रजस्वलाः

तैत्तिरीय-संहितायाम् 2.5.1.5

स स्त्री॑षँसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॑। ता अ॑ब्रुव॒न्वरं॑ वृणामहा॒ - ऋत्वि॑यात् प्र॒जां वि॑न्दामहै॒ काम॒मा विज॑नितोः॒ सम्भ॑वा॒मेति॑। तस्मा॒दृत्वि॑या॒थ् स्त्रियः॑ प्र॒जां वि॑न्दन्ते। काम॒मा विज॑नितोः॒ सम्भ॑वन्ति॒ वारे॑वृत॒ꣵ॒ ह्या॑सा॒न्, तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्, सा मल॑वद्वासा अभव॒त्। तस्मा॒न् मल॑वद्वाससा॒ न सं व॑देत, न स॒हासी॑त॒ नास्या॒ अन्न॑मद्याद् ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑म् प्रति॒मुच्यास्ते। अथो॒ खल्वा॑हुर॒भ्यञ्ज॑नं॒ वाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व, न प्र॑ति॒गृह्यं॒, काम॑म॒न्यदिति।

याम् मल॑वद्वाससँ स॒म्भव॑न्ति॒, यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो, याम् अर॑ण्ये॒ तस्यै॑ स्ते॒नो, याम् परा॑चीं॒ तस्यै॑ ह्रीतमु॒ख्य॑पग॒ल्भो, या स्नाति॒ तस्या॑ अ॒प्सु मारु॑को॒, या अ॒भ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒, या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री, याऽऽङ्क्ते तस्यै॑ का॒णो, या द॒तो धाव॑ते॒ तस्यै॑ श्या॒वद॒न्, या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी, या कृ॒णत्ति॒ तस्यै॑ क्ली॒बो, या रज्जुँ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒, या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒, या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वः। ति॒स्रो रात्री॑र् व्र॒तं च॑रेद् - अञ्ज॒लिना॑ वा॒ पिबे॒द् अख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥

“या स्नाती"ति त्रिरात्रमध्ये स्नानस्य प्रतिषेधः । “याभ्यङ्ते"इत्यभ्यञ्जनस्य । “या प्रलिखत"इति शिरसि प्रलेखनस्य कङ्कतादिना । “याऽङ्क्ते"इति चक्षुषोरञ्जनस्य । “या दतः"इति दन्तधावनस्य । “या नखानी"ति नखनिकृन्तनस्य । “या कृणत्ती"ति कार्पासादेस्तन्तुकर्मणः । “या रज्जु"मिति रज्जुक्रियायाः । “या पर्णेने"ति पर्णेनाशनस्य । “या खर्वेणे"ति खर्वेण पात्रेण ।