०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिरश्वमेध᳘मसृजत॥
स᳘ सृष्टः प्र᳘र्चम᳘व्लीनात्प्र सा᳘म तं᳘ वैश्वदेवान्यु᳘दयछन्य᳘द्वैश्वदेवा᳘नि जुहो᳘त्यश्वमेध᳘स्यैवो᳘द्यत्यै॥

मूलम् - श्रीधरादि

प्रजा᳘पतिरश्वमेध᳘मसृजत॥
स᳘ सृष्टः प्र᳘र्चम᳘व्लीनात्प्र सा᳘म तं᳘ वैश्वदेवान्यु᳘दयछन्य᳘द्वैश्वदेवा᳘नि जुहो᳘त्यश्वमेध᳘स्यैवो᳘द्यत्यै॥

मूलम् - Weber

प्रजा᳘पतिरश्वमेध᳘मसृजत॥
स᳘ सृष्टः प्र᳘र्चम᳘व्लीनात्प्र सा᳘म तं᳘ वैश्वदेवान्यु᳘दयछन्य᳘द्वैश्वदेवा᳘नि जुहो᳘त्यश्वमेध᳘स्यैवो᳘द्यत्यै॥

मूलम् - विस्वरम्

प्रजापतिरश्वमेधमसृजत । स सृष्टः प्रर्चमव्लीनात्प्र साम । तं वैश्वदेवान्युदयच्छन् । यद्वैश्वदेवानि जुहोति । अश्वमेधस्यैवोद्यत्यै ॥ १ ॥

हरिस्वामी

प्रजापतिः अश्वमेधं यजुरात्मकं विग्रहवन्तं सृष्टवान् । स एव सृष्टः सन् यजुषामपूर्वाणां बहुत्वाद्बलवत्त्वाद्बलवत्तर इति कृत्वा ऋचं ऋग्यजुषमश्वमेधं ‘साम’ सामयजुषं च ‘प्राव्लीनात्’ । “व्ली वरणे” (धा. पा. क्र्या. प. ३०) प्रावृणोन् अवष्टभ्य संकोचितवान् । तं यजुरात्मकमश्वमेधमतिगुरुमपाक्रामंतिवैश्वदेवानि होमकर्माणि उत्तंभनस्थानीयानि भूत्वा उत् ऊर्ध्वं अयच्छन् । उद्यतवंति उत्क्षिप्तवंति ॥ १ ॥

Eggeling
  1. Prajāpati poured forth the life-sap of the horse 1. When poured forth, it weighed down the r̥c (hymn-verse) and the sāman (hymn-tune). The Vaiśvadeva (offerings) upheld that (Aśvamedha): thus, when he offers the Vaiśvadevas, it is for the upholding of the Aśvamedha.

०२

विश्वास-प्रस्तुतिः

का᳘य स्वा᳘हा॥
क᳘स्मै स्वा᳘हा कतम᳘स्मै स्वाहे᳘ति प्राजापत्यम् मु᳘ख्यं करोति प्रजा᳘पतिमुखाभिरे᳘वैनं देव᳘ताभिरु᳘द्यछति॥

मूलम् - श्रीधरादि

का᳘य स्वा᳘हा॥
क᳘स्मै स्वा᳘हा कतम᳘स्मै स्वाहे᳘ति प्राजापत्यम् मु᳘ख्यं करोति प्रजा᳘पतिमुखाभिरे᳘वैनं देव᳘ताभिरु᳘द्यछति॥

मूलम् - Weber

का᳘य स्वा᳘हा॥
क᳘स्मै स्वा᳘हा कतम᳘स्मै स्वाहे᳘ति प्राजापत्यम् मु᳘ख्यं करोति प्रजा᳘पतिमुखाभिरेॗवैनं देव᳘ताभिरु᳘द्यछति॥

मूलम् - विस्वरम्

“काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा”- इति प्राजापत्यं मुख्यं करोति । प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छति ॥ २ ॥

हरिस्वामी

प्राजापत्यं वैश्वदेवं त्रिप्रभेदं मुख्यं मुखमिव प्रथमं करोति । यदेव पूर्वासां व्याहृतीनां वा प्राजापत्यानां ब्राह्मणं- “प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छति” इति । तदत्र ब्राह्मणमिति ब्रुवत आह । “आधिमाधीताय मनश्चित्तम्” इत्येता द्वितीयाहे पूर्वोत्तरेष्टौ हूयमाना चतुर्थी द्रष्टव्या ॥ २-६ ॥

Eggeling
  1. With (Vāj. S. XXII, 20), ‘To Ka hail! To the Who hail! To the Whoever hail!’ he makes the one relating to Prajāpati the first (or chief one), and thus upholds (the Aśvamedha) by means of the deities with Prajāpati as their chief.

