+Fushimi-Makoto

Source: TW

अत्र बहवो दोषास् सन्ति। यथा - “etásmā́d vaí yajñā́t púruṣo jā́yate /”. न च स्वरिते ऽपि समानचिह्नम् प्रयुक्तम् (क्वचिद् एव तथा कृतम् इति) - “श्रद्धा᳓या᳓ वै᳓ देवाः᳓ ॥”