उपनयन-विवरणम्

TODO: परिष्कार्यम्

सत्यप्रचार ग्रन्थमाल सप्तम कुसुममु उपनयन विवरणमु ग्रन्थ परिष्कर्तलु आगमाचार्य, श्री लक्ष्मी हयग्रीवमन्तो पासक पण्डित श्रीमान् डा. वेदान्तं अनन्त पद्मनाभाचार्युलु गारु (मचिलीपट्नं) महाग्निचित् कप्पगन्तु यज्ञवॆङ्कट सुब्रह्मण्य यज्ञ्मागारु (सायिपुरं) ग्रन्थ सङ्कलन कर्त पराशरं रामकृष्णमाचार्य पाकयाजि कुम्ममूरु- कृष्णाजिल्ला 2015 सत्यप्रचार ग्रन्धमाला महाराजपोषकुलु वेदान्तं वेङ्कटरमणाचार्युलु & गोपाल सत्यवति दम्पतुलु उ॥ लक्ष्मी वेङ्कटरमण सत्यशेषसायि श्रीवरेण्य उपनयन कानुक समर्पण- वेदान्तं वेणुगोपाल वासुदेवभट्टर् & अरुणप्रिय श्री लक्ष्मि नरसिंह स्वामि देवस्थान अर्चकुलु, मङ्गळगिरि उपनयन विवरणमु सत्य प्रचार ग्रन्धमाल बतुलेण : ऎक्कुवसाचार्यस्वामि 1 सप्तम कुसुममु उपनयन विवरणम ग्रन्ध परिष्कर्तलु आगमाचार्य श्री लक्ष्मी हयग्रीव मन्त्रोपासक पण्डित श्रीमान् डा॥ वेदान्तं अनन्तपद्मनाभाचार्युलु गारु मचिलीपट्नं महाग्निचित् कप्पगन्तु यज्ञवॆङ्कट सुब्रह्मण्य यज्वागारु सायिपुरं ग्रन्ध सङ्कलन कर्त पराशरं रामकृष्णमाचार्य पाकयाजि कुम्ममूरु - कृष्णाजिल्ला 2015 1. 11 ॐश्रीहरि उपनयन कार्यक्रम वरुस विधानम् भगवत्रार्धन 2. विष्वक्सेन & पुण्यहवाचन る 4. 5. 6. 7. 8. 10. शारीरक अङ्कुरार्पण नान्दी मुखम् रक्षाधारणम् अग्नि प्रतिष्ठ जात कर्मादि प्रायश्चित्त होमं அ 9. ब्रह्म चारि भोजनं (सहपङ्क्ति) यज्ञोपवीत धारण सुमुहूर्तमुनकु “उपसमीपं सयीत” तण्ड्रि पटुवुनु दग्गरकु तीसुकॊनुट ] 11- 12. विशेष देव तार्चन गायत्री, [गणपति, सावित्रि, गायत्रि, सरस्वतिJ 13 बह्मपदेशं [सावित्रि मन्त्रं ] 14. सावित्री व्रत बन्धमे ख सूर्य दर्शनमि 15 समिधा दान प्रयोग- 16. दण्ड धारण आ भिक्षाटन [प्रवर ] 17. सावित्रि व्रत विसर्गः शङ्खुनु 18. प्राजापत्य व्रत बन्धम् 19. अन्तहोमं 20. वटो राशीर्वादः. उपनयन सम्भारमुलु जिङ्क चर्मं पसुपु - कुङ्कुम - J 2. 3. वक्कलु तमलपाकुलु - खर्जूर पुकायलु - अगरुबत्ति भिक्षापात्र (पिण्डि) - रावि दण्डं चिल्लर डब्बुलु - पसुपु वस्त्रालु. उपदेश वस्त्रं (oxs) - कर्पूरं अरिसॆलु & पॆरुगुअन्नं - बिय्यं नवधान्यालु अप्पालु जन्तिकलु तॆल्लावालु बिय्यं पिण्डि विस्तु मूकुळ्ळु दारं बन्ति पुट्ट मट्टि कुशं चॆम्बुलु - जाकॆट् पीस्लु इन्धनमुलु - समिधलु ऎण्डु कॊब्बरि चिप्पुलु - आवुनॆय्यि पूर्णायुति सॆट् - पट्टु वस्त्रं बॆल्लं ’ शालुव नुव्वुल नूनॆ - वत्तुलु - अग्गिपॆट्टॆलु आचमनं सॆट्- इटुकलु इसुक दर्भ विडि पूलु - पूल दण्डलु- यालुकलु- लवङ्गालु.

