०१
विश्वास-प्रस्तुतिः
प्प्रजा᳘पतिर्द्देवे᳘भ्यो यज्ञान्व्या᳘दिशत्॥
(त्स᳘) स᳘ ऽआत्म᳘न्नश्वमेध᳘मधत्त ते᳘ देवाः᳘ प्प्रजा᳘पतिमब्रुवन्नेष वै᳘ यज्ञो य᳘दश्वमेधो᳘ ऽपि नो᳘ ऽत्रास्तु भग ऽइ᳘ति ते᳘भ्य ऽएता᳘नन्नहोमा᳘नकल्पयद्य᳘दन्नहोमा᳘ञ्जुहोति देवा᳘नेव त᳘त्प्रीणाति॥
मूलम् - श्रीधरादि
प्प्रजा᳘पतिर्द्देवे᳘भ्यो यज्ञान्व्या᳘दिशत्॥
(त्स᳘) स᳘ ऽआत्म᳘न्नश्वमेध᳘मधत्त ते᳘ देवाः᳘ प्प्रजा᳘पतिमब्रुवन्नेष वै᳘ यज्ञो य᳘दश्वमेधो᳘ ऽपि नो᳘ ऽत्रास्तु भग ऽइ᳘ति ते᳘भ्य ऽएता᳘नन्नहोमा᳘नकल्पयद्य᳘दन्नहोमा᳘ञ्जुहोति देवा᳘नेव त᳘त्प्रीणाति॥
मूलम् - Weber
प्रजा᳘पतिर्देवे᳘भ्यो यज्ञान्व्या᳘दिशत्॥
स᳘ आत्म᳘न्नश्वमेध᳘मधत्त ते᳘ देवाः᳘ प्रजा᳘पतिमब्रुवन्नेष वै᳘ यज्ञो य᳘दश्वमेधो᳘ऽपि नो᳘ऽत्रास्तु भग इ᳘ति ते᳘भ्य एता᳘नन्नहोमा᳘न्कल्पयद्य᳘दन्नहोमा᳘न्जुहोति देवा᳘नेव त᳘त्प्रीणाति॥
मूलम् - विस्वरम्
अथान्नहोमब्राह्मणम् ।
प्रजापतिर्देवेभ्यो यज्ञान् व्यादिशत् । स आत्मन्नश्वमेधमधत्त । ते देवाः प्रजाप्रतिमब्रुवन् । एष वै यज्ञः यदश्वमेधः । अपि नो ऽत्रास्तु भाग इति । तेभ्य एतान् अन्नहोमान् अकल्पयत् । यदन्नहोमान् जुहोति । देवानेव तत्प्रीणाति ॥ १ ॥
हरिस्वामी
प्रजापतिरिति । अन्नहोमब्राह्मणमेतत् 1 । देवानां सक्तवो रूपं संततत्वात् । नक्षत्राणां लाजा रूपं समर्थत्वात् । प्राणादीनां नामगृहीतत्वात् नामग्राहम् । एकैक उत्तरद्रष्टव्यो देवो यास्वाहुतिषु ता एकोत्तरा आहुतीर्जुहोतीति विधिः । पूर्वपूर्वमनुत्तरस्मै इत्येतस्मिन्नर्थे अनुपूर्वमित्यव्ययीभावः । एषो ऽपि विधिरभावः । ततश्च “त्रिभ्यः 2 स्वाहा, चतुर्भ्यः स्वाहा, पंचभ्यः स्वाहा” इत्यादि तावज्जुहुयात् । यावच्छताय स्वाहैकशताय स्वाहेति । पराचीः वृत्ताः । सर्वां रात्रिं जुहोति । द्विशताय चतुःशताय स्वाहेत्यादिका इति हेयः कल्पः ॥ १-५ ॥
Eggeling
- Prajāpati assigned the sacrifices to the gods; the Aśvamedha he kept for himself. The gods
said to him, ‘Surely, this–to wit, the Aśvamedha–is a sacrifice: let us have a share in that also.’ He contrived these Anna-homas (food-oblations) for them: thus when he performs the Annahomas, it is the gods he thereby gratifies.