०३

विश्वास-प्रस्तुतिः

स्वा᳘हाधिमा᳘धीताय स्वा᳘हा॥
म᳘नः प्रजा᳘पतये स्वा᳘हा चित्तं वि᳘ज्ञाताये᳘ति य᳘देव पू᳘र्वासाम् ब्रा᳘ह्मणं तद᳘त्र॥

मूलम् - श्रीधरादि

स्वा᳘हाधिमा᳘धीताय स्वा᳘हा॥
म᳘नः प्रजा᳘पतये स्वा᳘हा चित्तं वि᳘ज्ञाताये᳘ति य᳘देव पू᳘र्वासाम् ब्रा᳘ह्मणं तद᳘त्र॥

मूलम् - Weber

स्वा᳘हाधिमा᳘धीताय स्वा᳘हा॥
म᳘नः प्रजा᳘पतये स्वा᳘हा चित्तं वि᳘ज्ञाताये᳘ति य᳘देव पू᳘र्वासाम् ब्रा᳘ह्मणं तद᳘त्र॥

मूलम् - विस्वरम्

“स्वाहा ऽऽधिमाधीताय स्वाहा मनः प्रजापतये स्वाहा चित्तं विज्ञाताय”- इति । यदेव पूर्वासां ब्राह्मणम् । तदत्र ॥ ३ ॥

हरिस्वामी

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘Hail, meditation (we give) unto him meditated upon! Hail, the mind unto the Lord of creatures! Hail, thought unto him, the known 2!’ what the mystic sense of the former (utterances 3) was that it is here.

०४

विश्वास-प्रस्तुतिः

अ᳘दित्यै स्वा᳘हा॥
अ᳘दित्यै मह्यै स्वाहा᳘दित्यै सुमृडीका᳘यै स्वाहे᳘तीयं वा अ᳘दितिरन᳘यै᳘वैनमु᳘द्यछति॥

मूलम् - श्रीधरादि

अ᳘दित्यै स्वा᳘हा॥
अ᳘दित्यै मह्यै स्वाहा᳘दित्यै सुमृडीका᳘यै स्वाहे᳘तीयं वा अ᳘दितिरन᳘यै᳘वैनमु᳘द्यछति॥

मूलम् - Weber

अ᳘दित्यै स्वा᳘हा॥
अ᳘दित्यै मह्यै स्वाहा᳘दित्यै सुमृडीका᳘यै स्वाहे᳘तीयं वा अ᳘दितिरन᳘यैॗवैनमु᳘द्यछति॥

मूलम् - विस्वरम्

“अदित्यै स्वाहा ऽदित्यै मह्यं स्वाहा ऽदित्यै सुमृडीकायै स्वाहा”- इति । इयं वा अदितिः । अनयैवैनमुद्यच्छति ॥ ४ ॥

हरिस्वामी

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘To Aditi hail! To Aditi, the mighty, hail! To Aditi, the most merciful, hail!’ Aditi, doubtless, is this (earth): it is by her that he upholds it.

०५

विश्वास-प्रस्तुतिः

स᳘रस्वत्यै स्वा᳘हा॥
स᳘रस्वत्यै पावका᳘यै स्वा᳘हा स᳘रस्वत्यै बृहत्यै स्वाहे᳘ति वाग्वै स᳘रस्वती वा᳘चै᳘वैनमु᳘द्यछति॥

मूलम् - श्रीधरादि

स᳘रस्वत्यै स्वा᳘हा॥
स᳘रस्वत्यै पावका᳘यै स्वा᳘हा स᳘रस्वत्यै बृहत्यै स्वाहे᳘ति वाग्वै स᳘रस्वती वा᳘चै᳘वैनमु᳘द्यछति॥

मूलम् - Weber

स᳘रस्वत्यै स्वा᳘हा॥
स᳘रस्वत्यै पावका᳘यै स्वा᳘हा स᳘रस्वत्यै बृहत्यै स्वाहे᳘ति वाग्वै स᳘रस्वती वाॗचैॗवैनमु᳘द्यछति॥

मूलम् - विस्वरम्

“सरस्वत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा सरस्वत्यै बृहत्यै स्वाहा”- इति । वाग्वै सरस्वती । वाचैवैनमुद्यच्छति ॥ ५ ॥

हरिस्वामी

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘To Sarasvatī hail! To Sarasvatī, the pure, hail! To Sarasvatī, the great, hail!’ Sarasvatī, doubtless, is speech: by speech he thus upholds it.