  • दाल्चिन चॆक्क- वट्टि वेळ्ळु - मोदुग पुव्वु - जीडिपप्पु - किस् मिस् - विखनसाचार्यस्वामिवारि पादं- विखनस ताम्बूलं - -मामिडाकुलु ங்கை उपनयन विवरणमु. प्रधम मुद्रण : 1993 श्रीमुख मार्गशिर शुद्ध, पञ्चमि द्वितीयमुद्रण : 2015 सङ्क्रान्ति सर्वस्वाम्यमुलु : सङ्कलनकर्तवि वॆल- रु.60/- द्रव्यदातलु-
  1. वेदान्तं वेणुगोपाल वासुदेव भट्टर्, & अरुण प्रिय मङ्गळगिरि, गुण्टूरुजिल्ला.
  2. की॥ शे॥ डा॥ तमिरिस वॆङ्कटरामाचार्युलु गारि मनुमलु वेणुगोपाल श्रीनिवास् कुमार्, पवन् कुमार्, वेद प्रकाष्, नवीन् गोपी कृष्णा, सायि चरण् बालाजी गरिकपर्रु, कृष्णाजिल्ला प्रचुरण– सत्य प्रचार ग्रन्धमाल, कुम्ममूरु, कृष्णाजिल्ला, ग्रन्थप्राप्तिस्थानमु– पि,आर्, कॆ, आचार्युलु (रिटैर्ड् टीचर्), कुम्ममूरु, गरिकपर्रु पोस्टु, (वया) वुय्यूरु, कृष्णाजिल्ला (ऎ.पि.) पिन्–521165, फोन्- 08676-233166, सॆल्- 9290879012 मुद्रण- बृन्दावन प्रिण्टर्स् 30-7-7, दुर्गा अग्रहारं, विजयवाड - 2. सॆल् : 9440218158 2 उपनयन विवरणमु 3 कृतज्ञतलु श्री लक्ष्मीहयग्रीव मन्त्रो पदेशमुचे नालोनि ज्ञानमुनु पॆम्पॊन्दिञ्चियु ई ग्रन्धपरिष्कर्तयैन गुरुवरेण्यलु श्रीमान् पण्डित वेदान्तं अनन्त पद्मनाआचार्युलु (बन्दरु) वारिकिनि, अनेक विषयमुलन्दिञ्चि ग्रन्थपरिष्करणकु सहकरिञ्चिन महाग्निचित् गप्पगन्तु वॆङ्कटसुब्रह्मण्ययज्वा (सायिपुरं) गारिकिनि, मन्त्रार्धमुलु अन्दिञ्चि ग्रन्थमुद्रणकु कारकुलैन पण्डित डा॥ अग्निहोत्रं श्रीनिवासाचार्युलु ((रॆड्डिपालॆं, कृष्णाजिल्ला) वारिकिनि प्रथम मुद्रण, द्वितीयमुद्रणलकु सहकरिञ्चिन द्रव्यदातलकुनु ग्रन्थमालदिनदिनाभिवृद्धिचेयु महाराजपोषकुलकुनु, ग्रन्थमुलु चदिवि पुनर्मुद्रणकु अवकाशमु कल्पिञ्चिन पाठक महाशयुलकु सभ्युलकुनु, सकालमुलो सर्वाङ्ग सुन्दरमुगा मुद्रिञ्चि इच्चिन वारिकिनि कृतज्ञताभि वन्दनमुलु. इट्लु. ग्रन्धकर्त. कृति समर्पण ऎवडादि मध्यान्तरहितुडै नामरूपगुणरहितुडैयुण्डि, सत्यविद्या प्रतिपादितुडुनु, सत्य शब्दवाच्युडुनु, सत्यकामुडुनु, सत्यसङ्कल्पडुनु, सत्यव्रतुडुनु, सत्यस्वरूपुडुयै असाधारण गुणमुलु कलिगि, ज्ञानरूपमुगा समस्त प्राणुल यन्दुनू वस्तुवुल यन्दुनु, अन्तरात्मगा व्यापिञ्चि, भरिञ्चि नियमिञ्चुचु, परतत्त्व, परञ्ज्योति, परमात्म, परम्ब्रह्म, परन्धामुडु, यनि पिलुव बडुचुन्नाडो. अट्टि देवदेवुनकु ई ग्रन्थमुनु समर्पिञ्चु कॊनुचुन्नानु. उपनयन विवरणमु की॥