०१

विश्वास-प्रस्तुतिः

यो᳘ ह वा᳘ ऽअग्निहोत्रे[[!!]]॥
ष᳘ण्मिथुना᳘नि व्वे᳘द मिथुने᳘न मिथुनेन ह प्र᳘जायते स᳘र्व्वाभिः प्र᳘जातिभिर्य्य᳘जमानश्च प᳘त्नी च तदे᳘कम्मिथुनं त᳘स्मादस्य प᳘त्नीवदग्निहोत्र᳘ᳫँ᳘ स्यादेत᳘न्मिथुनमु᳘पाप्नवानी᳘ति व्वत्स᳘श्चाग्निहोत्री᳘ च तदे᳘कम्मिथुनं त᳘स्मादस्य पुम्वत्सा ऽग्निहोत्री᳘[[!!]] स्यादेत᳘न्मिथुनमु᳘पाप्नवानीति᳘ स्थाली चा᳘ङ्गाराश्च तदे᳘कम्मिथुनᳫँ᳭ स्रु᳘क्च स्रुव᳘श्च तदे᳘कम्मिथुन᳘माहवनी᳘यश्च समि᳘च्च तदे᳘कम्मिथुनमा᳘हुतिश्च स्वाहाकार᳘श्च तदे᳘कम्मिथुन᳘मेता᳘नि ह वा ऽअग्निहोत्रे ष᳘ण्मिथुना᳘नि ता᳘नि य᳘ ऽएवं व्वे᳘द मिथुने᳘न मिथुनेन ह प्र᳘जायते स᳘र्व्वाभिः प्र᳘जातिभिः॥

मूलम् - श्रीधरादि

यो᳘ ह वा᳘ ऽअग्निहोत्रे[[!!]]॥
ष᳘ण्मिथुना᳘नि व्वे᳘द मिथुने᳘न मिथुनेन ह प्र᳘जायते स᳘र्व्वाभिः प्र᳘जातिभिर्य्य᳘जमानश्च प᳘त्नी च तदे᳘कम्मिथुनं त᳘स्मादस्य प᳘त्नीवदग्निहोत्र᳘ᳫँ᳘ स्यादेत᳘न्मिथुनमु᳘पाप्नवानी᳘ति व्वत्स᳘श्चाग्निहोत्री᳘ च तदे᳘कम्मिथुनं त᳘स्मादस्य पुम्वत्सा ऽग्निहोत्री᳘[[!!]] स्यादेत᳘न्मिथुनमु᳘पाप्नवानीति᳘ स्थाली चा᳘ङ्गाराश्च तदे᳘कम्मिथुनᳫँ᳭ स्रु᳘क्च स्रुव᳘श्च तदे᳘कम्मिथुन᳘माहवनी᳘यश्च समि᳘च्च तदे᳘कम्मिथुनमा᳘हुतिश्च स्वाहाकार᳘श्च तदे᳘कम्मिथुन᳘मेता᳘नि ह वा ऽअग्निहोत्रे ष᳘ण्मिथुना᳘नि ता᳘नि य᳘ ऽएवं व्वे᳘द मिथुने᳘न मिथुनेन ह प्र᳘जायते स᳘र्व्वाभिः प्र᳘जातिभिः॥

मूलम् - Weber

यो᳘ ह वा᳘ अग्निहोत्रे᳟॥
ष᳘ण्मिथुना᳘नि वे᳘द मिथुने᳘न-मिथुनेन ह प्र᳘जायते स᳘र्वाभिः प्र᳘जातिभिर्य᳘जमानश्च प᳘त्नी च तदे᳘कम् मिथुनं त᳘स्मादस्य प᳘त्नीवदग्निहोत्र᳘ᳫं᳘ स्यादेत᳘न्मिथुनमु᳘पाप्नवानी᳘ति वत्स᳘श्चाग्निहोत्री᳘ च तदे᳘कम् मिथुनं त᳘स्मादस्य पुं᳘वत्साग्निहोत्री᳘ स्यादेत᳘न्मिथुनमु᳘पाप्नवानीति᳘ स्थाली चा᳘ङ्गाराश्च तदे᳘कम् मिथुनᳫं स्रु᳘क्च स्रुव᳘श्च तदे᳘कम् मिथुन᳘माहवनी᳘यश्च समि᳘च्च तदे᳘कम् मिथुनमा᳘हुतिश्च स्वाहाकार᳘श्च तदे᳘कम् मिथुन᳘मेता᳘नि ह वा अग्निहोत्रे ष᳘ण्मिथुना᳘नि ता᳘नि य᳘ एवं वे᳘द मिथुने᳘न-मिथुनेन ह प्र᳘जायते स᳘र्वाभिः प्र᳘जातिभिः॥