०२
विश्वास-प्रस्तुतिः
(त्या᳘) आ᳘ज्येन जुहोति॥
ते᳘जो वा ऽआ᳘ज्यन्ते᳘जसै᳘वास्मिंस्तत्ते᳘जो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नां प्रियन्धा᳘म यदा᳘ज्यं प्रिये᳘णै᳘वैनान्धा᳘म्ना[[!!]] स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
(त्या᳘) आ᳘ज्येन जुहोति॥
ते᳘जो वा ऽआ᳘ज्यन्ते᳘जसै᳘वास्मिंस्तत्ते᳘जो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नां प्रियन्धा᳘म यदा᳘ज्यं प्रिये᳘णै᳘वैनान्धा᳘म्ना[[!!]] स᳘मर्द्धयति॥
मूलम् - Weber
आ᳘ज्येन जुहोति॥
ते᳘जो वा आ᳘ज्यं ते᳘जसैॗवास्मिंस्तत्ते᳘जो दधात्या᳘ज्येन जुहोत्येतद्वै᳘ देवा᳘नाम् प्रियं धा᳘म यदा᳘ज्यम् प्रिये᳘णैॗवैनान्धाम्ना᳘ स᳘मर्धयति॥
मूलम् - विस्वरम्
आज्येन जुहोति । तेजो वा आज्यम् । तेजसैवास्मिंस्तत्तेजो दधाति । आज्येन जुहोति एतद्वै देवानां प्रियं धाम, यदाज्यम् । प्रियेणैवैनान् धाम्ना समर्द्धयति ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- With ghee he makes offering, for ghee is fiery mettle: by means of fiery mettle he thus lays fiery mettle into him (the horse and Sacrificer). With ghee he offers; for that–to wit, ghee–is the gods’ favourite resource: it is thus with their favourite resource he supplies them.
०३
विश्वास-प्रस्तुतिः
स᳘क्तुभिर्ज्जुहोति॥
देवा᳘नाम्वा᳘ ऽएत᳘द्रूपं यत्स᳘क्तवो देवा᳘नेव त᳘त्प्रीणाति॥
मूलम् - श्रीधरादि
स᳘क्तुभिर्ज्जुहोति॥
देवा᳘नाम्वा᳘ ऽएत᳘द्रूपं यत्स᳘क्तवो देवा᳘नेव त᳘त्प्रीणाति॥
मूलम् - Weber
स᳘क्तुभिर्जुहोति॥
देवा᳘नां वा᳘ एत᳘द्रूपं यत्स᳘क्तवो देवा᳘नेव त᳘त्प्रीणाति॥
मूलम् - विस्वरम्
सक्तुभिर्जुहोति । देवानां वा एतद्रूपम्, यत्सक्तवः । देवानेव तत्प्रीणाति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- With parched groats he makes offering; for that–to wit, parched groats–are a form of the gods 3: it is the gods he thus gratifies.
०४
विश्वास-प्रस्तुतिः
धाना᳘भिर्ज्जुहोति॥
(त्य) अहोरात्रा᳘णाम्वा᳘ ऽएत᳘द्रूपं य᳘द्धाना᳘ ऽअहोरात्रा᳘ण्येव त᳘त्प्रीणाति॥
मूलम् - श्रीधरादि
धाना᳘भिर्ज्जुहोति॥
(त्य) अहोरात्रा᳘णाम्वा᳘ ऽएत᳘द्रूपं य᳘द्धाना᳘ ऽअहोरात्रा᳘ण्येव त᳘त्प्रीणाति॥
मूलम् - Weber
धाना᳘भिर्जुहोति॥
अहोरात्रा᳘णां वा᳘ एत᳘द्रूपं य᳘द्धानां᳘ अहोरात्रा᳘ण्येव त᳘त्प्रीणाति॥
मूलम् - विस्वरम्
धानाभिर्जुहोति । अहोरात्राणां वा एतद्रूपम्, यद्धानाः । अहोरात्राण्येव तत्प्रीणाति ॥ ४ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- With grain he makes offering; for this–to wit, grain–is a form of the days and nights 4: it is the days and nights he thus gratifies.
