०१

विश्वास-प्रस्तुतिः

त᳘स्य वा᳘ ऽएत᳘स्याग्नेः[[!!]]॥
(र्व्वा᳘) व्वा᳘गे᳘वोपनिष᳘द्वाचा हि᳘ चीय᳘त ऽऋचा य᳘जुषा साम्ने᳘ति नु दैव्या᳘ ऽथ य᳘न्मानुष्या᳘ व्वाचा हे᳘तीदं᳘ कुरुते᳘तीदं᳘ कुरुते᳘ति त᳘दु ह त᳘या चीयते॥

मूलम् - श्रीधरादि

त᳘स्य वा᳘ ऽएत᳘स्याग्नेः[[!!]]॥
(र्व्वा᳘) व्वा᳘गे᳘वोपनिष᳘द्वाचा हि᳘ चीय᳘त ऽऋचा य᳘जुषा साम्ने᳘ति नु दैव्या᳘ ऽथ य᳘न्मानुष्या᳘ व्वाचा हे᳘तीदं᳘ कुरुते᳘तीदं᳘ कुरुते᳘ति त᳘दु ह त᳘या चीयते॥

मूलम् - Weber

त᳘स्य वा᳘ एत᳘स्याग्नेः᳟॥
वा᳘गेॗवोपनिष᳘द्वाचा हि᳘ चीय᳘त ऋचा य᳘जुषा साम्ने᳘ति नु दैव्या᳘थ य᳘न्मानुष्या᳘ वाचाहे᳘तीदं᳘ कुरुते᳘तीदं᳘ कुरुते᳘ति त᳘दु ह त᳘या चीयते॥

मूलम् - विस्वरम्
सायणः

Eggeling
  1. The mystic import of this Fire-altar, doubtless, is Speech; for it is with speech that it is built: with the R̥c, the Yajus and the Sāman as the divine (speech); and when he (the Adhvaryu) speaks with human speech, ‘Do ye this! do ye that!’ then also it (the altar) is built therewith.

०२

विश्वास-प्रस्तुतिः

सा वा᳘ ऽएषा व्वा᳘क्त्रेधा व्विहिता[[!!]]॥
(त᳘र्चो) ऋ᳘चो य᳘जूᳫँ᳭षि सा᳘मानि ते᳘नाग्नि᳘स्त्रेधा व्विहित ऽएते᳘न[[!!]] हि᳘ त्रये᳘ण चीयते ऽथ᳘ हैवं᳘ त्रेधा व्विहित᳘ ऽइत्थँ᳘ ह᳘ त्वेवा᳘पि त्रेधा व्विहितो य᳘दस्मिंस्त्रेधा व्विहिता ऽइ᳘ष्टका ऽउपधीय᳘न्ते पु᳘न्नाम्न्य स्त्री᳘नाम्न्यो न᳘पुᳫँ᳭सकनाम्न्यस्त्रेधा व्विहिता᳘न्यु ऽए᳘वेमा᳘नि पु᳘रुषस्या᳘ङ्गानि पु᳘न्नामानि स्त्री᳘नामानि न᳘पुᳫँ᳭सकनामानि᳘॥ (शतम् ५४००)

मूलम् - श्रीधरादि

सा वा᳘ ऽएषा व्वा᳘क्त्रेधा व्विहिता[[!!]]॥
(त᳘र्चो) ऋ᳘चो य᳘जूᳫँ᳭षि सा᳘मानि ते᳘नाग्नि᳘स्त्रेधा व्विहित ऽएते᳘न[[!!]] हि᳘ त्रये᳘ण चीयते ऽथ᳘ हैवं᳘ त्रेधा व्विहित᳘ ऽइत्थँ᳘ ह᳘ त्वेवा᳘पि त्रेधा व्विहितो य᳘दस्मिंस्त्रेधा व्विहिता ऽइ᳘ष्टका ऽउपधीय᳘न्ते पु᳘न्नाम्न्य स्त्री᳘नाम्न्यो न᳘पुᳫँ᳭सकनाम्न्यस्त्रेधा व्विहिता᳘न्यु ऽए᳘वेमा᳘नि पु᳘रुषस्या᳘ङ्गानि पु᳘न्नामानि स्त्री᳘नामानि न᳘पुᳫँ᳭सकनामानि᳘॥ (शतम् ५४००)

