दीक्षाव्रतम्

शक्तपक्षः

न मा॒ꣳ॒सम् अ॑श्नीया॒न्। न स्त्रिय॒मुपे॑या॒न्, नोपर्या॑सीत। जुगु॑फ्से॒तानृ॑ता॒त्। पयो॑ ब्राह्म॒णस्य॑ व्र॒तय्ँ, य॑वा॒गू रा॑ज॒न्य॑स्य, अ॒मिक्षा॒ +++(=पूर्व दिन (सायंदोह) के जमाये गये दूध पर ताजे गरम दूध को उबालने के फलस्वरूप प्राप्त, आप.श्रौ.सू. 8.2.5-6)+++ वैश्य॒स्य।

अथो॑ सौ॒म्येप्य॑ध्व॒र ए॒तद् व्र॒तं ब्रू॑या॒त्।

अशक्तपक्षः

यदि॒ मन्ये॑तोप॒दस्या॒मीत्यो॑द॒नन् धा॒नास् सक्तू॑न् घृ॒तमित्यनु॑व्रतयेदा॒त्मनो ऽनु॑पदासाय । 11 ॥ 8 ।