०५
विश्वास-प्रस्तुतिः
लाजै᳘र्ज्जुहोति॥
न᳘क्षत्राणाम्वा᳘ ऽएत᳘द्रूपं य᳘ल्लाजा न᳘क्षत्राण्येव त᳘त्प्रीणाति प्राणा᳘य स्वा᳘हा ऽपाना᳘य स्वाहे᳘ति नामग्ग्रा᳘हञ्जुहोति नामग्ग्रा᳘हमे᳘वैनांस्त᳘त्प्रीणात्ये᳘कस्मै स्वा᳘हा द्वा᳘भ्याᳫ᳭ स्वा᳘हा शता᳘य स्वाहै᳘कशताय स्वाहे᳘त्यनुपूर्व्व᳘ञ्जुहोत्यनुपूर्व्व᳘मे᳘वैनांस्त᳘त्प्रीणात्ये᳘कोत्तरा जुहोत्येकवृद्वै᳘ स्वर्ग्गो᳘ लोक᳘ ऽएक᳘धै᳘वैनᳫ᳭ स्वर्ग्गं᳘ लोक᳘ङ्गमयति प᳘राचीर्ज्जुहोति प᳘राङिव वै᳘ स्वर्ग्गो᳘ लोकः᳘ स्वर्ग्ग᳘स्य लोक᳘स्याभि᳘जित्यै॥
मूलम् - श्रीधरादि
लाजै᳘र्ज्जुहोति॥
न᳘क्षत्राणाम्वा᳘ ऽएत᳘द्रूपं य᳘ल्लाजा न᳘क्षत्राण्येव त᳘त्प्रीणाति प्राणा᳘य स्वा᳘हा ऽपाना᳘य स्वाहे᳘ति नामग्ग्रा᳘हञ्जुहोति नामग्ग्रा᳘हमे᳘वैनांस्त᳘त्प्रीणात्ये᳘कस्मै स्वा᳘हा द्वा᳘भ्याᳫ᳭ स्वा᳘हा शता᳘य स्वाहै᳘कशताय स्वाहे᳘त्यनुपूर्व्व᳘ञ्जुहोत्यनुपूर्व्व᳘मे᳘वैनांस्त᳘त्प्रीणात्ये᳘कोत्तरा जुहोत्येकवृद्वै᳘ स्वर्ग्गो᳘ लोक᳘ ऽएक᳘धै᳘वैनᳫ᳭ स्वर्ग्गं᳘ लोक᳘ङ्गमयति प᳘राचीर्ज्जुहोति प᳘राङिव वै᳘ स्वर्ग्गो᳘ लोकः᳘ स्वर्ग्ग᳘स्य लोक᳘स्याभि᳘जित्यै॥
मूलम् - Weber
लाजै᳘र्जुहोति॥
न᳘क्षत्राणां वा᳘ एत᳘द्रूपं य᳘ल्लजा न᳘क्षत्राण्येव त᳘त्प्रीणाति प्राणा᳘य स्वा᳘हापाना᳘य स्वाहे᳘ति नामग्रा᳘हं जुहोति नामग्रा᳘हमेॗवैनांस्त᳘त्प्रीणात्ये᳘कस्मै स्वा᳘हा द्वा᳘भ्याᳫं स्वा᳘हा शता᳘य स्वाहै᳘कशताय स्वाहे᳘त्यनुपूर्वं᳘ जुहोत्यनुपूर्व᳘मेॗवैनांस्त᳘त्प्रीणात्ये᳘कोत्तरा जुहोत्येकवृद्वै᳘ स्वर्गो᳘ लोक᳘ एकॗधैॗवैनᳫं स्वर्गं᳘ लोकं᳘ गमयति प᳘राचीर्जुहोति प᳘राङिव वै᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘स्य लोक᳘स्याभि᳘जित्यै॥
मूलम् - विस्वरम्
लाजैर्जुहोति । नक्षत्राणां वा एतद्रूपम्, यल्लाजाः । नक्षत्राण्येव तत्प्रीणाति । “प्राणाय स्वाहा ऽपानाय स्वाहा”- (वा० सं० २२ । २३) इति नामग्राहं जुहोति । नाम ग्राह मेवैनांस्तत्प्रीणाति । “एकस्मै स्वाहा द्वाभ्यां स्वाहा शताय स्वाहैकशताय स्वाहा”- (वा. सं. २२ । २४) इत्यनुपूर्वं जुहोति । अनुपूर्वमेवैनांस्तत्प्रीणाति । एकोत्तरा जुहोति । एकवृद्वै स्वर्गो लोकः । एकधैवैनं स्वर्गं लोकं गमयति । पराचीर्जुहोति । पराङ्, इव वै स्वर्गो लोकः । स्वर्गस्य लोकस्याभिजित्यै ॥ ५ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- With parched grain he makes offering; for this–to wit, parched grain–is a form of the Nakshatras 5 (lunar asterisms): it is the Nakshatras
he thus gratifies. He offers whilst mentioning names, with (Vāj. XXII, 23-33), ‘To the in- (and out-) breathing hail! to the off-breathing hail 6!’ . . . he thus gratifies them by mentioning their names. [Vāj. S. XXII, 34], ‘To one hail! to two hail! . . . to a hundred hail! to a hundred and one hail!’ He offers in the proper order: in the proper order he thus gratifies them (the gods). He performs oblations successively increasing by one 7, for single, indeed, is heaven: singly he thus causes him (the Sacrificer) to reach heaven. Straight away 8 he offers in order to the winning of heaven; for straight away, as it were, is heaven.
