः । आय्य - स्पृहयाय्यः, गृहयाय्यः । इत्नु - स्तनयित्नुः । इष्णु - पोषयिष्णवः ॥ भाषार्थ:– [आम ‘ष्णुषु] आम्, अन्त, आलु, आय्य, इत्नु, इष्णु [] अय् आदेश होता है || णेरनिटि से णि का लोप प्राप्त था, तदपवाद अय् आदेश कह दिया || यहाँ से ‘अय्’ की अनुवृत्ति ६ |४|५७ तक जायेगी || इनके परे रहते णि को १९ 1: २६० अष्टाध्यायीप्रथमावृत्तौ ल्यपि लघुपूर्वात् || ६ |४|५६॥ || [ चतुर्थः ल्यपि ७|१|| लघुपूर्वात् ५|१|| स० - लघु पूर्वो यस्मात् स लघुपूर्व- स्तस्मात् बहुव्रीहिः ॥ अनु० - अय्, णे, आधधातुके ॥ अर्थः लघुपूर्वादुत्तरस्य णे: स्थाने ल्यपि परतो अयादेशो भवति । उदा०- प्रशमय्य गतः संदमय्य गतः प्रबेभिदय्य गतः प्रगणय्य गतः ॥ भाषार्थ: - [ लघुपूर्वात् ] लघु है पूर्व में जिससे ऐसे वर्ण से उत्तर णि के स्थान में [ ल्यपि ] ल्यप् परे रहते अयादेश हो जाता है ।। प्रश- मय्य आदि में पूर्ववत् मित् होने से मितां ह्रस्व: ( ६ |४ |६२ ) से उपधा को ह्रस्व । हो हो जाता है । ‘प्रशमणि ल्यप्’ यहाँ शम् अङ्ग के अन्त में म् वर्ण है, उससे पूर्व ‘अ’ लघु है, अतः ‘लघुपूर्व में है जिस वर्ण से ’ यह कथन सङ्गत हो जाता है | प्रबेभिदय्य यह यङन्त के णिजन्त का रूप है । यस्य हल : ( ६ |४ |४९) से यहाँ य के य का लोप हुआ है । प्रग- णय्य गण सख्याने धातु से बना है । गण धातु चुरादि गण में अदन्त पढ़ी है, अतः पूर्ववत् अकार लोप हो जायेगा || यहाँ से ‘ल्यपि’ की अनुवृत्ति ६ |४|५६ तक जायेगी || विभाषाऽपः ||६|४|५७ ॥ विभाषा ||१|| आपः ५|१|| अनु० - ल्यपि, अयू, णेः, णे, आर्ध- धातुके | अर्थ:- ल्यपि परत आप उत्तरस्य णेविकल्पेनायादेशो भवति || उदा – प्रापय्य गतः प्राप्य गतः ॥ भाषार्थ:- [ आपः ] आप् से उत्तर ल्यप् परे रहते [विभाषा ] विकल्प से णि के स्थान में अयादेश होता है || आप्ल लम्भने (चुरादि) आप्ल व्याप्तौ (स्वादि) इन दोनों धातुओं का यहाँ आप से ग्रहण है । स्वादि गण की आप्ल से हेतुमति च (३|११२६ ) से णिचू होगा || युप्लुवोर्दीर्घ छन्दसि ||६|| ४|५८ ॥ ॥ युप्लुवोः ६ |२ || दीर्घः १|१|| छन्दसि तरेतरद्वन्द्वः ॥ अनु० - ल्यपि, अङ्गस्य इत्येतयोर्न्यपि परतो दीर्घो भवति ॥ यत्रा नो दक्षिणा परिप्लूय ॥ | १ || स० — युप्लु ० इत्यत्रे- अर्थ:- छन्दसि विषये यु प्लु उदा० - दान्त्यनुपूर्व वियय ।पादः ] षष्ठोऽध्यायः २६१ भाषार्थ :- [ छन्दसि ] वेद विषय में [युप्लुवोः ] यु मिश्रणे तथा प्लुङ गतौ धातु को [दीर्घः ] दीर्घ होता है ल्यप् परे रहते || यहाँ से ‘दीर्घः’ की अनुवृत्ति ६ |४| ६१ तक जायेगी || क्षियः ||६|४|५९ || क्षियः ६ | १ || अनु० - दीर्घः, ल्यपि, अङ्गस्य ॥ अर्थः - ल्यपि परतः क्षियश्च दीर्घो भवति ॥ उदा० - प्रक्षीय | भाषार्थ:- [क्षिय: ] क्षि क्षये अथवा क्षि निवासगत्योः धातु को दीर्घ होता है, ल्यप् परे रहते || यहाँ से ‘क्षियः’ की अनुवृत्ति ६ |४| ६१ तक जायेगी || निष्ठायामण्यदर्थे || ६ |४| ६ || निष्ठायाम् ७|१|| अण्यदर्थे ७१ ॥ स०- ण्यतोऽर्थः ण्यदर्थः, षष्ठीतत्पुरुषः । नण्यदर्थोऽण्यदर्थस्तस्मिन्नन्तत्पुरुषः ॥ अनु० - क्षियः, दीर्घः अङ्गस्य ॥ अर्थ:– ण्यदर्थो भावकमणी, ताभ्यामन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति || उदा०– आक्षीण:, प्रक्षीण, परिक्षीण:, प्रक्षीणमिदं देवदत्तस्य ॥ J भाषार्थ : - [ अण्यदर्थे ] ण्यत् के अर्थ से भिन्न अर्थ में वर्त्तमान जो [[निष्ठायाम् ] निष्ठा उसके परे रहते क्षि अङ्ग को दीर्घ हो जाता है || ण्यत् प्रत्यय कृत्याः (३|१|६५ ) से कृत्यसंज्ञक होता है, अतः तयोरेव कृत्यक्तखलर्थाः (३।४।७०) से ण्यत् का अर्थ भाव तथा कर्म है, इस प्रकार ‘अंण्यदर्थे’ कहने से ‘भाव तथा कर्मों से अन्यत्र’ ऐसा अर्थ होगा | यहाँ अकर्मक क्षि धातु होने से गत्यर्थकर्म ० (३।४।७२) से कर्त्ता में क्त प्रत्यय होता है । प्रक्षीणमिदं यहाँ कोऽधिकरणे ० (३।४।७६ ) से अधिकरण में क्त हुआ है । निष्ठा को नत्व क्षियो दीर्घा (८|२|४६ ) से तथा श्रट् कुप्वा (८/४/२) से णत्व होता है || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६ ४ ६१ तक जायेगी || वाऽऽक्रोशदैन्ययोः || ६ |४| ६ १ ॥ वा० अ० ॥ आक्रोशदैन्ययोः ७|२|| स० - आक्रोश० इत्यत्रेतरेतर- २६२ अष्टाध्यायी प्रथमावृत्तौ [ चतु द्वन्द्वः ॥ अनु - निष्ठायामण्यदर्थे, क्षियः, दीर्घः अङ्गस्य ॥ अर्थ:-क्षि निष्टायामण्यदर्थे विकल्पेन दीर्घो भवति, आक्रोशे दैन्ये च गम्यमाने उदा० - आक्रोशे – चितायुरेधि, क्षीणायुरेधि । दैन्ये-क्षितकः, क्षीण क्षितोऽयं तपस्वी, क्षीणोऽयं तपस्वी ॥ भाषार्थ :- क्षि अङ्ग को अण्यदर्थ निष्ठा के परे रहते [को दैन्ययोः ] आक्रोश तथा दैन्य गम्यमान होने पर [वा] विकल्प से द होता है || क्षितायुः = क्षीण उम्र वाला तू एधि हो जा, यह र आक्रोश है । पूर्ववत् कर्त्ता में क्त जानें । दीर्घ पक्ष में पूर्ववत् णत्व होता है । क्षीणकः आदि में क्षीण बनाकर आगे अनुकम्पायाम् (५१३/७ से ‘क’ प्रत्यय हुआ है | स्यसिच्सीयुट्तासिषु भावकर्म्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ||६|४|६२ || ॥ स्य सिषु |३|| भावकर्मणोः ७२॥ उपदेशे ७|१|| अज्झ‍ ६|३|| वा अ० ॥ चिण्वत् अ० ॥ इट् १|१|| च अ० ॥ स० - स्यश्र्चर सीयुट् च तासिव स्यतासयस्तेषु । भावश्च कर्म च भावकर्म तयो | अच् च हनश्च ग्रहश्च दृश् च अज्झ’ ’ “दृशस्तेषाम् । सर्वत्रे तरद्वन्द्वः ॥ चिणीव चिण्वत् तत्र तस्येव ( ५ | १|११५ ) इति सप्तमीसमथ वतिः ॥ अनु - अङ्गस्य ॥ अर्थ:-स्य, सिच्, सीयुट् तासि इत्ये परतो भावकर्मविषयेषु उपदेशेऽजन्तानामङ्गानां हन, ग्रह, हरा इत्येतेषां चिण्वत् कार्य विकल्पेन भवति, इडागमश्च ॥ चिण्वद्भावविधानेन स विधानात् यदा चिण्वत्कार्यं तदैव इडागमः ॥ उदा० - स्येऽजन्ताना चायिष्यते, चेष्यते, अचायिष्यत अचेष्यत । दायिष्यते, दास्यते, अ यिष्यत, अदास्यत । शामिष्यते, शमिष्यते, शमयिष्यते, अशामिष्यत, अश ष्यत, अशमयिष्यत । हन्- घानिष्यते, हनिष्यते, अघानिष्यत, अह ष्यत । ग्रह - ग्राहिष्यते, ग्रहीष्यते, अग्राहिष्यत, अग्रहीष्यत । दृश् । दर्शिष्यते, द्रक्ष्यते, अदर्शिष्यत, अद्रक्ष्यत । सिचि - अजन्तानाम् - अ यिषाताम् अचेषाताम् । अदायिषाताम् अदिषाताम् । अशामिषाता अशमिषाताम् अशमयिषाताम् । हन्- अघानिषाताम् अवधिषाता अहसाताम् । महू - अग्राहिषाताम् अग्रहीषाताम् । द्दशू - अदर्शिषाताTE: 7 षष्ठोऽध्यायः २९३ रक्षाताम् । सीयुटि - अजन्तानाम् — चाशिषीष्ट, चेषीष्ट, दायिषीष्ट, सीष्ट, शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट । हन्वानिषीष्ट, वधिषीष्ट । ह - प्राहिषीष्ट, ग्रहिषीष्ट । दृशू - दर्शिषीष्ट, दृक्षीष्ट । तासावजन्तानाम्- नायिता, चेता, दायिता, दाता, शामिता, शमिता, शमयिता । हन्- गनिता, हन्ता । ग्रहू - ग्राहिता, ग्रहीता । दृश्-दर्शिता, द्रष्टा ॥ भाषार्थः - [भावकर्मणोः ] भाव तथा कर्म विषयक [स्य सिषु] स्य, सेच, सीयुट् और तास के परे रहते [ उपदेशे] उपदेश में [ श्रज्भ- “शाम्] अजन्त धातुओं तथा हन्, ग्रह एवं दृश् धातुओं को [चिण्वत् ] चिण्वत् = चिण् के समान [वा] विकल्प से कार्य होता है, [च] तथा [इट् ] इट् आगम भी होता है ॥ चिण्वत् कार्य के साथ इट् का विधान होने से जिस पक्ष में चिण्वत् कार्य होता है, उसी पक्ष में इट् आगम होता है, ऐसा जानना चाहिये || इट् आगम स्य, सिच्, सीयुट् तास. को होता है, अङ्ग को नहीं || इस सूत्र से जो इट् का आगम होता है वह आभात् प्रकरणान्तर्गत होने से णेरनिटि (६३४१५१ ) की दृष्टि में असिद्ध माना जाने से ‘शामिष्यते शमिष्यते’ आदि णिजन्त प्रयोगों में णि का लोप हो जाता है । सप्तमाध्यायस्थ इडागम होने पर णिलोप नहीं हो सकता, यथा ‘शमयिष्यते’ | यह इस णि विधान का वैशिष्ट्य है || सिद्धियाँ परिशिष्ट में देखें || दीडो युडचि क्ङिति ॥६॥४॥६३॥ दीङ : ५|१|| युद्ध १|१|| अचि ७|१|| क्ङिति ७११|| स० - ’ क्ङिति’ इत्यस्य विग्रहः पूर्ववज्ज्ञेयः ॥ अनु० - अङ्गस्य, आर्धधातुके ॥ अर्थ:- अजादौ क्ङिति प्रत्यये परतो दीङो युडागमो भवति ॥ उदा० - उपदि- दीये, उपदिदीयाते, उपदिदीयिरे ॥ भाषार्थ : - [ अचि] अजादि [क्ङिति ] कित् ङित् प्रत्ययों के परे रहते [दीड : ] दीङ धातु से उत्तर [युट् ] युद्ध का आगम होता है ॥ परि० १|२|६ ० ७६४ के ईधे के समान सिद्धि की प्रक्रिया समझें । यहाँ ‘दीड : ’ में पञ्चमी होने से दीङ धातु से उत्तर अजादि प्रत्यय को युट आगम होता है ऐसा जानें ॥ ‘wa 555 २६४ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: यहाँ से ‘अचि’ की अनुवृत्ति ६ |४ |६४ तक तथा ‘क्ङिति’ की ६|४|६८ तक जायेगी ॥ आतो लोप इटि च || ६|४|६४ ॥ आतः ६|१|| लोपः १|१|| इदि ७७१ || च अ० ॥ अनु० – अचि, क्ङिति, आर्धधातुके, अङ्गस्य || अर्थ: - आकाशन्तस्याङ्गस्य इडादावार्थ- धातुके ङ्किति चाजादावार्धधातुके परतो लोपो भवति || उदा० इंडादावार्धधातुके –पपिथ, तस्थिथ । कित्यजादौ – पपतुः पपुः, तस्थतुः तस्थुः, गोद:, कम्बलदः । ङिति - प्रदा, प्रधा ॥ भाषार्थ: - [इटि ] इडादि आर्धधातुक [च] तथा अजादि कित् ङित् आर्धधातुक प्रत्ययों के परे रहते [आतः ] आकारान्त अङ्ग का [लोपः ] लोप होता है । इट का पृथकू ग्रहण अक्ङिदर्थ है || पा तथा स्था धातु से लिट् लकार में सिप को थल् ( ३ |४| ८२) तथा ऋतो भारद्वाजस्य (७/२/६३) के नियम से इट् आगम होकर ‘प पा इथ’ रहा । प्रकृत सूत्र से अन्त्य आ (१|११५१) का लोप होकर पपिथ तस्थिथ बन गया । पपतुः पपुः की सिद्धि परि० १|११५८ पृ० ७४९ में देखें । गोदः कम्बलद: में आतोऽनुपसर्गे कः ( ३१२१३) से क प्रत्यय हुआ है । प्रदा प्रधा में तश्चोपसर्गे ( ३।३।१०६ ) से अङ् ङित् प्रत्यय हुआ है । आकार लोप एवं टापू होकर प्रदा प्रधा बनता है || यहाँ से ‘आत’ की अनुवृत्ति ६ |४| ६८ तक जायेगी || ईद्यति || ६ |४| ६५ || ईत् १|१|| यति ७|१|| अनु० - आतः, अङ्गस्य ॥ अर्थः- आकारान्त- स्याङ्गस्य ईकारादेशो भवति यति परतः ॥ उदा०- देयम्, धेयम्, हेयम्, स्थेयम् ॥ भाषार्थ :- आकारान्त अङ्ग को [ई] ईकारादेश होता है [ यति] यत् प्रत्यय परे रहते || अचो यत् (३|१|९७ ) से यत् प्रत्यय होता है । ३१११६७ सूत्र के ही परिशिष्ट में गेयम् की सिद्धि के समान यहाँ सिद्धि जानें ॥ यहाँ से ‘ईत’ की अनुवृत्ति ६ |४| ६६ तक जायेगी ||द: ] घुमा” षष्ठोऽध्यायः घुमास्थागापाजहातिसां हलि || ६ |४| ६६ || २९५ ‘सामू ६|३|| हलि ७|१|| स० - घु० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - ईत्, क्ङिति, आधधातुके, अङ्गस्य ॥ अर्थ:- घुसंज्ञकाना- मङ्गानां मा, स्था, गा, पा, हा, सा इत्येतेषां च हलादौ ङित्यार्धधातुके परत ईकारादेशो भवति ॥ उदा० -धु- दीयते, धीयते । देदीयते, देधीयते । मा - मीयते, मेमीयते । स्था- स्थीयते, तेष्ठीयते । गा- गीयते, जेगीयते । अध्यगीष्ट, अध्यगीषाताम् । पापीयते, पेपीयते । हा - हीयते, जेहीयते । सा-अवसीयते, अवसेषीयते ॥ भाषार्थ:- [घुमा ‘साम् ] घुसंज्ञक मा, स्था, गा, पा, ओहाकू त्यागे तथा षो अन्तकर्मणि इन अङ्गों को [ हलि ] हलादि कित् ङित् आर्धधातुक के परे रहते ईकारादेश होता है ।। दीयते धीयते यहाँ कर्म में लकार हुआ है । देदीयते यह यङन्त का रूप है । इसी प्रकार मीयते मेमीयते आदि में जानें । अध्यगीष्ट की सिद्धि भाग १ परि० १।२1१ में देखें । जहाति से यहाँ ओहाक् त्यागे का ग्रहण है । षो धातु को धात्वादे: ० (६|१|६२ ) से स तथा आदेच उप० (६|१|४४ ) से आव होता है । तेष्ठीयते यहाँ शर्पूर्वा: खय: ( ७/४५६१ ) से अभ्यास का खय् शेष रहता है || यहाँ से ‘घुमास्थागापा जहातिसाम् की अनुवृत्ति ६ ४ ६६ तक जायेगी || एल्लिङि || ६|४|६७ || ए: १|१|| लिङि ७|१|| अनु० - घुमास्थागापा जहातिसाम्, क्ङिति, आर्धधातुके, अङ्गस्य ॥ अर्थ:- क्ङित्यार्धधातुके लिङि परत: घुमास्था- गापाजहातिसामङ्गानां एकारादेशो भवति ॥ उदा० – देयात्, मेयात्, वेयात्, स्थेयात्, गेयात्, पेयात्, अवसेयात् ॥ भाषार्थ:–कित् ङित् [लिङि ] लिङ आर्धधातुक परे रहते घु, मा, स्था, गा, पा, हा तथा सा इन अङ्गों को [ ए ] एकारादेश हो जाता है ।। १. ’ गामादाग्रहणेष्व विशेष:’ इति परिभाषया इङादेशोऽपि गृह्यते । २९६ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः आशीर्लिङ्ग ३|४|११६ से आर्धधातुक और किदाशिषि ( ३ | ४|१०४ ) से कित होता है सो उसी के उदाहरण हैं । अन्य कोई विशेष सिद्धि में नहीं है । मेयात्मा माने का रूप है । ङित् की अनुवृत्ति होने पर भी असम्भव होने से उसके उदाहरण नहीं बनते || | यहाँ से ‘एल्लिङि’ की अनुवृत्ति ६।४।६८ तक जायेगी || वान्यस्य संयोगादेः ||६|४|६८ || वा अ || अन्यस्य ६|१|| संयोगादेः ६|१|| स० - संयोग आदिर्यस्य स संयोगादिस्तस्य बहुव्रीहिः ॥ अनु० - एल्लिङि, आतः, आर्ध- धातुके, अङ्गस्य ॥ अर्थ: - ध्यादिभ्योऽन्यस्य संयोगादेराकारान्तस्याङ्गस्य किडत्यार्धधातुके लिङि परत एत्वं भवति विकल्पेन || उदा० - ग्लेयात्, ग्लायात्, म्लेयात्, म्लायात् ॥ भाषार्थ:- घु, मा, स्था से [ अन्यस्य ] अन्य जो [संयोगादे:] संयोग आदि वाला आकारान्त अङ्ग उसको कित् ङित् लिङ् आर्धधातुक परे रहते [वा] विकल्प से एकारादेश होता है ॥ ग्लै म्लै धातु संयोगादि हैं, इनको पूर्ववत् आव तथा अलोन्त्यस्य (१|१|५१) से यासुट् परे अन्त्य अल्को एत्व होता है || ‘अन्यस्य’ यहाँ प्रकृत में कहे घुमा स्था आदि की अपेक्षा से ही रखा है, अतः ‘ध्वादियों से जो अन्य’ यह अर्थ हुआ है || न ल्यपि || ६ |४| ६९ ॥ न अ० ॥ ल्यपि शां अनु० - घुमास्थागापाजहातिसाम्, अङ्गस्य || अर्थ:- ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्तं तन्न भवति || उदा० — प्रदाय, प्रधाय, प्रमाय, प्रस्थाय, प्रगाय, प्रमाय, प्रहाय, अवसाय ॥ भाषार्थ:- घु, मा, स्था आदियों को [ ल्यपि ] ल्यप् परे रहते जो कुछ कहा है वह [न] नहीं होता || घुमास्था० (६|४|६६ ) से ईत्व कहा था उसीका निषेध कर दिया || यहाँ से ‘ल्यपि’ की अनुवृत्ति ६ |४| ७० तक जायेगी ||पादः ] षष्टोऽध्यायः मयतेरिदन्यतरस्याम् ||६|४|७० ॥ २६७ मयतेः ६|१|| इत् १|१|| अन्यतरस्याम् ७|१|| अनु० - ल्यपि, अङ्गस्य ॥ अर्थः- मयतेरङ्गस्य इकारादेशो भवति, ल्यपि परतोऽन्यतर- ॥ स्याम् || उदा० - अपमित्य, अपमाय ॥ भाषार्थ : – [मयतेः ] मेङ प्रणिदाने अङ्ग को [ इत्] इकारादेश [अन्यतरस्याम्] विकल्प करके होता है ल्यपू परे रहते ।। अपमित्य अपमाय यहाँ उदीचां माङो० (३|४|११ ) से क्त्वा ’ प्रत्यय हुआ है, शेष सिद्धि परि० ९।११५५ के प्रकृत्य के समान जानें || उड्लब्लङ्क्ष्वडुदात्तः || ६ |४| ७१ ॥ १|१|| स० – लुङ् ० ङ् ल अर्थ:- लुङ् लुङ्लङ्लृङ्क्षु ७|३|| अटू १११ ॥ उदात्तः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य ॥ इत्येतेषु परतोऽङ्गस्य ‘अट्’ आगमो भवति, उदा० - लुङ् अकार्षीत्, अहार्षीत् । लुङ - अकरिष्यत्, अहरिष्यत् ॥ उदात्तश्च स भवति ॥ लड -अकरोत् " अहरत् । भाषार्थः – [लुङ्लङ्लृङ्नु ] लुङ्, लङ तथा लुङ के परे रहते अङ्ग को [ऋट् ] अट् का आगम होता है, और वह अट् [उदात्तः] उदात्त भी होता है || अकार्षीत् अहार्षीत् की सिद्धि भाग १ परि० १|१|१ पृ० ६६६ में की है । अकरिष्यत् की सिद्धि भी परि० १|४|१३ में देखें | अट् कृ उ ति = अकर् उ त् = अकरोत् बना । इसी प्रकार शपू विकरण होकर अहरत् बना || यहाँ से ‘लुङ्लङ्लृङदाहुदात्तः’ की अनुवृत्ति ६ |४/७५ तक जायेगी || आडजादीनाम् || ६ |४| ७२ ॥ आटू १|१|| अजादीनाम् ६|३|| स०—अच् आदिर्येषां तानि अजा- दीनि तेषाम् ‘बहुव्रीहिः ॥ अनु० - लुङ्लङ्लृङ्क्षु, उदात्तः, अङ्गस्य ॥ अर्थ : - अजादीनामङ्गानां ‘आट्’ आगमो भवति, लुङ्लङ्लृङ्क्षु परत उदात्तश्च स भवति ॥ उदा० - लुङ् - ऐक्षिष्ट, ऐहिष्ट, औब्जीतू, २६८ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: औम्भीत् । लङ – ऐक्षत, ऐहत, औब्जत्, औम्भत् । लुङ - ऐक्षिष्यत, ऐहिष्यत, औब्जियत् औम्भिष्यत् ॥ भाषार्थ :- [अजादीनाम् ] अच् आदि वाले अङ्ग को [आ] आद् का आगम होता है, लुङ लङ लङ इनके परे रहते, और वह आटू उदात्त भी होता है || सम्पूर्ण सिद्धियाँ आटश्च (६ ११८७ ) सूत्र में देखें || : यहाँ से ‘आटू’ की अनुवृत्ति ६ |४/७५ तक जायेगी || छन्दस्यपि दृश्यते || ६ |४ |७३ ॥ छन्दसि ७|१|| अपि अ० ॥ दृश्यते क्रियापदम् ॥ अनु० - आट्, उदात्तः, अङ्गस्य || अर्थ:- छन्दसि विषये आडागमो दृश्यते यत्र विहितस्ततोऽन्यत्रापि दृश्यत इत्यर्थः ॥ आडजादीनामित्युक्तमनजादी- नामपि दृश्यते || उदा० - सुरुचो वेन आवः । आनकू । आयुनक् ॥ भाषार्थ : - [ छन्दसि ] वेद विषय में [ अपि ] भी आटू आगम [दृश्यते] देखा जाता है । अर्थात् आडजादीनाम् से अजादियों से आद आगम कहा है, अनजादियों से भी देखा जाता है । आवः की सिद्धि भाग १ परि० २।४।८० में देखें, तथा णशू धातु से आनक् की सिद्धि भी प्रणक् के समान वहीं देखें । युजिर् योगे से लड़ में श्नम् विकरण होकर आयुनक् बनेगा । चोः कुः (८/२/३०) से कुत्व गकार एवं च होकर ककार हुआ है || 1 न माङ्योगे || ६ | ४ ||७४ || चत्वं न अ० ॥ माङ्योगे ७|१|| स० - माङो योगः माङ्योगस्तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - लुङ्लङ्लङ च्वट्, आटू, अङ्गस्य ॥ अर्थ:–लुङ- लङ्लृङ्क्षु परतो यौ अट् आट् आगमावुक्तौ तौ माङ्योगे न भवतः ॥ उदा० - मा भवान् कार्षीत् मा भवान् हार्षीत् । मा स्म करोत् मा स्म हरत् । मा भवान् ईहिष्ट । मा स्म भवान् ईहत । मा स्म भवान् ईक्षत || J भाषार्थ:- लुङ्लङ्लुङ परे रहते जो अटू आटू आगम कहे हैं वे [माङ्योगे ] माङ् के योग में [न] नहीं होते ॥ मा भवान् ‘कार्षीत्’ ‘ईहिष्ट’ यहाँ माङि लुङ (३।३।१७५) से लुङ् हुआ है, तथा मा स्म ‘करोत्, ईहत, ईक्षत’ यहाँ स्मोत्तरे लङ्च (३|३|१७६ ) से लङ हुआ है । ईहू इट् सिच त = ईहिष्त = ईहिष्ट बन गया ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृति ६ |४| ७५ तक जायेगी ॥पाद: ] षष्ठोऽध्यायः बहुलं छन्दस्यमाङ्योगेऽपि || ६ | ४ | ७५ || २६६ बहुलम् १|१|| छन्दसि ७|१|| अमाङ्योगे ७१ ॥ अपि अ० ॥ स०- माङो योग: माङ्योगः, षष्ठीतत्पुरुषः, न माङ्योगोऽमाङ्योगस्तस्मिन् नन्तत्पुरुषः ।। अनु० - लुङ्लङ्लङ वडुदात्तः, आद्, अङ्गस्य, मालू- योगे, न । अर्थ : - लुङ्लङ्लृङ्क्षू छन्दसि विषये माङ्योगेऽपि बहुल- मडाटौ भवतः, अमाङ्योगेऽपि न भवतः ॥ उदा०– अमाङ्योगे - जर्निष्ठा उमः (ऋ० १०/७३|१) काममूनयीः । काममर्दयीत्। माझ्योगे- मा वः क्षेत्रे परबीजान्यव॑प्सुः । मा अभित्थाः । मा आवः || भाषार्थ: - लुङ् लङ लङ परे रहने पर [छन्दसि ] वेद विषय में माङ का योग होने पर अटू आटू आगम [बहुलम् ] बहुल करके होते हैं और [अमाङ्योगे ] माङ् का योग न होने पर [प] भी नहीं होते । जन् धातु से लुङ् में थास् विभक्ति आकर जनिष्ठाः बना है । यहाँ माङ का योग न होने पर भी अट् आगम नहीं हुआ है । कामभूनयी:, अर्दयीत् की सिद्धि सूत्र ३।११५१ में देखें । डुवप् धातु से अवाप्सुः की । सिद्धि परि० ३|४|१०६ के अकार्षुः के समान जानें । यहाँ माडू के योग में पूर्व सूत्र से अट् आगम प्राप्त नहीं था, इस सूत्र से बहुल कहने से हो गया । भिद् धातु से थास में अभित्थाः बना है । यहाँ झलो झलि (८/२/२६ ) से सिच् का लोप होता है । आवः की सिद्धि पूर्वोक्त प्रद- शित परिशिष्ट में देखें ॥ ! यहाँ से ‘बहुलं छन्दसि’ की अनुवृत्ति ६ |४|५६ तक जायेगी || इरयो रे || ६|४|७६ || इरयोः ६|२|| रे लुप्तप्रथमान्तनिर्देशः || अनु० – बहुलं छन्दसि ।। अर्थ:- इरे इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति || उदा० - गर्भे प्रथ॒मं द॑ध॒ आप॒ः (ऋ० १० १८२५) । यास्यऽपरिदधे । न च भवति बहुलवचनात् - परमाया धियोग्निकर्माणि चक्रिरे ॥ छ । भाषार्थ : - [ इरयो ] इरे के स्थान में वेद में बहुल करके [रे] रे आदेश होता है ।। इरे से यहाँ लिटस्तयो० ( ३।४।८१) वाला इरेच् गृहीत है । ‘दधा इरे’ यहाँ रे भाव कर लेने पर अनजादि परे होने से : : i ३००. अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: श्रतो लोप इटि च (६४/६४ ) से आकारलोप नहीं प्राप्त था, सो असिद्धवदत्राभात् ( ६ |४| २२ ) से असिद्ध होने से (इरे मानकर ) हो जाता है || विशेष :- ‘इयो : ’ में द्विवचन इसलिये निर्दिष्ट है कि रे भाव कर लेने के पश्चात् सेट् धातुओं को इट् आगम होने पर जो पुनः ‘इरे’ रूप बन जाता है, उसको भी इस सूत्र से पुनः ‘रे’ भाव हो जाये, अर्थात् जो ‘झ’ के स्थान में इरेच् तथा जो बाद में ‘रे’ को इट् आगम करके ‘इरे’ बना हुआ रूप दोनों को रे भाव हो जाये । इस प्रकार यहाँ इरेश्च इरेश्च = इरयो: ऐसा एकशेष (१।२।६४) करके निर्देश है || अचि धातुभ्रुवां वोरियङवङौ || ६ |४| ७७ || अचि ७३१ ॥ श्नुधातुभ्रुवाम् ६ |३|| स्वोः ६|२|| इयङुवङौ ||२|| स० - इनुश्च धातुश्च भ्रूश्च श्नुधातुभ्रुवस्तेषां । इरच उश्च यू तयोः । इयङ् च उवङ् च इयङ्ङुवङौ । सर्वत्रेतरेतरद्वन्द्वः ॥ अनु०- अङ्गस्य ॥ अर्थः- श्नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोः भ्रू इत्येतस्य चाङ्गस्य इयङ् उवङ् इत्येतावादेशौ भवतोऽचि परतः ॥ उदा० - इनु- प्रत्ययान्तस्य - आप्नुवन्ति, राध्नुवन्ति, शक्नुवन्ति । इवर्णोवर्णान्तस्य । धातोः - चिक्षियतुः, चिक्षियः, लुलुबतुः, लुलुवुः, नियौ, नियः, लुबौ, लुवः । भ्रूभ्रुवौ, भ्रुवः ॥ उवडू भाषार्थ:- [श्नुधातुभ्रुवाम्] श्नु प्रत्ययान्त अङ्ग तथा [खो: ] इवर्णान्त वर्णान्त धातु एवं भ्रू शब्द को [ इयङुवङौ ] इ आदेश होते हैं [अचि ] अच् परे रहते | यहाँ ‘वो:’ इवर्ण उवर्ण, धातु का ही विशेषण है, क्योंकि श्नु भ्रू तो उवर्णान्त हैं ही। अलोन्त्यस्य ( ११११५१) से इवर्ण के स्थान में इयङ् तथा उवर्ण के स्थान में उवङ यथासंख्य करके होता है । आप्नुवन्ति आदि श्नुप्रत्ययान्त अङ्ग हैं । णी तथा लूधातु से क्विप् में नियौ, नियः, लुवौ, लुवः बना है ॥ यहाँ से ‘चि’ की अनुवृत्ति ६|४|१०० तक तथा ‘खो’ की ६।४।७८ तक एवं ‘इङुवङौ’ की ६|४|८० तक जायेगी || अभ्यासस्यासवर्णे || ६|४|७८ ॥ अभ्यासस्य ६|१|| असवर्णे ७|१|| स० - अस० इत्यत्र नन्-पादः ] षष्टोऽध्यायः ३०१ J इयङ् उवङ् इत्येतावादेशौ तत्पुरुषः ॥ अनु० -अचि, खो, इयङुवङी ॥ अर्थ:- इवर्णान्तस्यो वर्णान्तस्याभ्यासस्य असवर्णेऽचि परत भवतः ॥ उदा० - इयेष, उवोष, इयन्ति ॥ भाषार्थ :- इवर्णान्त उवर्णान्त [ श्रभ्यासस्य ] अभ्यास को [ असवर्णे ] सवर्णं भिन्न अच् परे रहते इयङ् उवङ् आदेश होते हैं । उवोष की सिद्धि परि० ३|१|३८ पृ० ८७२ में देखें, तद्वत् इषु धातु से इयेष की सिद्धि जानें । ऋ गतौ धातु से जुहोत्यादिभ्यः श्लुः (२|४/७५) से शप् को श्लु एवं द्वित्वादि करके लट् लकार में इयत्ति की सिद्धि जानें । अभ्यास को उरत् (७४/६६ ) से अत्व, रपरत्व तथा अतिपिपत्यश्च ( ७/४/७७ ) से इत्व होकर ‘इ ऋ ति’ रहा । अब इयङ् होकर इयू ऋ ति = गुण होकर इयर्त्ति बन गया । अचो रहाभ्यां ० ( ८|४|४५ ) से तू को द्वित्व भी हो जाता है ।। स्त्रियाः ||६|४|१९|| स्त्रियाः ६|१|| अनुः - अचि, इयङ् ॥ अर्थ :- स्त्री इत्येतस्य अजादौ प्रत्यये परत इयङादेशो भवति ॥ उदा०– स्त्रियौ, स्त्रियः ॥ भाषार्थ :- [ स्त्रिया : ] स्त्री शब्द को अजादि प्रत्यय परे रहते इयङ् आदेश होता है || पूर्ववत् ईकार को इयङ् होता है || यहाँ से ‘स्त्रिया: ’ की अनुवृत्ति ६ |४ |८० तक जायेगी || वाऽम्शसोः ||६|४|८०|| वा अ० || अम्शसोः २|| स० – अम्० इत्यत्रेतरेतरद्वन्द्वः || अनु० - स्त्रियाः, इयङ् । अर्थ : - अमि शसि च परतः स्त्रियाः वा इयडा- देशो भवति || उदा० – स्त्रीं पश्य, स्त्रियं पश्य । शस्- स्त्रीः पश्य, स्त्रियः पश्य || भाषार्थ:- [ अम्शसोः ] अम् तथा शस् विभक्ति परे रहते स्त्री शब्द को [वा] विकल्प से इयङ् आदेश होता है || इणो यण || ६|४|८१ || इणः ६ |१|| यण् १|१|| अनु - अचि, अङ्गस्य ॥ श्रर्थः - इणोऽङ्गस्य यणादेशो भवति अचि परतः ॥ उदा० - यन्ति, यन्तु, आयन् ॥ : : : ! ३०२ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः भाषार्थ :- [ इणः ] इण् अङ्ग को [य] यणादेश होता है, अच् :–[इणः] परे रहते || अविश्नुधातु० (६ | ४|७७ ) का यह अपवाद है ॥ यन्ति लट् प्रथम पुरुष बहुवचन, यन्तु लोट् बहुवचन, एवं आयन लङ् बहुवचन का रूप है । आयन में सिद्धवद० ( ६ |४| २२ ) से यण के असिद्धवत् होने से आडजादीनाम् (६४१७२ ) से आट् आगम हुआ है । प्रदिप्रभृतिभ्यः० (२।४।७२ ) से शप् का लुक हुआ है । यहाँ से ‘या’ की अनुवृत्ति ६ |४| ८७ तक जायेगी || एरने काचोऽसंयोगपूर्वस्य ||६|४|८२ ॥ ए: ६ | १ || अनेकाचः ६ | १|| असंयोगपूर्वस्य ६ | १ || स० न एकः अनेकः, नञ्तत्पुरुषः । अनेकोऽच् यस्मिन् स अनेकाच तस्य बहुव्रीहिः । अविद्यमानः संयोगः पूर्वो यस्मात् स असंयोग पूर्वस्तस्य बहुव्रीहिः ॥ अनु० – अचि, यणू, अङ्गस्य । अचि श्नुधातु० (६।४।७७) इत्यतः ‘धातो:’ इत्यनुवर्त्तते मण्डूकप्लुतगत्या | अर्थः- धातोरवयवः संयोगः पूर्वो यस्मादिवर्णान्न भवति तदन्तस्याङ्गस्यानेकाचोऽचि परतो यणादेशो भवति ॥ उदा - निन्यतुः, निन्युः, उन्न्यौ, उम्म्यः, ग्रामण्यौ, ग्रामण्यः ॥ को भाषार्थ :- धातु का अवयव जो [असंयोगपूर्वस्य ] संयोग, वह पूर्व में नहीं है जिस [ ए ] इवर्ण के तदन्त [ अनेकाच: ] अनेक अच् वाले अङ्ग को अच् परे रहते यणादेश होता है || ‘नी नी अतुस्’ यहाँ धातु का अवयव जो ‘ई’ उससे पूर्व संयोग नहीं है, तथा ‘नी नी’ अङ्ग अनेकाच भी है, अतः अच् परे रहते यणादेश हो गया है । यहाँ ‘असंयोगपूर्व’ धातु के अवयव इवर्ण का विशेषण बनाना है, न कि अङ्गका । इससे ‘उत् + नी’ में त्नू का संयोग होने पर भी धातु भाग जो ‘नी’ उसका अवयव रूप संयोग नहीं है, क्योंकि त् उपसगँ का अवयव है || चि श्नुधातु० (६।४।७७) का अपवाद यह सूत्र है || यहाँ से ‘अनेकाचोऽसंयोगपूर्वस्य’ की अनुवृत्ति ६|४|८७ तक जायेगी || ओ: सुपि || ६ |४| ८३ || ओः ६|१|| सुपि ७|१|| अनु० — अनेकाचोऽसंयोगपूर्वस्य, अचि,4 पाद: ] षष्ठोऽध्यायः ३०३ यण, अङ्गस्य । धातोः इत्यनुवर्त्तते मण्डूकप्लुतगत्या || अर्थः– धात्व- वयवः संयोगः पूर्वो यस्मादुवर्णान्न भवति तदन्तस्याङ्गस्याने काचोऽजादौ सुपि परतो यणादेशो भवति ॥ उदा० - खलप्वौ, खलप्त्रः । शतस्वौ, शतस्वः । सकृल्ल्वौ, सकृल्ल्वः । भाषार्थ:- धातु का अवयव जो संयोग वह पूर्व में नहीं है जिस [ओ: ] वर्ण के, तदन्त अनेकाच् अङ्ग को अजादि [सुपि] सुप्परे रहते यणादेश होता है || खलं पुनातीति खलपूः यहाँ अन्येभ्योऽपि० ( ३।२।१७८) से तथा शतं सूत इति शतसू: यहाँ सत्सूद्विष० (३ |२| ६१ ) से किप् प्रत्यय हुआ है । यहाँ भी धात्ववयव संयोग उवर्ण से पूर्व नहीं है, तथा खलपूः, शतसूः अनेकाच् अङ्ग हैं । सकृल्लू यहाँ सकृत् के त् को तोलि (८|४|५९) से परसवर्ण लू हुआ है । यहाँ भी संयोग धातु का अवयव नहीं है || ॥ यहाँ से ‘सुपि’ की अनुवृत्ति ६।४।८५ तक जायेगी || वर्षावच ||६|४|८४|| वर्षाभ्वः ६ | १ || च अ० ॥ अनु० - सुपि, अचि, यण, अङ्गस्य ॥ अर्थ :– वर्षाभू इत्येतस्याङ्गस्य अजादौ सुपि परतो यणादेशो भवति ॥ उदा० - वर्षाभ्वौ वर्षाभ्वः || भाषार्थ : - [वर्षाभ्वः] वर्षाभू इस अङ्ग को [च] भी अजादि सुप् परे रहते यणादेश होता है || न भूसुधियोः || ६ |४| ८५ || न अ० ॥ भूसुधियोः ६ |२|| स० - भू० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - सुपि, अचि, यणू, अङ्गस्य ॥ अर्थ:-भू, सुधी इत्येतयोरङ्ग- योर्यणादेशो न भवति अजादौ सुपि परतः ॥ उदा० - प्रतिभुवौ, प्रतिभुवः, सुधियौ, सुधियः ॥ भाषार्थ:- [भूसुधियोः ] भू तथा सुधी अङ्ग को यणादेश [न] नहीं होता, अजादि सुप् परे रहते || प्रतिभू शब्द से भुवः संज्ञा० (३१२११७६) से किपू हुआ है । ‘भू’ को श्रोः सुपि से यणादेश की प्राप्ति थी, तथा ३०४ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: ‘सुधी’ को एरनेकाचो० (६१४३८२) से यणू प्राप्त था, निषेध कर दिया, तब यथाप्राप्त अचि श्नुधातु० (६१४ (७७) से इहू इव आदेश ही होता है || यहाँ से ‘भूसुधियो:’ की अनुवृत्ति ६|४|८६ तक जायेगी || छन्दस्युभयथा || ६|४|८६ ॥ छन्दसि ७|१|| उभयथा अ० ॥ अनु० - भूसुधियोः, अङ्गस्य अर्थ :- छन्दसि विषये भू सुधी इत्येतयोरङ्गयोरुभयथा दृश्यते ॥ उदा०– बने ‘षु चित्रं विभ्वं विशे (ऋ० ४।६।२), विशे विभुवम् । सुध्यो हव्यमग्ने, सुधियो हव्यमग्ने || भाषार्थ :- भू सुधी इन अङ्गों को [छन्दसि ] वेद विषय में [ उभयथा ] दोनों प्रकार से देखा जाता है, अर्थात् यणादेश होता भी है एवं नहीं भी होता । जब यणादेश नहीं होगा तो इयङ् उवङ् हो ही जायेंगे || हुनुवोः सार्वधातुके || ६ |४| ८७॥ हुश्नुवो: ६२॥ सार्वधातुके ११॥ स० - हुश्च श्नुच हुश्नुवौ तयो:….. इतरेतरद्वन्द्वः || अनु० - अनेकाचोऽसंयोगपूर्वस्य, अचि, यण, अङ्गस्य । श्र: सुपि (६|४|८३ ) इत्यतः ‘ओ:’ इत्यनुवर्त्तते मण्डूकप्लुत गत्या ॥ अर्थः- हु इत्येतस्य श्नुप्रत्ययान्तस्य चानेका चोऽङ्गस्य योऽसंयोगपूर्व उकारस्तस्य स्थाने यणादेशो भवति अजादौ सार्वधातुके परतः ॥ उदा० – जुह्वति, जुहृतु । श्नुप्रत्ययान्तस्य -सुन्वन्ति, सुन्वन्तु ॥ भाषार्थ :- [ हुश्नुवो: ] हु तथा श्नुप्रत्ययान्त अनेकाच् अङ्ग को संयोगपूर्व में नहीं है जिससे ऐसा जो उवर्ण उसको अजादि [सार्वधातुके ] सार्वधातुक प्रत्यय परे रहते यणादेश होता है || पूर्ववत् इयङ् उवङ् का अपवाद यह सूत्र भी है | असंयोगपूर्व उवर्ण का, तथा अनेकाच् अङ्ग का विशेषण है । वह उवर्ण हु एवं इनुप्रत्यय का ही होना चाहिये | जुहोति की सिद्धि भाग १ परि १|१|६० में की है, तद्वत् बहुवचन मैं झिको अदभ्यस्यतात् ( ७१११४ ) से अत् आदेश होकर जुह्वति जुहृतु की सिद्धि जानें । सुन्वन्ति सुन्वन्तु की सिद्धि भाग १ परि० ११११५ पृ० ६७० - ६८० में देखें |पादः ] षष्टोऽध्यायः भुवो वुग् उक्लिदोः || ६|४|८८|| ३०५ भुवः ६१ ॥ वुक् १|१|| लुलिटोः ७|२|| स० - लुङ० इत्यत्रेतरेतर - द्वन्द्वः ॥ अनु० -अचि अङ्गस्य ॥ श्रर्थः - भुवोऽङ्गस्य वुक् आगमो भवति लुङि लिटि चाजादौ प्रत्यये परतः ॥ उदा० - लुङि - अभूवन्, अभूवम् । लिटि - बभूव बभूवतुः बभूवुः ॥ भाषार्थ : - [भुवः ] भू अङ्ग को [बुक् ] वुक् आगम होता है [लुड्- लिटों: ] लुङ् तथा लिट् अजादि प्रत्यय के परे रहते । बभूव की सिद्धि भाग १ परि० १|२|६ में देखें । अभूवन् अभूवम् की सिद्धि में कुछ भी विशेष नहीं है, लुङ् लकार में सिद्धि बहुत बार दिखा ही आये हैं । ‘अन्ति’ तथा अम् (मिप के स्थान में हुआ) अजादि प्रत्यय परे हैं ही । गातिस्थाघु० (२|४|७७) से यहाँ सिच् लुक् होता है || ऊदुपधाया गोहः || ६ |४| ८९ ॥ ऊत् १|१|| उपधायाः ६ | १|| गोह : ६|१|| अनु० – अचि अङ्गस्य || अर्थ :- गोहोऽङ्गस्योपधाया ऊकारादेशो भवति, अजादौ प्रत्यये परतः ॥ उदा० – निगूहति, निगूहकः, निगूही, निगूहं निगूहम्, निगूहन्ति ॥ भाषार्थ: - [ गोह : ] गोह अङ्ग की [ उपघायाः ] उपधा को [ऊत् ] ऊकारादेश होता है अजादि प्रत्यय परे रहते ॥ गुहू संवरणे धातु को यहाँ गुण करके ‘गोह’ निर्देश किया है, अतः जहाँ गुहू को गोहू ऐसा रूप बनेगा, वहीं ऊकारादेश होगा | निगूही में सुप्यजातौ ० (३१२३७८) से णिनि हुआ है । निगूहं निगूहम् में आभीराये ० ( ३।४।२२ ) से णमुल् तथा आभीक्ष्ण्ये ० ( वा० ८|१|१२ ) से द्वित्व हुआ है । शेष स्पष्ट ही हैं | यहाँ से ‘ऊत्’ की अनुवृत्ति ६ ४ ६१ तक तथा ‘उपधायाः’ की ६|४|१०० तक जायेगी || दोषो णौ || ६ |४| ९० || दोषः ६ | १ || णौ ७ | १ || अनु० – ऊत्, उपधायाः, अङ्गस्य ॥ श्रर्थः - दोष उपधाया ऊकार आदेशो भवति णौ परतः ॥ उदा० - दूषयति, दूषयतः, दूषयन्ति ॥ २० ३०६ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: भाषार्थ :- [ दोष: ] दोष अङ्ग की उपधा को ऊकार आदेश होता है [णौ] णि परे रहते ॥ निर्देश है | ॥ दुष वैकृत्ये धातु को गुण करके दोष यह यहाँ से ‘गौ’ की अनुवृत्ति ६ ४ ६४ तक तथा ‘दोष’ की ६१४६१ तक जायेगी ॥ वा चित्तविरागे || ६ |४ |९१ ॥ वा अ० ॥ चित्तविरागे ७|१|| स० - चित्तस्य विरागः = अप्रीतता चित्तविरागस्तस्मिन् ॥ अनु०-दोषो णौ, ऊत्, उपधायाः, अङ्गस्य || अर्थः- चित्तविरागेऽर्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः ॥ उदा०– चित्तं दूषयति, चित्तं दोषयति । प्रज्ञां दूषयति, प्रज्ञां दोषयति ॥ भाषार्थ :- [चित्तविरागे] चित्त के विराग अप्रीति विकार अर्थ में दोष अङ्ग की उपधा को णि परे रहते [वा] विकल्प से ऊकारादेश होता है ॥ चिन्तं दूषयति का तात्पर्य है-चित्त को विमुख करता है ।