शे॥ श्रीमान् डा॥ तमिरिश वॆङ्कट्रामाचार्युलु गारि जीवित सङ्ग्रहमु 4 की॥ शे॥ श्रीमान् डा॥ तमिरिश वॆङ्कट्रामाचर्युलु वारु कृष्णाजिल्ला तोट्लवल्लूरु मण्डलं गरिकपर्रु ग्राममुलो नरसिंहाचार्युलु मरियु कृष्णवेणम्म दम्पतुलकु 1927सं॥लो जन्मिञ्चिरि. वीरिकि शास्त्रपद्धतिननुसरिञ्चि 8व येट उपनयनमु जरिगिनदि. 10सं॥ल प्रायमुन तण्ड्रिगारु मरणिञ्चुट चेत तल्लिगारु अनेक कष्टनष्टमुलु कोर्चि कुम्ममूरु ग्राममुलो श्रीमान् नारायणं पुरुषोत्तमाचार्युलुगारि वद्द आयुर्वेद वैद्यमु वैखानसागममु नेर्पिञ्चिनदि. वॆङ्कट्रामाचार्युलु कष्टिञ्चि अलोपति वैद्य विधानमु कूड नेर्युकॊनि गरिकपर्रुनकु चुट्टुकल ग्राममुलन्दु कूड वैद्यमु चेयुचु, व्यवसायमु, अर्वकत्वमुलतो जीवनमु गडिपरि. जझवरं वास्तव्युलु रॊम्पिचर्ल सत्यनारायणचार्युलु & रत्तम्यदम्पतुल द्वितीय कुमारै शेषम्मगारितो विवाममु जरिगिनदि. ईपुण्यदम्पतुलकु 1, नरसिंहाचार्युलु, 2. श्रीनिवास दीक्षितुलु, 3. बोसुबाबु अनु मुग्गुरु कुमारुलु 1. लक्ष्मीतुलशम्म, 2. जानकीरत्नं. 3.प्रमिलाराणि, 4. शान्तकुमारि, 5. चारुमतीतायारु अनु कुमार्तॆलु जन्मिञ्चिरि. वीरियन्दु मनुमुलु, मनुमराण्ड्रनु पॊन्दि सुखसन्तोषमुलननुभविञ्चिरि. चरस्थिरास्थुलनु वृद्धि परचि श्रीवेणुगोपालस्वामि अर्चना कैङ्कर्यमु, व्यवसायमु, वैद्यवृत्तुलु चेयुचु प्रजल मन्ननलु पॊन्दिरि. नारायण स्मरण यन्दे मनस्सुलग्नमु चेसि दि. 20-9-1999 प्रमादिवत्सर भाद्रपदशुद्ध एकादशि सोमवारं रात्रि 8गं॥लकु कुटुम्ब सभ्युलन्दरु सेविञ्चु चुण्डगा विष्णुसायुज्यमु पॊन्दि, शेषम्मगारु दि15-12-2002 तेदीन परमपदिञ्चिरि. वीरि आत्मशान्तिकै पौत्रुलु (मनुमुलु) वेणुगोपाल् श्रीनिवासकुमार्, 2. पवन् कुमार्, 3. वेदप्रकाष्, 4. नवीन् गोपीकृष्ण, 5. सायिचरण् बालाजी, मरियु कुटुम्बसभ्युलु ईग्रन्थमुद्रणकु द्रव्य सहायमु चेसिरि वीरन्दरिकि आयुरारोग्य ऐश्यर्यमुलनिच्चि परमात्म रक्षिञ्चुगाक यनि प्रार्धिञ्चुचुन्नानु. इट्लु. ग्रन्धकर्त.उपनयन विवरणमु की॥शे॥ श्रीमान् वेदान्तं वेङ्कट रमणा चार्युलु गारि जीवि सङ्ग्रहमु 5 श्रीमान् वेदान्तं वॆङ्कट रमनाचार्युलु गारु 1936व संवत्सरमुलो वेदान्तं वॆङ्कटेश्वराचार्युलु, यशोदम्म दम्पतुउकु नाल्गव कुमारुडुगा कृष्णाजिल्ला, पामर्रु मण्डलं, बल्लिपर्रु ग्रामंलो जन्मिञ्चारु. वीरि विद्याभ्यासं यस्.