११

सामिधेनीषु होतुर्निमयमविशेषः, २-२५ आध्वर्यव आघारश्च

प्रजापतिऋषिः ।

मूलम् (संयुक्तम्)

निवी॑तम्मनु॒ष्या॑णाम्प्राचीनावी॒तम्पि॑तृ॒णामुप॑वीतन्दे॒वाना॒मुप॑ व्ययते देवल॒ख्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह

विश्वास-प्रस्तुतिः

निवी॑तम्मनु॒ष्या॑णाम्,
प्रा॒ची॒ना॒वी॒तम्पि॑तृ॒णाम् ।
उप॑वीतन्दे॒वाना॒मुप॑ व्ययते ।

मूलम्

निवी॑तम्मनु॒ष्या॑णाम्,
प्रा॒ची॒ना॒वी॒तम्पि॑तृ॒णाम् ।
उप॑वीतन्दे॒वाना॒मुप॑ व्ययते ।

भट्टभास्कर-टीका

1निवीतमित्यादि ॥ स्वाध्यायविधावुपवीतादीनां लक्षणं भविष्यति । अत्र तु तत एव प्राप्तत्वादर्थवादः । उक्तञ्च ‘निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात्’ इत्यत्र । उभावपि बाहू न्यग्भूतौ वीयेते तन्निवीतं मनुष्याणां स्वं मनुष्यकार्येषु प्रशस्तम् । प्राचीनो दक्षिणो बाहुरावीयते अधस्तात् क्रियते यत्र तत् प्राचीनावीतं पितृकर्मणि प्रशस्तम् । यज्ञसाधनभूतो दक्षिणो बाहुरुपवीतं समन्ताच्छाद्यते यत्र तद्यज्ञोपवीतम् । यथोक्तं - ‘दक्षिणं बाहुमुद्धरतेऽव धत्ते सव्यमिति’ इति । तत्र ‘सत्यभामा’ ‘भामा’ इतिवत् पदैकदेशो लुप्यते । गतार्थत्वादप्रयोगो लोपः । एतद्देवकर्मणि प्रशस्तम् । तस्माद्धोता सामिधेनीरनुब्रुवन् उपव्ययते उपवीतं करोति ।

विश्वास-प्रस्तुतिः

दे॒व॒ल॒ख्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह ।

मूलम्

दे॒व॒ल॒ख्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह ।

भट्टभास्कर-टीका

देवानामेव तेन लक्षणं कृतं भवति । ‘अनसन्तान्नपुंसकात्’ इत्यच्समासान्तः ॥

मूलम् (संयुक्तम्)

तिष्ठ॒न्न्॒ ह्याश्रु॑ततर॒व्ँवद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति

विश्वास-प्रस्तुतिः

तिष्ठ॒न्न्॒ ह्याश्रु॑ततर॒व्ँवद॑ति॒ तिष्ठ॒न्नन्वा॑ह ।

मूलम्

तिष्ठ॒न्न्॒ ह्याश्रु॑ततर॒व्ँवद॑ति॒ तिष्ठ॒न्नन्वा॑ह ।

भट्टभास्कर-टीका

2तिष्ठन्नित्यादि ॥ लोके हि योऽतिशयेत आश्रोतुं भवती प्रतिश्रुतमिच्छति स तिष्ठन् वदन् दृश्यते । तस्मात्तिष्ठन्नब्रूयात् ।

विश्वास-प्रस्तुतिः

सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
आसी॑नो यजति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।

मूलम्

सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
आसी॑नो यजति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

किञ्च - सुवर्गस्य लोकस्याभिजयाय भवति, प्रत्यासत्त्या, आभिमुख्याद्वा । आसित्वा यागे अस्मिन् लोके प्रतिष्ठित्यै भवति, एतल्लोकप्रत्यासत्या अविचलत्वाच्च ॥

मूलम् (संयुक्तम्)

यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रन्तद्यन्म॒न्द्रम्मा॑नु॒षन्तद्यद॑न्त॒रा तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑

विश्वास-प्रस्तुतिः

यत्क्रौ॒ञ्चम॒न्वाह, अ॑सु॒रन्तत् ।
यन्म॒न्द्रम्मा॑नु॒षन्तत् ।
यद॑न्त॒रा तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑ ।

