०१ दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता ...{Loading}...
दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोति १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
1 1 . On the tenth day (after the birth of the child) the father, having made (his wife) get up, and having fed the Brāhmaṇas, gives a name (to the child),
०२ द्व्यक्षरं चतुरक्षरं वा ...{Loading}...
द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितम् २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Of two syllables, or of four syllables beginning with a sonant, with a semivowel in it, with a long vowel (or) the Visarga (at its end), with a Kṛt (suffix), not with a Taddhita;
०३ अयुजाक्षरमाकारान्तं स्त्रियै तद्धितम् ...{Loading}...
अयुजाक्षरमाकारान्तं स्त्रियै तद्धितम् ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With an uneven number of syllables, ending in ā, with a Taddhita (suffix) to a girl.
०४ शर्म ब्राह्मणस्य वर्म ...{Loading}...
शर्म ब्राह्मणस्य वर्म क्षत्रियस्य गुप्तेति वैश्यस्य ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The name) of a Brāhmaṇa (should end in)
śarman (for inst. Viṣṇuśarman), that of a Kṣatriya in varman (for inst. Lakṣmīvarman), that of a Vaiśya in gupta (for inst. Candragupta).
०५ चतुर्थे मासि निष्क्रमणिका ...{Loading}...
चतुर्थे मासि निष्क्रमणिका ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the forth month (follows) the going out.
०६ सूर्यमुदीक्षयति तच्चक्षुरिति ...{Loading}...
सूर्यमुदीक्षयति तच्चक्षुरिति ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He makes (the child) look at the sun, pronouncing (the verse), ‘That eye’ (Vāj. Saṃhitā XXXVI, 24).
-
17, 1. Comp. Gobhila II, 8, 14; Āśvalāyana I, 15, 4. ↩︎