१२

०१ पौषस्य रोहिण्यां मध्यमायाम् ...{Loading}...

पौषस्य रोहिण्यां मध्यमायां वाऽष्टकायामध्यायानुत्सृजेरन् १

०२ उदकान्तं गत्वाऽद्भिर्देवांश्छन्दांसि ...{Loading}...

उदकान्तं गत्वाऽद्भिर्देवांश्छन्दांसि वेदानृषीन्पुराणाचार्यान् गन्धर्वानितराचार्यान्संवत्सरं च सावयवं पितॄनाचार्यान्स्वांश्च तर्पयेयुः २

०३ सावित्रीं चतुरनुद्रुत्य विरताः ...{Loading}...

सावित्रीं चतुरनुद्रुत्य विरताः स्म इति प्रब्रूयुः ३

०४ क्षपणं प्रवचनं च ...{Loading}...

क्षपणं प्रवचनं च पूर्ववत् ४


  1. 12, 1. See Āśvalāyana-Gṛhya III, 5, 20; Śāṅkhāyana-Gṛhya IV, 6. On the three Aṣṭakās, see below, III, 3, 1. ↩︎

  2. Śāṅkhāyana-Gṛhya IV, 5, 17, where the same expression kṣapaṇa for interruptions of the study is used. The words ‘as above’ refer to chap. 10, 23. 24. ↩︎