मूलम्

यत्क्रौ॒ञ्चम॒न्वाह, अ॑सु॒रन्तत् ।
यन्म॒न्द्रम्मा॑नु॒षन्तत् ।
यद॑न्त॒रा तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑ ।

भट्टभास्कर-टीका

3क्रौञ्चम् ॥ क्रौञ्चमिव स्वरः शुष्कः मन्द्रः गभीरः तद्द्वयोरन्तरा मध्यमस्वरोऽभिधीयते । सदेवं देवसहितं तस्मान्मन्द्रक्रौञ्चयोरन्तरा मध्ये अनूच्यं मध्यस्थेन स्वरेणानुब्रुयात् । छान्दसः क्यच् ॥

मूलम् (संयुक्तम्)

वि॒द्वाꣳसो॒ वै [61] पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑न॒स्सम॑रुख्षन्नन्तर्वे॒द्य॑न्यᳶ पादो॒ भव॑ति बहिर्वे॒द्य॑न्यः

विश्वास-प्रस्तुतिः

वि॒द्वाꣳसो॒ वै पु॒रा होता॑रोऽभूवन् ।
तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑वन् ।

मूलम्

वि॒द्वाꣳसो॒ वै पु॒रा होता॑रोऽभूवन् ।
तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑वन् ।

भट्टभास्कर-टीका

4विद्वांस इत्यादि ॥ पूर्वं विद्वांसः अध्वरज्ञा होतारोऽभूवन् ।

विश्वास-प्रस्तुतिः

न पन्था॑न॒स्सम॑रुख्षन् ।

मूलम्

न पन्था॑न॒स्सम॑रुख्षन् ।

भट्टभास्कर-टीका

समरुक्षन् अन्योन्यं समारूढा नाभूवन् । ‘शल इगुपधादनिटः क्सः’ ।

विश्वास-प्रस्तुतिः

अ॒न्त॒र्वे॒द्य॑न्यᳶ पादो॒ भव॑ति ।
ब॒हि॒र्वे॒द्य॑न्यः +++(पादो भवति)+++ ।

मूलम्

अ॒न्त॒र्वे॒द्य॑न्यᳶ पादो॒ भव॑ति ।
ब॒हि॒र्वे॒द्य॑न्यः +++(पादो भवति)+++ ।

भट्टभास्कर-टीका

तत्कथमिदानीं तैर्होत्रादिभिः कर्तव्यमित्याह – अन्तर्वेदीत्यादि । अन्तर्वेदि दक्षिणतः पादोऽवस्थाप्यः, इतरो बहिर्वेदि नातिदूरेऽवस्थाप्यः । अथानन्तरमेवमवस्थापितपादद्वयोऽनुब्रूयात्; अध्वनामसङ्कीर्णत्वाय असंरोहाय च भवति । अन्यः पन्थाः अन्यस्मिन् समारूढो न भवति । मार्गमोहश्च न भवतीत्यर्थः ॥

मूलम् (संयुक्तम्)

अथान्वा॒हाध्व॑ना॒व्ँविधृ॑त्यै प॒थामसꣳ॑रोहा॒याथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्द्धेऽथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रु॒न्द्धेऽथो᳚ ग्रा॒म्याꣳश्चै॒व प॒शूना॑र॒ण्याꣳश्चाव॑ रु॒न्द्धेऽथो᳚ [62] दे॒व॒लो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति

विश्वास-प्रस्तुतिः

अथान्वा॒हाध्व॑ना॒व्ँविधृ॑त्यै प॒थामसꣳ॑रोह ।

अथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रुन्द्धे ।

मूलम्

अथान्वा॒हाध्व॑ना॒व्ँविधृ॑त्यै प॒थामसꣳ॑रोह ।

अथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रुन्द्धे ।

भट्टभास्कर-टीका

5अथो इत्यादि ॥ अन्तर्वेदि भूतं इष्टसाधनत्वेन परिनिष्पन्नत्वात्, बहिर्वेदि भविष्यत् अतथाभावात् ।