यस्.यल्.सि., टैपु, हैयर्, षार्ट्यण्ड् वरकु कङ्किपाडुलो जरिगिनदि. बापट्ल मण्डलं, पूण्ड्ल ग्राममुनन्दु 1956लो नारायणं हनुमन्ताचार्युलु गारु, शेषम्मल एकैक कुमार्तॆ गोपाल सत्यवतितो विवाहं जरिगिनदि. 1956 नुण्डि 1974 वरकु पूण्ड्ललोने वेणुगोपाल स्वामि वारि सेवलो तरिञ्चिनारु.1974लो गुण्टूरु जिल्ला, मङ्गळगिरिलो श्रीराज्यलक्ष्मी समेत लक्ष्मि नरसिंहस्वामि देवास्थनमु नन्दु अम्मवारि सन्निधिलो अर्यकुलुगा चेरिनारु. वीरिकि नलुगुरु कुमारलु, अयिदुगुरु कुमार्तॆलु वीरन्दरिकी विद्याबुद्धुलु नेर्पिञ्चि विवाहमु जरिपिञ्चिनारु. सत्वगुण सम्पन्नुलै अम्मवारि सेवलो तरिस्तू भक्तुलनु तरिम्पचेसिनारु. तदुपरि 2007व संवत्सरमुन मार्गशिर कृष्ण विदिय नाडु विष्ण सायुज्यमुनु पॊन्दिनारु. वीरि कुमारुलु-
  3. अनन्त श्रीनिवास भट्टर् & पद्मावति, पूण्ड्ल
  4. वेङ्कट लक्ष्मी नरसिंहमूर्ति & माधवि, विजयवाड 3. वेणुगोपाल वासुदेव भट्टर् & अरुण प्रिय, मङ्गळगिरि 4 पुरुषोत्तम पानकाल भट्टर् & श्रीज्योत्स्न, हैदराबादु वीरि कुमार्तॆलु-
  5. दीवि सुन्दर हनुमत् रङ्गवल्ली तायारु & वॆङ्कट वेदगिरि पार्धसारधि सत्यनारायण आचार्युलु, नन्दिगाम 2. महालक्ष्मी नृसिंहा जयप्रद& श्रीरामचन्द्रमूर्ति, बापट्ल 3. पराशरं कमल कुमारि& मोहनश्रीनिवास्, लेगुण्टपाडु, नॆल्लूरु 4. दीवि पद्माजा राणि & जगन्नाध कृष्णमाचार्युलु, रेपल्लॆ 5. पराशरं भावन्नारायणाचार्युलु, राज्यलक्ष्मी, तिरुपति उपनयन विवरणमु. श्री लक्ष्मी नरसिंहायनमः ग्रन्धपरिचयमु चदुवु, तॆलुसुको, आचरिञ्चु 6 इतः पूर्वमु ग्रन्धमालवाचे प्रचुरिञ्चबडिन नामकरण, अन्नप्राशन, चाल ग्रन्धमुलन्दलि “ग्रन्ध परिचयं” शीर्षिकलनु चदिविन तरुवात दीनिनि चदुववलयुनु अन्दु संस्कारमुल विषय विवरणं व्रायबडिनदि. तरुवात इदि अनुसन्थेयमु. उपनयनमु द्विजन्मुलकु प्रधान संस्कारमु. अन्नप्राशन विवरण पीठिकलो विवरिम्पबडिन सूत्रोक्त अनु मितमुलनु द्विविध संस्कारमुललो इदि सूत्रोक्त संस्कारमैयुन्नदि. जीवि ब्रह्मकायुडगुटकु ईसंस्कारमु मॊदटि मॆट्टु. ईमॆट्टु अधिरोहिञ्चिन तरुवात एमार्गमुन वडुववलसिनदि कैवल्यप्राप्तिकै चेयवलसिन आचरणलु यितः पूर्वग्रन्थमुलन्दु विवरिम्पबडिनदि. उपनयनमनगा शिष्युनि गुरुवु उपदेशमुकॊरकु दग्गरकु ग्रहिञ्चुट यने अर्धमुनु श्री नृसिंह