०६
विश्वास-प्रस्तुतिः
(त्या ऽई) ईश्वरो वा᳘ ऽएषः[[!!]]॥
(०) प᳘राङ्प्रद᳘घोर्य्यः प᳘राचीरा᳘हुतीर्ज्जुहो᳘ति नै᳘कशतम᳘त्येति[[!!]] यदे᳘कशतमतीयादा᳘युषा य᳘जमानं᳘ व्व्य᳘र्द्धयेदे᳘कशतञ्जुहोति शता᳘युर्व्वै पु᳘रुष ऽआत्मै᳘कशत ऽआ᳘युष्ये᳘वात्मन्प्र᳘तितिष्ठति᳘ व्युष्ट्यै स्वा᳘हा स्वर्ग्गा᳘य स्वाहे᳘त्युत्तमे ऽआ᳘हुती जुहोति रा᳘त्रिर्व्वै᳘ व्व्युष्टिर᳘हः स्व᳘र्ग्गो ऽहोरात्रे᳘ ऽएव त᳘त्प्रीणाति॥
मूलम् - श्रीधरादि
(त्या ऽई) ईश्वरो वा᳘ ऽएषः[[!!]]॥
(०) प᳘राङ्प्रद᳘घोर्य्यः प᳘राचीरा᳘हुतीर्ज्जुहो᳘ति नै᳘कशतम᳘त्येति[[!!]] यदे᳘कशतमतीयादा᳘युषा य᳘जमानं᳘ व्व्य᳘र्द्धयेदे᳘कशतञ्जुहोति शता᳘युर्व्वै पु᳘रुष ऽआत्मै᳘कशत ऽआ᳘युष्ये᳘वात्मन्प्र᳘तितिष्ठति᳘ व्युष्ट्यै स्वा᳘हा स्वर्ग्गा᳘य स्वाहे᳘त्युत्तमे ऽआ᳘हुती जुहोति रा᳘त्रिर्व्वै᳘ व्व्युष्टिर᳘हः स्व᳘र्ग्गो ऽहोरात्रे᳘ ऽएव त᳘त्प्रीणाति॥
मूलम् - Weber
ईश्वरो वा᳘ एषः᳟॥
प᳘राङ् प्रद᳘घोर्यः प᳘राचीरा᳘हुतिर्जुहो᳘ति नै᳘कशत᳘मत्येति 9 यदे᳘कशतमतीयादा᳘युषा य᳘जमानं व्य᳘र्धयेदे᳘कशतं जुहोति शता᳘युर्वै पु᳘रुष आत्मै᳘कशत आ᳘युष्येॗवात्मन्प्र᳘तितिष्ठतिॗ व्युष्ट्यै स्वा᳘हा स्वर्गा᳘य स्वाहे᳘त्युत्तमे आ᳘हुती जुहोति रा᳘त्रिर्वैॗ व्युष्टिर᳘हः स्वॗर्गोऽहोरात्रे᳘ एव त᳘त्प्रीणाति॥
मूलम् - विस्वरम्
ईश्वरो वा एष पराङ् प्रदघोः । यः पराचीराहुतीर्जुहोति । नैकशतमत्येति । यदेकशतमतीयात् । आयुषा यजमानं व्यर्द्धयेत् । एकशतं जुहोति । शतायुर्वै पुरुषः । आत्मैकशतः । आयुष्येवात्मन्प्रतितिष्ठति । “व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा”- (वा. सं. २२ । २४) इत्युत्तमे आहुती जुहोति । रात्रिर्वै व्युष्टिः । अहः स्वर्गः । अहोरात्रे एव तत्प्रीणाति ॥ ६ ॥
हरिस्वामी
ईश्वरो वा पराङ् प्रदघोः । यः पराचीराहुतीर्जुहोति । नैकशतमतिक्रामतीति स्थितिकल्पः ॥ ६ ॥ ७ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे द्वितीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (१३ । २ । १) ॥
Eggeling
- But, verily, he who offers the oblations straight
away 10, is liable to fall (pass) right away. He does not go beyond a hundred and one: were he to go beyond a hundred and one, he would deprive the Sacrificer of his vital power. He offers a hundred and one, for man has a life of a hundred (years), and his own self is the one hundred and first: he thus establishes himself in a self (or body), in vital power. With ‘To the Dawn hail! to Heaven hail!’ he offers the two last oblations; for the dawn is the night, and heaven (the realm of light) is the day: it is day and night he thus gratifies.