विश्वास-प्रस्तुतिः

अथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रुन्द्धे ।

मूलम्

अथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रुन्द्धे ।

भट्टभास्कर-टीका

अन्तर्वेदि परिमितं इतरदपरिमितम् ।

विश्वास-प्रस्तुतिः

अथो᳚ ग्रा॒म्याꣳश्चै॒व प॒शूना॑र॒ण्याꣳश्चाव॑ रुन्द्धे ।

मूलम्

अथो᳚ ग्रा॒म्याꣳश्चै॒व प॒शूना॑र॒ण्याꣳश्चाव॑ रुन्द्धे ।

भट्टभास्कर-टीका

अन्तर्वेदि ग्राम्याः पशवो यज्ञसाधनत्वात् । बहिरारण्याः विपर्ययत्वात् । अत्र गोश्वाजाविपुरुषगर्दभोष्ट्रा ग्राम्याः पशवः । द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेया आरण्याः ।

विश्वास-प्रस्तुतिः

अथो᳚ देवलो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति ।

मूलम्

अथो᳚ देवलो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति ।

भट्टभास्कर-टीका

अन्तर्वेदि देवलोकः । बहिर्वेदि अन्यः ॥

प्राजापत्यं काण्डम्

मूलम् (संयुक्तम्)

दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै

विश्वास-प्रस्तुतिः

दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्यन् ।

मूलम्

दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्यन् ।

भट्टभास्कर-टीका

6देवा वै सामिधेनीरनूच्येत्यादि ॥ समाप्तं हौत्रम् । अतःपरं दार्शपौर्णमासिकमाध्वर्यवं प्राजापत्यमेव काण्डम् । सामिधेन्यनुवचनानन्तरं यज्ञप्रयोगं देवा नान्वपश्यन् अनन्तरं कर्तव्यं नाजानन् ।

विश्वास-प्रस्तुतिः

स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रयत् ।
ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्यन् ।

मूलम्

स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रयत् ।
ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्यन् ।

भट्टभास्कर-टीका

स इत्यादि । प्रजापतिरुत्तरं परिधिसन्धिं अन्ववहृत्य दक्षिणाप्राञ्चमाघारं तूष्णीमाघारयत् आज्यमक्षारयत् ।

विश्वास-प्रस्तुतिः

यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै ।

मूलम्

यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै ।

भट्टभास्कर-टीका

यज्ञस्यानुक्रमेण ख्यात्यै भवति ॥

मूलम् (संयुक्तम्)

अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलू᳚ख्षो भवति॒ य ए॒वव्ँवेदाथो॑ त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ [63] य ए॒वव्ँवेद

विश्वास-प्रस्तुतिः

अथो॑ सामिधे॒नीरे॒वाभ्य॑नक्ति।

मूलम्

अथो॑ सामिधे॒नीरे॒वाभ्य॑नक्ति।

भट्टभास्कर-टीका

7अथो इत्यादि ॥ सामिधेनीभिर्हुतानां समिधामियमभ्यक्तिः क्रियते अञ्जनस्थानीयत्वात् । यथोक्तम् - ‘अभ्यञ्जनं वाव स्त्रिया अन्नम्’ इति ।

विश्वास-प्रस्तुतिः

अलू᳚ख्षो भवति ।
य ए॒वव्ँवेद॑ ।

मूलम्

अलू᳚ख्षो भवति ।
य ए॒वव्ँवेद॑ ।

भट्टभास्कर-टीका

एवं विद्वानलूक्षो भवति । लूक्षो दुर्गतः । लुब्ध इत्येके ।अभ्यञ्जनादिसमृद्धो भवति ।

विश्वास-प्रस्तुतिः

अथो॑ त॒र्पय॑त्ये॒वैनाः᳚ ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँवेद॑ ।

मूलम्

अथो॑ त॒र्पय॑त्ये॒वैनाः᳚ ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँवेद॑ ।

भट्टभास्कर-टीका

तर्पयत्येवेति । अग्नौ प्रक्षेपं विस्मृत्य यथातृप्ता एव भवन्ति तथा करोत्यनेन ॥

मूलम् (संयुक्तम्)

