विस्तारः (द्रष्टुं नोद्यम्)
Notation
The first symbol you’ve circled is a vi-sargá; the second an anu-svārá.
The ava-grahá here marks an elided vi-sargá.
शतपथे दीर्घीकरणम् वकारस्य +वर्णव्यत्ययविभागय् उक्तम्।
अ᳟ इत्य् अपि स्वरो दृश्यते क्वचित् ।
The first symbol you’ve circled is a vi-sargá; the second an anu-svārá.
The ava-grahá here marks an elided vi-sargá.
शतपथे दीर्घीकरणम् वकारस्य +वर्णव्यत्ययविभागय् उक्तम्।
अ᳟ इत्य् अपि स्वरो दृश्यते क्वचित् ।