०६

विश्वास-प्रस्तुतिः

पूष्णे स्वा᳘हा॥
पूष्णे᳘ प्रप᳘थ्याय स्वा᳘हा पूष्णे᳘ नरं᳘धिषाय स्वाहे᳘ति पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरे᳘वैनमु᳘द्यछति॥

मूलम् - श्रीधरादि

पूष्णे स्वा᳘हा॥
पूष्णे᳘ प्रप᳘थ्याय स्वा᳘हा पूष्णे᳘ नरं᳘धिषाय स्वाहे᳘ति पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरे᳘वैनमु᳘द्यछति॥

मूलम् - Weber

पूष्णे स्वा᳘हा॥
पूष्णे᳘ प्रपॗथ्याय स्वा᳘हा पूष्णे᳘ नरं᳘धिषाय स्वाहे᳘ति पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरेॗवैनमु᳘द्यछति॥

मूलम् - विस्वरम्

“पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहा”- इति । पशवो वै पूषा । पशुभिरेवैनमुद्यच्छति ॥ ६ ॥

हरिस्वामी

[व्याख्यानं द्वितीये]

Eggeling
  1. ‘To Pūshan hail! To Pūshan, the protector of travellers, hail! To Pūshan, the watcher of men, hail!’ Pūshan, doubtless, is cattle: by means of cattle he thus upholds it.

०७

विश्वास-प्रस्तुतिः

त्व᳘ष्ट्रे स्वाहा॥
त्व᳘ष्ट्रे तुरीपा᳘य स्वा᳘हा त्व᳘ष्ट्रे पुरुरूपा᳘य स्वाहे᳘ति त्व᳘ष्टा वै᳘ पशूना᳘म् मिथुना᳘नां रूपकृ᳘द्रूपै᳘रे᳘वैनमु᳘द्यछति॥

मूलम् - श्रीधरादि

त्व᳘ष्ट्रे स्वाहा॥
त्व᳘ष्ट्रे तुरीपा᳘य स्वा᳘हा त्व᳘ष्ट्रे पुरुरूपा᳘य स्वाहे᳘ति त्व᳘ष्टा वै᳘ पशूना᳘म् मिथुना᳘नां रूपकृ᳘द्रूपै᳘रे᳘वैनमु᳘द्यछति॥

मूलम् - Weber

त्व᳘ष्ट्रे स्वाहा॥
त्व᳘ष्ट्रे तुरीपा᳘य 4 स्वा᳘हा त्व᳘ष्ट्रे पुरुरूपा᳘य स्वाहे᳘ति त्व᳘ष्टा वै᳘ पशूना᳘म् मिथुना᳘नां रूपकृ᳘द्रूपै᳘रेॗवैनमु᳘द्यछति॥

मूलम् - विस्वरम्

“त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा”- इति । त्वष्टा वै पशूनां मिथुनानां रूपकृत् । रूपैरेवैनमुद्यच्छति ॥ ७ ॥

हरिस्वामी

‘त्वष्टा वै’ । आत्मिकं वा ऽश्वात्मकः । पशूनां मिथुनानाम् । आध्यात्मिकं तावत् रूपकृत् । रूपाणि नानाविधानि करोति इति ॥ ७ ॥ ८ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये प्रथमे ऽध्याये ऽष्टमं ब्राह्मणम् ॥ १३ । १ । ८ ॥

Eggeling
  1. ‘To Tvashṭr̥ hail! To Tvashṭr̥, the seminal, hail! To Tvashṭr̥, the multiform hail!’ Tvashṭr̥, doubtless, is the fashioner of the couples of animals: by means of forms he thus upholds it.