यदेक॑याघा॒रये॒देका᳚म्प्रीणीया॒द्यद्द्वाभ्या॒न्द्वे प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते

विश्वास-प्रस्तुतिः

यदेक॑याघा॒रये॒देका᳚म्प्रीणीयात् ।

मूलम्

यदेक॑याघा॒रये॒देका᳚म्प्रीणीयात् ।

भट्टभास्कर-टीका

8यदेकयेत्यादि ॥ यद्येकया वाचा मन्त्रात्मिकया आघारयेत् एकामेव सामिधेनीं प्रीणीयात् ।

विश्वास-प्रस्तुतिः

यद्द्वाभ्या॒न्द्वे प्री॑णीयात् ।

मूलम्

यद्द्वाभ्या॒न्द्वे प्री॑णीयात् ।

भट्टभास्कर-टीका

द्वाभ्यां द्वे ।

विश्वास-प्रस्तुतिः

यत्ति॒सृभि॒रति॒ तद्रे॑चयेत् ।

मूलम्

यत्ति॒सृभि॒रति॒ तद्रे॑चयेत् ।

भट्टभास्कर-टीका

यदिति । तिसृभिस्तदतिरेचयेत् । आघारमात्रं तिसृभिः क्रियते इत्यतिरेकोयम् ।

विश्वास-प्रस्तुतिः

मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते ।

मूलम्

मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते ।

भट्टभास्कर-टीका

तस्माद्गत्यभावात् मनसा तूष्णीं आघारयति । एवं ह्यनाप्तं आप्तुमयोग्यं ह्याप्तं भवति ॥

विश्वास-प्रस्तुतिः

ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारम् ।

मूलम्

ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारम् ।

भट्टभास्कर-टीका

9तिर्यञ्चमिति ॥ सर्वगतिको दण्डवत् धारकत्वात् तिरश्चीनआघारोग्नेरनार्तत्वाय भवति ॥

मूलम् (संयुक्तम्)

वाक्च॒ मन॑श्चार्तीयेताम॒हन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीद॒हन्दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम्

विश्वास-प्रस्तुतिः

वाक्च॒ मन॑श्चार्तीयेताम् ।

मूलम्

वाक्च॒ मन॑श्चार्तीयेताम् ।

भट्टभास्कर-टीका

10वाक्चेत्यादि ॥ ऋतिस्सौत्रो धातुः घृणायां वर्तते । तस्माल्लुङ्, ‘ऋतेरीयङ्’ ‘आडजदीनाम्’ । वाक्च मनश्च देवेषु आर्तीयेतां आदरातिशयमकुरुताम् ।

विश्वास-प्रस्तुतिः

अहन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीत् ।

मूलम्

अहन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीत् ।

भट्टभास्कर-टीका

अहमेव देवभेयो हव्यं वहानीति वागब्रवीत् ।

विश्वास-प्रस्तुतिः

अ॒हन्दे॒वेभ्य॒ इति॒ मनः॑ ।

मूलम्

अ॒हन्दे॒वेभ्य॒ इति॒ मनः॑ ।

भट्टभास्कर-टीका

मनश्चाहमेव वहानीत्यब्रवीत् ।

विश्वास-प्रस्तुतिः

तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।

मूलम्

तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।

भट्टभास्कर-टीका

अथ तौ तथा श्रद्धातिशयेन विप्रतिपद्यमानौ वाङ्मनसाख्यौ पदार्थौ पुत्रौ वा प्रजापतेः । लिङ्गव्यत्ययेन वा ‘नपुंसकमनपुंसकेन’ इति बाध्यते । प्रजापतिं प्रश्नमैतां प्रष्टव्यत्वेनागच्छताम् ॥

मूलम् (संयुक्तम्)

सो᳚ऽब्रवीत् [64] प्र॒जाप॑तिर्दू॒तीरे॒व त्वम्मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त्तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑

विश्वास-प्रस्तुतिः

सो᳚ऽब्रवीत् प्र॒जाप॑तिः ।
दू॒तीरे॒व त्वम्मन॑सोऽसि ।
यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॑ ।