वाजपेयुलवारु विवरिञ्चिनारु. जरुगुचुन्नदिकूड अदिये. इङ्कोक विशेषमेमन “उपनयनं” उपयनगा मामूलुगा युण्डवलसिनदि युण्डगा इङ्कॊकटि प्रक्कन चेरुट. नयनं अनगा सर्वेन्द्रियमुललो प्रधानमैन कन्नु. इचट नयनं अनगा परमात्म जन्मतो ऒसङ्गिन नेत्रद्वयमुनकु गुरुवु दयतो मनकॊसगुवट्टि सावित्री मन्त्रोपासनतो साधिम्पदगिन ज्ञाननेत्रमु. दीनि स्थानमु भ्रूमध्यमु. दीनिनि साधिञ्चि वारि स्वाधीनमुलो नुञ्चु कॊन्नवारे शिवुडु, आञ्जनेयुडु, स्त्रीदेवतललो गायत्री मात मॊदलैनवारु “त्रिनेत्रुलु” अनि पिलुवबडिनारु. ई कलिकालमुलोकूड अट्टि शक्तिनि सम्पादिञ्चि युञ्चुकॊनि अवसरमैनप्पुडु कर्पूरमुनु दूरमुगायुञ्चि दानिनि तदेकदीक्षतो चूचि (अग्नि स्पर्शनमु लेकुण्ड) भ्रूमध्यमु नुण्डिये अग्निनि वॆलुवरिञ्चि वॆलिगिञ्चिन वारिनि नेनु चूचियु वारितो कॊन्तकालमु साङ्गत्यमु चेसियुयुन्नानु. इट्टिवारु इप्पटिकिनि उन्नारु. कानि वारु बाह्याडम्बरमुगा विद्यनु वॆलुवरिम्परु. नित्याग्नि हॆूत्रमु चेयुवारु धार्याग्निगा युञ्चुकॊनलेनिवारु औपासनानन्तरमुन आ अग्निनि समिधयन्दुगानि -अरणियन्दुगानि आत्मयन्दुगानि आरोपणचेसि मरुदिनमुन वानिनि उपनयन विवरणमु 7 समिधयन्दैनचो मरल लौकिकाग्नियन्दु आरोपिञ्चियु, अरणियन्दैन मधिञ्चि साधिञ्चियु, आत्मारोपितमैन पैन विवरिञ्चिन विधमुगा भ्रूमध्यमुनुञ्चि बहिर्गतमु काविञ्चियु नित्यौपासन चेयु विधानमुनु श्रीसूत्रकर्ततोपाटु यितर सूत्रकर्तलुकूड विधिञ्चियुण्डुट चूड आकालमुनन्दलि पुरुषुलकु ईक्रिय नित्यमु सुलभसाध्यमुगा युन्नट्लुगा तेटतॆल्लमगुचुन्नदि. इन्तटि गम्भीरमैन लक्षणयुक्तमैनदे उपनयनमु (3व कन्नु) अट्टि साधनकु आरम्भकालमे उपनयन संस्कारमु. ई संस्कारमु गर्भाष्टम संवत्सरमुन चेयवलयुननि चॆप्पिरि. “पञ्चमे ब्रह्मवर्चसकामं” अनि श्रीसूत्रकर्त कुर्रवानिकि उपनयनमु ब्रह्मवर्चस्सु कोरिनट्लैन 5व संवत्सरमुन चेयवलॆननि चॆप्पिरि. पॆद्दलु इचट ऒक विषयं चॆप्पुदुरु. कुर्रवाडु उपनयनमु चेयवलसिनदिगा अडिगिनट्लयिननेकानि लेकुन्नवानिकि ब्रह्मचर्य धर्ममुलु पाटिम्प शक्तिचालदु गान उपनयनमु चेयरादनि विवरिन्तुरु. अट्लु ज्ञानमुकलिगि अडुगुवारुन्नारा? अनि सन्दियमु कलुगक मानदु. दानिकि समाधानमु आयुर्वेद शास्त्रमन्दु जन्मिञ्चिन प्रतिजीविकि ‘पितृज मातृज, सत्वज, सात्म्यज, रसज, आत्मजमुलु अनुनवि आरुन्नु ई जन्मकु सम्प्राप्तमुलगुननि