विश्वास-प्रस्तुतिः
तेषां होमः १
मूलम्
तेषां होमः १
विश्वास-प्रस्तुतिः
अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा २
मूलम्
अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा २
विश्वास-प्रस्तुतिः
देवावश्विनौ मधु कशयाद्येमं यज्ञं यजमानाय मिमिक्षतमिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ३
मूलम्
देवावश्विनौ मधु कशयाद्येमं यज्ञं यजमानाय मिमिक्षतमिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ३
विश्वास-प्रस्तुतिः
देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानायाधिविक्रमस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ४
मूलम्
देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानायाधिविक्रमस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ४
विश्वास-प्रस्तुतिः
देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायेधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ५
मूलम्
देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायेधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ५
विश्वास-प्रस्तुतिः
देव सवितः सुसावित्रमद्यास्मिन्यज्ञे यजमानाया सुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ६
मूलम्
देव सवितः सुसावित्रमद्यास्मिन्यज्ञे यजमानाया सुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ६
विश्वास-प्रस्तुतिः
देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ७
मूलम्
देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ७
विश्वास-प्रस्तुतिः
देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदतेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ८
मूलम्
देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदतेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ८
विश्वास-प्रस्तुतिः
देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ९
मूलम्
देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ९
विश्वास-प्रस्तुतिः
देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा १०
मूलम्
देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा १०
विश्वास-प्रस्तुतिः
देव्य आपो नन्नम्यध्वमद्यास्मिन्यज्ञे यजमानायेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ११
मूलम्
देव्य आपो नन्नम्यध्वमद्यास्मिन्यज्ञे यजमानायेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ११
विश्वास-प्रस्तुतिः
सदः सदः प्रजावानृभुर्जुषाण इन्द्रा य देवेभ्यो जुहुता हविः स्वाहाः १२
मूलम्
सदः सदः प्रजावानृभुर्जुषाण इन्द्रा य देवेभ्यो जुहुता हविः स्वाहाः १२
विश्वास-प्रस्तुतिः
देव त्वष्टः सुरतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहेति १३
मूलम्
देव त्वष्टः सुरतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहेति १३
विश्वास-प्रस्तुतिः
एतैः सुत्यान्ते द्वादशाहं यजते प्रतिलोममेकैकेन १४
मूलम्
एतैः सुत्यान्ते द्वादशाहं यजते प्रतिलोममेकैकेन १४