मूलम् - Weber

सा वा᳘ एषा वा᳘क्त्रेधाविहिता᳟॥
ऋ᳘चो य᳘जूंषि सा᳘मानि ते᳘नाग्नि᳘स्त्रेधाविहित᳘ एते᳘न हि᳘ त्रये᳘ण चीयतेऽप्य᳘हैवं᳘ त्रेधाविहित᳘ इत्थ᳘ᳫं᳘ हॗ त्वेवा᳘पि त्रेधाविहितो य᳘दस्मिंस्त्रेधाविहिता इ᳘ष्टका उपधीय᳘न्ते पुं᳘नाम्न्य स्त्री᳘नाम्न्यो न᳘पुंसकनाम्न्यस्त्रेधाविहिता᳘न्यु एॗवेमा᳘नि पु᳘रुषस्या᳘ङ्गानि पुं᳘नामानि स्त्री᳘नामानि न᳘पुंसकनामानि᳟᳟॥

मूलम् - विस्वरम्
सायणः

Eggeling
  1. Now, this speech is threefold–the R̥k-verses, the Yajus-formulas, and the Sāman-tunes;–thereby the Fire-altar is threefold, inasmuch as it is built with that triad. Even thus, then, it is threefold; but in this respect also it is threefold, inasmuch as three kinds of bricks are put into it–those with masculine names, those with feminine names, and those with neuter names; and these limbs of men also are of three kinds–those with masculine names, those with feminine names, and those with neuter names.

०३

विश्वास-प्रस्तुतिः

सो ऽय᳘मात्मा᳘ त्रेधा व्विहित᳘ ऽएव᳘॥
सो ऽने᳘न त्रे᳘धा व्विहिते᳘नात्म᳘नैतं᳘ त्रेधा व्विहितं दै᳘वममृ᳘तमाप्नोति ता᳘ ऽउ स᳘र्व्वा ऽइ᳘ष्टका ऽइ᳘त्येवा᳘चक्षते ने᳘ष्टक ऽइ᳘ति ने᳘ष्टकमि᳘ति व्वाचो᳘ रूपे᳘ण व्वा᳘ग्घ्ये᳘वैतत्स᳘र्व्वं यत्स्त्री पु᳘मान्न᳘पुᳫँ᳭सकं व्वाचा᳘ ह्ये᳘वैतत्स᳘र्व्वमाप्तं त᳘स्मादेना ऽअङ्गिरस्व᳘द्ध्रुवा᳘ सीदे᳘त्येव स᳘र्व्वाः साद᳘यति᳘ नाङ्गिरस्व᳘द्ध्रुवः᳘ सीदे᳘ति᳘ नाङ्गिरस्व᳘द्ध्रुव᳘ᳫँ᳘ सीदे᳘ति व्वाच᳘ᳫँ᳘ ह्ये᳘वैता᳘ᳫँ᳘ सᳫँ᳭स्कुरुते॥

मूलम् - श्रीधरादि

सो ऽय᳘मात्मा᳘ त्रेधा व्विहित᳘ ऽएव᳘॥
सो ऽने᳘न त्रे᳘धा व्विहिते᳘नात्म᳘नैतं᳘ त्रेधा व्विहितं दै᳘वममृ᳘तमाप्नोति ता᳘ ऽउ स᳘र्व्वा ऽइ᳘ष्टका ऽइ᳘त्येवा᳘चक्षते ने᳘ष्टक ऽइ᳘ति ने᳘ष्टकमि᳘ति व्वाचो᳘ रूपे᳘ण व्वा᳘ग्घ्ये᳘वैतत्स᳘र्व्वं यत्स्त्री पु᳘मान्न᳘पुᳫँ᳭सकं व्वाचा᳘ ह्ये᳘वैतत्स᳘र्व्वमाप्तं त᳘स्मादेना ऽअङ्गिरस्व᳘द्ध्रुवा᳘ सीदे᳘त्येव स᳘र्व्वाः साद᳘यति᳘ नाङ्गिरस्व᳘द्ध्रुवः᳘ सीदे᳘ति᳘ नाङ्गिरस्व᳘द्ध्रुव᳘ᳫँ᳘ सीदे᳘ति व्वाच᳘ᳫँ᳘ ह्ये᳘वैता᳘ᳫँ᳘ सᳫँ᳭स्कुरुते॥

