विश्वास-प्रस्तुतिः
आग्रयणेष्टिनिरूपणम् आग्रयणमैन्द्रा ग्नमग्रपाकस्य १
मूलम्
आग्रयणेष्टिनिरूपणम् आग्रयणमैन्द्रा ग्नमग्रपाकस्य १
विश्वास-प्रस्तुतिः
व्रीहीणां यवानां च २
मूलम्
व्रीहीणां यवानां च २
विश्वास-प्रस्तुतिः
शैश्वदेवश्चरुः ३
मूलम्
शैश्वदेवश्चरुः ३
विश्वास-प्रस्तुतिः
पयसि वा ४
मूलम्
पयसि वा ४
विश्वास-प्रस्तुतिः
द्यावापृथिवीय एककपालः ५
मूलम्
द्यावापृथिवीय एककपालः ५
विश्वास-प्रस्तुतिः
उद्वास्याऽन्तांश्छादयेदाज्येन ६
मूलम्
उद्वास्याऽन्तांश्छादयेदाज्येन ६
विश्वास-प्रस्तुतिः
आज्यस्य वा यजेत ७
मूलम्
आज्यस्य वा यजेत ७
विश्वास-प्रस्तुतिः
पुराणानां वा चरुः ८
मूलम्
पुराणानां वा चरुः ८
विश्वास-प्रस्तुतिः
प्रथमजो गौर्दक्षिणा ९
मूलम्
प्रथमजो गौर्दक्षिणा ९
विश्वास-प्रस्तुतिः
वैश्वदेवस्य च १०
मूलम्
वैश्वदेवस्य च १०
विश्वास-प्रस्तुतिः
दर्शपूर्णमासाऽनीजानो दक्षिणाग्निपक्वं चातुष्प्राश्यं ब्राह्मणान् भोजयेत् किञ्चिद्दद्यात् ११
मूलम्
दर्शपूर्णमासाऽनीजानो दक्षिणाग्निपक्वं चातुष्प्राश्यं ब्राह्मणान् भोजयेत् किञ्चिद्दद्यात् ११
विश्वास-प्रस्तुतिः
अग्निहोत्रायणिनो नवैः सायम्प्रातरग्निहोत्रहोमः १२
मूलम्
अग्निहोत्रायणिनो नवैः सायम्प्रातरग्निहोत्रहोमः १२
विश्वास-प्रस्तुतिः
तदाशिता वा पयसा १३
मूलम्
तदाशिता वा पयसा १३
विश्वास-प्रस्तुतिः
दीक्षितव्रतं च १४
मूलम्
दीक्षितव्रतं च १४
विश्वास-प्रस्तुतिः
उपसत्सु रौहिणौ कुर्वीत १५
मूलम्
उपसत्सु रौहिणौ कुर्वीत १५
विश्वास-प्रस्तुतिः
सुत्यासु सवनीयाः १६
मूलम्
सुत्यासु सवनीयाः १६
विश्वास-प्रस्तुतिः
सौम्यः श्यामाकचरुरारण्यस्य १७
मूलम्
सौम्यः श्यामाकचरुरारण्यस्य १७
विश्वास-प्रस्तुतिः
वैणवो ग्रीष्मे १८
मूलम्
वैणवो ग्रीष्मे १८
विश्वास-प्रस्तुतिः
पुनःसंस्कृतो रथो दक्षिणा क्षौमं मधुपर्को वर्षाधृतं वा वासः १९
मूलम्
पुनःसंस्कृतो रथो दक्षिणा क्षौमं मधुपर्को वर्षाधृतं वा वासः १९