मूलम्

सो᳚ऽब्रवीत् प्र॒जाप॑तिः ।
दू॒तीरे॒व त्वम्मन॑सोऽसि ।
यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॑ ।

भट्टभास्कर-टीका

11सोब्रवीदित्यादि ॥ ‘सुपां सुलुक्’ इति हल्ङ्यादिलोपापवादः स्वादेशः । वाचमब्रवीत् प्रजापतिः - मनस्याध्यातस्य बहिःख्यापयित्रीति दूतस्थानीयैव त्वमसि । तस्मान्मन एव हविर्वोढुमर्हतीति ।

विश्वास-प्रस्तुतिः

तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवीत् । तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति ।

मूलम्

तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवीत् । तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति ।

भट्टभास्कर-टीका

अथ वाक् प्रजापतिमब्रवीत् - तर्हि केचिदपि तुभ्यं न वाचा मन्त्रेण जुहुवन्न जुहुयुः । तस्माद्वाचश्शापात्प्रजापतये मनसैव जुह्वतीति । लेटि तस्यार्धधातुकत्वेन ङित्वाभावाद्गुणः, अन्त्यादेशश्च, द्विविकरणत्वेन शबपि मध्येऽवतिष्ठते ।

विश्वास-प्रस्तुतिः

मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑ ।

मूलम्

मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑ ।

भट्टभास्कर-टीका

मन इव हीति । व्यापकत्वेन प्रजापतितुल्यत्वेन मनसा होमः प्रजापतेराप्त्यै भवति ॥

मूलम् (संयुक्तम्)

परि॒धीन्थ्सम्मा᳚र्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मन्त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑ख्षिणा॒र्ध्य॑न्त्रयः॑ [65] इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्य॑न्त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति

विश्वास-प्रस्तुतिः

प॒रि॒धीन्थ्सम्मा᳚र्ष्टि ।
पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मम् ।
त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति ।
त्रिर्द॑ख्षिणा॒र्ध्य॑म् ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
त्रिरु॑त्तरा॒र्ध्य॑म् ।
त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति ।

मूलम्

प॒रि॒धीन्थ्सम्मा᳚र्ष्टि ।
पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मम् ।
त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति ।
त्रिर्द॑ख्षिणा॒र्ध्य॑म् ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
त्रिरु॑त्तरा॒र्ध्य॑म् ।
त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति ।

भट्टभास्कर-टीका

12परिधीनित्यादि ॥ गतम् । मध्यमादीनां प्राणादिजयहेतुत्वं यथाकथञ्चिदुत्प्रेक्ष्यम् । केचिदाहुः - देहमध्यस्थप्राणादिस्थानीया मध्यमा । दक्षिणभूगोळस्य प्रकाशत्वेन लोकत्वात् दक्षिणा लोकस्थानीया । उत्तरगोळस्याप्रकाशत्वात् देवपथतुल्या उत्तरा इति । ‘दिक्पूर्वपदाट्ठञ्च’ इति अर्धान्ताद्यत्प्रत्ययः ॥

मूलम् (संयुक्तम्)

त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रस्स॑व्ँवथ्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै

विश्वास-प्रस्तुतिः

त्रिरुप॑ वाजयति ।
त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः ।
स॒व्ँव॒थ्स॒रमे॒व प्री॑णाति ।
अथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति ।
सु॒व॒र्गस्य॑॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

त्रिरुप॑ वाजयति ।
त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः ।
स॒व्ँव॒थ्स॒रमे॒व प्री॑णाति ।
अथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति ।
सु॒व॒र्गस्य॑॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

13त्रिरुप वाजयतीति ॥ अग्निं त्रिर्विधूनयति । देवलोकस्थानीयस्याग्नेः उपवाजनेन लोकत्रयावाप्तिः । सत्यलोकान्तास्त्रयो देवलोकाः । वातेर्णिजन्तस्य ‘वोविधूनने जुक्’ इति जुगागमः । द्वादशत्वान्वयात् द्वादशमासात्मकः संवत्सरोऽत्र संपादितो भवति । स च स्वर्गावाप्तिहेतुरिति ॥

मूलम् (संयुक्तम्)