मूलम् - Weber

सोऽय᳘मात्मा᳘ त्रेधाविहित᳘ एव᳟᳟॥
सोऽने᳘न त्रे᳘धाविहिते᳘नात्म᳘नैतं᳘ त्रेधाविहितं दै᳘वममृ᳘तमाप्नोति ता᳘ उ स᳘र्वा इ᳘ष्टका इ᳘त्येवा᳘चक्षते ने᳘ष्टक इ᳘ति ने᳘ष्टकमि᳘ति वाचो᳘ रूपे᳘ण वाॗग्घ्येॗवैतत्स᳘र्वं यत्स्त्री पु᳘नान्न᳘पुंसकं वाचाॗ ह्येॗवैतत्स᳘र्वमाप्तं त᳘स्मादेना अङ्गिरस्व᳘द्ध्रुवा᳘ सीदे᳘त्येव स᳘र्वाः साद᳘यतिॗ नाङ्गिरस्व᳘द्ध्रुवः᳘ सीदे᳘तिॗ नाङ्गिरस्व᳘द्ध्रुव᳘ᳫं᳘ सीदे᳘ति वाॗचᳫं ह्येॗवैता᳘ᳫं᳘ संस्कुरुते॥

मूलम् - विस्वरम्
सायणः

Eggeling
  1. This body (of the altar), indeed, is threefold; and with this threefold body he obtains the threefold divine Amr̥ta (nectar, immortality). Now all these (bricks) are called ‘ishṭakā (f.),’ not ‘ishṭakaḥ (m.),’ nor ‘ishṭakam (n.):’ thus (they are called) after the form of speech (vāc, f.), for everything here is speech–whether feminine (female), masculine (male), or neuter–for by speech everything here is obtained. Therefore he ‘settles’ all (the bricks) 1 with, ‘Aṅgiras-like lie thou steady (dhruvā, f.)!’ not with, ‘Aṅgiras-like lie thou steady (dhruvaḥ, m.)!’ or with, ‘Aṅgiras-like lie thou steady (dhruvam, n.)!’ for it is that Speech he is constructing.

०४

विश्वास-प्रस्तुतिः

सा या सा व्वा᳘गसौ स᳘ ऽआदित्यः[[!!]]॥
स᳘ ऽएष᳘ मृत्युस्तद्यकिं᳘ चार्व्वाची᳘नमादित्यात्स᳘र्व्वं त᳘न्मृत्यु᳘ना ऽऽप्तᳫँ᳭ स यो᳘ हैनम᳘तो ऽर्व्वाची᳘नं चिनुते᳘ मृत्युना[[!!]] हैनᳫँ᳭ स᳘ ऽआप्तं᳘ चिनुते मृत्य᳘वे ह स᳘ ऽआत्मा᳘नम᳘पिदधात्य᳘थ य᳘ ऽएनमत ऽऊर्ध्वं᳘[[!!]] चिनुते स᳘ पुनर्मृत्युम᳘पजयति व्विद्य᳘या ह वा᳘ ऽअस्यैषो᳘ ऽत ऊर्ध्वं᳘ चितो᳘ भवति॥

मूलम् - श्रीधरादि

सा या सा व्वा᳘गसौ स᳘ ऽआदित्यः[[!!]]॥
स᳘ ऽएष᳘ मृत्युस्तद्यकिं᳘ चार्व्वाची᳘नमादित्यात्स᳘र्व्वं त᳘न्मृत्यु᳘ना ऽऽप्तᳫँ᳭ स यो᳘ हैनम᳘तो ऽर्व्वाची᳘नं चिनुते᳘ मृत्युना[[!!]] हैनᳫँ᳭ स᳘ ऽआप्तं᳘ चिनुते मृत्य᳘वे ह स᳘ ऽआत्मा᳘नम᳘पिदधात्य᳘थ य᳘ ऽएनमत ऽऊर्ध्वं᳘[[!!]] चिनुते स᳘ पुनर्मृत्युम᳘पजयति व्विद्य᳘या ह वा᳘ ऽअस्यैषो᳘ ऽत ऊर्ध्वं᳘ चितो᳘ भवति॥

मूलम् - Weber

सा या सा वा᳘गसौ स᳘ आदित्यः᳟॥
स᳘ एष᳘ मृत्युस्तद्यकिं᳘ चार्वाची᳘नमादित्यात्स᳘र्वं त᳘न्मृत्यु᳘नाप्तᳫं स यो᳘ हैनम᳘तोऽर्वाची᳘नं चिनुते᳘ मृत्यु᳘ना हैनᳫं स᳘ आप्तं᳘ चिनुते मृत्य᳘वे ह स᳘ आत्मा᳘नम᳘पिदधात्य᳘थ य᳘ एनम᳘त ऊर्ध्वं᳘ चिनुते स᳘ पुनर्मृत्युम᳘पजयति विद्य᳘या ह वा᳘ अस्यैषो᳘ऽत ऊर्ध्वं᳘ चितो᳘ भवति॥

मूलम् - विस्वरम्
सायणः

Eggeling
  1. Now, this speech is yonder sun, and this (Agni, the Fire-altar) is Death: hence whatsoever is on this side of the sun all that is field by Death; and he who builds it (the Fire-altar) on this side thereof, builds it as one held by Death, and he surrenders his own self unto Death; but he who builds it thereabove, conquers recurring Death, for by his knowledge that (altar) of his is built thereabove.

