०१ अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन ...{Loading}...
अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन आरोहेममश्मानमश्मेव त्वं स्थिरा भव । अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इति १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
1 1 . He then makes her tread on a stone, to the north of the fire, with her right foot, (repeating the verse,) ‘Tread on this stone; like a stone be firm. Tread the foes down; turn away the enemies.’
०२ अथ गाथां गायति ...{Loading}...
अथ गाथां गायति सरस्वति प्रेदमव सुभगे वाजिनीवती । यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः । यस्यां भूतं समभवद्यस्यां विश्वमिदं जगत् । तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यश इति २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He then sings a song: ‘Sarasvatī! Promote this (our undertaking), O gracious one, bountiful one, thou whom we sing first of all that is, in whom what is, has been born, in whom this whole world dwells - that song I will sing to-day which will be the highest glory of women.’
०३ अथ परिक्रामतः तुभ्यमग्रे ...{Loading}...
अथ परिक्रामतः तुभ्यमग्रे पर्यवहन्सूर्यां वहतु ना सह । पुनः पतिभ्यो जायां दाग्ने प्रजया सहेति ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- They then go round (the fire) with (the verse, which the bridegroom repeats,)
‘To thee they have in the beginning carried round Sūryā (the Sun-bride) with the bridal procession. Mayst thou give back, Agni, to the husbands the wife together with offspring.’
०४ एवं द्विरपरं लाजादि ...{Loading}...
एवं द्विरपरं लाजादि ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
4 2 . Thus (the same rites are repeated) twice again, beginning from the fried grain.
०५ चतुर्थं शूर्पकुष्ठया सर्वांल्लाजानावपति ...{Loading}...
चतुर्थं शूर्पकुष्ठया सर्वांल्लाजानावपति भगाय स्वाहेति ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
5 3 . The fourth time she pours the whole fried grain by the neb of a basket (into the fire) with (the words), ‘To Bhaga svāhā!’
०६ त्रिः परिणीतां प्राजापत्यम् ...{Loading}...
त्रिः परिणीतां प्राजापत्यं हुत्वा ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- After he has led her round (the fire) three times, and has sacrificed the oblation to Prajāpati -