०७
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य्य᳘) य᳘दुभे दि᳘वा वा न᳘क्तम्वा जुहुया᳘दहोरात्रे᳘ मोहये᳘द्व्युष्ट्यै स्वाहेत्य᳘नुदित ऽआदित्ये᳘ जुहो᳘ति स्वर्ग्गा᳘य स्वाहेत्यु᳘दिते ऽहोरात्र᳘योर᳘व्यतिमोहाय॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य्य᳘) य᳘दुभे दि᳘वा वा न᳘क्तम्वा जुहुया᳘दहोरात्रे᳘ मोहये᳘द्व्युष्ट्यै स्वाहेत्य᳘नुदित ऽआदित्ये᳘ जुहो᳘ति स्वर्ग्गा᳘य स्वाहेत्यु᳘दिते ऽहोरात्र᳘योर᳘व्यतिमोहाय॥
मूलम् - Weber
त᳘दाहुः॥
य᳘दुभे दि᳘वा वा न᳘क्तं वा जुहुया᳘दहोरात्रे᳘ मोहयेॗद्व्युष्ट्यै स्वाहेत्य᳘नुदित आदित्ये᳘ जुहो᳘ति स्वर्गा᳘य स्वाहेत्यु᳘दितेऽहोरात्र᳘योर᳘व्यतिमोहाय॥
मूलम् - विस्वरम्
तदाहुः- यदुभे दिवा वा नक्तं वा जुहुयात् । अहोरात्रे मोहयेत् । व्युष्ट्यै स्वाहेत्यनुदित आदित्ये जुहोति । स्वर्गाय स्वाहेत्युदिते । अहोरात्रयोरव्यतिमोहाय ॥ ७ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- As to this they say, ‘Were he to offer both either by day or by night, he would confound day and night with one another 11.’ With ‘To the Dawn hail!’ he offers before the sun has risen, and with ‘To Heaven hail’ when it has risen, to avoid confusion between day and night.
-
आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमंत्रँ सर्वरात्रमावर्तम् व्युष्ट्या इति व्युष्टायाम् । स्वर्गायेत्युदिते । का. श्रौ. सू. २० । ११३-११५ ॥ ↩︎
-
“त्रिभ्यः स्वाहा” इत्यारभ्य- “नवनवतिभ्यः स्वाहा” इत्यन्तः स्वाध्यायः उपसंहृतस्वाध्यायः क्वचिच्च लुप्तस्वाध्याय इत्युच्यते । स च जपपारायणहवनादिकर्मस्वनुसंधेयः ॥ ↩︎
-
296:1 Viz., according to the commentary, because of the (particles of) groats being connected with each other. ↩︎
-
296:2 The commentary does not explain this comparison. It would seem to suit better the parched grain. ↩︎
-
296:3 Viz. on account of the capability (samarthatvāt) of the (raw) grains; but whether this is meant to refer to their power of germinating and growing is not explained. ↩︎
-
297:1 These eleven anuvākas consist of altogether 149 such short dedicatory formulas–addressed to the vital airs, the regions, the waters, wind, fire, &c.–each ending with ‘svāhā (hail).’ These are followed, in anuvāka 34, by formulas addressed to the cardinal numbers from 1 to 101; succeeded by two formulas addressed to the dawn and to heaven respectively,–all of these again ending with ‘svāhā.’ The Annahomas themselves, offered by the Adhvaryu’s assistant, the Pratiprasthātr̥, are not, however, limited to any number; but their performance is to be continued throughout the night in such a way that each of the four three-hours’ watches of the night is to be taken up with as many oblations of one of the four kinds of offering materials–in the order in which they are enumerated in the text–as can be got into the space of three hours. The formulas addressed to the cardinal numbers–(which are on no account to extend beyond 101)–are apparently supposed amply to suffice to fill up the time till dawn, when the Adhvaryu makes an oblation of ghee to the Dawn, followed by one to Heaven (or the realm of light) after sunrise. ↩︎
-
297:2 That is, in offering with the formulas addressed to the cardinal numbers. ↩︎
-
297:3 That is to say, without repeating any formula, or commencing again from the beginning, when the whole series is exhausted. ↩︎
-
नै᳘कशतम᳘त्येति. ↩︎
-
298:1 That is, without stopping. ↩︎
-
298:2 There is no ‘iti’ here; and the quotation, therefore, may perhaps extend to the end of the paragraph. ↩︎