आघा॒रमा घा॑रयति ति॒र इ॑व [66] वै सु॑व॒र्गो लो॒कस्सु॑व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णस्सन्त॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै

विश्वास-प्रस्तुतिः

आ॒घा॒रमा घा॑रयति ।
ति॒र इ॑व वै सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यति ।

मूलम्

आ॒घा॒रमा घा॑रयति ।
ति॒र इ॑व वै सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यति ।

भट्टभास्कर-टीका

14आघारमित्यादि ॥ धारां; तिरश्चीनत्वेन तिरोभूतात्मानं स्वर्गमस्मै प्ररोचयति दीपयति वा ।

विश्वास-प्रस्तुतिः

ऋ॒जुमा घा॑रयति ।
ऋ॒जुरि॑व॒ हि प्रा॒णस्सन्त॑त॒मा घा॑रयति ।

मूलम्

ऋ॒जुमा घा॑रयति ।
ऋ॒जुरि॑व॒ हि प्रा॒णस्सन्त॑त॒मा घा॑रयति ।

भट्टभास्कर-टीका

ऋजुरिति । अकुटिलधारामाघारयति ।

विश्वास-प्रस्तुतिः

प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै ।

मूलम्

प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै ।

भट्टभास्कर-टीका

प्राणानामन्नाद्यस्य अविछेदाय भवति । रक्षसामपहत्यै भवति ॥

मूलम् (संयुक्तम्)

अथो॒ रख्ष॑सा॒मप॑हत्यै॒ यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ जि॒ह्मन्तस्या घा॑रयेत्प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मन्न॑यति ता॒जक्प्र मी॑यते

विश्वास-प्रस्तुतिः

अथो॒ रख्ष॑सा॒मप॑हत्यै ।

यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ ।
जि॒ह्मन्तस्या घा॑रयेत् ।
प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मन्न॑यति ।
ता॒जक्प्र मी॑यते ।

मूलम्

अथो॒ रख्ष॑सा॒मप॑हत्यै ।

यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ ।
जि॒ह्मन्तस्या घा॑रयेत् ।
प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मन्न॑यति ।
ता॒जक्प्र मी॑यते ।

भट्टभास्कर-टीका

15यमित्यादि ॥ गतम् । जिह्मं कुटिलम् ॥

मूलम् (संयुक्तम्)

शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा [67] आ॒घा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधाति

विश्वास-प्रस्तुतिः

शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ।
यदा॑घा॒र आ॒त्मा ध्रु॒वाऽऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्ति ।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधाति ।

मूलम्

शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ।
यदा॑घा॒र आ॒त्मा ध्रु॒वाऽऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्ति ।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधाति ।

भट्टभास्कर-टीका

16शिरो वा इत्यादि ॥ आघारशेषेण ध्रुवादिसमञ्जनादात्मनि यज्ञस्य शिरः प्रतिहितं भवति ॥

मूलम् (संयुक्तम्)

अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी॒द्दैव्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमैता॒ꣳ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दन्दे॑वाश्शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व दे॒वाना॒न्तम॑वृणीत

विश्वास-प्रस्तुतिः

अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी᳚त् ।
दैव्योऽसु॑राणाम् +++(दूत आसीत्)+++ ।

मूलम्

अ॒ग्निर्दे॒वाना᳚न्दू॒त आसी᳚त् ।
दैव्योऽसु॑राणाम् +++(दूत आसीत्)+++ ।

भट्टभास्कर-टीका

17अग्निर्देवानामित्यादि ॥ अध्वर्युप्रवरविधिः । दैव्य इति वक्ष्यमाणत्वान्मानुषोग्निर्गृह्यते । स च ब्राह्मण एषः देवानां यागे हविषो वोढाऽऽसीत्; दैव्योऽग्निरसुराणामासीत् । ‘देवाद्यञञौ’ इति यञ् ।

विश्वास-प्रस्तुतिः

तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।

मूलम्

तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।

भट्टभास्कर-टीका

तौ प्रजापतिं प्रश्नमैतां प्रष्टव्यत्वेनागच्छतां कतरो नो हविषा यष्टुमर्हतीति ।

विश्वास-प्रस्तुतिः

स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीत् ।
ए॒तद्वि ब्रू॒हीत्या श्रा॑व॒येत ।
इ॒दन्दे॑वाश्शृणु॒तेति॑ ।