०८

विश्वास-प्रस्तुतिः

वि᳘ष्णवे स्वा᳘हा॥
वि᳘ष्णवे निभूयपा᳘य स्वाहा वि᳘ष्णवे शिपिविष्टा᳘य स्वाहे᳘ति यज्ञो वै वि᳘ष्णुर्यज्ञे᳘नै᳘वैनमु᳘द्यछति वि᳘श्वो देव᳘स्य नेतुरि᳘ति पूर्णाहुति᳘मुत्तमां᳘ जुहोतीयं वै᳘ पूर्णाहुति᳘रस्या᳘मे᳘वान्ततः प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

वि᳘ष्णवे स्वा᳘हा॥
वि᳘ष्णवे निभूयपा᳘य स्वाहा वि᳘ष्णवे शिपिविष्टा᳘य स्वाहे᳘ति यज्ञो वै वि᳘ष्णुर्यज्ञे᳘नै᳘वैनमु᳘द्यछति वि᳘श्वो देव᳘स्य नेतुरि᳘ति पूर्णाहुति᳘मुत्तमां᳘ जुहोतीयं वै᳘ पूर्णाहुति᳘रस्या᳘मे᳘वान्ततः प्र᳘तितिष्ठति॥

मूलम् - Weber

वि᳘ष्णवे स्वा᳘हा॥
वि᳘ष्णवे निभूयपा᳘य स्वाहा वि᳘ष्णवे शिपिविष्टा᳘य स्वाहे᳘ति यज्ञो वै वि᳘ष्णुर्यज्ञे᳘नैॗवैनमु᳘द्यछति वि᳘श्वो देव᳘स्य नेतुरि᳘ति पूर्णाहुति᳘मुत्तमां᳘ जुहोतीयं वै᳘ पूर्णाहुति᳘रस्या᳘मेॗवान्ततः प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

“विष्णवे स्वाहा विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहा”- (वा. सं. २२ । २०) इति । यज्ञो वै विष्णुः । यज्ञेनैवैनमुद्यच्छति । “विश्वो देवस्य नेतुः”- (वा. सं. २२ । २१) इति पूर्णाहुतिमुत्तमां जुहोति । इयं वै पूर्णाहुतिः । अस्यामेवान्ततः प्रतितिष्ठति ॥ ८ ॥

हरिस्वामी

[व्याख्यानं सप्तमे]

Eggeling
  1. ‘To Vishṇu hail! To Vishṇu, the protector of what grows 5, hail! To Vishṇu, the bald 6, hail!’ Vishṇu, doubtless, is the sacrifice: by sacrifice he thus upholds it. With (Vāj. XXII, 21), ‘Let every mortal espouse the friendship of the divine guide, . . . 7,’ he offers last of all a full (-spoon)-oblation; for the full-offering is this (earth): he thus finally establishes himself on this (earth).

  1. 292:2 See p. 289, note 1. It is here taken to be represented by the Yajus:–aśvamedhaṁ yajurātmakavigrahavantaṁ sr̥shṭavān, Harisv.–the larger number of sacrificial formulas used at the performances being too heavy for the recited and chanted texts. ↩︎

  2. 292:3 Mahīdhara takes ‘ādhim ādhītāya’ in the sense of ‘ādhānaṁ prāptāya’ (who has obtained a consecrated fire); and ‘manaḥ prajātaye’ in the sense of ‘manasi vartamānāya p.’ (to P. who is in our mind); and ‘cittaṁ vijñātāya’ in the sense of ‘sarveshāṁ cittasākshiṇe’ (to the witness, or knower, of all men’s thoughts). ↩︎

  3. 292:4 Harisvāmin probably is right in supplying ‘vyāhr̥tīnām;’ though possibly ‘devatānām’ (deities) may be understood. ↩︎

  4. The संहिता (२२,२०.) reads तुरी᳘पाय. ↩︎

  5. 293:1 The meaning of ’nibhūyapa’ is doubtful; Mahīdhara explains it by ’nitarām bhūtvā matsyādyavatāraṁ kr̥tvā pāti.’ Perhaps it may mean ‘condescending protector,’ though one expects a direct object with ‘pa.’ ↩︎

  6. 293:2 The word ‘śipivishṭa,’ as applied to Vishṇu, is likewise of doubtful meaning. The native dictionaries assign both the meaning ‘bald’ and ’leprous’ (or, affected with skin-disease) to it; whilst the first part ‘śipi’ is taken variously by commentators as meaning ‘cattle,’ or ‘ray,’ or ‘water,’ or ’living being.’ ↩︎

  7. 293:3 See III, 1, 4, 18; VI, 6, 1, 21; and p. 294, note 1. ↩︎