०१ स्नातस्य यमान्वक्ष्यामः ...{Loading}...
स्नातस्य यमान्वक्ष्यामः १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- We shall state the rules of conduct for a Snātaka.
०२ कामादितरः ...{Loading}...
कामादितरः २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Another (may observe those rules) optionally.
०३ नृत्यगीतवादित्राणि न कुर्यान्न ...{Loading}...
नृत्यगीतवादित्राणि न कुर्यान्न च गच्छेत् ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
3 1 . Dancing, singing, and playing musical instruments, let him neither perform himself nor go (to see or hear it).
०४ कामं तु गीतम् ...{Loading}...
कामं तु गीतं गायति वैव गीते वा रमत इति श्रुतेर्ह्यपरम् ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
4 2 . Sing, however, he may at his pleasure, for there is another saying, ‘He sings either or he rejoices in (other people’s) singing.’
०५ क्षेमे नक्तं ग्रामान्तरम् ...{Loading}...
क्षेमे नक्तं ग्रामान्तरं न गच्छेन्न च धावेत् ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
5 3 . If everything goes well, he shall not go by night to another village, and shall not run.
०६ उदपानावेक्षणवृक्षारोहणफलप्रपतनसन्धिसर्पणविवृतस्नानविषमलङ्घनशुक्तवदनसन्ध्यादित्यप्रेक्षणभैक्षणानि ...{Loading}...
उदपानावेक्षणवृक्षारोहणफलप्रपतनसन्धिसर्पणविवृतस्नानविषमलङ्घनशुक्तवदनसन्ध्यादित्यप्रेक्षणभैक्षणानि न कुर्यात् न ह वै स्नात्वा भिक्षेतापह वै स्नात्वा भिक्षां जयतीति श्रुतेः ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
6 4 . He shall avoid looking into a well, climbing up a tree, gathering fruits, crawling through narrow openings, bathing naked, jumping over uneven ground, using harsh language, looking at the sun while it is rising or setting, and begging. For there is a Śruti: ‘After he has bathed, he should not beg. For he who bathes, drives away from himself begging.’
०७ वर्षत्यप्रावृतो व्रजेत् अयम् ...{Loading}...
वर्षत्यप्रावृतो व्रजेत् अयं मे वज्रः पाप्मानमपहनदिति ७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If it rains, he shall go without an upper garment, and shall say, ‘May this, my thunderbolt, drive away evil.’
०८ अप्स्वात्मानम् नावेक्षेत ...{Loading}...
अप्स्वात्मानम् नावेक्षेत ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He shall not look at himself in water.
०९ अजातलोम्नीं विपुंसीं षण्ढम् ...{Loading}...
अजातलोम्नीं विपुंसीं षण्ढं च नोपहसेत् ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Ajātalomnīṃ vipuṃsīṃ shaṇḍhaṃ ca nopahaset.
१० गर्भिणीं विजन्येति ब्रूयात् ...{Loading}...
गर्भिणीं विजन्येति ब्रूयात् १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him call a pregnant woman ‘vijanyā’ (one who will give birth to a child);
११ सकुलमिति नकुलम् ...{Loading}...
सकुलमिति नकुलम् ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- An ichneumon (nakula), sakula;
१२ भगालमिति कपालम् ...{Loading}...
भगालमिति कपालम् १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
12 5 . A skull (kapāla), bhagāla;
१३ मणिधनुरितीन्द्रधनुः ...{Loading}...
मणिधनुरितीन्द्रधनुः १३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
13 6 . A rainbow (Indra-dhanu, Indra’s bow), maṇidhanu (the jewelled bow).
१४ गां धयन्तीं परस्मै ...{Loading}...
गां धयन्तीं परस्मै नाचक्षीत १४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
14 7 . A cow that suckles (her calf) he should not point out to another (person).
१५ उर्वरायामनन्तर्हितायां भूमावुत्सर्पंस्तिष्ठन्न ...{Loading}...
उर्वरायामनन्तर्हितायां भूमावुत्सर्पंस्तिष्ठन्न मूत्रपुरीषे कुर्यात् १५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
15 8 . Let him not void urine or excrements on a ploughed field, on uncovered ground, or while rising up or standing.
१६ स्वयं प्रशीर्णेन काष्ठेन ...{Loading}...
स्वयं प्रशीर्णेन काष्ठेन गुदं प्रमृजीत १६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He shall wipe himself with wood that has fallen off by itself.
१७ विकृतं वासो नाच्छादयीत ...{Loading}...
विकृतं वासो नाच्छादयीत १७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
17 9 . He should not wear a dyed garment.
१८ दृढव्रतो वधत्रः स्यात् ...{Loading}...
दृढव्रतो वधत्रः स्यात् सर्वत आत्मानं गोपायेत् सर्वेषां मित्रमिव शुक्रियमध्येष्यमाणः १८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He should be fixed in his intentions, protect everybody’s life, and be everybody’s friend, as it were.
-
7, 3. Comp. the similar rule given in the Buddhist Vinaya, Mahāvagga I, 56. ↩︎
-
Śatapatha Brāhmaṇa VI, 1, 1, 15. ↩︎
-
If no accident happens that makes his going to another village necessary. ↩︎
-
The passage of the Śruti quoted is found in the Śatapatha Brāhmaṇa XI, 3, 3, 7. Comp. Vasiṣṭha XII, 2, 10, 25; Gautama IX, 32, 61, &c. ↩︎
-
Gautama IX, 2 1. ↩︎
-
Gautama IX, 22; Vasiṣṭha XII, 32. 33; Āpastamba I, 31, 18. ↩︎
-
Gautama IX, 23; Āpastamba I, 31, 10. ↩︎
-
Gautama IX, 38; Vasiṣṭha XII, 13; Āpastamba I, 30, 15. 18. Before easing himself, he shall first cover the ground with grass or the like. ↩︎
-
Gautama IX, 4; Āpastamba I, 30, 10. ↩︎