चॆप्पिरि. अन्दु आत्मजमुलु गतजन्मनुञ्चि राबडिनविगलवु. गतजन्ममुलन्दु चेसिन उपासनाफलमु पूर्तिगा पॊन्दकमुन्दे आ स्थूल शरीरपु आयुर्दाय कालमु मुगिसिनन्दुन अन्दलि आत्म मरुजन्मयन्दु गतजन्मयन्दु सम्पादिञ्चिन ज्ञानमुनकु तदुपरि भागमुनु आकाङ्क्षिञ्चुचुन्नप्पुडु 5व संवत्सरमुनने मनोविकासमु कलिगि ब्रह्मज्ञानोपार्जिताकाङ्क्षियै गुरुवुनु उ पनयनमु चेयमनि कोरुनु. ईविषयं विवरमुग शुश्रत शारीरं 3व अध्यायं 4व सूत्रमुन “दैव संयोगादक्षयोश्ययो चिन्त्यो भूतात्मना सहास्वक्षं सत्वरजस्तमोभिः देवासुरैरपरैश्चभावैः वायनाभि प्रेर्यमाणो गर्भाशय मनुप्रविश्वावतिष्टते” अनगा शुक्रशोणितमुलु गर्भाशयमुनन्दु चेरि सत्वाधि गुण भेदयुक्तमगु मनस्सुयॊक्क प्रेरणमुन क्षेत्रज्ञुडैन जीवात्म देवा सुराथिभावप्रेरणमुन मनुष्य, पशुपक्ष्यादि शरीरमु नाकाक्षिञ्चुचु तत्तत् गर्भाशय गतमगु शुक्रशोणित पिण्डमुन वधिष्ठान मॊनर्चुनु अनि विवरिञ्चिरि. इट्लु जन्मिञ्चिनवारे चिन्नतनमु नुञ्चियु योगाभ्यासमु चेयुचुन्नवारु (मुम्मिडिवरं बालयोगि मॊदलैनवारु) जननमन्दिन आरवरोजुन माटलुचॆप्पि उपनयन विवरणमु 8 संवत्सरमुलोपु नुञ्चियु सात्विकाहारमु सेविञ्चिनवारु (मथुमांसवर्युलु) पूर्वजन्म विषयमुलुचॆप्पि आयिण्ड्ल यन्दु वारु आटपाटललो विनियोगिञ्चिन वस्तुवुल चूपियु आ जन्मयन्दु वारि बन्धुवुलनु गुर्तिञ्चियु, प्रस्तुत जन्मनु नडुपुच्नुवारिनि मनं पत्रिकलद्वारा तॆलिसिकुण्टूयुन्नामुकदा! अट्टिवारिलो ऒकरु ब्रह्मवर्चसकामुलै उपनयन संस्कारं 5व संवत्सरमुलो कोरुवारै युन्नारु. ई विषयमुनु स्वभाव वादुलु आत्मगानि परलोकमुगानि ईश्वरुडुगानि लेवु अवि स्वाभाविकमुले अनॆडि पाश्चात्य वादमुनकु अन्वयमु चेयनॆन्तुरु कानि $ 11 कः कण्टकानां प्रकरोति ते क्ष्यिं चित्रं विचित्रं मृग पक्षिणाञ्च । माधुर्यमिक्षा कटुता मरीचे । स्वभावतः सर्वमिदं प्रवृत्तम् ॥ I भा॥ मुण्ड्लकु तीक्षत, चॆरुकुनन्दु तीपि, मिरियमुलन्दु कारं, नानारीतुल मृगपक्षुल वेष भाषा नैचित्र्यमुलु अनुनट्टि वाटि नन्निण्टिनि प्रकृतिकि कारणभूतुडैन परमात्मये कलिगिञ्चुचुन्नाडनि विश्वसिम्पवलसियुन्न कारणमुन परमात्मये गतजन्म वासनलनु ई जन्मयन्दुकूड आत्मकु अनुसन्धानमु कलुगचेयुट तथ्यमु. इक 8व संवत्सरमुन उपनयनमु मुख्यमनियु, आडपिल्ललकु 8व संवत्सरमुन विवाहमु चेयवलयुननियु सामान्यमुगा अन्दरु सूत्रकर्तलु निर्वचिञ्चियुन्नारु. दीनिकि कारणमु 8 संवत्सरमुल वयस्सु नुण्डि 14 सं॥