०५

विश्वास-प्रस्तुतिः

सा वा᳘ ऽएषा व्वा᳘क्त्रेधा व्विहिता[[!!]]॥
(त᳘र्चो) ऋ᳘चो य᳘जूᳫँ᳭षि सा᳘मानि म᳘ण्डलमेव᳘ ऽर्चो ऽर्चिः सा᳘मानि पु᳘रुषो य᳘जूᳫँ᳭ष्य᳘थैत᳘दमृ᳘तं य᳘देत᳘दर्चिर्दी᳘प्यत ऽइदं त᳘त्पुष्करपर्णं तद्य᳘त्पुष्करपर्ण᳘मुपधा᳘याग्निं᳘ चिनो᳘त्येत᳘स्मिन्ने᳘वैत᳘दमृ᳘त ऽऋङ्म᳘यं यजुर्म᳘यᳫँ᳭ सामम᳘यमात्मा᳘नᳫँ᳭ स᳘ᳫँ᳭स्कुरुते᳘ सो ऽमृ᳘तो भवति॥

मूलम् - श्रीधरादि

सा वा᳘ ऽएषा व्वा᳘क्त्रेधा व्विहिता[[!!]]॥
(त᳘र्चो) ऋ᳘चो य᳘जूᳫँ᳭षि सा᳘मानि म᳘ण्डलमेव᳘ ऽर्चो ऽर्चिः सा᳘मानि पु᳘रुषो य᳘जूᳫँ᳭ष्य᳘थैत᳘दमृ᳘तं य᳘देत᳘दर्चिर्दी᳘प्यत ऽइदं त᳘त्पुष्करपर्णं तद्य᳘त्पुष्करपर्ण᳘मुपधा᳘याग्निं᳘ चिनो᳘त्येत᳘स्मिन्ने᳘वैत᳘दमृ᳘त ऽऋङ्म᳘यं यजुर्म᳘यᳫँ᳭ सामम᳘यमात्मा᳘नᳫँ᳭ स᳘ᳫँ᳭स्कुरुते᳘ सो ऽमृ᳘तो भवति॥

मूलम् - Weber

सा वा᳘ एषा वा᳘क्त्रेधाविहिता᳟॥
ऋ᳘चो य᳘जूंषि सा᳘मानि म᳘ण्डलमेव᳘र्चोऽर्चिः सा᳘मानि पु᳘रुषो य᳘जूंष्य᳘थैत᳘दमृ᳘तं य᳘देत᳘दर्चिर्दी᳘प्यत इदं त᳘त्पुष्करपर्णं तद्य᳘त्पुष्करपर्ण᳘मुपधा᳘याग्निं᳘ चिनो᳘त्येत᳘स्मिन्नेॗवैत᳘दमृ᳘त ऋङ्म᳘यं यजुर्म᳘यᳫं सामम᳘यमात्मा᳘नᳫं स᳘ᳫं᳘स्कुरुतेॗ सोऽमृ᳘तो भवति॥

मूलम् - विस्वरम्
सायणः

Eggeling
  1. This speech, indeed, is threefold–the R̥k-verses, the Yajus-formulas, and the Sāman-tunes the R̥k-verses are the orb, the Sāman-tunes the light, and the Yajus-formulas the man (in the sun); and that immortal element, the shining light, is this lotus-leaf 2: thus, when he builds up the Fire-altar

after laying down the lotus-leaf, it is on that immortal element that he builds for himself a body consisting of the R̥k, the Yajus, and the Sāman; and he becomes immortal.


  1. 365:1 See VI, 1, 2, 28; VII, 1, 1, 30. ↩︎

  2. 365:2 Viz. the lotus-leaf deposited in the centre of the altar-site, before the first layer is laid down, see VII, 4, 1, 7 seqq., where, however, it is represented as symbolising the womb whence Agni (the fire-altar) is to be born. ↩︎