०९

०१ अथ वृषोत्सर्गः ...{Loading}...

अथ वृषोत्सर्गः १

०२ गोयज्ञेन व्याख्यातः ...{Loading}...

गोयज्ञेन व्याख्यातः २

०३ कार्तिक्यां पौर्णमास्थां रेवत्याम् ...{Loading}...

कार्तिक्यां पौर्णमास्थां रेवत्यां वाश्वयुजस्य ३

०४ मध्येगवां सुसमिद्धमग्निं कृत्वाज्यम् ...{Loading}...

मध्येगवां सुसमिद्धमग्निं कृत्वाज्यं संस्कृत्येहरतिरिति षट् जुहोति प्रतिमन्त्रम् ४

०५ पूषा गा अन्वेतु ...{Loading}...

पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूषा व्वाजं सनोतु नः स्वाहा इति पौष्णस्य जुहोति ५

०६ रुद्रान् जपित्वैकवर्नं द्विवर्णम् ...{Loading}...

रुद्रान् जपित्वैकवर्नं द्विवर्णं वा यो वा यूथं छादययि यं वा यूथं छादयेद्रोहितो वैव स्यात्सर्वाङ्गैरुपेतो जीववत्सायाः पयस्विन्याः पुत्रो यूथे च रूपस्वित्तमः स्यात्तमलङ्कृत्य यूथे मुख्याश्चतस्रो वत्सतर्यस्ताश्चालङ्कृत्य एतं युवानं पतिं वो ददामि तेन क्रीडन्तीश्चरथ प्रियेण । मा नः साप्तजनुषाऽसुभगा रायस्पोषेण समिषा मदेमेत्येतयैवोत्सृजेरन् ६

०७ नभ्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण ...{Loading}...

नभ्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण ७

०८ सर्वासां पयसि पायसम् ...{Loading}...

सर्वासां पयसि पायसं श्रपयित्वा ब्राह्मणान्भोजयेत् ८

०९ पशुमप्येके कुर्वन्ति ...{Loading}...

पशुमप्येके कुर्वन्ति ९

१० तस्य शूलगवेन कल्पो ...{Loading}...

तस्य शूलगवेन कल्पो व्याख्यातः १०


  1. 9, 1 seqq. Comp. Śāṅkhāyana III, 11. ↩︎

  2. See above, chap. 8, 15. ↩︎

  3. Śāṅkhāyana, loc. cit. § 2. ↩︎

  4. Śāṅkhāyana, § 3. Of course, in Professor Stenzler’s translation, ‘in der Mitte der Küche’ is a misprint for ‘in der Mitte der Kühe.’ ↩︎

  5. Rig-veda VI, 54, 5; Śāṅkhāyana, § 5. ↩︎

  6. Śāṅkhāyana, §§ 6-54. On the Rudra hymns, see above, chap. 8, § 13. Perhaps the words mā naḥ śāpta are corrupt; the correct reading may possibly be, māऽvasthāta. ↩︎

  7. Śāṅkhāyana, § 15. There is no Mantra in the Vājasaneyi Saṃhitā beginning with the word mayobhūḥ, but this word occurs in the middle of XVIII, 45 a; the texts which he recites begin at that word and extend down to the end of the Anuvāka. It is clear that mayobhūḥ was intended in the original text, from which both Śāṅkhāyana and Pāraskara have taken this Sūtra, as the Ṛk-Pratika, Rig-veda X, 169, 1. ↩︎

  8. According to the commentators, a goat is sacrificed. ↩︎

  9. See chap. 8. ↩︎