ल वरकु पिल्ललकु मानस विकासमु कल्गि तामु आ समयमुलो ए परिसर प्रान्तमुलोनुण्डि एये विषयमुल निरीक्षिञ्चुचुन्दुरो वारिकामानसिक प्रवृत्ति कलिगि आया मार्गमुललो वारि जीवितमुलनु अङ्कितमॊनर्चुकॊनि धन्यजीवुलगुटकु अवकाशमुन्नदि. कुर्रवानिकि उपनयनमु चेसि गुरुकुलाश्रममुलो वप्पगिञ्चि वेदाध्ययनमु चेयिञ्चिन वानिकि गुरुवुल मार्गावलम्बनमु, तद्वारा वानिकि ऐहिकामुष्किक फलप्राप्तियगु सन्ध्यावन्दनादि यज्ञान्त कर्मलुचूचि आनन्दिञ्चि आचरिञ्चि फलमुनु पॊन्दु अवकाशमु कलदु. कन्यलकु 8 संवत्सरं विवाहमैन तरुवात वरुनि इण्टिकि एडादिलोपल अनियु पण्डुगलकु अनियु, नोमुलकनियु, अत्तवारिण्टिकि (भर्तगृहमुनकु) तीसुकुवॆळ्ळि वारियिण्टि अलवाट्लनु भर्तृ दर्शिनमुन उपनयन विवरणमु 9 आयनयन्दु अनुरागमुनु, अत्तमामलयन्दु विनयमु, भक्तिनि अलवरिञ्चुटयु, नोमुल पेरिट, धर्ममु, नीति, सम्प्रदायमु, कर्म, भक्ति, ज्ञानमु, गुरुभक्ति (पॆद्दलयन्दु भक्ति) दैवभक्ति, महर्षुल चरित्रलु, महा पतिव्रतल कथलतो कूडिन कथलु. महाराजुल धर्म प्रवर्तनलु कलिगिन ऒक कथनु ऒक नोमुनु अनुसन्धानमु कलिगिञ्चुट मनपूर्वीकुल (सुमारु 1 दशाब्दमु क्रिन्दवरकु कूडा) आचरणमुलै युन्नवि. इन्दुवलन कन्यलकु ऋजुमार्ग प्रवर्तनलु कलिगि चक्कनि संसार नावनु नडुपुट यन्दु (चुक्कानि पट्टुवानिवलॆ) समर्धत कलदिगा तयारगुटकु अवकाशमु कलदु. मन भारतदेशमन्दलि शास्त्रमुलनु, अलवाट्लनु आचरणलनु अध्ययनमु चेसिन पाश्चात्युललो ऒकरगु “हिट्लर्”(Hitler) (जर्मनीदेश नियन्त) ई वाक्यमुलु “Give me a child at the age of eight, I can make the child what you like (want) by further" दीनिनिबट्टिकूड 8-14 सं॥रमुल मध्यकालमुलो बिड्ड यॊक्क मानसिकस्थिति देनिनैननु ग्रहिञ्चुस्थितिलो नुण्डुननि तॆलुपुचुन्नदि. कावुनने वेदमुलो “अष्टवर्षं ब्राह्मणमु पनयीत” अनु प्रमाणमु ननुसरिञ्चि सूत्रकर्तलु दानिनि संस्कारबद्दमु चेसियुन्नारु. मन पूर्वीकुलु आ रीतिनि नडचियुन्नारु. 8-14 सं॥ल मध्यकालमुन पिल्ललनु एविधमुगा मलचिन अविथमुगने तयारगुदुरु. अतनिनि मलचुकॊनु बाध्यत पॆद्दलदेगान सकालमुलो उपनयनमु चेयवलॆनु. प्रस्तुत राज्याङ्गमुन “शारदा बिल्लु” अनुचु ऒक Act नु तयारिञ्चि आडपिल्ललकु बाल्य विवाहमुलु वद्दनिनारुगानि मगपिल्ललकु उपनयनं चेयरादने Act लेदुगदा! गान तण्ड्रुलु पिल्ललकु सकालमुलोने कनीसं 16 सं॥