विश्वास-प्रस्तुतिः

तेषां होमः १

मूलम्

तेषां होमः १

विश्वास-प्रस्तुतिः

अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा २

मूलम्

अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा २

विश्वास-प्रस्तुतिः

देवावश्विनौ मधु कशयाद्येमं यज्ञं यजमानाय मिमिक्षतमिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ३

मूलम्

देवावश्विनौ मधु कशयाद्येमं यज्ञं यजमानाय मिमिक्षतमिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ३

विश्वास-प्रस्तुतिः

देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानायाधिविक्रमस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ४

मूलम्

देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानायाधिविक्रमस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ४

विश्वास-प्रस्तुतिः

देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायेधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ५

मूलम्

देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायेधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ५

विश्वास-प्रस्तुतिः

देव सवितः सुसावित्रमद्यास्मिन्यज्ञे यजमानाया सुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ६

मूलम्

देव सवितः सुसावित्रमद्यास्मिन्यज्ञे यजमानाया सुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ६

विश्वास-प्रस्तुतिः

देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ७

मूलम्

देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ७

विश्वास-प्रस्तुतिः

देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदतेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ८

मूलम्

देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदतेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ८

विश्वास-प्रस्तुतिः

देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ९

मूलम्

देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ९

विश्वास-प्रस्तुतिः

देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा १०

मूलम्

देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा १०

विश्वास-प्रस्तुतिः

देव्य आपो नन्नम्यध्वमद्यास्मिन्यज्ञे यजमानायेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ११

मूलम्

देव्य आपो नन्नम्यध्वमद्यास्मिन्यज्ञे यजमानायेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ११

विश्वास-प्रस्तुतिः

सदः सदः प्रजावानृभुर्जुषाण इन्द्रा य देवेभ्यो जुहुता हविः स्वाहाः १२

मूलम्

सदः सदः प्रजावानृभुर्जुषाण इन्द्रा य देवेभ्यो जुहुता हविः स्वाहाः १२

विश्वास-प्रस्तुतिः

देव त्वष्टः सुरतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहेति १३

मूलम्

देव त्वष्टः सुरतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहेति १३

विश्वास-प्रस्तुतिः

एतैः सुत्यान्ते द्वादशाहं यजते प्रतिलोममेकैकेन १४

मूलम्

एतैः सुत्यान्ते द्वादशाहं यजते प्रतिलोममेकैकेन १४