मितां ह्रस्वः || ६ | ४ | ९२ ॥ मिताम् ६३ ॥ ह्रस्वः १|१२|| स० - म् इत् येषां ते मितस्तेषाम् बहुव्रीहिः ॥ अनु० णौ, उपधायाः, अङ्गस्य ॥ श्रर्थः - मितामङ्गाना- मुपधाया ह्रस्वो भवति णौ परतः ॥ उदा० - घटयति, व्यथयति, जन- यति, रजयति, शमयति, ज्ञपयति ॥ भाषार्थ:- [मिताम्] मित् अङ्ग की उपधा को [ह्रस्वः ] ह्रस्व होता है, णि परे रहते || धातुपाठ के अन्तर्गत स्वादिगण में मित् धातुयें कौन २ हैं यह बताया है यथा - घटादयो मितः, जनीजुषक्नसुर- अऽमन्ताश्च इत्यादि । इन्हीं सूत्रों से ये सब धातुयें मिलू होकर प्रकृत सूत्र से इनके उपधा को ह्रस्व हो जाता है, अर्थात् अत उपधायाः से हुई वृद्धि को हस्व होता है ॥ यहाँ से ‘मिताम्’ की अनुवृत्ति ६ |४| ९३ तक जायेगी । चिष्णमुलोर्दीर्घान्यतरस्याम् || ६|४|१३|| चिण्णमुलोः ॥ दीर्घः १ | १ || अन्यतरस्याम् ७|१|| स० - चिण०षष्ठोऽध्यायः ३०७ पाद: ] इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - मिताम्, णौ, उपधायाः, अङ्गस्य ॥ अर्थ :- मितामङ्गानामुपधायाः चिण्परे णमुल्परे च णौ परतो दीर्घो भवति विकल्पेन || उदा०– अशमि, अशामि, अतमि, अतामि शर्म- शमम्, शामंशाभम् तमंतमम् तामंतामम् ॥ भाषार्थ:– मित् अङ्ग की उपधा को [चिरणमुलो: ] चिणपरक तथा णमुल्परकणि परे रहते [ अन्यतरस्याम् ] विकल्प से [दीर्घः ] दीर्घं होता है । शम् धातु से णिच होकर तथा चिल के स्थान में चिरा भाव० (३|१|६६ ) से चिण् होकर अ शाम् इ. चिण् त रहा । रोरनिटि (६|४|५१) से णि लोप तथा प्रकृत सूत्र से दीर्घविकल्प एवं चिणो लुक् (६|४|१०४) से त लोप होकर अशमि, अशामि बना । शमंशमम् आदि में श्राभीरये० ( ३।४।२२ ) से णमुल् हुआ है । णि लोप पूर्ववत् हो ही जायेगा || खचि ह्रस्वः ||६|४|१९४ ॥ खचि ७|१|| ह्रस्वः १|१|| अनु० - णौ, उपधायाः, अङ्गस्य || अर्थ : - अङ्गस्योपधायाः खच्परे णौ परतो ह्रस्वो भवति || उदा० द्विषन्तपः, परन्तपः, पुरन्दरः ॥ भाषार्थ:— [खचि] खच्परक णि परे रहते अङ्ग की उपधा को [ह्रस्वः ] ह्रस्व होता है ॥ द्विषन्तपः परन्तपः में द्विषत् परयोस्तापे: (३२३६) से खच् प्रत्यय एवं पुरन्दरः में पूः सर्वयोर्दा ० (३1२1४१ ) से खच् प्रत्यय होता है । सिद्धि तत्तत् सूत्रों में ही देखें || यहाँ से ‘ह्रस्वः’ की अनुवृत्ति ६ |४| ९७ तक जायेगी || ह्रादो निष्ठायाम् || ६ |४| ९५|| इलादः ६|१|| निष्ठायाम् ७७१ ॥ अनु० - ह्रस्वः, उपधायाः, अङ्गस्य || अर्थ:- निष्ठायां परत: ह्लादोऽङ्गस्योपधाया ह्रस्वो भवति ।। उदा० - प्रह्लन्नः, प्रह्लन्नवान् ॥ भाषार्थ :- [ह्लादः ] ह्लाद अङ्ग की उपधा को [निष्ठायाम् ] निष्ठा परे रहते ह्रस्व हो जाता है | उदाहरणों में रदाभ्यां (८|२|४२ ) से निष्ठा के तकार एवं दकार को ‘न’ हुआ है । वीदितो० (७/२/१४ ) से इ निषेध भी हो जाता है ॥ इटू ३०८ अष्टाण्यायी प्रथमावृत्तौ छादेर्धेऽद्वयुपसर्गस्य || ६ | ४|९६॥ [ चतुर्थ: छादेः ६|१|| घे ७७१॥ अद्वयुपसर्गस्य ६|१|| स ० द्वौ उपसर्गौ यस्मिन् स द्वयुपसर्गः बहुव्रीहिः । न द्वयुपसर्गः अद्वयुपसर्गस्तस्मिन्नन्- तत्पुरुषः ॥ अनु०ह्रस्वः, उपधायाः, अङ्गस्य ॥ अर्थः- अद्वयुपसगँस्य छादेरङ्गस्योपधायाः घप्रत्यये परतो ह्रस्वो भवति ॥ उदा० – उरश्छदः, प्रच्छदः, दन्तच्छदः ॥ भाषार्थ :- [ अद्वयुपसर्गस्य ] दो उपसगों से युक्त नहीं है जो ऐसे [छादे:] छादि अङ्ग की उपधा को [धे ] व प्रत्यय परे रहने पर ह्रस्व होता है || उरश्छदः आदि की सिद्धि भाग १ परि० ३।३।११८ में देखें | इन उदाहरणों में कहीं पर भी दो उपसर्गों से युक्त छादि अङ्ग नहीं है || यहाँ से ‘छादे:’ की अनुवृत्ति ६ । ४ । ९७ तक जायेगी ॥ इस्मन्त्रकिषु च || ६ |४ |९७॥ इस्मन्त्रकिषु ७|३|| च अ० ॥ स० - इस्० इत्यत्रेतरेतरद्वन्द्वः || अनु० – छादे:, ह्रस्वः, उपधायाः, अङ्गस्य ॥ अर्थ :- छादेरङ्गस्योपधाया इस्, मन्, न्, कि इत्येतेषु परतो ह्रस्वो भवति ॥ उदा०छदिः, छद्म, छत्रम्, धामच्छत्, उपच्छत् ॥ भाषार्थ: – [ इस्मन्त्रन्विवषु ] इस्, मन्, न्, कि इन प्रत्ययों के परे रहते [च] भी छादि अङ्ग की उपधा को ह्रस्व होता है || छदिः यहाँ अर्चिशुचिसुपिचादि ( उणा० २(१०८) इस उणादि से इसि प्रत्यय हुआ है । छद्म में सर्वधातुभ्यो मनिन् ( उ० ४ । १४५ ) से मनिन हुआ है । छत्रम् में सर्वधातुभ्यः ष्टृन् ( उणा० ४ । १५९ ) से ट्रन् प्रत्यय हुआ है। ट्रेन का ‘त्र’ शेष रह जाता है । षकार ( जिसके योग से ष्टुत्व हुआ था) के हट जाने से ष्टुत्व भी हट जाता है, सो टूका रूप रहेगा । धामच्छत् में क्विप् च (३|२|७६ ) से क्किपू होता है । णि का लोप पूर्ववत् णेरनिटि ( ६।४।५१) से होगा ।। गमहनजनखनघसां लोपः क्त्यनङि || ६ |४| ९८ ॥ गमहनजनखनघसाम् ६ | ३ || लोपः १|१|| क्ङिति ७|१|| अनङि ७|१|| स० - गमहन० इत्यत्रेतरेतरद्वन्द्वः । कश्च ङश्च क्डौ, क्ङौ इतौ यस्यAr पादः ] षष्ठोऽध्यायः ३०६ सक्ङित् तस्मिन् द्वन्द्वगर्भबहुव्रीहिः । न अङ् अनङ् तस्मिन् ‘नञ्- तत्पुरुषः ॥ अनु० – अचि, उपधायाः, अङ्गस्य ॥ अर्थ:– गम, हन, जन, खन, घसू इत्येतेषामङ्गानामुपधाया लोपो भवति, अजादौ क्ङिति अनङि परतः ॥ उदा० - गम - जग्मतुः जग्मुः । हन - जघ्नतुः, जघ्नुः । जन- जज्ञे, जज्ञाते, जज्ञिरे । खन- चख्नतुः, चख्नुः । घसू - जक्षतुः, जक्षुः, अक्षन्नमीमदन्त पितरः ॥

भाषार्थः – [गम’‘साम् ] गम, हन, जन, खन, घसू इन अङ्गों की उपधा का [लोपः ] लोप हो जाता है, [अनङि] अङ् भिन्न अजादि [क्ङिति ] कित् ङित् प्रत्यय परे हो तो ॥ अङ प्रत्यय अजादि एवं ङित् है, अतः उपधा लोप प्राप्त था निषेध कर दिया || भाग १ परि० १|१/५७ पृ० ७४८- ४६ में जक्षतुः जक्षुः एवं ‘अक्षन्’ की सिद्धि देखें, तथा जग्मतुः जग्मुः की परि० १|१|५८ में देखें । इसी प्रकार जघ्नतुः | चख्नतुः बनेंगे । जघ्नतुः में अभ्यासाच्च ( ७१३।५५) से अभ्यास को कुत्व होता है । जज्ञे में स्तो: चुना श्चुः (८|४|३९) से श्चुत्व हुआ है । आत्मनेपद में लिटस्तमयो० (३१४१८१) आदि हो जायेंगे || यहाँ से ‘लोपः’ की अनुवृत्ति ६|४|१०० तक तथा ‘क्ङिति’ की अनु- वृत्ति ६|४|१२६ तक जायेगी || तनिपत्योश्छन्दसि ||६|| ४ |९९ ॥ तनिपत्योः ६ |२ || छन्दसि ७|१|| स० तनि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - लोप:, क्ङिति, उपधायाः, अचि, अङ्गस्य ॥ अर्थः- तनि, पति इत्येतयोश्छन्दसि विषये उपधाया लोपो भवति, अजादौ क्ङिति प्रत्यये परतः ॥ उदा० - वितत्निरे कवयः (ऋ० २।१६४ (५) । शकुना ईव पप्तिम (ऋ० ६।१०७/२०) || 1 भाषार्थ: - [तनिपत्योः ] तन् तथा पत् अङ्ग की उपधा का लोप होता है, [ छन्दसि ] वेद विषय में अजादि कित् ङित् प्रत्यय परे रहते ॥ तन् तन् इरेच् = त तन् इरे, उपधा अकार का लोप होकर वितत्निरे बना । पत् पत् म = पप् त् म, इडागम होकर पप्तिम बना || यहाँ से ‘छन्दसि’ की अनुवृत्ति ६।४।१०० तक जायेगी || ३१० अष्टाध्यायीप्रथमावृत्ती घसिभ सोर्हलि च || ६ |४| १०० ॥ [ चतुर्थः घसिभसोः ६|२|| हलि ७७१ ॥ च अ० ॥ स० - घसि० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - छन्दसि, लोपः, क्ङिति, उपधायाः, अचि, अङ्गस्य | अर्थ:- वसि भस इत्येतयोश्छन्दसि विषये उपधाया लोपो भवति, हलाद अजादौ च क्ङिति प्रत्यये परतः ॥ उदा० - सर्धिश्च मे सपी विश्च मे ( य० १८/९ ) । बन्धां ते हरी धानाः (नि० ५ | १२) । अजादौ - बप्सति || भाषार्थः-[घसिभसोः] घस् तथा भस् अङ्ग की उपधा का लोप [हलि] हलादि [च] तथा अजादि कित् ङित् प्रत्यय परे रहते होता है वेद विषय में || सग्धिः तथा बब्धाम् की सिद्धि परि० १|१|५७ में देखें || भस् धातु से झि को अत् आदेश (७|१|४) तथा श्लौ (६|१|१०) से भस् को द्वित्व एवं अभ्यास कार्य होकर ‘बभस् अति’ रहा, उपधा लोप होकर तथा खरि च ( ८|४|५४ ) से भू को च पकार होकर बप्सति बन गया ॥ यहाँ से ‘हलि’ की अनुवृत्ति ६ |४|१०१ तक जायेगी || हुझभ्यो हेर्धिः || ६ |४|१०१ ॥ हुझल्भ्यः ५|३|| हे ः ६|१|| धिः १|१|| स ० - हुश्य झलच हुझलस्तेभ्य: … इतरेतरद्वन्द्वः ॥ अनु० - हलि, अङ्गस्य || अर्थ:- हु इत्येतस्मात् झलते- भ्यश्चोत्तरस्य हलादेहः स्थाने ‘धि’ इत्ययमादेशो भवति ॥ उदा०– जुहुधि । झन्तेभ्यः - भिन्द्वि, छिन्द्धि । भाषार्थ:– [हुझल्भ्यः ] हु तथा झलन्त से उत्तर हलादि [हे] हि के स्थान में [धिः ] धि आदेश होता है । जुहुधि की सिद्धि परि० ३।३।१६६ पृ० ९११ में देखें । भि श्नम् दू हि = भिनदूहि यहाँ इनसोरल्लोपः (६|४|१११) से नके अ का लोप एवंहि को धि होकर भिन्द्धि हिन्द्रि बन गया || यहाँ से ‘हेधि’ की अनुवृत्ति ६ । ४ । १०३ तक जायेगी || श्रुश्रुणु कृवृभ्यश्छन्दसि ||६|४|१०२ ॥ श्रुशृणुपृकृवृभ्यः ५|३|| छन्दसि ७|१|| स०– श्रुश्रुणु० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० — देर्धिः अङ्गस्य ॥ अर्थ:-श्रु, श्रृणु, प, कृ, वृ इत्येतेभ्य ,] षष्टोऽध्यायः ३११ य छन्दसि विषये हेर्धिरादेशो भवति ।। उदा० — श्रुधी हवम् (२१) श्रृणुधी गिरेः (ऋ० ८१८४१३) रायस्पूद्धि (ऋ० ११३६।१२) कृधि (ऋ०८।७५।११) अपावृधि || आषार्थ:- [श्रुशृणुपकृवृभ्यः ] श्रु, शृणु, पु, कृ तथा वृ से उत्तर सि] वेद विषय में हि को धि आदेश होता है ॥ श्रधि में श दस लोप होता है। इसी प्रकार पूद्धि, कृधि, वृधि में भी शप् लुक् होता शपू के अभाव में अन्यविकरण नहीं होते । शृणुधी में श्रुवः शृ च 1७४ ) से श्र आदेश तथा श्नु प्रत्यय होता है । अन्येषामपि दृश्यते | १३५ ) से श्रधी श्रणुधी में धि को दीर्घ हुआ है । पूद्धि में पृ धातु उदोष्टचपू० (७११११ = २ ) से उत्व रपरत्व तथा हलि च (८/२/७७) र्घ होता है । उरु अस्माकं कृधि उरुणस्कृधि यहाँ बहुवचनस्य० (२१) से अस्माकं को नस् आदेश तथा नश्च धातु० (८/४/२६ ) से हुआ है । उरुणः के विसर्जनीय को यहाँ कृधि परे रहते कः करतू ३।५०) से सत्व हुआ है || अपावृधि वृन् अथवा वृङ् का रूप है । का मानने पर व्यत्यय से परस्मैपद छन्द में होगा || यहाँ से ‘छन्दसि’ की अनुवृत्ति ६।३।१०३ तक जायेगी ॥ अङितश्च ||६|४|१०३ ॥ अङितः ६ | १ || च० अ० ॥ सङ इत् यस्य स ङित्, न ङित् तू तस्य बहुव्रीहिगर्भनन्तत्पुरुषः ॥ अनु० - छन्दसि हेर्धिः ॥ :- अङितश्च हेधिरादेशो भवति छन्दसि विषये ॥ उदा० - सोमं न्धि (ऋ० ११९१|१३) अस्मभ्यं तद्धर्यश्व प्रयन्धि । युयोध्यस्मज्जु॑हु- मिन: ( य० ४० | १६) | भाषार्थ : - [ अङितः ] अङित् हि को [च] भी धि आदेश होता है, [ विषय में || वा छन्दसि (३|४|८८) से हि को विकल्प से अपित् है, सो अपित् पक्ष में ‘हि’ सार्वधातुकमपित् (११२१४ ) से ङित्वत् गा तथा पितृ पक्ष में ङित् नहीं होगा, इस प्रकार जिस पक्ष में ङित् हीं होगा उसी पक्ष में अति हि के होने से इस सूत्र की प्रवृत्ति गी ॥ रम धातु से रारन्धि बना है । यहाँ व्यत्यय से परस्मैपद होता तथा बहुलं छन्दसि ( २|४|७६ ) से शपू को श्लु एवं तुजादीनां दीर्घो ० d. ३१२ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: (६।११७) से अभ्यास को दीर्घ होता है । अनुदात्तोपदेश० (६|४|३७) से ‘हि’ के अडित होने से ही मकार लोप नहीं होता । प्रयन्धि यहाँ यम केश का बहुलं छन्दसि (२|४|७३) से लुक होता है । युयोधि यहाँ शपू को श्लु होने से द्विर्वचन तथा पितृ पक्ष में अडित होने से गुण होता है || चिणो लुक् ||६|४|१०४ || चिणः ५|१|| लुक् ||१|| अनु० - अङ्गस्य ॥ श्रर्थ:-चिण उत्तरस्य प्रत्ययस्य लुग्भवति ॥ उदा० - अकारि, अहारि, अलावि, अपाचि ॥ भाषार्थ : - [चिण: ] चिण से उत्तर प्रत्यय का [लुक ] लुक् ( अद- र्शन ) होता है । प्रत्ययस्य लुक् ० ( १|११६०) से प्रत्यय के अदर्शन की ही लुक् संज्ञा कही है, अतः यहाँ लुकू कहने से प्रत्यय का हो अदर्शन समझा जायेगा । चिण् भाव० (३|१|६६ ) से उदाहरणों में चिण् हुआ है, उस चिण् से उत्तर त का प्रकृत सूत्र से लुक् हो जाता है ॥ यहाँ से ‘लुक’ की अनुवृत्ति ६ । ४ । १०६ तक जायेगी ॥ अतो हे ः || ६|४|१०५ ॥ अतः ५|१|| हे : ६ |१|| अनु० – लुक, अङ्गस्य ॥ अर्थ:-अकारान्ता- दङ्गादुत्तरस्य हेलुक् भवति ॥ उदा० - पच, पठ, गच्छ, धाव ॥ भाषार्थः - [ अतः ] अकारान्त अङ्ग से उत्तर [हे] हि का लुकू हो जाता है । विभक्ति विपरिणाम होकर अर्थानुसार ‘अङ्गस्य’ पञ्चमी विभक्ति में बदल जाता है | यहाँ से ‘हे’ की अनुवृत्ति ६|४|१०६ तक जायेगी ॥ उतश्च प्रत्ययादसंयोगपूर्वात् ||६|४|१०६ ॥ ’ उतः ५|१|| च अ० ॥ प्रत्ययात् ५ | १ || असंयोगपूर्वात् ५|१|| स०- अविद्यमानः संयोगः पूर्वो यस्मात् स असंयोगपूर्वस्तस्मात् ‘बहुव्रीहिः ॥ अनु– हे:, लुक्, अङ्गस्य ॥ श्रर्थः - असंयोगपूर्वो यः प्रत्ययोकारस्त- दन्तादङ्गात्परस्य हेलुक भवति ॥ उदा० - चिनु, सुनु, कुरु ॥ भाषार्थ:– [असंयोगपूर्वात् ] संयोग पूर्व में नहीं है जिससे ऐसा जोपादः ] षष्ठोऽध्यायः ३१३ [उतः ] उकार तद्न्त [प्रत्ययात् ] जो प्रत्यय, तदन्त अङ्ग से उत्तर [च] भी हि का लुक हो जाता है ॥ कुरु में कृ को गुण रपरत्व कर लेने पर अत उत्सार्वधातुके ( ६ |४|११०) से उत्व होता है ॥ यहाँ ‘असंयोगपूर्व’ उकार का विशेषण है न कि उकारान्त प्रत्यय का इसलिए ‘आप्नुहि’ में नु प्रत्ययावयव उकार से पूर्व प् न का संयोग होने से हि का लुक नहीं होता । उकारान्त प्रत्यय का विशेषण बनाने पर ‘नु’ प्रत्यय से पूर्व संयोग न होने के कारण यहाँ भी लुकू प्राप्त हो जाता, अतः असंयोगपूर्वग्रहण उकार का विशेषण माना गया है ॥ यहाँ से ‘उतः प्रत्ययात्’ की अनुवृत्ति ६|४|११० तक तथा ‘असं- योगपूर्वात् ’ की ६ |४| १०७ तक जायेगी || लोपश्वास्यान्यतरस्यां स्वोः ६ |४|१०७ ॥ लोपः १|१|| च अ० ॥ अस्य ६ | | | अन्यतरस्याम् ७|१|| म्वोः ७|२|| स० - मश्च वश्च म्वौ, तयोः” इतरेतरद्वन्द्वः ॥ अनु० - उतः प्रत्ययात्, असंयोगपूर्वात् अङ्गस्य ॥ श्रर्थः - असंयोगपूर्वी योऽयमुकारो तदन्तस्य प्रत्ययस्य लोपो भवति विकल्पेन, मकारादौ वकारादौ च प्रत्यये परतः ॥ उदा० - सुन्वः, सुनुवः, तन्वः, तनुवः । सुन्मः, सुनुमः, तन्मः, तनुमः ॥ भाषार्थ :- असंयोगपूर्व [य] इस उकारान्त प्रत्यय का [लोपः ] लोप [च]भी [अन्यतरस्याम् ] विकल्प से होता है [म्वोः ] मकारादि तथा वकारादि प्रत्ययों के परे रहते । सुनुतः की सिद्धि परि०११११५ में की है तद्वत् वस् मस् परे रहते यहाँ भी जानें । अलोन्त्यस्य (१|१|५१ ) के नियम से प्रत्यय के अन्त्य उकार का लोप होता है । तन्वः तन्म: में उकारमात्र ही विकरण है उसका लोप होता है । सामर्थ्य से असंयोगपूर्वात् आदि पद भी षष्ठ्यन्त में यहाँ बदल जाते हैं ।। यहाँ से ‘लोप:’ की अनुवृत्ति ६|४|१०६ तक तथा ‘वो’ की ६|४|१०८ तक जायेगी ॥ नित्यं करोतेः ||६|४|१०८ || नित्यम् १|१|| करोतेः ५|१|| अनु० - लोपः, ग्वोः, उतः प्रत्ययात्, 3 ३१४ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः अङ्गस्य || अर्थ:-वकारमकारादौ प्रत्यये परतः करोतेरुत्तरस्य उकारप्रत्य- यस्य नित्यं लोपो भवति ॥ उदा० कुर्वः, कुर्मः ॥ भाषार्थ :- वकारादि मकारादि प्रत्यय परे रहते [करोतेः ] कृ अङ्ग से उत्तर उकार प्रत्यय का [नित्यम् ] नित्य ही लोप हो जाता है || पूर्ववत् उकार का लोप, एवं श्रत उत्सार्व० (६।४।११०) से उत्व होगा । कर उ मसू - कुरु मसू = कुर्मः ॥ 1 यहाँ से ‘नित्यम्’ की अनुवृत्ति ६ |४|१०६ तक तथा ‘करोतेः’ की ६|४|११० तक जायेगी || ये च || ६|४|१०९ || प्रत्यये परतः करोतेरुत्तरस्यो- उदा० - कुर्यात् कुर्याताम्, ये ७|१|| च अ० ॥ अनु० – नित्यम् करोतेः, लोपः, उतः प्रत्य- यात्, अङ्गस्य ॥ अर्थः- यकारादौ च कारस्य प्रत्ययस्य नित्यं लोपो भवति || कुर्युः ॥ , भाषार्थ :- [ ये] यकारादि प्रत्यय परे रहते [च] भी कृ अङ्ग से उत्तर उकार प्रत्यय का नित्य ही लोप होता है | कृ उ यासुट् सुट् ति = कर् उ यास् स् त् यहाँ उत्व (६|४|११०) तथा उकार लोप होकर कुर या स् स् तू रहा, पश्चात् लिङः सलोपो० (७२७६ ) से दोनों सकारों का लोप हो कर कुर्यात् आदि रूप बने । कुर्युः में झेर्जुस् (३|४|१०८) एवं उस्यपदा- न्तात् ( ६ ११६३) सूत्र विशेष लगेंगे || अत उत्सार्वधातुके || ६ |४|११० ॥ अतः ६|१|| उत् १|१|| सार्वधातुके ७|१|| अनु० - करोतेः, उतः प्रत्ययात्, क्ङिति, अङ्गस्य || अर्थ:-उकारप्रत्ययान्तस्य करोतेरकारस्य स्थाने उकार आदेशो भवति, क्ङिति सार्वधातुके परतः ॥ उदा० कुरुतः कुर्वन्ति ॥ ॥

भाषार्थः - उकारप्रत्ययान्त कृ अङ्ग के [ अतः ] अकार के स्थान में [उत्] उकारादेश हो जाता है, किंतु ङित् [ सार्वधातुके ] सार्वधातुक परे रहते | कृ को गुण रपरत्व करने पर ‘अ’ के स्थान में उत्व होता है | सिद्धियाँ परि० १|२| ४ में देखें ||
यहाँ से ‘सार्वधातुके’ की अनुवृत्ति ६|४|११८ तक जायेगी ||पाद: 1
षष्ठोऽध्यायः
इनसोरल्लोपः || ६ |४ | १११ ॥
३१५
इनसोः ६|२|| अल्लोपः १|१|| स० - श्नश्च अश्च श्नसौ (शकन्ध्वादिवत् पररूपम्) तयो: ‘इतरेतरद्वन्द्वः । अतो लोपः, अल्लोपः, षष्ठीतत्पुरुषः ॥ अनु० - सार्वधातुके, क्ङिति ॥ अर्थ :- इनस्यास्तेश्चाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः ॥ उदा० - रुन्धः, रुन्धन्ति । भिन्तः, भिन्दन्ति । अस्ते:– स्तः, सन्ति ||
भाषार्थ: – [श्नसोः ] श्नम् प्रत्यय तथा अस् धातु के [ अल्लोपः ] अकार का लोप होता है, किंतु ङित् सार्वधातुक परे रहते || परि० १|१|४६ के रुणद्धि के समान रुन्धः में सब कार्य जानें, केवल यहाँ श्न के अ का लोप तस् ङित् सार्वधातुक परे रहते होता है । नकार को अनुस्वार ( ८|३|२४) तथा परसवर्ण (८:४१५८) हो कर पुनः नकार होता है अतः न् के असिद्ध (२१) होने से णत्व भी नहीं होता है । स्तः सन्ति की सिद्धि परि० १|१|५७ में देखें ||
यहाँ से ‘लोप:’ की अनुवृत्ति ६ |४|११२ तक जायेगी ||
श्नाभ्यस्तयोरातः || ६ |४|११२ ॥
शनाभ्यस्तयोः ६|२|| आतः ६ | १|| स०– ना० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – लोप:, सार्वधातुके क्ङिति, अङ्गस्य ॥ अर्थः- श्ना इत्येतस्य अभ्यस्तानाञ्चाङ्गानामाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः ॥ उदा० - लुनते, लुनताम्, अलुनत | अभ्यस्तानाम् - मिमते, मिमताम्, अभिमत । संजिहते, संजिताम्, समजिहत ||
1
भाषार्थ :- [श्नाभ्यस्तयोः ] श्ना तथा अभ्यस्तसंज्ञक के [आत: ] आकार का लोप होता है, किंतु ङित् सार्वधातुक परे रहते ।। यद्यपि कितू ङित् सामान्य सार्वधातुक प्रत्यय परे रहते आकार का लोप कहा है, तथापि उत्तर सूत्र में हलादि कित् ङित् सार्वधातुक में ईकारादेश का विधान होने से यहाँ अजादि सार्वधातुक में ही यह विधि जाननी चाहिये ॥ परि० ९।३।१४ भाग १ में व्यतिलुनते की सिद्धि की है, तद्वत् लुनते, ( बहुवचन) लुनताम्, (लोट में श्रमेत: ३ | ४१६० लगकर ) की सिद्धि जाने । माङ माने धातु को श्लो (६|१|१०) से द्वित्व एवं अभ्यास को भृञामित् (७|४|७६ ) से इत्व होकर ‘मि मा अ ते’ रहा । उभे अभ्यस्तम्

5 ३१६ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः (६) ११५ ) से अभ्यस्त संज्ञा होकर प्रकृत सूत्र से आकार लोप करके मिमते बन गया । इसी प्रकार मिमताम्, अभिमत (लङ ) तथा ओहाङ गतौ धातु से संजिते आदि भी समझें ।। यहाँ से ‘श्नाभ्यस्तयो:’ की अनुवृत्ति ६|४|११३ तक तथा ‘आत’ की ६|४|११४ तक जायेगी ॥ ई हल्योः || ६|४|११३ ॥ ई लुप्तप्रथमान्तनिर्देशः ॥ हलि ७|१|| अघोः ६१|| स० न घुः अधुः, तस्य’ ं ‘नन्तत्पुरुषः ॥ अनु० - श्नाभ्यस्तयोः, आतः, सार्वधातुके, क्ङिति, अङ्गस्य || अर्थ:- धुवर्जितानां श्नान्तानामङ्गानामभ्यस्तानाञ्च आतः स्थाने ईकारादेशो भवति हलादौ किति सार्वधातुके परतः ॥ उदा०- लुनीतः पुनीतः, लुनीथः पुनीथः, लुनीते पुनीते । अभ्यस्तानाम्-मिमीते, मिमीषे, मिमीध्वे, संजिहीते, संजिद्दीध्वे ॥ भाषार्थ :- [ अघो: ] घु संज्ञक को छोड़ कर जो श्नान्त अङ्ग एवं अभ्यस्तसंज्ञक अङ्ग उनके आकार के स्थान में [ई] ईकारादेश होता है [हलि ] हलादि कित् ङित् सार्वधातुक परे रहते ।। भाग १ परि० १।३।१८ में परिक्रीणीते की सिद्धि की है, तद्वत् लुनीते पुनीते आदि भी जानें | परस्मैपद में तस् थस् हलादि ङित् (११२३४) सार्वधातुक परे रहते लुनीतः लुनीथः आदि की सिद्धि जानें । मिमीते आदि में पूर्ववत् द्वित्वादि कार्य होगा || यहाँ से ‘हलि’ की अनुवृत्ति ६|४|११६ तक जायेगी || इद्दरिद्रस्य || ६ |४|११४ ॥ इत् १|१|| दरिद्रस्य ६ |१|| अनु०हलि आतः, सार्वधातुके, क्ङिति अङ्गस्य ॥ अर्थ:- दरिद्रातेरातो इलादौ क्ङिति सार्वधातुके परत इकारादेशो भवति ।। उदा० - दरिद्रितः, दरिद्रिथः, दरिद्रिवः, दरिद्रिमः ॥ १ भाषार्थ:- [ दरिद्रस्य ] दरिद्रा धातु के आकार के स्थान में [ इत् ] इकारादेश होता है, हलादि कित् ङित् सार्वधातुक परे रहते ।। १. आकार की अनुवृत्ति के बिना भी प्रलोन्त्यस्य के नियम से अन्त्य आकार को ही ईकारादेश होगा, अतः अनुवृत्ति स्पष्टार्थ है ।पाद: ] षष्ठोऽध्यायः यहाँ से ’ इत्’ की अनुवृत्ति ६|४|११६ तक जायेगी || भियोऽन्यतरस्याम् ||६|४|११५ ॥ ३१७ भियः ६ | १ || अन्यतरस्याम् ७|१|| अनु० – इत्, हलि, सार्वधातुकें, क्ङिति, अङ्गस्य ॥ अर्थ:- भी इत्येतस्याङ्गस्य विकल्पेन इकारादेशो भवति, हलादौ क्ङिति सार्वधातुके परतः ॥ उदा० – बिभितः बिभीतः, बिभिथः, बिभीथः, बिभिवः बिभीवः, बिभिमः बिभीमः ॥ भाषार्थ: - [ भियः ] भी अङ्ग को [ अन्यतरस्याम् ] विकल्प करके हलादि कित् ङित् सार्वधातुक परे रहते इकारादेश होता है | पक्ष में दीर्घ ही रहेगा | अभ्यास कार्य एवं द्वित्व पूर्ववत् जानें | अन्त्य अलू ‘ई’ को इकार आदेश होगा || यहाँ से ‘अन्यतरस्याम्’ की अनुवृत्ति ६ | ४|११७ तक जायेगी । जहातेश्च ||६|४|११६ ॥ जहाते : ६| १ || च अ० ॥ अनु० - अन्यतरस्याम्, इत्, हलि, सार्व- धातुके, क्ङिति, अङ्गस्य || अर्थः- जहातेश्च इकारादेशो भवति विकल्पेन हलादौ किति सार्वधातुके परतः ॥ उदा० – जहितः, जहीतः, जहिथः, जहीथः ॥ भाषार्थ : - [जहात: ] ओहाक त्यागे अङ्ग को [च] भी इकारादेश विकल्प से होता है, हलादि कित् ङित् सार्वधातुक परे रहते ॥ ई हल्यघोः से अभ्यस्त के अ को नित्य ईत् प्राप्त था, सो इत् अभाव पक्ष में ईत् ही होता है । भाग १ पृ० ७५५ के जुहोति के समान द्वित्वादि कार्य जानें || यहाँ से ‘जहाते:’ की अनुवृत्ति ६ |४|११८ तक जायेगी || आ च हौ ||६|४|११७ ॥ आ लुप्तप्रथमान्तनिर्देशः || च अ० ॥ हौ ७७१॥ अनु०- जहाते:, इत्, अन्यतरस्याम् | अर्थः– जहातेराकारश्चान्तादेशो अन्य- तरस्यां भवति इकारश्च हौ परतः ॥ उदा० - जहाहि, जहिहि, जहीहि || भाषार्थ :- ओहाकू अङ्ग को [आ] आकार आदेश विकल्प से होता है [च] तथा इकार आदेश भी विकल्प से होता है [हौ] हि परे ! ३१८ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: रहते ॥ पूर्वसूत्र में इकारादेश विकल्प से कहा है, यहाँ आकारादेश का भी विकल्प से विधान किया, अतः पक्ष में पूर्ववत् ईकार देश (६|४|११३) होकर तीन रूप बनते हैं || लोपो थि || ६ |४|११८ ॥ लोपः १११ ॥ यि ७ ॥१॥ अनु० - जहाते, सार्वधातुके, क्ङिति ॥ अर्थ:- जहातेर्लोपो भवति यकारादौ क्ङिति सार्वधातुके परतः ॥ उदा०- जह्यात्, जह्याताम्, जघुः ॥ भाषार्थ :- ओहाक अङ्गका [लोपः ] लोप होता है [य] यकारादि कित् ङित् सार्वधातुक परे रहते || अलोन्त्यस्य ( १|१| ५१ ) से अन्त्य आकार का लोप हो जायेगा || ध्वसोरेद्धावभ्यासलोपश्च ॥ ६|४|११९॥ ध्वसोः ६|२|| एत् ||१|| हौ ७|१|| अभ्यासलोपः १|१|| च अ० ॥ स - ध्वसोः इत्यत्रेतरेतरद्वन्द्वः । अभ्यासस्य लोपः अभ्यासलोपः, षष्ठीतत्पुरुषः ॥ अनु० - अङ्गस्य, क्ङिति ॥ श्रर्थः - घुसंज्ञकानामङ्गानामस्तेश्च एकारा- देशो भवति et frefत परतोऽभ्यासलोपश्च ॥ उदा०- देहि, घेहि । अस्तेः - एधि ॥ भाषार्थ:- [ ध्वसोः ] घुसंज्ञक अङ्ग को एवं अस् को [एत् ] एका- रादेश [च] तथा [ अभ्यासलोपः ] अभ्यास का लोप होता है [हौ ] हित् परे रहते | हि ङित् सार्वधातुक है। देहि घेहि की सिद्धि भाग १ परि० १|१|१६ में देखें, तथा एधि की सिद्धि सिद्धवदत्रा० ( ६/४/२२ ) सूत्र में देखें || || यहाँ से ‘एत् अभ्यासलोपश्च’ की अनुवृत्ति ६ |४| १२६ तक जायेगी || अत एकहलमध्येऽनादेशादे लिटि || ६ |४|१२० ॥ अतः ६ |१|| एकहल्मध्ये ७|१|| अनादेशादे : ६ | १|| लिटि ७|१|| स०-एकश्च एकश्च एकौ । एकौ च तौ हलौ च एकहलौ, कर्मधारयस्तत्पुरुषः । एकहलोर्मध्यः एकहल्मध्य:, तस्मिन् षष्ठीतत्पुरुषः । अविद्यमान आदेश आदिर्यस्य सपाद: ] षष्ठोऽध्यायः ३१६: अनादेशादिस्तस्य बहुव्रीहिः ॥ अनु० - एतू, अभ्यासलोपश्च क्ङिति, अङ्गस्य || अर्थ:- लिटि परतः अनादेशादेरङ्गस्य एक हल्मध्ये = अस- हाययोर्हलोर्मध्ये योऽकारस्तस्य एकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः ॥ उदा० - रेणतुः, रेणुः येमतुः येमुः, पेचतुः, पेचुः, देमतुः, देमुः ॥ भाषार्थः - लिट् परे रहते [ अनादेशादे: ] अनादेशादि अङग के (अर्थात् लिट् परे जिस अङ्ग के आदि को आदेश नहीं हुआ है) [एकहलमध्ये ] एक = असहाय = ( अकेले दो) हलों के बीच में वर्त्तमान जो [तः] अकार उसको एकारादेश तथा अभ्यासलोप हो जाता है कितू ङित् [लिटि] लिट परे रहते || एक शब्द यहाँ असहायवाची है || रण धातु को द्वित्वादि होकर ‘र रण अतुस्’ रहा। अब यहां ‘रण’ अग के आदि ‘र’ को लिट् को मानकर आदेश नहीं हुआ है, अतः यह अनादेशादि अङग है, एवं ‘रण’ के र का अ, र तथा ण् इन असहाय हलों के बीच में है । इस प्रकार अकार के एकहल्मध्य होने से अभ्यास लोप एवं अकार को एत्व प्रकृत सूत्र से हो गया है । इसी प्रकार येमतुः आदि में जाने || ‘लिटि’ पद की आवृत्ति करने से एक ‘लिटि’ का संबन्ध ‘अनादेशादेः’ के साथ होता है और दूसरे का ‘क्ङिति’ के साथ । अनादेशादेः के साथ लिटि का संबन्ध इसलिए किया जाता है कि जो धातु को आदि आदेश लिट् निमित्तक नहीं होते सामान्य होते हैं उनमें निषेध न हो । यथा षध = संघ - सेधतुः, सेधुः, णम = नम- नेमतुः नेमुः ये सत्व नत्व सामान्य आदेश हैं । यहाँ से ‘अतः लिटि’ की अनुवृत्ति ६|४|१२६ तक तथा ‘एकहल्मध्ये अनादेशादे : ’ की ६|४|१२१ तक जायेगी || थलि च सेटि || ६|४|१२१ ॥ थलि ७|१|| च अ० ॥ सेटि ७|१|| अनु० - अत एकहल्मध्येऽना- देशादेर्लिटि, एत्, अभ्यासलोपश्च अङ्गस्य ॥ अर्थ:- थलि च सेटि परतो ऽनादेशादेरङ्गस्यासहाययोर्हलोर्मध्ये वर्त्तमानस्याकारस्य स्थाने एकारादेशो भवत्यभ्यासलोपश्च ॥ उदा० - पेचिथ, शेकिथ ॥ भाषार्थ : - [सेटि] सेटू [थलि ] परे रहते [च] भी अनादेशादि ३२० अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः अग के दो असहाय हलों के मध्य में वर्त्तमान जो अकार उसके स्थान में एकार आदेश हो जाता है, तथा अभ्यास का लोप होता है || पेचिथ शेकिथ की सिद्धि परि० ३|४|११५ में देखें ॥ थलू कित् ङितू नहीं है, अतः इस सूत्र का आरम्भ अडिदर्थ हैं | यहाँ से ‘थलि च सेटि’ की अनुवृत्ति ६|४|१२६ तक जायेगी || तफलभजत्रपश्च ||६|४|१२२|| तृफलभजन्त्रपः ६१ ॥ च अ० ॥ स० - तु च फलश्च भजश्च त्रपश्च तू… त्रपम् तस्य ‘समाहारो द्वन्द्वः ॥ अनु० - थलि च सेटि, अतः लिटि, एतू, अभ्यासलोपश्र्च, क्ङ्गिति, अङ्गस्य ॥ अर्थ :- तृ, फल, भज, त्रप इत्येतेषाम- ङ्गानामकारस्य स्थाने एकारादेशो भवति अभ्यासलोपश्च क्ङिति लिटि - परतस्थलि च सेटि || उदा० - तेरतु:, तेरुः, तेरिथ । फेलतुः फेलुः फेलिथ । भेजतुः, भेजुः, भेजिथ । त्रेपे, त्रेपाते, त्रेपिरे ॥ भाषार्थ:- [तृफलभजत्रपः ] त, फल, भज, त्रप इन अङ्गों के अकार के स्थान में [च] भी एकारादेश तथा अभ्यासलोप होता है, कित् ङित् लिट् परे रहते तथा सेट् थल परे रहते ।। तेरतुः में तू को गुण ऋच्छत्यताम् (७|४|११ ) से होता है, अतः न शसदद ० (६|४|१२६) से त को अभ्यासलोप तथा एत्व प्रतिषेध प्राप्त था, यहाँ विधान कर त फल से फल निष्पत्तौ एवं निफला विशरणे दोनों का ग्रहण होता है । फल तथा भज को अभ्यास कार्य होकर ‘पब’ आदि को ये आदेश होते हैं, अतः दिया । 十 आदेशादि होने से अप्राप्ति थी तथा त्रप धातु में आकार अनेक हट्मध्य वाला है, अतः उसे पूर्वसूत्र से प्राप्ति नहीं थी, सो सर्वत्र विधान कर दिया || राधो हिंसायाम् || ६ |४| १२३ ॥ राधः ६|१|| हिंसायाम् ७|१|| अनुथलि च सेटि, अतः लिटि, एत्, अभ्यासलोपश्च क्ङिति, अङ्गस्य ॥ अर्थः- हिंसायामर्थे राधोऽ- अङ्गस्यावर्णस्य स्थाने एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि || उदा० – अपरेधतुः, अपरेधुः, अपरेधिथ ॥ , भाषार्थ:– [हिसायाम् ] हिंसा अर्थ में वर्तमान [राधः ] राध अङ्गषष्ठोऽध्यायः ३२१ पादः ] के अवर्ण के स्थान में एकार आदेश तथा अभ्यासलोप होता है, कित ङित् लिट् परे रहते तथा सेट् थल परे रहते || ६|४|१२० से अकार के स्थान में एत्व प्राप्त था, आकार के स्थान में प्राप्त नहीं था, अतः कह दिया । यहाँ तपरत्वनिर्दिष्ट ‘अत:’ की अनुवृत्ति होने पर भी राध में ह्रस्व अकार का संभव न होने से दीर्घ आकार को ही एत्व होता है | वा भ्रमुत्रसाम् ||६|४|१२४ ॥ वा अ० ॥ भ्रमुत्रसाम् ६|३|| स० ज च भ्रमुश्च त्रसू च जभ्रमु- त्रसस्तेषाम् … इतरेतरद्वन्द्वः ॥ अनु० – थलि च सेटि, अतः लिटि, एत् अभ्यासलोपश्च क्ङिति, अङ्गस्य ॥ अर्थ:-ज, भ्रमु, त्रसू, इत्येतेषाम- गानामतः स्थाने एकारादेशो वा भवति, अभ्यासलोपश्च क्ङिति लिटि परतस्थलि च सेटि || उदा० - जेरतु:, जेरुः, जेरिथ । पक्षे न भवति- | जजरतु:, जजरुः, जजरिथ । भ्रमतुः भ्रमु भ्रमिथ । पक्षे - बभ्रमतुः, बभ्रमुः बभ्रमिथ । सतुः, त्रेसुः, बेसिथ । पक्षे - तत्रसतुः, तत्रसुः, तत्रसिथ || । भाषार्थ: - [ जुम्रमुत्रसाम् ] जू, भ्रमु त्रस् इन अंगों के अकार के स्थान में एत्व तथा अभ्यासलोप [वा ] विकल्प से होता है, कित ङित् लिट परे रहते तथा सेट् थल परे रहते || पूर्ववत् जको ऋत्पताम् से गुण होता है, अतः न शसदद० से गुणकृत अकार होने से निषेध प्राप्त था विधान कर दिया । इसी प्रकार भ्रम् धातु के आदेशादि और अनेक हलमध्य होने से, एवं त्रस् में अनेकद्दलमध्य अकार होने से एत्वाभ्यासलोप प्राप्त नहीं था सो विकल्प से प्राप्त करा दिया || यहाँ से ‘वा’ की अनुवृत्ति ६ | ४ | १२५ तक जायेगी || फणां च सप्तानाम् || ६|४|१२५ ॥ फणाम् ६|३|| च अ० ॥ सप्तानाम् ६|३|| अनु० - वा, अतः लिटि, थलि च सेटि, एत् अभ्यासलोपश्च क्ङिति, अङ्गस्य ॥ अर्थ:-फणा- दीनां सप्तानां धातूनामवर्णस्य स्थाने वा एकार आदेशो भवति, अभ्यास- लोपश्च लिटि क्ङिति परतस्थलि च सेटि | उदा० – फेणतु:, फेणुः, फेणिथ । पक्षे- पफणतुः पफणुः, पफणिथ । राजू - रेजतुः, रेजुः रेजिथ । पक्षे - रराजतुः श्राजुः, रराजिथ । टुभ्राज-भेजे, भेजाते, २१ 1 । ३२२ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: ब्रेजिरे । पक्षे - बभ्राजे, बभ्राजाते, बभ्राजिरे । टुभ्राशृ-भ्रेशे, भ्र्शाते, शिरे । पक्षे - बभ्राशे, बभ्राशाते, बभ्राशिरे । टुभ्लाट - भ्लेशे, भले- शाते, मलेशिरे । पक्षे- बभ्लाशे, बभ्लाशाते, बभ्लाशिरे । स्यमु - स्ये- । मतुः स्येमुः स्येमिथ । पक्षे - सस्यमतुः सस्यमुः सस्यामिथ । स्वन- स्वेनतुः स्वेनुः, स्वेनिथ । पक्षे - सस्वनतुः, सखनुः, सस्वनिथ ॥ । भाषार्थ:- [ फणाम् ] फण आदि [ सप्तानाम् ] सात ( अर्थात् फण से लेकर कुल सात ) धातुओं के अवर्ण के स्थान में [च] भी विकल्प से एत्व तथा अभ्यास लोप होता है, कितू ङित् लिट् तथा सेट् थलू परे रहते || बहुवचन निर्देश से यहाँ आदि अर्थ लिया जाता है अतः ‘फणादि जो सात धातुऐं ऐसा अर्थ होगा। कहीं आदेशादि एवं कहीं पर अनेक हल्मध्य और कहीं दीर्घ आकार होने से एत्वाभ्यास लोप की प्राप्ति नहीं थी, सो विधान कर दिया || न शसददवादिगुणानाम् ||६|४|१२६ ॥ . न अ० || शसददवादिगुणानाम् ६|३|| स० - वकार आदिर्यस्य स वादिः, बहुव्रीहिः । शसश्च ददश्च वादिश्च गुणश्च शसददवादिगुणास्तेषाम् इतरेतरद्वन्द्वः ॥ अनु० थलि च सेटि, अतः लिटि, एत् अभ्यासलोपश्च, क्ङिति, अङ्गस्य || अर्थ:- शस, दद इत्येतयोर्वकारादीनां च धातूनां गुणशब्देनाभिनिर्वृत्तस्य च योऽकारस्तस्य स्थाने एकारादेशो ऽभ्यास लोपश्च न भवति, लिटि क्ङिति थलि च सेटि परतः । उदा० - विशशसतुः, विशशसुः, विशशसिथ । दददे, दददाते दददिरे । वादीनाम् - ववमतुः, वत्रमुः, ववमिथ । गुणस्य - विशशरतुः, विशशरुः, विशशरिथ, लुलविथ, पुपविथ || भाषार्थ :- [शसददवादिगुणानाम् ] शस दद तथा वकार आदि वाली एवं गुण ऐसा उच्चारण करके गुणादेश द्वारा निष्पन्न जो अकार उसके स्थान में एत्व तथा अभ्यासलोप कित् ङित् लिट् एवं थल परे रहते [न] नहीं होता है || ‘गुण’ शब्द से यहाँ ‘गुण करके जो निष्पन्न अकार ऐसा अर्थ अभिप्रेत है । यथा श को गुण करके जो शर का अकार हुआ उसको एत्व अभ्यासलोप नहीं होता, एवं लू को गुण तथा अवादेश करके जो अकार निष्पन्न हुआ उसको भी नहीं होता || अत एकहल (६)४ | १२० ) से सर्वत्र प्राप्ति थी, निषेध कर दिया ।। ទपाद: ] षष्ठोऽध्यायः अर्वणस्त्र सावनञः ||६|४|१२७॥ ३२३ अर्वणः ६|१|| तृ लुप्तप्रथमान्त निर्देशः || असौ ७|१|| अनमः ५|१|| स० - असौ, अनन इत्युभयत्र नव्व्तत्पुरुषः ।। अनु० - अङ्गस्य || अर्थ :– नना रहितस्य अन् इत्येतस्याङ्गस्य तृ इत्ययमादेशो भवति, सुश्चेत्ततः परो न भवति ॥ उदा० - अर्वन्तौ अर्वन्तः, अर्वन्तम्, अर्वन्तों, अतः, अर्थता अद्भ्याम्, अर्वद्भिः । अर्वती, आर्वतम् ॥ भाषार्थ:- [ अर्वणः ] अर्वन् अङ्ग को [तृ] तृ आदेश होता है, यदि अर्वन् शब्द से परे [असो] सु न हो, तथा वह अर्वन् अङ्ग [अनञः ] नञ से उत्तर भी न हो || अलोन्त्यस्य से अन्त्य अल् न् को तृ आदेश होकर अर्वट रहा । ऋकार की इत् संज्ञा होने से उगिदचां० (७|१|७०) से नुम् आगम होकर अर्वन्त् औ - अर्वन्तौ बना । उगितश्च (४|११६ ) से ङीप् होकर अर्वती, तथा अपत्यार्थ विवक्षा में अण् होकर आर्श्वतम् बन गया || यहाँ से ‘तृ’ की अनुवृत्ति ६ |४| १२८ तक जायेगी || मघवा बहुलम् || ६|४|१२८|| " मघवा, सुब्व्यत्ययेनात्र षष्ठ्यर्थे प्रथमा || बहुलम् १|१२|| अनु०- तृ, अङ्गस्य ॥ अर्थ:- मघवन् इत्येतस्याङ्गस्य बहुलं तु इत्ययमादेशो भवति ॥ उदा० - मघवान् मघवन्तौ मघवन्तः, मघवन्तम्, मघवन्तौ, मघवतः, मघवता । मघवती, माघवतम् । बहुलवचनात् न च भवति मघवा मघवानौ, मघवानः मघवानम् मघवानौ मघोनः मघोना इत्यादयः । स्त्रियाम् - मघोनी, माघवनम् ॥ भाषार्थ :- [ मघवा ] मघवन् अङ्ग को [ बहुलम् ] बहुल करके तृ आदेश होता है ।। मघवान् की सिद्धि में नुमादि कार्य परि० १|११५ में प्रदर्शित चितवान् के समान जानें। जब लृ आदेश नहीं होगा तो परि० १|१|४२ में प्रदर्शित ‘राजा’ के समान मघवा की सिद्धि होगी । मघवती माघवतम् में पूर्ववत् कार्य जानें || भस्य || ६ |४|१२९ ॥ भस्य ६|१|| अर्थ:– अधिकारोऽयम् आ अध्यायपरिसमाप्तेः । यदित ३२४ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः ऊर्ध्वमनुक्रमिष्यामो भस्य इत्येवं तद्वेदितव्यम् ॥ उदा० - वदयति पादः पत्-द्विपदः पश्य, द्विपदा कृतम् ॥

भाषार्थ:- भस्य यह अधिकार सूत्र है । अध्याय की समाप्ति पर्यन्त ( ६ । ४ । १७५) जायेगा, अतः आगे [भस्य ] भ संज्ञक को ऐसा अर्थ सर्वत्र सूत्रों में होता जायेगा || यचि भम् (१।४।१८ ) से यकारादि अजादि सर्वनामस्थान भिन्न स्वादि प्रत्ययों के परे रहते पूर्व की भ संज्ञा कही है, अतः द्विपदः द्विपदा में शस् एवं टा परे रहते पूर्व की भ संज्ञा होकर पादः पत् से पाद शब्द को पद आदेश हो गया है ।
पादः पत् || ६ |४| १३० ॥
पादः ६ |१| पत् १|१|| अनु० - भस्य, अङ्गस्य ॥ अर्थ:- पाशब्दान्त-
६|१|| अनुभस्य, स्याङ्गस्य भस्य पद् इत्ययमादेशो भवति || उदा० - द्विपदः पश्य, द्विपदा, द्विपदे, द्विपदिकां ददाति, त्रिपदिकां ददाति, वैयाघ्रपद्यः ॥
भाषार्थ :- भसंज्ञक [पादः ] पाद शब्द को [ पत्] पत् आदेश हो जाता है || पादू शब्द यहाँ अकार लोप किया हुआ लिया गया है । द्वौ पादौ अस्य द्विपाद, यहाँ संख्या सुपूर्वस्य (५|४|१४०) से ‘पाद’ के ‘द’ के ‘अ’ का लोप होता है । द्विपदिकाम् यहाँ पादशतस्य० (५|४|१) से चुन प्रत्यय एवं द के अ का लोप होता है । वैयाघ्रपद्यः यहाँ पादस्य लोपो० (५|४|१३८) से अकार लोप हुआ है, इस प्रकार सर्वत्र हलन्त पाद शब्द है । वैयाघ्रपद्यः में यन् (४।१।१०५) परे रहते पाद की भ संज्ञा है, सो पत् आदेश हो गया || समास में ही पाद के अकार का सर्वत्र लोप होता है, अत: ‘पाशब्दान्त’ ऐसा अर्थ किया है । ‘निर्दिश्य- मानस्यादेशा भवन्ति’ इस नियम से सूत्र में निर्दिष्ट शब्द पादू को ही पत् आदेश होगा न कि सम्पूर्ण तदन्त शब्द को ||
वसोः सम्प्रसारणम् || ६ |४| १३१ ॥
वसोः ६|१|| सम्प्रसारणम् १|१|| अनु० – भस्य, अङ्गस्य ॥ अर्थ:- वस्वन्तस्याङ्गस्य भस्य सम्प्रसारणं भवति ॥ उदा० - विदुषः पश्य । विदुषा, विदुषे । पेचुषः पश्य, पेचुषा, पेचुषे । ययुषः ॥
भाषार्थ :- [ वसोः ] वसु अन्त वाले भसंज्ञक अङ्ग को [ सम्प्रसारणम् ]पाद: ]
षष्ठोऽध्यायः
३२५.
सम्प्रसारण होता है | विद ज्ञाने धातु से शट ( ३ | २ | १२४ ) प्रत्यय होकर ‘विद् शतृ शस्’ रहा । विदेः शतुर्वसुः (७१११३६ ) से शत्रु के स्थान में १|१|५४ से वसु आदेश होकर ‘विद् वस् शस्’ रहा। अब भ संज्ञा होकर सम्प्रसारण एवं (८२३०५६) पत्व होकर विदुषः बना । इसी प्रकार पच धातु से लिट् होकर तथा लिटू के स्थान में क्वसुश्च ( ३।२।१०७) से क्वसु होकर पच् क्वसु रहा । लिट्स्थानी क्वसु होने से लिट् के सब कार्य द्वित्वादि होकर ‘प पच वस’ रहा। अत एकह० (६|४|१२०) से अभ्यास लोप एवं एत्व होकर ‘पेच् वस् शस्’ रहा । सम्प्रसारण होकर पेचुषः बन गया । या से वसु होकर या या कसु = यया वसु शस्य या उस अस् यहाँ आतो लोप इटि च (६४) ६४) से आकारलोप होकर ययुषः बना । सम्प्रसारण हो जाने पर वलादि आर्धधातुक न होने से ७ |२| ६७ से इटू नहीं होता ||
यहाँ से ‘सम्प्रसारणम्’ की अनुवृत्ति ६|४|१३३ तक जायेगी ||
वाह ऊठ् ||६|४|१३२॥
वाह : ६ | १ || ऊठ् १|१|| अनु० — सम्प्रसारणम्, भस्य, अङ्गस्य ॥ अर्थः
  • वाह् इत्येवमन्तस्याङ्गस्य भस्य ऊठ इत्येतत् सम्प्रसारणं भवति ॥ उदा० प्रष्ठौहः, प्रष्ठौदा, प्रष्ठौ । दिव्यौह:, दित्यौहा, दित्यौहे ॥ भाषार्थ :- [वाह : ] वाह अन्त वाले भसंज्ञक अङ्ग को सम्प्रसारण- संज्ञक [ऊठ ] ऊठ् होता है। ऊठ के सम्प्रसारणसंज्ञक होने से जिस प्रकार सम्प्रसारण ‘यण’ के स्थान में होता है, उसी प्रकार ऊठ् भी यण् के स्थान में अर्थात् ‘व्’ को होता है, अन्यथा अलोन्त्यस्य से अन्त्य अलू को होता । सिद्धियाँ एत्येधत्यूट्सु (६।११८६) सूत्र में देखें | श्वयुवमघोनामतद्धिते ||६|४|१३३ ॥ श्वयुवमघोनाम् ६|३|| अतद्धिते ७|१|| स० श्वा च युवा च मघवा च श्वयुवमघवानस्तेषां इतरेतरद्वन्द्वः । अतद्धित इत्यत्र नमूतत्पुरुषः ॥ अनु० - सम्प्रसारणम्, भस्य, अङ्गस्य || अर्थः- श्वन्, युवन, मघवन इत्येतेषां भसंज्ञकानामङ्गानामतद्धिते प्रत्यये परतः सम्प्रसारणं भवति ॥ उदा :- शुनः, शुना, शुने । यून:, यूना, यूने । मघोनः, मघोना, मघोने ॥ । …… ३२६ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: भाषार्थ:– [श्वयुवमघोनाम् ] श्वन्, युवन् मघवन् इन भसंज्ञक अङ्गों को [द्धि] तद्धित भिन्न प्रत्यय परे रहते संप्रसारण होता है || युवन् के वू को सम्प्रसारण ‘उ’ होकर सवर्णदीर्घत्व होता है, तथा मघवन को सम्प्रसारण होकर श्राद् गुणः (६।१३८४ ) से गुण एकादेश हो जाता है । सम्प्रसारण करने पर सम्प्रसारणाच ( ६ |१| १०४) सूत्र लग ही जायेगा || अल्लोपो ऽनः || ६ |४ | १३४ ॥ अल्लोपः १|१|| अनः ६ | १|| स० - अतो लोपो ऽल्लोपः, षष्ठीतत्पुरुषः ॥ अनु० - भस्य, अङ्गस्य ॥ श्रर्थः - अन इत्येवमन्तस्याङ्गस्य भस्य अकार- लोपो भवति || उदा० - राज्ञः पश्य, राज्ञा, राज्ञे । तक्ष्णः, तक्षणा, तक्ष्णे ॥ भाषार्थ:- [ अन ] अन् है अन्त में जिसके ऐसे भसंज्ञक अङ्ग के [ अल्लोपः ] अकार का लोप होता है ॥ राजन् शस् यहाँ अकार लोप होने पर श्चुत्व ( ८|४|३९) होकर राज्ञः बना । तक्षन् शस् = तक्षून् अस् = तणः णत्व होकर बन गया || यहाँ से ‘अत्’ की अनुवृत्ति ६ । ४ । १३८ तक, तथा ‘लोपः’ की ६।४।१४५ तक एवं ‘न’ की ६|४|१३७ तक जायेगी | पपूर्वहन्धृतराज्ञामणि || ६ |४|१३५ || षपूर्वहन्धृतराज्ञाम् ६|३|| अणि ७|१|| स० - षकार: पूर्वो यस्मिन् स पपूर्वः, बहुव्रीहिः । षपूर्वश्च हन् च धृतराजा च षपूर्वहन्धृत- राजानस्तेषाम्’’ ‘इतरेतरद्वन्द्वः ॥ अनु० - अल्लोपोनः, भस्य, अङ्गस्य ॥ अर्थ :- षकारपूर्वस्य हनो धृतराज्ञश्च अङ्गस्य भस्य अनोऽकारस्य अणि परतो लोपो भवति । उदा० - षपूर्व - उक्ष्णोऽपत्यम् = औक्षणः, ताच्णः । हन्- भ्रूणं हतवान् = भ्रौणघ्नः । धृतराजन - धार्तराज्ञः ।। भाषार्थ : - [षपूर्वहन्धृतराज्ञाम् ] षकार पूर्व में है जिसके ऐसा जो अन्, तथा हन् एवं धृतराजन् भ संज्ञक अङ्ग उसके अकार का लोप होता है, [आणि] अण् परे रहते || अन् (६|४|१६७ ) से प्रकृतिभाव होने से अल्लोपोऽनः से अकारलोप प्राप्त नहीं था, इसलिये यह सूत्र है ॥ उक्षन तक्षन शब्द षकार पूर्व अन् वाले हैं, अतः अपत्यार्थक (४/१/९२ )पादः ] षष्टोऽध्यायः ३२७ अणु के परे रहते अकार लोप हो गया है। भ्रौणघ्नः में ब्रह्मभ्रूण० (३/२/८७) से किपू करके पश्चात् अणू (४/१/६२) हुआ है । हो हन्तेविण ० ( ७१३/५४ ) से यहाँ हू को कुत्व भी हो जाता है । धृतराजन् शब्द में भी बहुव्रीहि समास होकर पूर्ववत् अण् प्रत्यय परे अकार लोप एवं श्चुत्व होकर धार्तराज्ञः बना है || विभाषा डिश्योः || ६ |४| १३६ ॥ विभाषा ||१|| ङिश्योः ७|२|| स० - ङिश्योः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अल्लोपोन:, अङ्गस्य ॥ अर्थ: - ङि शी इत्येतयोः परतः अन्न- न्तस्याङ्गस्य विकल्पेनाकारलोपो भवति ॥ उदा०-डि-राज्ञि, राजनि, साम्नि, सामनि । शी - साम्नी, सामनी ॥ . भाषार्थ:- [डियो: ] ङि तथा शी विभक्ति परे रहते अन् अन्त वाले अङ्ग के अकार का लोप [विभाषा ] विकल्प से हो जाता है | ‘सामन औ’ यहाँ नपुंसकाच ( ७११/१६ ) से औ को शी तथा म के अ का लोप होकर साम्नी बना । पक्ष में सामनी बनेगा | || न संयोगाद्वमन्तात् || ६ |४ | १३७|| न अ० ॥ संयोगात् ५ | १|| वमन्तात् ५|१|| सः - वश्च मश्च वमौ, वमौ अन्ते यस्य स वमन्तः, तस्मात् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० — अल्लोपोनः, भस्य, अङ्गस्य || अर्थ:-वकारान्तात् मकारान्तात् संयोगा- दुत्तरस्य अनोऽकारस्य लोपो न भवति ।। उदा० – वकारान्तात् पर्वणा, पर्वणे, अथर्वणा, अथर्वणे। मकारान्तात् - चर्मणा, चर्मणे ॥ भाषार्थ: - [ वमन्तात् ] वकार तथा मकार अन्त में है जिसके ऐसे [ संयोगात् ] संयोग से उत्तर (तदन्त भसंज्ञक ) अन् के अकार का लोप [न] नहीं होता || पर्वन् अथर्वन् में रू तथा वू का संयोग है उससे उत्तर जो अन् उसका लोप नहीं हुआ । इसी प्रकार चर्मन में र् तथा म् का संयोग है । लोपोsनः से प्राप्ति थी, प्रतिषेध कर दिया ।। अचः || ६|४|१३८ || अचः ६ | १|| अनु० - अल्लोपः, भस्य, अङ्गस्य ॥ अर्थ:—अच इत्यय- w ३२८ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: मञ्चतिर्लप्तनकारी गृह्यते, तदन्तस्याञ्चतेर्भस्य अकारस्य लोपो भवति ॥ उदा० - दधीचः पश्य, दधीचा, दधीचे । मधूचः पश्य, मधूचा, मधूचे ॥ भाषार्थ:- अनु धातु के नकार का लोप करके अचः यह निर्देश किया गया है ॥ भसंज्ञक लुप्तनकार वाले [अचः ] अनु के अकार का लोप होता है | सिद्धियाँ ६।३।१३६ सूत्र में देखें || यहाँ से ‘अच: ’ की अनुवृत्ति ६ |४| १३६ तक जायेगी || उद ईत् || ६|४|१३९|| उद: ५|१|| ईत् १|१|| अनु–अच:, भस्य, अङ्गस्य ॥ अर्थ:– उद् उत्तरस्य भसंज्ञकस्याच ईकारादेशो भवति । उदा० - उदीचः, उदीचा, उदीचे ॥ भाषार्थ:-[उदः ] उत् (उपसर्ग) से उत्तर भसंज्ञक (अनु) अचू को [ईत् ] ईकारादेश होता है || आदेः परस्य ( १|११५३) से आदि अक्षर ‘अ’ को ‘ई’ होगा । आतो धातोः || ६ |४|१४०॥ आतः ६ |१| धातोः ६ |१| अनु० - लोप:, भस्य, अङ्गस्य ॥ अर्थ:– आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपो भवति ॥ उदा०- कीलालपः पश्य, कीलालपा, कीलालपे, शुभंयः पश्य, शुभंया, शुभंये ॥ भाषार्थ : - [ श्रातः ] आकारान्त जो [धातोः ] धातु तदन्त भसंज्ञक अङ्ग के आकार का लोप होता है । यहाँ आकारान्त पा या धातुओं से तो मनिन्क्व० (३२ (७४) से विच् प्रत्यय उदाहरणों में होता है, अतः उदाहरणों में आकारान्त धातु के आकार का (११११५१) लोप प्रकृत सूत्र से हुआ है || मन्त्रेष्वायादेरात्मनः ||६|४|१४१ ॥ मन्त्रेषु ७|३|| आङि ७|१|| आदेः ६|१|| आत्मनः ६|१|| अनु० लोपः, भस्य, अङ्गस्य ॥ अर्थ:– आङि परतो मन्त्रेषु आत्मन आदेर्लोपो भवति ॥ उदा० - त्मना देवेषु (ऋ० ७/७/१) त्मना सोमेषु ॥पाद: ] षष्ठोऽध्यायः ३२६ भाषार्थ : - [ मन्त्रेषु ] मन्त्र विषय में [आङि] आङ् (टा) परे रहते [आत्मन: ] आत्मन् शब्द के [आदे:] आदि का ( आकार का ) लोप होता है । पूर्वाचार्यों की टा तृतीया एकवचन के लिये ‘आ’ यह संज्ञा है || ति विंशतेर्डिति || ६ |४| १४२ ॥ ति लुप्तषष्ठ्यन्तनिर्देशः ॥ विंशतेः ६|१|| डिति ७|१|| अनु० - लोपः, भस्य, अङ्गस्य || अर्थः- भसंज्ञकस्य विंशतेस्तिशब्दस्य ङिति प्रत्यये परतों लोपो भवति ॥ उदा० – विंशत्या क्रीतः = विंशकः । विंशतिरधिकाऽस्मिन् विंशं शतम् । विंशतेः पूरणो विंश: । एकविंशः ॥ = भाषार्थ:– भसंज्ञक [विशते : ] विंशति अङ्ग के [ति] ति का [डिति] डित् प्रत्यय परे रहते लोप होता है ।। विंशकः में विशतित्रिशद्भ्यां ० (५|१|२४ ) से ड्वुन डित् प्रत्यय हुआ है, तथा विंशम् में शदन्तविंशतेश्व (५/२/४६ ) से ड प्रत्यय हुआ है, एवं विंशः, एकविंश: में तस्य पूरणे डट् (५।२।४८ ) से डट् प्रत्यय हुआ है ।। यहाँ से ‘डिति’ की अनुवृत्ति ६ |४| १४३ तक जायेगी टेः ||६|४|१४३ || टे: ६|१|| अनु– डिति, लोपः, भस्य अङ्गस्य ॥ अर्थ:– भसंज्ञक- स्याङ्गस्य टेर्लोपो भवति, डिति प्रत्यये परतः ॥ उदा० – कुमुद्वान्, नड्वान् वेतस्वान्, उपसरजः, मन्दुरजः, त्रिंशता क्रीतः त्रिंशकः ॥ J भाषार्थः – भसंज्ञक अङ्ग की [टे:] टि का लोप होता है, डित् प्रत्यय के परे रहते ॥ कुमुद्वान् नड्वान् में कुमुदनडवे (४/२/८६ ) से ड्रम- तुप् प्रत्यय होता है, अतः कुमुद के टि ( १|१|६३) भाग ‘अ’ का लोप होता है । सिद्धि उसी प्रकरण में देखें । उपसरज: में सप्तम्यां जनेर्ड: (३२६७) से ड प्रत्यय हुआ है । त्रिंशक: में पूर्ववत् ड्वुन प्रत्यय हुआ है । यहाँ से ‘टे:’ की अनुवृत्ति ६ । ४ । १४५ तक जायेगी ॥ नस्तद्धिते || ६|४|१४४ ॥ नः ६ |१|| तद्धिते ७१ ॥ अनु० - टे:, लोप:, भस्य अङ्गस्य ॥ अर्थः- ३३० अष्टाध्यायी प्रथमावृत्तौ 1 नकारान्तस्य भसंज्ञकस्याङ्गस्य टेर्लोपो भवति तद्धिते परतः ॥ ७ अग्निशर्मणोऽपत्यम् = आग्निशमि:, औडुलोभिः ॥ भाषार्थ:– [नः ] नकारान्त भसंज्ञक अङ्ग के टि भाग का लो है [तद्धिते ] तद्धित परे रहते || अग्निशर्मन तथा उडुलोमन् बाह्वादिभ्यश्च (४|१|६६ ) से इन् तद्धित प्रत्यय हुआ है, अतः उस रहते टि भाग ‘अन्’ का लोप हो गया है ।। यहाँ से ‘तद्धिते’ की अनुवृत्ति ६|४|१४९ तक जायेगी || अहूनष्टखोरेव || ६ |४| १४५ || अहः ६|१|| टखोः २॥ एव अ० ॥ स० — टश्च खश्च तयोः इतरेतरद्वन्द्वः ॥ अनु० - तद्धिते, टेर्लोपः, भस्य, अङ्गस्य ॥ अ‍ अहम् इत्येतस्याङ्गस्य दखोरेव परतः टेर्लोपो भवति ॥ उदा० - द्व त्र्यहः । खे- द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्वयहीनः, ज्या अहूनां समूहः क्रतुः = अहीनः क्रतुः || भाषार्थ : - [ अह्नः ] अहन इस अङ्ग के टि भाग को [टखोः ] तथा ख तद्धित प्रत्यय परे रहते [ एव ] ही लोप होता है ॥ नान्त से पूर्व सूत्र से ही टिलोप प्राप्त था, नियमार्थ यह सूत्र है अध ट ख परे ही लोप होगा, अन्य किसी के परे नहीं होगा || द्वयह: यह: की सिद्धि भाग १ परि० २ |१| २२ में देखें । द्वयही मैं रात्र्यह: ० (५१११८६ ) से ख प्रत्यय होता है, तथा अहीनः में अह खः ऋतौ ( वा० ४/२/४१ ) इस वार्त्तिक से ख प्रत्यय होता है || ओर्गुणः || ६ |४| १४६ || ओ: ६|१|| गुणः १११ ॥ अनु० - तद्धिते, भस्य, अङ्गस्य || अर्थ:- उवर्णान्तस्याङ्गस्य भस्य गुणो भवति तद्धिते परतः ॥ उदा०- बाभ्रव्यः, माण्डव्यः, शङ्कव्यं दारु, पिचव्यः कार्पासः, कमण्डलव्या मृत्तिका, परशव्यः, औपगवः, कापटवः ॥ भाषार्थ:- [ओ: ] उवर्णान्त भसंज्ञक अङ्ग को [गुणः ] गुण होता है, तद्धित परे रहते || बाभ्रव्यः, माण्डव्यः की सिद्धि भाग २ सूत्रपादः ] षष्ठोऽध्यायः ३३१ ४|१|१०६ में देखें । शङ्कव्यम् आदि में उगवादिभ्यो यत् (५११२ ) से यत् प्रत्यय होगा, सिद्धि बाभ्रव्यः के समान है । औपगवः, कापटवः की सिद्धि परि० १|१|१ ० ६६२ में देखें ॥ यहाँ से ‘श्रो:’ की अनुवृत्ति ६ । ४ । १४७ तक जायेगी || ढे लोपो ऽकद्रवाः || ६ |४ | १४७॥ ढे ७|१|| लोपः १|१|| अकद्रवाः ६|१|| स० - - अकद्रवा इत्यत्र नन्तत्पुरुषः ॥ अनु० - ओः, तद्धिते, भस्य, अङ्गस्य ॥ अर्थ: - कद्रूवजि - तस्योवर्णान्तस्याङ्गस्य भस्य ढे परतो लोपो भवति || उदा० - कामण्ड- लेयः, जाम्बेयः, माद्रवाहेयः, शैतिबाहेयः ॥ भाषार्थ: - [ अकद्रवाः ] कद्रू को छोड़कर जो उवर्णान्त भसंज्ञक अङग उसका [ढे] तद्धित प्रत्यय परे रहते [लोपः ] लोप होता है । कामण्डलेयः में चतुष्पादभ्यो ढञ् (४|१११३५) से ढन् प्रत्यय हुआ है । मद्रबाहु शब्द से बाहृन्तात् ० (४ | ११६७ ) से ऊङ् प्रत्यय करके तदन्त से स्त्रीभ्यो ढक् (४|१|१२०) से ढक् हुआ है || अन्त्य अलू का लोप सर्वत्र जानें। जम्बू शृगाल का तथा कमण्डलु शितिबाहु शब्द पशु विशेष के वाचक हैं । यहाँ से ‘लोपः’ की अनुवृत्ति ६ । ४ । १५६ तक जायेगी || यस्येति च || ६ |४|१४८ ॥ यस्य ६ | १ || ईति ॥ | १ | च अ० ॥ स० - इच अश्व यम्, ( यणादेशे कृते) तस्य ‘समाहारद्वन्द्वः ॥ अनु० - लोप:, तद्धिते, भस्य, अङ्गस्य ॥ अर्थ :- इवर्णान्तस्य अवर्णान्तस्य चाङ्गस्य भस्य ईकारे तद्धिते च परतो लोपो भवति ।। उदा० - इवर्णान्तस्य ईकारे – दाक्षी, प्लाक्षी, सखी । अत्रि = इवर्णान्तस्य तद्धिते - दुलि = दौलेयः, । बलि = बालेयः, आत्रेयः । अवर्णान्तस्य ईकारे - कुमारी, गौरी, शार्ङ्गरवी । अवर्णान्तस्य तद्धिते - दाक्षिः, प्लाक्षिः, चौडिः, बालाकिः, सौमित्रिः ॥ । भाषार्थ:- [यस्य ] इवर्णान्त तथा उवर्णान्त भसंज्ञक अङ्ग का लोप होता है [ईति ] ईकार [च] तथा तद्धित के परे रहते || पूर्ववत् अन्त्य वर्ण का लोप होगा । दाक्षी प्लाक्षी में इतो मनुष्यजाते : (४|१|६५ ) से ! ३३२ अष्टाध्यायीप्रथमावृत्ती [ चतुर्थ ङीष् होता है, सो ङीष् परे इकार लोप हुआ है ॥ सखी शब्द भ सख्यशि० (४/१/६२ ) से ङीष् प्रत्ययान्त निपातित है । दौलेयः आ में इतश्चानिञः (४|१|१२२ ) से ढक् प्रत्यय हुआ है । कुमारी आदि सिद्धि भाग २ परि० ४।१।२ में देखें । दाक्षिः आदि में श्रत इ (४/१/६५) से इन् तथा बालाकि: सौमित्रिः में बाह्वादिभ्यश्च (४|१|९६ से इन् हुआ है, सो उसके परे प्रकृत सूत्र से अवर्ण का लोप हुआ है || यहाँ से ‘इति’ की अनुवृत्ति ६ । ४ । १५० तक जायेगी || सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः || ६ | ४ | १४९ ॥ सूर्यतिष्यागस्त्यमत्स्यानाम् ६।३ ॥ यः ६ । १ ॥ उपधायाः ६१ ॥ स०- - सूर्य इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - इति, तद्धिते, भस्य, अङ्गस्य ॥ अर्थः- अङ्गर भसंज्ञकस्योपधायकारस्य लोपो भवति इति परतस्तद्धिते च स चेद्यकारः सूर्य तिष्य, अगस्त्य मत्स्य इत्येतेषां सम्बन्धी भवति ॥ उदा० — सौरी बलाका तिष्य - तैषमहः, तैषी रात्रिः । अगस्त्य - आगस्ती, आगस्तीयः । मत्स्य मत्सी ॥ । भाषार्थ :- भसंज्ञक अङ्ग के [ उपधायाः ] उपधा [यः ] यकार का लो होता हैं, ईकार तथा तद्धित के परे रहते यदि वह ‘यू’ [ सूर्य ‘नाम सूर्य, तिष्य, अगस्त्य तथा मत्स्य सम्बन्धी हो । उदाहरणों में पहि अवर्ण का लोप यस्येति च ( ६ । ४ । १४८) से होगा, पीछे ‘यू’ का प्रकृत सु से होगा || असिद्धवदत्राभात् के नियम से अकारलोप के असिद्ध होने ‘यू’ से परे ई वा तद्धित नहीं रहता, अतः उपधा ग्रहण किया है । सिि परिशिष्ट में देखें || यहाँ से ‘य’ की अनुवृत्ति ६|४|१५२ तक तथा ‘उपधायाः’ व ६|४|१५० तक जायेगी । हलस्तद्धितस्य च || ६ |४| १५०॥ हल: ५|१|| तद्धितस्य ६ |१|| च अ० ॥ अनु० - उपधायाः, यः, इति भस्य, अङ्गस्य || अर्थ:-हुल उत्तरस्य भसंज्ञकस्याङ्गस्योपधाभूतस् तद्धितयकारस्य इति परतो लोपो भवति ॥ उदा० - गार्गी, वात्सी ॥ भाषार्थ :- [हलः ] हलू से उत्तर भसंज्ञक अङ्ग के उपधाभूत [तद्धितस्य तद्धित यकार का [च] भी ईकार परे रहते लोप होता है । सिद्धिभाग २ परिपाद: ] षष्टोऽध्यायः ३३३ ४|१|१६ में देखें । वहाँ गार्ग्य का य् तद्धित का एवं हल से उत्तर है । ‘यू’ का लोप करते समय अलोप असिद्ध (६।१।२२) हो जाता है, अतः यू की उपधा संज्ञा होगी || यहाँ से ‘हल:’ की अनुवृत्ति ६ । ४ । १५२ तक जायेगी || आपत्यस्य च तडितेनाति || ६ |४|१५१ ॥ आपत्यस्य ६ | १ || च अ० ॥ तद्धिते ७|१|| अनाति ७७१||स० - न आत् अनात् तस्मिन्नव्यू तत्पुरुषः ॥ अनु० - हलः, यः, लोपः, भस्य, अङ्गस्य ॥ अपत्यस्य इदम् आपत्यम्, तस्य अर्थः- हल उत्तरस्य भसंज्ञकस्या- ॥ ङ्गस्य आपत्ययकारस्थानाकारादौ तद्धिते परतो यलोपो भवति ॥ उदा० - गर्गाणां समूहो = गार्गकम्, वात्सकम् ॥ भाषार्थ : - हल् से उत्तर भसंज्ञक अङ्ग के [ आपत्यस्य ] अपत्य सम्बन्धी यकार का [च] भी [अनाति] अनाकारादि [तद्धिते] तद्धित परे रहते लोप होता है ॥ गार्ग्य वात्स्य यमन्त शब्द से गोत्रक्षोष्ट्रोः (४/२/३८) से वु तद्धित प्रत्यय होता है, सो उसके परे रहते य का लोप हो गया । अकार का यस्येति लोप हो ही जायेगा । यन् प्रत्यय ( ४|१|१०५) अपत्य अर्थ में ही हुआ है, अतः अपत्य सम्बन्धी यकार है ही ॥ यहाँ से ‘आपत्स्य’ की अनुवृत्ति ६ |४| १५२ तक तथा ‘तद्धिते’ की ६|४|१५३ में जायेगी ॥ क्यच्च्योश्च || ६ |४| १५२ ॥ क्यच्च्योः ७|२|| च अ० ॥ स० – क्य० इत्यत्रेतरेतरद्वन्द्वः || अनु० - आपत्यस्य हलः, लोपः, अङ्गस्य ॥ अर्थ:- हल उत्तरस्य अङ्गस्यापत्ययकारस्य क्य च्चि इत्येतयोश्च परतो लोपो भवति ।। उदा०– वात्सीयति, गार्गीयति, वात्सीयते, गार्गीयते । च्चौ - गार्गीभूतः, वात्सीभूतः ॥ भाषार्थ:– हलू से उत्तर अङ्ग के अपत्य सम्बन्धी यकार का [ क्य- व्योः] क्य तथा च्वि परे रहते [च] भी लोप होता है ॥ पूर्ववत् यू ३३४ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: अपत्य सम्बन्धी है || गार्गीयति, वात्सीयति की सिद्धि परि० २।४।७१ के पुत्रीयति के समान जानें || गार्गीयते वात्सीयते में कर्त्तुं : क्य (३|१|११ ) से क्यङ् हुआ है, अतः ङितू होने से आत्मनेपद हो गया । गार्गीभूतः में कृभ्वस्तियोगे ० (५|४|५०) से च्वि होता है, सिद्धि वहीं देखें || ‘क्य’ से क्यच् तथा क्य दोनों ही सामान्य निर्देश से गृहीत हैं | बिल्वकादिभ्यश्छस्य लुक् ||६|४|१५३॥ बिल्वकादिभ्यः ५|३|| छस्य ६|१|| लुकू १|१|| स० बिल्वक आदिर्येषां ते बिल्वकादयस्तेभ्यः बहुव्रीहिः ॥ अनु० – तद्धिते, भस्य, अङ्गस्य || अर्थ:- बिल्वकादिभ्य उत्तरस्य भसंज्ञकस्य छस्य तद्धिते परतो लुक् भवति || उदा० - बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवाः बैल्वकाः । वैणुकीयाः = वैणुकाः । वेन्त्रकीयाः - वैत्रकाः ॥ भाषार्थ: - [ बिल्वकादिभ्यः ] बिल्वकादि शब्दों से उत्तर भसंज्ञक [लस्य ] छ का [लुक् ] लुकू (अदर्शन) होता है || बिल्वादि शब्द नडादि गण में पठित हैं, सो नडादीनां कुकू च (४/२/९०) से कुक् आगम करके सूत्र में बिल्वक निर्देश किया है । ‘छ’ प्रत्यय करने पर बिल्वकीया वेणु- कीया बना, पश्चात् तत्र भव: ( ४ | ३ |५३) से अण् करके उस अण् तद्धित के परे रहते छ अर्थात् ईयू का लुक् हो गया तो आदि अच् को वृद्धि आदि कार्य होकर बैल्वकाः, वैणुकाः, वैत्रकाः बन गये || तुरिष्ठेमेयस्सु || ६ |४ | १५४ ॥ ॥ तुः ६ | १ || इष्ठेमेयस्सु ७ | ३ || स० - इष्टश्च इमा च ईयश्च इष्ठेमेयस- स्तेषु इतरेतरद्वन्द्वः ॥ अनु० - लोप:, भस्य, अङ्गस्य ॥ श्रर्थः - तृ इत्ये- तस्य भस्याङ्गस्य इष्टन् इमनिच् ईयसुन इत्येतेषु परतो लोपो भवति || उदा० - इष्ठन् - आसुर्ति करिष्ठः, विजयिष्ठः, वहिष्टः । ईयसुन - दोहीयसी धेनुः ॥ भाषार्थ:– [तुः ] तृ का लोप होता है [ इष्ठेमेयस्सु ] इष्ठन् इमनिच् तथा ईयसुन परे रहते ॥ नकार लोप करके ‘इष्ठेमेयस्सु’ निर्देश किया || है । इमनिच् ग्रहण उत्तरार्थ है, क्योंकि त्रन्त से ‘तुश्छन्दसि’ (५२३१५६ ) ।षष्ठोऽध्यायः ३३५ पादः ] से इष्ठन् ईयसुन का ही विधान है, न कि इमनिचू का । अतः यहाँ इष्ठन् ईयसुन के ही उदाहरण दिये हैं । करिष्ठः, दोहीयसी की सिद्धि भाग २ परि० ५/२/५९ में देखें । इसी प्रकार इष्ठन् परे रहते विजेतृ से विजयिष्ठः एवं वोढ़ से वद्दिष्टः बना है। यहाँ से ‘इष्ठेमेयस्सु ’ की अनुवृत्ति ६।४।१६३ तक जायेगी || टेः ||६|४|१५५|| दे : ६|१|| अनु० - इष्ठेमेयस्सु, लोपः, भस्य, अङ्गस्य ॥ अर्थ : - इष्ठे - मेयस्तु परतः भसंज्ञकस्याङ्गस्य टेर्लोपो भवति || उदा० - पटु - पटिष्ठः, पटिमा, पटीयान् । लघु - लघिष्ठः, लघिमा, लघीयान् || भाषार्थ :- इष्टन् इमनिच् तथा ईयसुन परे रहते भसंज्ञक अङ्ग के [टे:] टि भाग का लोप होता है । सिद्धियाँ भाग २ सूत्र ५। ३ ५५ एवं ५७ में देखें । ईयसुन = ईयस् के परे रहते नुम् आगमादि कार्य परि० १|१|१ के चितवान् के सदृश हो ही जायेंगे || स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः || ६ |४| १५६ ॥ स्थूल ‘णाम् ६|३|| यणादिपरम् १|१|| पूर्वस्य ६|१|| ॥ ६ | १ || च अ० ॥ गुणः १|१|| स० - स्थूल० इत्यत्रेतरेतरद्वन्द्वः । यण् आदिर्यस्य तद् यणादि, ॥ बहुव्रीहिः । यणादि च अदः पर यणादिपरम् कर्मधारयस्तत्पुरुषः ॥ । परन अनु० - इष्ठेमेयस्सु, लोपः, भस्य, अङ्गस्य ॥ श्रर्थः - स्थूल, दूर, युव, ह्रस्व, क्षिप्र, क्षुद्र इत्येतेषां यणादिपरं लुप्यते, इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति ॥ उदा० स्थूल - स्थविष्ठः, स्थवीयान् । दूर- दविष्ठः, । दवीयान् । युवन् - यविष्ठः, यवीयान् । ह्रस्व-ह्रसिष्ठः, हसीयान, । हसिमा । क्षिप्र - क्षेपिष्टः, क्षेपीयान्, क्षेपिमा । क्षुद्र - क्षोदिष्ठः, क्षोदी- यान, क्षोदिमा ॥ भाषार्थ :- [ स्थूल णाम् ] स्थूल, दूर, युव, ह्रस्व, क्षित्र, क्षुद्र इन अङ्गों के [यणादिपरम् ] परे जो यणादि भाग उस का लोप होता है 1ļ ३३६ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ इष्ठन् इमनिच् तथा ईयसुन परे रहते [च] तथा उस यणादि से [पूर्वस्य ] पूर्व को [गुण: ] गुण होता है । स्थूल दूर आदि में पर जो लर आदि यणादि (शब्द) उनका लोप तथा पूर्व इक् के स्थान में (१|१|३) गुण होकर स्थो इष्ठ = स्थविष्ठः बनता है । पर यजादि का लोप इसलिये कहा कि युव ह्रस्व शब्दों के पूर्ववाले यणादि यु एवं र का लोप न हो जाये । ह्रस्व क्षित्र क्षुद्र शब्द पृथ्वादि गण में पढ़े हैं, अतः पृथ्वादिभ्यः ० (५|१|१२१ ) से इमनिच् हुआ है । इस प्रकार इन्हीं शब्दों के इमनिच् परे का उदाहरण है, अन्यों का नहीं । ह्रस्व शब्द में यणादि पर से पूर्व इक् न होने से गुण नहीं हुआ है । ईयसुन परे रहते पूर्ववत नुमादि होकर सिद्धि जानें ॥ प्रिय स्थिर स्फिरोरु बहुल गुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फ वर्व हिगर्वर्षित्रद्रा घिवृन्दाः ||६|४|१५७ || प्रिय णाम् ६३३ || प्रस्थ वृन्दाः १|३|| स० उभयत्रेतरेतरद्वन्द्वः ॥ अनु० - इष्ठेमेयस्सु, भस्य, अङ्गस्य ॥ अर्थ:- प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृम, दीर्घ, वृन्दारक इत्येतेषामङ्गानां स्थाने प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि त्रप् द्राघि, बुन्द इत्येते यथासंख्यमा - देशा भवन्ति, इष्ठेमेयस्सु परतः ॥ उदा० - प्रिय - प्रेष्ठः, प्रेमा, प्रेयान् । स्थिर-स्थेष्ठः, स्थेयान् । स्फिर - स्फेष्ठः, स्फेयान् । उरु- वरिष्ठः, वरिमा, वरीयान् । बहुल - बहिष्ठः, बंहिमा, बंहीयान् । गुरु-गरिष्ठः, गरिमा, गरीयान् । वृद्ध-वर्षिष्ठः वर्षीयान् । तृप्रत्रपिष्ठः, त्रपीयान् । दीर्घ- द्राधिष्ठः, द्राघिमा, द्राघीयान् । वृन्दारक- वृन्दिष्टः, वृन्दीयान् ॥ भाषार्थ : - [प्रिय णाम् ] प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ, वृन्दारक इन अङ्गों को [अस्थवृन्दा: ] प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्र, द्राघि, वृन्द ये आदेश यथासंख्य करके हो जाते हैं, इष्टन इमनिच तथा ईयसुन परे रहते || प्रिय, उरु, गुरु, बहुल तथा दीर्घ शब्द पृथ्वादि गण में पढ़े हैं, अतः उनके ही इमनिच् परे का उदाहरण दिखाया है, अन्यों का नहीं ॥ बंहि के इकार का टे: ( ६ |४| १५५) से लोप होता है । प्रेष्ठः में टे: की प्रवृत्ति प्रकृत्यैकाच ( ६ |४|१६३) से प्रकृतिवत् होने से नहीं होती, सो श्राद गुण: ( ६१११८४) लगकर प्रेष्ठ: बनता है ||पाद: ] षष्ठोऽध्यायः बहोलोपो भच बहोः || ६ |४| १५८ || ||६|४|१५८ ३३७ बहोः ५|१|| लोपः १|१|| भू लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ बहोः ६|१|| अनु० - इष्ठेमेयस्सु, भस्य, अङ्गस्य ॥ अर्थ: - बहोरुत्तरेषामि- ष्ठेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययमादेशो भवति ।। उदा० - भूयान्, भूमा ॥ भाषार्थ :- [बहोः ] बहु शब्द से उत्तर इष्ठन् इमनिच् तथा ईयसुन का [लोपः ] लोप होता है, और उस [बहोः ] बहु के स्थान में [भू] भू आदेश [च] भी होता है | यहाँ ‘इष्ठेमेयस्सु’ षष्ठ्यन्त में बदल जाता है । बहु शब्द पृथ्वादि गण में पढ़ा है । इष्ठन् परे का उदाहरण यहाँ इसलिये नहीं दिखाया है क्योंकि वह अगले सूत्र का उदाहरण बन जाता है, अतः वहीं देखें । आदेः परस्य (१।११५३) से ईयसुन इमनिच् के इवर्ण का ही लोप हुआ है । भूयस् = भूयान् ॥ अनेकाल० (११११५४ ) से सम्पूर्ण बहु को भू आदेश होगा || यहाँ से ‘बहोः भू च बहोः’ की अनुवृत्ति ६ |४| १५६ तक जायेगी || इष्ठस्य यिटू च || ६ | ४ | १५९ ॥ इष्टस्य ६ |१|| यिटू १|१|| च अ० ॥ अनु० —बहोः भू च बहोः, भस्य, अङ्गस्य || अर्थ:- बहोः परस्य इष्ठन् इत्येतस्य यिट् आगमो भवति, बहोश्च भूरादेशो भवति || उदा० - भूयिष्ठः ॥ भाषार्थ :- बहु शब्द से उत्तर [इष्ठस्य ] इष्टन को [यिट् ] यिट् आगम होता है [च] तथा बहु शब्द को भू आदेश भी होता है || यिटू में इकार उच्चारणार्थ है । दितू होने से इष्ट के आदि को यिदू होकर भू य् इष्ठ = भूयिष्ठः बन गया || ज्यादादीयसः || ६ |४| १६० ॥ ज्यात् ५|१|| आत् १|१|| ईयसः ६|१|| अनु० — भस्य, अङ्गस्य ॥ अर्थ:- ज्यात् उत्तरस्य ईयस आकार आदेशो भवति ॥ ज्यायान् || उदा०- भाषार्थ:– [ज्यात् ] ज्य अङ्ग से उत्तर [ईयसः ] ईयस् को [त्] आकार आदेश होता है । पूर्ववत् आदि अक्षर ईयसुन के ‘ई’ को २२ || ३३८ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: आकारादेश होगा । ज्य च ( ५/३/६१ ) से प्रशस्य शब्द को ज्य आदेश होता है । ज्य आ यसू = ज्यायान् ॥ रऋतो हलादेर्लघोः || ६ |४|१६१ ॥ रः १|१|| ऋतः ६ | १ || हलादेः ६ | १ || लघोः ६|१|| स० - हल् आदिर्यस्य तद् इलादि, तस्य अङ्गस्य || अर्थ:- हलादेरङ्गस्य भवति, इष्ठेमेयस्सु परतः ॥ प्रदिष्टः, प्रदिमा, दीयान् || बहुव्रीहिः ॥ अनु० - इष्ठेमेयस्सु, भस्य, भस्य लघोः ऋकारस्य स्थाने र आदेशो उदा० – प्रथिष्ठः प्रथिमा, प्रथीयान् । भाषार्थ :- [हलादेः ] हल आदि वाले भसंज्ञक अङ्ग के [ लघोः ] लघु [ ऋत: ] ऋकार के स्थान में [र] र आदेश होता है, इष्टन् इमनिच् तथा ईयसुन परे रहते ॥ पृथु मृदु का ऋकार ह्रस्वं लघु ( १|४|१०) से लघु संज्ञक एवं हल आदि वाला है, सो र आदेश हो गया । यहाँ अकारविशिष्ट ‘र’ का ग्रहण है । सिद्धियाँ ५।१।१२१ सूत्र में ही देखें ॥ यहाँ से ‘र ऋत’ की अनुवृत्ति ६ । ४ । १६२ तक जायेगी ॥ विभाषश्छन्दसि ||६|४|१६२॥ विभाषा १|१|| ऋजो : ६ |१ || छन्दसि ७|१|| अनु० - र ऋतः इष्ठेमे- यस्सु, भस्य, अङ्गस्य ॥ श्रर्थः - छन्दसि विषये ऋजु इत्येतस्याङ्गस्य ऋतः स्थाने विभाषा र आदेशो भवति, इष्ठे मेयस्सु परतः ॥ उदा० – रजिष्ठमेति पन्थानम् । त्वं रजि॑िष्ठमनुं नेषि (ऋ० १६११) । पते - त्वमृजिष्ठः ॥ । भाषार्थ:- [ऋजो: ] ऋजु अङ्ग के ऋकार के स्थान में [ विभाषा ] विकल्प से र आदेश होता है [ छन्दसि ] वेद विषय में, इष्ठन् इमनिच् ईयसुन परे रहते ॥ वेद का यथाप्राप्त इष्ठन् परे का ही उदाहरण यहाँ दिया है ॥ ऋजु इष्ठ यहाँ टे: ( ६ |४| १५५) से टि का लोप एवं ऋ को र होकर रजिष्ठः बन गया || प्रकृत्यैकाच् ॥६।४।१६३॥ प्रकृत्या ३|१|| एकाच १|१|| स० – एकोऽच् यस्मिन् तद् एकाच् बहुव्रीहिः ॥ अनु० - इष्ठे मेयस्सु, भस्य, अङ्गस्य ॥ अर्थ:- एकाच् यद्पाद: ] षष्ठोऽध्यायः ३३६ भसंज्ञकमङ्गं तत् प्रकृत्या भवति इष्ठे मेयस्सु परतः ॥ उदा० – स्रजिष्ठः, खजीयान, स्रजयति’ | खुचिष्टः स्रुचीयान् स्रुचयति ॥ भाषार्थ:- [ एकाच् ] एक अचू वाला भसंज्ञक अङ्ग [ प्रकृत्या ] प्रकृति से रह जाता है, इष्ठन् इमनिच ईयसुन परे रहते || अस्मायामेधा० (५/२/१२१ ) से खग्विन में विनि प्रत्यय होकर पश्चात् इष्टन आदि प्रत्यय हुये हैं । इष्टन् आदि के परे विन्मतोर्लुक् (५।३।६५ ) से विन का लुक हुआ है । इस प्रकार स्रज् शब्द इष्ठनादि के परे एक अच् वाला है, अतः प्रकृतिभाव हो गया । प्रकृतिभाव होने से टे: ( ६ |४| १५५) से जो विभाग का लोप प्राप्त था वह नहीं हुआ । इसी प्रकार स्रुग्वत् मतुप प्रत्ययान्त शब्द से स्रुचिष्ठः आदि की सिद्धि जानें || यहाँ से ‘प्रकृत्या’ की अनुवृत्ति ६ |४|१७० तक जायेगी || इनण्यनपत्ये || ६ |४ | १६४ ॥ इन् १|१|| अणि ७|१|| अनपत्ये ७|१|| स० - अन० इत्यत्र नम् तत्पुरुषः ।। अनु० - प्रकृत्या, भस्य, अङ्गस्य ॥ अर्थः - अनपत्यार्थेऽणि परत इन्नन्तं भसंज्ञकाङ्क्ष प्रकृत्या भवति ॥ उदा० - सांकूटिनम्, सांरा- विणम्, सांमार्जिनम् । स्रग्वी स्रग्विण इदं स्राग्विणम् तस्येदमित्यण् ॥ भाषार्थ:– [ अनपत्ये] अपत्य अर्थ से भिन्न अर्थ में वर्त्तमान [णि] अणू प्रत्यय के परे रहते [इन् ] इन्नन्त भसंज्ञक अङ्ग को | सिद्धियाँ परि० ३।३।४४ पृ० ६०७ में देखें । नहीं आया है । इसी प्रकार मृजूष् धातु से सांमार्जिनम् भी समझें ॥ नस्तद्धिते (६ |४| १४४ ) की प्राप्ति में यह सूत्र है | यहाँ से ‘इन्’ की अनुवृत्ति ६ |४| १६६ तक तथा ’ आणि ’ की ६|४|१७१ तक जायेगी || प्रकृतिभाव हो जाता है यहाँ अणू अपत्य अर्थ में गाथिविद थिकेशिगणिपणिनश्च || ६ | ४ | १६५ || गाथिनः ११३ || च अ० ॥ स० – गाथी च विदथी च केशी च गणी च पणी च, गाथिनः, इतरेतरद्वन्द्वः ॥ अनु० - इन्, अणि, १. णाविष्ठवत् प्रातिपदिकस्य ( वा० ६ |४| १५५ ) से णिच को इष्ठवत् कार्य होता है, अतः ये उदाहरण दिए हैं ।। …… ३३६ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थः इष्ठन् इमनिच् तथा ईयसुन परे रहते [च] तथा उस यणादि से [पूर्वस्य ] पूर्व को [ गुणः ] गुण होता है ।। स्थूल दूर आदि में पर जो लर आदि यणादि (शब्द) उनका लोप तथा पूर्व इक् के स्थान में (१।११३) गुण होकर स्थो इष्ठ = स्थविष्ठः बनता है । पर यणादि का लोप इसलिये कहा कि युव ह्रस्व शब्दों के पूर्ववाले यणादि यु एवं र का लोप न हो जाये । ह्रस्व क्षिप्र क्षुद्र शब्द पृथ्वादि गण में पढ़े हैं, अत: पृथ्वादिभ्यः ० (५।१।१२२) से इमनिच् हुआ है । इस प्रकार इन्हीं शब्दों के इमनिच् परे का उदाहरण हैं, अन्यों का नहीं । ह्रस्व शब्द में यणादि पर से पूर्व इक् न होने से गुण नहीं हुआ है । ईयसुन परे रहते पूर्ववत् नुमादि होकर सिद्धि जानें || प्रिय स्थिर स्फिरोरुषहुल गुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्क व हिगर्वत्रिवृद्रा घिवृन्दाः ||६|४|१५७ || • प्रिय ‘णाम् ६|३|| प्रस्थ वृन्दाः ११३|| स० - उभयत्रेतरेतरद्वन्द्वः ।। अनु० – इष्ठेमेयस्सु, भस्य, अङ्गस्य ॥ अर्थ: - प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ, वृन्दारक इत्येतेषामङ्गानां स्थाने प्र, स्थ, स्फ, वर्, बंहि, गर, वर्षि त्रप् द्राघि, बुन्द इत्येते यथासंख्यमा - देशा भवन्ति, इष्ठेमेयस्सु परतः ॥ उदा० - प्रिय-प्रेष्ठः, प्रेमा, प्रेयान् । स्थिर-स्थेष्ठः, स्थेयान् । स्फिर - स्फेष्टः, स्फेयान् । उरु- वरिष्ठः, वरिमा, वरीयान् । बहुल - बंहिष्ठः, बंहिमा, बंहीयान् । गुरु-गरिष्ठः, गरिमा, गरीयान । वृद्ध-वर्षिष्ठः, वर्षीयान् । तृप्रत्रपिष्ठः, त्रपीयान् । दीर्घ- द्राघिष्ठः, द्राघिमा, द्राघीयान् । वृन्दारक - वृन्दिष्ठः, वृन्दीयान् ॥
भाषार्थ : – [प्रिय णाम् ] प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप, दीर्घ, वृन्दारक इन अङ्गों को [अस्थवृन्दाः ] प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्र, द्राधि, वृन्द ये आदेश यथासंख्य करके हो जाते हैं, इष्टन् इमनिच् तथा ईयसुन परे रहते । प्रिय, उरु, गुरु, बहुल तथा दीर्घ शब्द पृथ्वादि गण में पढ़े हैं, अतः उनके ही इमनिच् परे का उदाहरण दिखाया है, अन्यों का नहीं । बंहि के इकार का टे: ( ६ |४| १५५) से लोप होता है । प्रेष्ठः में टेः की प्रवृत्ति प्रकृत्यैकाच ( ६ |४|१६३) से प्रकृतिवत् होने से नहीं होती, सो आद गुण: ( ६११/८४) लगकर प्रेष्ठः बनता है ||
:[दः ]
षष्ठोऽध्यायः
३३७
बहोलोपो म च बहोः || ६ |४ | १५८ ||
भू
बहोः ५|१|| लोपः १|१|| भू लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ बहोः |१|| अनु० - इष्ठेमेयस्सु, भस्य, अङ्गस्य ॥ अर्थ:- बहोरुत्तरेषामि- मेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययमादेशो भवति || दा० - भूयान्, भूमा ||
भाषार्थ :- [बहोः ] बहु शब्द से उत्तर इष्ठन् इमनिच् तथा ईयसुन् [लोपः ] लोप होता है, और उस [बहोः ] बहु के स्थान में [भू] भू आदेश [च] भी होता है | यहाँ ‘इष्ठेमेयस्तु’ षष्ठ्यन्त में बदल जाता | बहु शब्द पृथ्वादि गण में पढ़ा है । इष्टन् परे का उदाहरण यहाँ सलिये नहीं दिखाया है क्योंकि वह अगले सूत्र का उदाहरण बन जाता , अतः वहीं देखें ॥ आदेः परस्य ( १|११५३) से ईयसुन इमनिच् के वर्ण का ही लोप हुआ है । भूयस् = भूयान् ॥ अनेकाल० (१|१|५४) ने सम्पूर्ण बहु को भू आदेश होगा ||
यहाँ से ‘बहोः भू च बहो : ’ की अनुवृत्ति ६|४|१५६ तक जायेगी ||
इष्टस्य यिट् च || ६ |४ | १५९ ॥
इष्टस्य ६ | १ || यिटू १११ ॥ च अ० ॥ अनु० — बहोः भू च बहोः, मस्य, अङ्गस्य || अर्थः- बहोः परस्य इष्टन् इत्येतस्य यिट् आगमो भवति, बहोश्च भूरादेशो भवति ॥ उदा० - भूयिष्ठः ॥
भाषार्थ:- बहु शब्द से उत्तर [ इष्ठस्य ] इष्टन को [यिटू ] यिटू आगम होता है [च] तथा बहु शब्द को भू आदेश भी होता है || यिट् में इकार उच्चारणार्थ है । दित होने से इष्टन के आदि को यिटू होकर भू य् इष्ठ - भूयिष्ठः बन गया ||
ज्यादादीयसः || ६ |४|१६||
ज्यात् ५|१|| आत् १|१|| ईयसः ६|१|| अनु० - भस्य, अङ्गस्य ॥ अर्थ:- ज्यात् उत्तरस्य ईयस आकार आदेशो भवति ॥ उदा०-
ज्यायान् ॥
भाषार्थ:- [ज्यात् ] ज्य अङ्ग से उत्तर [ईयसः ] ईयस् को [आत्] आकार आदेश होता है । पूर्ववत् आदि अक्षर ईयसुन के ‘ई’ को
२२
३३८
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थः
आकारादेश होगा । ज्य च ( ५|३|६१ ) से प्रशस्य शब्द को ज्य आदेश होता है । ज्य आ यस् = ज्यायान् ।।
रॠतो हलादेर्लघोः || ६ |४|१६१ ॥
रः १|१|| ऋतः ६ | १ || हलादेः ६ |१|| लघोः ६|१|| स० - हल्
|१||
आदिर्यस्य तद् हलादि, तस्य
बहुव्रीहिः ॥ अनु० - इष्ठेमेयस्सु, भस्य,
अङ्गस्य || अर्थ:- हलादेरङ्गस्य भस्य लघोः ऋकारस्य स्थाने र आदेशो उदा० - प्रथिष्ठः प्रथिमा, प्रथीयान् ।
भवति, इष्ठेमेयस्सु परतः ॥ प्रदिष्टः, म्रदिमा, मदीयान् ॥
भाषार्थ: - [हलादेः ] हल आदि वाले भसंज्ञक अङ्ग के [लघोः ] लघु [ऋतः ] ऋकार के स्थान में [र] र आदेश होता है, इष्ठन् इमनिच् तथा ईयसुन परे रहते । पृथु मृदु का ऋकार हवं लघु
॥ (१|४|१०) से लघु संज्ञक एवं हल आदि वाला है, सो र आदेश हो गया । यहाँ अकारविशिष्ट ‘र’ का ग्रहण है । सिद्धियाँ ५।१।१२१ सूत्र ही देखें ॥
यहाँ से ‘र ऋत:’ की अनुवृत्ति ६ |४|१६२ तक जायेगी ||
विभाषजश्छन्दसि ||६|४|१६२॥
में
विभाषा ||१|| ऋजो : ६ | १ || छन्दसि ७ | १ || अनु० - र ऋतः इष्ठेमे- यस्तु, भस्य, अङ्गस्य ॥ श्रर्थः - छन्दसि विषये ऋजु इत्येतस्याङ्गस्य ऋतः स्थाने विभाषा र आदेशो भवति, इष्ठे मेयस्सु परतः ॥ उदा० - रजिष्ठमेति पन्थानम् । एवं रजि॑ष्ठमनुं नेषि (ऋ० १२६१११ ) । पते - त्वमृजिष्ठः ॥
भाषार्थ:- [ऋजो: ] ऋजु अङ्ग के ऋकार के स्थान में [विभाषा ] विकल्प से र आदेश होता है [छन्दसि ] वेद विषय में, इष्टन् इमनिच् ईयसुन परे रहते ॥ वेद का यथाप्राप्त इष्ठन् परे का ही उदाहरण यहाँ दिया है ॥ ऋजु इष्ठ यहाँ टे: ( ६|४|१५५) से टि का लोप एवं ऋ को र होकर रजिष्ठः बन गया ॥
प्रकृत्यैकाच् ॥६।४।१६३॥
प्रकृत्या ३|१|| एकाच १|१|| स० - एकोऽच् यस्मिन् तद् एकाच् बहुव्रीहिः ॥ अनु० - इष्ठे मेयस्सु, भस्य, अङ्गस्य ॥ अर्थः- एकाच यद्द: ]
षष्ठोऽध्यायः
३३६
संज्ञकमङ्गं तत् प्रकृत्या भवति इष्ठेमेयस्तु परतः ॥ उदा० - स्रजिष्ठः, जीयान् खजयति । खुचिष्टः, सुचीयान् स्रुचयति ॥
भाषार्थ:- [ एकाच् ] एक अच्_ वाला भसंज्ञक अङ्ग [ प्रकृत्या ] प्रकृति से रह जाता है, इष्ठन् इमनिच् ईयसुन परे रहते || अस्मायामेधा० (५/२/१२१ ) से स्रग्विन में विनि प्रत्यय होकर पश्चात् इष्ठन् आदि प्रत्यय हुये हैं । इष्टन आदि के परे विन्मतोर्लुक् (५।३।६५ ) से विन का लुक् हुआ है । इस प्रकार स्रज् शब्द इष्टनादि के परे एक अचू वाला है, अतः प्रकृतिभाव हो गया । प्रकृतिभाव होने से टे: ( ६ |४| १५५) से जो टिभाग का लोप प्राप्त था वह नहीं हुआ । इसी प्रकार स्रुग्वत् मतुप प्रत्ययान्त शब्द से खुचिष्टः आदि की सिद्धि जानें ||
यहाँ से ‘प्रकृत्या’ की अनुवृत्ति ६ । ४ । १७० तक जायेगी ||
इनण्यनपत्ये || ६ |४| १६४ ॥
इन १|१|| अणि ७|१|| अनपत्ये ७|१|| स० — अन० इत्यत्र नन्- तत्पुरुषः ॥ अनु० – प्रकृत्या, भस्य, अङ्गस्य || अर्थः - अनपत्यार्थेऽणि परत इन्नन्तं भसंज्ञकाङ्ग प्रकृत्या भवति || उदा० - सांकूटिनम्,
सांरा- विणम्, सांमार्जिनम् । स्रग्वी - स्रग्विण इदं साग्विणम्, तस्येदमित्यण् ॥
भाषार्थ: - [ अनपत्ये] अपत्य अर्थ से भिन्न अर्थ में वर्त्तमान [णि] अण् प्रत्यय के परे रहते [इन् ] इन्नन्त भसंज्ञक अङ्ग को प्रकृतिभाव हो जाता है सिद्धियाँ परि० ३ | ३ | ४४ पृ० ६०७ में देखें । यहाँ अग् अपत्य अर्थ में नहीं आया है। इसी प्रकार मृजूष् धातु से सांमार्जिनम् भी समझें ॥ नस्तद्धिते ( ६ । ४ । १४४ ) की प्राप्ति में यह सूत्र है || यहाँ से ‘इन्’ की अनुवृत्ति ६ |४| १६६ तक तथा ‘आणि’ की ६।४।१७ १ तक जायेगी ||
|
गाथिविदथिकेशिगणिपणिनश्च || ६ | ४ | १६५ ||
गाथिनः ११३ || च अ० ॥ स०-गाथी च विदथी च केशी च गणी च पणी च, गाथिनः, इतरेतरद्वन्द्वः ॥ अनु० - इन्, अणि,
१. णाविष्ठवत् प्रातिपदिकस्य ( वा० ६ |४| १५५ ) से णिच् को इष्ठवत् कार्य होता है, अतः ये उदाहरण दिए हैं ।।
!