मूलम् - विस्वरम्

षणिमैथुनब्राह्मणम् । 1

यो ह वा अग्निहोत्रे षण्मिथुनानि वेद । मिथुनेन मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः । यजमानश्च पत्नी च तदेकं मिथुनम् । तस्मादस्य पत्नीवदग्निहोत्रं स्यात् । एतन्मिथुनमुपाप्नवानीति । वत्सश्चाग्निहोत्री च तदेकं मिथुनम् । तस्मादस्य पुंवत्सा ऽग्निहोत्री स्यात् । एतन्मिथुनमुपाप्नवानीति । स्थाली चांगाराश्च तदेकं मिथुनम् । स्रुक् च स्रुवश्च तदेकं मिथुनम् । आहवनीयश्च समिच्च तदेकं मिथुनम् । आहुतिश्च स्वाहाकारश्च तदेकं मिथुनम् । एतानि ह वा अग्निहोत्रे षण्मिथुनानि । तानि य एवं वेद । मिथुनेन मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः ॥ १ ॥

सायणः

अथ तस्मिन्नेवाग्निहोत्रे मिथुनवेदनं विधत्ते- यो ह वा इति । ‘मिथुनानि’ स्त्रीपुंसरूपाणि द्वंद्वानि । तद्वेदनस्य फलमाह- मिथुनेनेति । वीप्साया अर्थो विव्रियते- सर्वाभिः प्रजातिभिरिति । पुरुषगोमहिषाश्वादिरूपाभिः सर्वाभिरुत्पत्तिभिः प्रजायत इत्यर्थः । तत्र प्रथमं मिथुनं दर्शयति- यजमानश्चेति । यस्मादेवं यजमानपत्न्यौ प्रधानमेकं मिथुनम् । ‘तस्मादस्य’ यजमानस्य ‘अग्निहोत्रं’ पत्नीयुक्तमेव ‘स्यात्’ न कदाचित्तया विरहितं भवेत् । ‘एतन्मिथुनमुपाप्नवानि’ उपगच्छानीत्यनेनाभिप्रायेण । द्वितीयं मिथुनं दर्शयति- वत्सश्चाग्निहोत्री चेति । अग्निहोत्रसाधनस्य पयसो दोहनार्था या धेनुः सा ‘अग्निहोत्री’ यस्मादिदमेकं ‘मिथुनं’ तस्माद्वत्सस्य पुंस्त्वमावश्यकमित्याह- तस्मादस्येति । पुमान् वत्सो यस्याः सा ‘पुंवत्सा’ । अवशिष्टानि चत्वारि मिथुनानि अनुक्रामति- स्थाली चांगाराश्चेति । निगदसिद्धो ऽर्थः । तद्वेदनस्य उक्तफलसाधनत्वं निगमयति- य एवमिति । उक्तार्थमन्यत् ॥ १ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे तृतीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (११-३-२) ॥

Eggeling
  1. Verily, whosoever knows the six pairs in the Agnihotra, has offspring born to him by pair after pair, by all generations. The Sacrificer and his wife–this is one pair: through it his Agnihotra would be possessed of a wife,–‘May I obtain this pair!’ he thinks 2. The calf and the Agnihotra-cow–this is another pair: through it his Agnihotra-cow would become possessed of a male calf,–‘May I obtain this pair!’ he thinks. The pot and the coals–this is another pair; the offering-spoon and the dipping-spoon–this is another pair; the Āhavanīya fire and the log–this is another pair; the libation and the Svāhā-call–this is another pair: these, doubtless, are the six pairs in the Agnihotra; and he who thus knows them, has offspring born to him by pair after pair, by all generations.

  1. अत्र अग्निहोत्रगतानि षण्मिथुनान्युपवर्णितानि संति । तानि निम्नदर्शितस्वरूपाणि । १- यजमानः, पत्नी । २- वत्सः, अग्निहोत्री (धेनुः) । ३- स्थाली, अग्निः । ४- स्रुक्, स्रुवः । ५- आहवनीयः, समित् । ६- आहुतिः, स्वाहाकारः ॥ ↩︎

  2. 48:1 Or, perhaps, it (the Agnihotra) thinks. ↩︎