०१ पक्षादिषु स्थालीपाकं श्रपयित्वा ...{Loading}...
पक्षादिषु स्थालीपाकं श्रपयित्वा दर्शपूर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
1 1 . At the beginning of each half-month he cooks a mess of sacrificial food, sacrifices to the deities of the festivals of the new and full moon (as stated in the Śrauta ritual), and then sacrifices to the following deities: to Brahman, to Prajāpati, to the Viśve devās, and to Heaven and Earth.
०२ विश्वेभ्यो देवेभ्यो बलिहरणम् ...{Loading}...
विश्वेभ्यो देवेभ्यो बलिहरणं भूतगृह्येभ्य आकाशाय च २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
2 2 . To the Viśve devās a Bali is offered, to the domestic deities, and to Ākāśa (i.e. the Ether).
०३ वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा ...{Loading}...
वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहाग्नये स्विष्टकृते स्वाहेति ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
3 3 . From the Vaiśvadeva food he makes oblations in the fire with (the formulas), ‘To Agni svāhā! To Prajāpati svāhā! To the Viśve devās svāhā! To Agni Sviṣṭakṛt svāhā!’
०४ बाह्यतः स्त्रीबलिं हरति ...{Loading}...
बाह्यतः स्त्रीबलिं हरति नमः स्त्रियै नमः पुंसे वयसेऽवयसे नमः शुक्लाय कृष्णदन्ताय पापीनां पतये । नमः ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददत्विति ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Outside (the house) the wife offers the Bali with (the formulas), ‘Adoration to the wife! Adoration to the man! To every time of life, adoration! To the white one with the black teeth, the lord of the bad women, adoration!
‘They who allure my offspring, dwelling in the village or in the forest, to them be adoration; I offer a Bali to them. Be welfare to me! May they give me offspring.’
०५ शेषमद्भिः प्रप्लाव्य ततो ...{Loading}...
शेषमद्भिः प्रप्लाव्य ततो ब्राह्मणभोजनम् ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The remainder he washes out with water. Then (follows) feeding of the Brāhmaṇas.