३४०
अष्टाध्यायी प्रथमावृत्तौ
[ चतुर्थः प्रकृत्या, भस्य, अङ्गस्य ॥ अर्थ:- गाथिन्, विदथिन्, केशिन्, गणिन्, पणिन इत्येते च अणि परतः प्रकृत्या भवन्ति ॥ उदा - गाथिनोऽपत्यम् = गाथिनः, वैदथिनः कैशिनः, गाणिनः पाणिनः ।
भाषार्थ:-[गाथि’ ’ ‘नः] गाथिन्, विदथिन, केशिन, गणिन्, पणिन् इन अङ्गों को [च] भी अण् परे रहते प्रकृतिभाव हो जाता है । ये शब्द मत्वर्थीय इनि (५|२| ११५) प्रत्ययान्त हैं | इन्नन्त होने से पूर्व सूत्र से ही प्रकृतिभाव सिद्ध था, यहाँ अपत्यार्थक अण् परे रहते भी हो जाये इसलिये यह सूत्र है | सर्वत्र तस्यापत्यम् ( ४|१|९२ ) से अणू प्रत्यय हुआ है ॥ पूर्ववत् नस्तद्धिते (६|४|१४४) से टिलोप प्राप्त था तदपवाद है ।
संयोगादिश्च ||६|४|१६६ ॥
संयोगादिः १|१|| च अ० ॥ स० - संयोग आदिर्यस्य स संयोगादिः, बहुव्रीहिः ॥ अनु० - इन्, अणि, प्रकृत्या | अर्थ:- संयोगादिश्च इन् अणि परतः प्रकृत्या भवति ॥ उदा० - शङ्खिनो ऽपत्यं शाङ्खिनः, माद्रिणः, वाणिः ॥
भाषार्थ :- [संयोगादिः ] संयोग आदि में है जिस ‘इन्’ के उसको [च] भी अण् परे रहते प्रकृतिभाव हो जाता है | इस सूत्र का भी आरम्भ अपत्यार्थक अणू परे रहते भी हो जाये इसलिये है ॥ पूर्ववत् शङ्खिन आदि इनिप्रत्ययान्त हैं, तदन्त से अणू प्रत्यय अपत्यार्थ में हुआ है । पूर्ववत् यहाँ भी टिलोप प्राप्त था ॥ शङ्खिन, मद्रिन्, वज्रिन् में ‘इन’ से पूर्व संयोग (ङ खू आदि का ) है ही ||
अन् || ६ |४|१६७ |
अन् १|१|| अनु० – अणि, प्रकृत्या, भस्य, अङ्गस्य ॥ श्रर्थ:- अन्नन्तं भसंज्ञकमङ्गमणि परतः प्रकृत्या भवति ॥ उदा० – सामनः, वैमनः, सौत्वनः, जैत्वनः ॥
भाषार्थ:- [अन्] अन् अन्त वाले, भसंज्ञक अङ्ग को अण् परे रहते प्रकृतिभाव हो जाता है || सामान्य ऋण ( अपत्यार्थक हो या अनपत्या- र्थक) परे रहते यह विधि है | सामनः, वैमनः में तस्येदम् ( ४ | ३ | १२० ):]
1
षष्ठोऽध्यायः
३४१
अण हुआ है । षन् धातु से सुयजो० (३|२| १०३) से वनिप् एवं ||६९ से तुकू आगम होकर सुत्वन् बना, तत्पश्चात् तस्यापत्यम् (१६२ ) से अणू होकर सौत्वनः बन गया । इसी प्रकार जि धातु से येभ्योऽपि दृश्यन्ते (३|२|७५) से वनिप् होकर जित्वन् बनता है । वत् नस्तद्धिते से टिलोप प्राप्त था तदपवाद है ||
यहाँ से ‘अन्’ की अनुवृत्ति ६ |४| १७० तक जायेगी ॥
ये चाभावकर्मणोः || ६ |४| १६८ ॥
ये ७१ ॥ च अ० ॥ अभावकर्मणोः ७|२|| स० - भावश्च कर्म च विकर्मणी, न भावकर्मणी अभावकर्मणी, तयोः द्वन्द्वगर्भनन्तत्पु ः ॥ अनु० - अन् प्रकृत्या, भस्य, अङ्गस्य । आपत्यस्य च तद्धितेऽ ति ( ६ |४ | १५१ ) इत्यतः ‘तद्धिते’ इत्यनुवर्तते मण्डूकप्लुतगत्या || र्थः - यकारादौ च तद्धिते परतोऽभावकर्मगोरर्थयोरन प्रकृत्या भवति || दा० - सामसु साधुः सामन्यः, वेमन्यः ॥
भाषार्थः-[अभावकर्मणोः ] भाव तथा कर्म से भिन्न अर्थ में वर्तमान ] यकारादि तद्धित के परे रहते [च] भी अन्नन्त भसंज्ञक अङ्ग को कृतिभाव हो जाता है | सिद्धि तत्र साधुः (४|४|१८) सूत्र में देखें || आत्माध्वानौ खे || ६ |४| १६९ ॥
आत्माध्वानौ |२ || खे ७|१|| स० - आत्मा च अध्वा च आत्मा- वानौ, इतरेतरद्वन्द्वः ॥ अनु० - प्रकृत्या, भस्य, अङ्गस्य ॥ अर्थः- आत्मन् अध्वन् इत्येतावङ्गौ खे प्रत्यये परतः प्रकृत्या भवतः ॥ ‘दा० - आत्मने हितः = आत्मनीनः । अध्वानमलङ्गामी = अध्वनीनः ॥
भाषार्थ:- [श्रात्माध्वानौ ] आत्मन् तथा अध्वन् भसंज्ञक अङ्गों को खे] प्रत्यय परे रहते प्रकृतिभाव होता है || आत्मनीन: में आत्म- विश्व० (५|१|६ ) से ख प्रत्यय होता है, तथा अध्वनीनः में अध्वनो खौ (५२११६ ) से ख होता है, उसके परे रहते पूर्ववत् (६।४।१४४) टेलोप प्राप्त था, प्रकृतिभाव कह दिया ||
न पूर्वोऽपत्येऽवर्म्मणः ||६|४|१७||
न अ० ॥ मपूर्वः १|१|| अपत्ये ११ ॥ अवर्म्मणः ६ | १ || स०– मकारः
८.
"
1
3
!
!
३४२
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थः पूर्वो यस्य (अनः) समपूर्वः, बहुव्रीहिः । न वर्म्मा अवर्मा, तस्य नन्तत्पुरुषः ॥ अनु० - अन्, अणि, प्रकृत्या, भस्य, अङ्गस्य ॥ अर्थ:- अपत्यार्थकेऽणि परतो वर्म्मणो वर्जितस्य मपूर्वोऽन् प्रकृत्या न भवति ॥ उदा० - सुषाम्णोऽपत्यं सौषामः, चान्द्रसामः ॥
भाषार्थ :- [ अपत्ये ] अपत्यार्थक अणु के परे रहते [वणः ] वर्मन शब्द को छोड़कर जो [मपूर्व: ] मकार पूर्व बाला अन् उसको प्रकृतिभाव [न] नहीं होता || अन् ( ६ |४११६७ ) से प्रकृतिभाव प्राप्त था निषेध कर दिया तो यथाप्राप्त सुषामन् चन्द्रसामन् के टि (अन्) का लोप नस्तद्धिते से अण् ( ४|१|९२ ) परे रहते हो गया । सुषामन् चन्द्रसामन शब्दों के अन् से पूर्व मकार है ही । वर्मन में भी मकार
। पूर्व था, अतः निषेध कर दिया ||
यहाँ से ‘अपत्ये’ की अनुवृत्ति ६|४|१७२ तक जायेगी ॥
ब्राह्मो जातौ ||६|४|१७१ ॥
ब्राह्म: १|१|| अजातौ ७|१|| स० - न जातिः अजातिः, तस्मिन्, नस्तत्पुरुषः ॥ अनु० - अपत्ये ॥ अर्थ: - - ब्राह्म इति निपात्यते, अपत्ये जातौ न ॥ योगविभागोऽत्र कर्त्तव्यः । अजातावित्यनेन ‘अपत्ये’ इति
| सम्बध्यते न तु निपातनेन । तेन ब्राह्म इत्यत्र टिलोपो निपात्यतेऽ नपत्येऽणि । ततोऽजातौ - अपत्ये जातावणि ब्रह्मणः टिलोपो न भवत्ययमर्थः सम्पद्यते ॥ उदा० - ब्राह्मो गर्भः, ब्राह्मम् अस्त्रम्, ब्राह्मं हविः || अपत्ये जातौ न भवति - ब्रह्मणोऽपत्यं ब्राह्मणः ॥
भाषार्थ :- [ ब्राह्मः ] ब्राह्म शब्द में टिलोप निपातन किया जाता है, अपत्य [अजातौ ] जाति अर्थ को छोड़कर || इस सूत्र में योगविभाग करके महाभाष्यादि में इष्ट अर्थ का प्रतिपादन इस प्रकार किया गया है - ‘ब्राह्म:’ ब्राह्म शब्द में टिलोप अपत्य अण् के परे रहते निपातन से होता है । पश्चात् ‘अजादी’ कहा सो उसमें पूर्व सूत्रोक्त ‘अपत्ये’ की अनुवृत्ति आकर अर्थ हुआ ‘अपत्यार्थक जाति में ब्रह्मन् के टिका लोप नहीं होता’ । अर्थात् ‘अपत्ये’ का सम्बन्ध अजातौ से लगेगा न कि ब्राह्मः निपातन के साथ । सो ब्रह्मणोऽपत्यं ब्राह्मणः यहाँ अपत्यार्थक जाति को:]
षष्टोऽध्यायः
३४३
ने में टिलोप नहीं हुआ’ || अनपत्य अर्थ में ब्राह्म के टि का लोप ति अजाति सर्वत्र होगा, किन्तु ‘अपत्य अर्थ में जाति में नहीं’ यह तेषेध कर दिया ||
ब्राह्म निपातन के साथ ‘अपत्ये’ अनुवृत्ति का सम्बन्ध न करने से से प्रकृतिभाव का निषेध ब्राह्म में नहीं प्राप्त हुआ, अर्थात् अन् सूत्र |४|१६७ ) से प्रकृतिभाव ही प्राप्त हुआ, अतः टिलोपार्थ यह वन है ॥
कार्म्मस्ताच्छील्ये ||६|४|१७२ ॥
कार्मः १|१|| ताच्छील्ये ७|१|| अनु० - अङ्गस्य भस्य || अर्थ:-
इति ताच्छील्ये णे टिलोपो निपात्यते ॥ लः - कार्म्मः ॥
भाषार्थः - [कार्म्मः ] का
उदा० -कम-
इस शब्द में [ताच्छील्ये ] ताच्छील्यार्थंक 1 परे रहते टिलोप निपातन किया जाता है | छत्रादिभ्यो णः ४|४|६२ ) से कर्मन शब्द से ण प्रत्यय होता है । टि भाग = अन् का कोप प्रकृत सूत्र से हो गया है ||
औक्षमनपत्ये || ६ |४ | १७३ ॥
औक्षम् ||१|| अनपत्ये ७|१|| स० - अन० इत्यत्र नन्तत्पुरुषः ।। अनु० - भस्य, अङ्गस्य || अर्थ:- अनपत्येऽणि औक्षमिति टिलोपो निपात्यते ॥ उदा० - औक्षं पदम् ॥
भाषार्थ :- [ अनपत्ये] अनपत्यार्थक अण् परे रहते [औक्षम् ] औक्षम् यहाँ टिलोप निपातन किया जाता है | उक्षन् शब्द से तस्येदम् (४।३।१२०) से अणू प्रत्यय एवं टिलोप होकर औक्षम् बना है ||
दाण्डिनायन हास्तिनायनाथर्वणि कजैह्माशिनेयवाशिनायनिश्रौण- हत्य धैवत्यसार वैक्ष्वाकमैत्रेय हिरण्मयानि || ६ |४ | १७४ ॥
दाण्डि’ यानि १|३|| स० - दाण्डि० इत्यत्रेतरेतरद्वन्द्व: ।। अर्थ :-
१. ब्रह्मभिर्ब्राह्मणैर्विरचितानि वेदव्याख्यानानि ब्राह्मणानि । यहाँ श्रपत्यार्थक जाति न होने से टि का लोप प्राप्त होता है उसका अभाव छन्दोत्राह्मणानि च तद्विषयाणि (४/२/६५ ) इत्यादि सूत्रों में ग्रन्यविशेषवाचक ब्राह्मण शब्द के निपातन से होता है ||
३४४
1
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थ: दाण्डिनायन, हास्तिनायन, आथर्वणिक, जैह्माशिनेय, वाशिनायनि, भ्रौणहत्य, धैवत्य, सारख, ऐक्ष्वाक, मैत्रेय, हिरण्मय इत्येतानि शब्द- रूपाणि निपात्यन्ते || दण्डिन् हस्तिन् इत्येतौ शब्दौ नडादिषु पठ्येते ( ४|११ ) तयोरायने परतः प्रकृतिभावो निपात्यते । दण्डिनोऽपत्यं दाण्डिनायनः, हस्तिनोऽपत्यं हास्तिनायनः ॥ अथर्वन् शब्दो वसन्तादिषु पठ्यते । अथर्वणमधीते यः स आथर्वणिकः, वसन्तादिभ्यष्ठक् (४/२/६२) इत्यनेन ठक्प्रत्ययः । अत्रापि इके परतः प्रकृतिभावो निपात्यते || जिह्माशिनोऽपत्यं जैह्माशिनेयः, शुभ्रादित्वादत्र (४|१|१२३ ) ढक्प्रत्ययो निपातनाच्च प्रकृतिभावः ॥ वाशिनोऽपत्यं वाशिनायनिः, उदीचां वृद्धाद० (४/१/१५७ ) इत्यनेन फिन्प्रत्ययः, प्रकृतिभावश्च निपातनात् ॥ भ्रौण- हत्य, धैवत्य इत्यत्र भ्रूणहन् धीवन् इत्येतयोः ध्यनि परतस्तकारादेशो निपात्यते । भ्रूणहनो भावः श्रौणहत्यम्, धीव्नो भावः धैवत्यम् ॥ सारव इत्यन्त्र सरयू इत्येतस्य अणि परतो यूशब्दस्य स्थाने व इत्ययमादेशो निपात्यते । सरय्वां भवं सारवमुदकम् ॥ ऐक्ष्वाक इति आद्युदात्तो अन्तोदात्तश्च निपात्यते, उकारलोपश्च । इक्ष्वाकोरपत्यं ऐक्ष्वाकः, जनपदशब्दा० (४|१|१६६ ) इत्यनेन अनू, अथवा इक्ष्वाकुषु जनपदेषु भवः ऐक्ष्वाकः, कोपधादण् (४/२/१३१ ) इत्यण् प्रत्ययः, अत्रापि उकार - लोपो निपातनात् । मित्रयुशब्दो गृष्ट्यादिषु पठ्यते तत्र गृष्ट्यादिभ्यश्च (४/१/१३६) इत्यनेन ढम्, ततो दनि परतः केकयमित्रयु ० (७|३|२) इत्यनेन यकारादेः स्थाने प्राप्तस्य इयादेशस्यापवादो युलोपो निपात्यते । मित्रयोरपत्यम् मैत्रेयः इति ॥ हिरण्मयम् इत्यत्र हिरण्यस्य मयटि (४।३।१४१) परतो यादिलोपो निपात्यते । हिरण्यस्य विकारः हिरण्मयः ।।

भाषार्थ :- [दारिड यानि ] दाण्डिनायन, हास्तिनायन, आथर्वणिक, जैह्माशिनेय, वाशिनायनि, भ्रौणहत्य, धैवत्य, सारख, ऐक्ष्वाक, मैत्रेय, हिरण्मय ये शब्द निपातन किये जाते हैं || । दण्डिन् हस्तिन् शब्द नडादि गण में पढ़े हैं अतः नडादिभ्यः फक् से फक् प्रत्यय हुआ है । निपातन से आयन परे रहते यहाँ प्रकृति- भाव होता है, अर्थात् ६|४|१४४ से टिलोप नहीं होता । दाण्डिनायनः, हास्तिनायनः ॥ आथर्वणिक यहाँ अथर्वन् शब्द वसन्तादिगण में पठित || है, अतः वसन्तादिभ्यः० से ठक् प्रत्यय हुआ है । ठ को इक होकर, इक ।A. ………… ….”

षष्ठोऽध्यायः
३४५
निपातन से
पाद: ] परे प्रकृतिभाव निपातन है । अथर्वन् ऋषि के द्वारा प्रोक्त ग्रन्थ भी अथर्वन् उपचार से कहा जायेगा, अतः उस ग्रन्थ को पढ़ने वाला आथवणिक कहायेगा । जैह्माशिनेय यहाँ जिह्माशिन् शब्द से शुभ्रा - दिभ्यश्व से ढक होकर उसके परे प्रकृतिभाव निपातन है | वाशिनायनिः यहाँ वाशिन् शब्द से उदीचां वृद्धा से फिन् प्रत्यय हुआ है, पूर्ववत् प्रकृतिभाव निपातन है ॥ भ्रौणहत्य धैवत्य यहाँ भ्रूणहन् धीवन इन शब्दों को ष्यन् (५।१।१२३) प्रत्यय परे रहते तकारादेश होता है । अलोन्त्यस्य से अन्त्य अलू न् को ‘तू’ होगा ॥ सारख यहाँ सरयू शब्द के ‘यू’ के स्थान में व आदेश अण् परे रहते निपातन है || ऐक्ष्वाक शब्द सूत्र में एकश्रुति में पढ़ा है सो उसे आद्युदात्त एवं अन्तोदात्त तथा उकारलोप निपातन से होता है । जब इक्ष्वाकु शब्द से जनपद- शब्दात् ० सूत्र से अन् होता है तो निपातन से एकश्रुति हटकर यथा- प्राप्त (६|१|१९१) आद्युदात्त स्वर होता है, तथा कोपधादण से अण करने पर यथाप्राप्त (३|१|३) अन्तोदात्त स्वर होगा। दोनों पक्षों में उकारलोप होगा ही || मैत्रेय यहाँ मित्रयु शब्द से गृष्ट्यादिभ्यश्च से ढन् करके उस ढन् के परे रहते यादि = ‘य्’ आदि वाले अर्थात् ‘यू’ को जो केकयमित्रयु ० से इयू आदेश प्राप्त था उसको बाधकर यहाँ ‘यु’ का लोप निपातन से होता है । मित्रयु ढ - मित्र एय =
मित्रयु ढ - मित्र एय= यस्येति लोपादि होकर मैत्रेयः बना || हिरण्मय यहाँ हिरण्य शब्द के ‘य’ का मयटू परे रहते लोप निपातन है ॥
ऋव्यवास्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ||६|४|१७४ |
ऋत्व्य यानि ||३|| छन्दसि ७|१|| स०-ऋत्व्य० इत्यत्रेतरेतरद्वन्द्वः || अर्थ:- ऋत्व्य, वास्तव्य, वास्त्व, माध्वी, हिरण्यय इत्येतानि शब्दरूपाणि निपात्यन्ते छन्दसि विषये ॥ ऋतु वास्तु इत्येतयोः यति (४|४|११० ) परतो यणादेशो निपात्यते । ऋतौ भवम् ऋत्व्यम्, वास्तौ भवं वास्व्यम् ॥ वास्त्वमिति वस्तुशब्दस्य अणि परतो यणादेशो निपात्यते । वस्तुनि भवो वास्त्वः || माध्वी इत्यत्र मधुशब्दस्य अणि परतो स्त्रियां यणादेशो निपात्यते । माध्वीर्नः सन्त्वोष॑धीः (ऋ० ११९०१६) || हिरण्ययम् इत्यत्र हिरण्यशब्दाद् विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिर॒ण्ययेन
। सविता रथेन (ऋ० १३५/२ ) ।।
1

३४६ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: भाषार्थ:- [ऋत्व्य यानि ] ऋत्व्य, वास्तव्य, वास्त्व, माध्वी, हिरण्यय ये शब्दरूप निपातन किये जाते हैं [छन्दसि ] वेद विषय में || ऋतु वास्तु इन शब्दों को यत् परे रहते यणादेश निपातन से ऋत्व्यम्, वास्तव्यम् शब्दों में किया गया है । भवे छन्दसि से यहाँ यत् प्रत्यय होता है || वास्त्व यहाँ भी अण् ( ४ | ३ |५३) परे रहते यणादेश निपातन है । (४१३।५३) श्रोर्गुण: ( ६ । ४ । १४६ ) से गुण प्राप्त था यणादेश कह दिया | माध्वी यहाँ मधु शब्द से अणू ( ४ | ३ | १२० ) परे रहते स्त्रीलिङ्ग में यणादेश | निपातन है । पूर्ववत् गुण प्राप्ति थी यणादेश कह दिया || हिरण्यय यहाँ हिरण्य शब्द से विहित मयटू ( ४ | ३ | १४१ ) के मकार का लोप निपातन से होता है || ॥ इति षष्ठोऽध्यायः ॥ :