मूलम्

स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीत् ।
ए॒तद्वि ब्रू॒हीत्या श्रा॑व॒येत ।
इ॒दन्दे॑वाश्शृणु॒तेति॑ ।

भट्टभास्कर-टीका

अथ स प्रजापतिः ब्राह्मणं मानुषमग्निं दूत्ये स्थापयितुकामोऽ ब्रवीत् - आश्रावयेति । यदिदमध्वर्युणा त्वां प्रत्युच्यते एतद्विब्रूहि आचक्ष्वेति । सोऽपीदं देवाः शृणुतेति ।

विश्वास-प्रस्तुतिः

वाव तद॑ब्रवीत् ।
अ॒ग्निर्दे॒वो होतेति॑ ।
य ए॒व दे॒वाना॒न्तम॑वृणीत ।

मूलम्

वाव तद॑ब्रवीत् ।
अ॒ग्निर्दे॒वो होतेति॑ ।
य ए॒व दे॒वाना॒न्तम॑वृणीत ।

भट्टभास्कर-टीका

देवेभ्य आवेदनार्थं वावेति तदब्रवीत् । ततः ‘अग्निर्देवो होता’ इत्यादिना वाक्येन य एव दूतो ब्राह्मणात्माऽग्निः तमेवावृणीत - अयमग्निर्देवो होता ब्राह्मणात्मा देवान् यष्टुमर्हति विद्वान् आश्रावणादितत्त्वज्ञः । चिकित्वा महाज्ञानः - मनुरिव भारत इव जमदग्निरिवोर्व इवाप्नुवान इव च्यवन इव भृगुरिवेति । एवमिति । ऊर्ध्वानृषीन्प्रवृणानो होतारं वृणीते ॥

मूलम् (संयुक्तम्)

ततो॑ दे॒वाः [68] अभ॑व॒न्परा॑सुरा॒ यस्यै॒वव्ँवि॒दुषᳶ॑ प्रव॒रम्प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति

विश्वास-प्रस्तुतिः

ततो॑ दे॒वा अभ॑वन् ।
परा॑सुरा॒ +++( अभवन् )+++ ।
यस्यै॒वव्ँवि॒दुषᳶ॑ प्रव॒रम्प्र॑वृ॒णते ।
भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

ततो॑ दे॒वा अभ॑वन् ।
परा॑सुरा॒ +++( अभवन् )+++ ।
यस्यै॒वव्ँवि॒दुषᳶ॑ प्रव॒रम्प्र॑वृ॒णते ।
भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ।

भट्टभास्कर-टीका

18ततो देवा इत्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च प्र॒श्ञमे॒याता᳚म्ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒ यद्ब्रा᳚ह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह॒ तस्मा᳚द्ब्राह्म॒णो न प॒रोच्यः॑ ॥ [69]

विश्वास-प्रस्तुतिः

यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च प्र॒श्ञमे॒याता᳚म् ।
ब्रा॒ह्म॒णायाधि॑ ब्रूयात् ।
यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह ।
यद्ब्रा᳚ह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह ।

मूलम्

यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च प्र॒श्ञमे॒याता᳚म् ।
ब्रा॒ह्म॒णायाधि॑ ब्रूयात् ।
यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह ।
यद्ब्रा᳚ह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह ।

भट्टभास्कर-टीका

19यद्ब्राह्मणश्चेत्यादि ॥ ब्राह्मणाब्राह्मणयोः प्रश्नार्थमागतयोः ब्राह्मणायाधिकं पक्षपातेन ब्रूयात् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

तस्मा᳚द्ब्राह्म॒णो न प॒रोच्यः॑ ॥

मूलम्

तस्मा᳚द्ब्राह्म॒णो न प॒रोच्यः॑ ॥

भट्टभास्कर-टीका

अनादरेण वचनं परोच्य इति । छान्दसः क्यच् ॥

इति द्वितीये पञ्चमे एकादशोऽनुवाकः ॥