०७

०१ स्नातस्य यमान्वक्ष्यामः ...{Loading}...

स्नातस्य यमान्वक्ष्यामः १

०२ कामादितरः ...{Loading}...

कामादितरः २

०३ नृत्यगीतवादित्राणि न कुर्यान्न ...{Loading}...

नृत्यगीतवादित्राणि न कुर्यान्न च गच्छेत् ३

०४ कामं तु गीतम् ...{Loading}...

कामं तु गीतं गायति वैव गीते वा रमत इति श्रुतेर्ह्यपरम् ४

०५ क्षेमे नक्तं ग्रामान्तरम् ...{Loading}...

क्षेमे नक्तं ग्रामान्तरं न गच्छेन्न च धावेत् ५

०६ उदपानावेक्षणवृक्षारोहणफलप्रपतनसन्धिसर्पणविवृतस्नानविषमलङ्घनशुक्तवदनसन्ध्यादित्यप्रेक्षणभैक्षणानि ...{Loading}...

उदपानावेक्षणवृक्षारोहणफलप्रपतनसन्धिसर्पणविवृतस्नानविषमलङ्घनशुक्तवदनसन्ध्यादित्यप्रेक्षणभैक्षणानि न कुर्यात् न ह वै स्नात्वा भिक्षेतापह वै स्नात्वा भिक्षां जयतीति श्रुतेः ६

०७ वर्षत्यप्रावृतो व्रजेत् अयम् ...{Loading}...

वर्षत्यप्रावृतो व्रजेत् अयं मे वज्रः पाप्मानमपहनदिति ७

०८ अप्स्वात्मानम् नावेक्षेत ...{Loading}...

अप्स्वात्मानम् नावेक्षेत ८

०९ अजातलोम्नीं विपुंसीं षण्ढम् ...{Loading}...

अजातलोम्नीं विपुंसीं षण्ढं च नोपहसेत् ९

१० गर्भिणीं विजन्येति ब्रूयात् ...{Loading}...

गर्भिणीं विजन्येति ब्रूयात् १०

११ सकुलमिति नकुलम् ...{Loading}...

सकुलमिति नकुलम् ११

१२ भगालमिति कपालम् ...{Loading}...

भगालमिति कपालम् १२

१३ मणिधनुरितीन्द्रधनुः ...{Loading}...

मणिधनुरितीन्द्रधनुः १३

१४ गां धयन्तीं परस्मै ...{Loading}...

गां धयन्तीं परस्मै नाचक्षीत १४

१५ उर्वरायामनन्तर्हितायां भूमावुत्सर्पंस्तिष्ठन्न ...{Loading}...

उर्वरायामनन्तर्हितायां भूमावुत्सर्पंस्तिष्ठन्न मूत्रपुरीषे कुर्यात् १५

१६ स्वयं प्रशीर्णेन काष्ठेन ...{Loading}...

स्वयं प्रशीर्णेन काष्ठेन गुदं प्रमृजीत १६

१७ विकृतं वासो नाच्छादयीत ...{Loading}...

विकृतं वासो नाच्छादयीत १७

१८ दृढव्रतो वधत्रः स्यात् ...{Loading}...

दृढव्रतो वधत्रः स्यात् सर्वत आत्मानं गोपायेत् सर्वेषां मित्रमिव शुक्रियमध्येष्यमाणः १८


  1. 7, 3. Comp. the similar rule given in the Buddhist Vinaya, Mahāvagga I, 56. ↩︎

  2. Śatapatha Brāhmaṇa VI, 1, 1, 15. ↩︎

  3. If no accident happens that makes his going to another village necessary. ↩︎

  4. The passage of the Śruti quoted is found in the Śatapatha Brāhmaṇa XI, 3, 3, 7. Comp. Vasiṣṭha XII, 2, 10, 25; Gautama IX, 32, 61, &c. ↩︎

  5. Gautama IX, 2 1. ↩︎

  6. Gautama IX, 22; Vasiṣṭha XII, 32. 33; Āpastamba I, 31, 18. ↩︎

  7. Gautama IX, 23; Āpastamba I, 31, 10. ↩︎

  8. Gautama IX, 38; Vasiṣṭha XII, 13; Āpastamba I, 30, 15. 18. Before easing himself, he shall first cover the ground with grass or the like. ↩︎

  9. Gautama IX, 4; Āpastamba I, 30, 10. ↩︎