+श्रीधर-पाठः

विस्तारः (द्रष्टुं नोद्यम्)

Notation

The first symbol you’ve circled is a vi-sargá; the second an anu-svārá.
The ava-grahá here marks an elided vi-sargá.

शतपथे दीर्घीकरणम् वकारस्य +वर्णव्यत्ययविभागय् उक्तम्।

अ᳟ इत्य् अपि स्वरो दृश्यते क्वचित्