ललोगानैना उपनयनमुचेसि वारिनि सन्ध्यावन्दनादि कर्माचरण दक्षुलुगा तयारु चेयवलसिनदिगा प्रार्धिञ्चुचुन्नानु. द्वितीयजन्म विवरमुः द्विजन्मुलु अनगा रॆण्डु जन्मलु गलवारु. मॊदट गुड्डुरूपमुलो (अण्डमु) जन्मिञ्चि मरल कॊन्तकालमुनकु पिल्लगा तयारै गुड्डु नुञ्चि बयटकु वच्चुनट्टि क्रिमि पक्ष्यादुलुकूड द्वितीय जन्मगलवे. मानवुलकुगल सदसद्विवेचनाशक्ति कर्माचरण दक्षतलु वानिकि लेवुगान मनमु चॆप्पुकॊनु द्विजुललोनिकि वानि प्रसक्तिरादु. इक मानवुलकु विशेषमेमन समन्त्रकमुगा विवाहमाडिन स्त्रीलयन्दु ब्रह्म क्षत्रिय वैश्युलकु जननमुन्दिनवारु ऒकटव जन्मकलवारु. इचट तल्लिदण्ड्रुलु तनकु जन्मनिच्चिनवारु उपनयन विवरणमु. 10 पै नुदहरिञ्चिन उपनयन संस्कारमुचे ब्रह्मज्ञान प्राप्तिनॊन्दुट रॆण्डवजन्म. इचट तल्लि मन्त्ररूपिणियैन सावित्रीदेवि, तण्ड्रि उपदेशमॊनर्चिन गुरुवु. ई उपदेशमु पॊन्दिनवाडु द्विजुडु ई द्विजत्वमुनॊन्दु अधिकारमु ब्रह्मक्षत्रिय वैश्युलकु मात्रमु वेदमुलु प्रबोधिञ्चिनविगान वीरिकि द्विजुलनि पेरु वच्चिनदि. अट्टि गुरुस्थानमु नाक्रमिञ्चुटकु अर्हुलॆवरो यिन्दु 3व पेजिलो विवरमु चूडनगुनु. 8व संवत्सरं तप्पिन मरल ए संवत्सरमु वरकु अर्हत यन्नदियु 6व पेजीलो चूडवच्चुनु. “जन्मना जायते शूद्रः कर्मणा जायते द्विज-” अनि धर्मशास्त्रं चॆबुतुन्दि. अण्टे शूद्रुलु जन्मतः शूद्र दम्पतुलकु जननमन्दिनवाडु जन्मशूद्रुडु द्विजुलकु जन्मिञ्चि उपनयननादि संस्कारमुलुपॊन्दि तरुवात चेयवलसिन सन्ध्यावन्दनादि कर्मलु मानिनवारु कर्मशूद्रुलु. असलु शूद्रशब्दार्थं एमण्टे “शोचन्ति खद्यन्त इति शूद्राः शु चशोके” दु-खपडुवारु वीरिकि नैघण्टिकङ्गा इङ्कॊक पेरु कलदु. वृषलाः वृषं धर्मं लुवन्तीति वृषलाः धर्ममुलनु वदलि अन्यशाखा धर्ममुल नाचरिञ्चुवारुन्नू लेक स्वधर्ममुलनु पूर्तिगा वदलि नास्तिकमुगा नुण्डुवारनि अर्धमु. कनुक मनमु प्रस्तुतमु वाडुकॊनु शूद्रशब्दवाच्युलु इट्टि धर्महीन शोकतप्तुले कनुक प्रति मनिषी पुडुतूने (एडुस्तू) कर्म, धर्म हीनङ्गा पुडताडु. अन्दुवलन प्रति मनिषी शूद्रुडेननि शोकमुचे निण्डिवुण्डि धर्महीनुडेननि अण्टारु ई शोकमुनकु कारणं अज्ञानमनि तन विद्याविवेक दैव साथना बलमुल द्वारा प्रति मानवुडु यी शोकान्नि अधिगमिञ्चि आत्मज्ञानि कावलॆननि अदे मानव जीवितानिकि परम लक्ष्यमनि मन भारतीय हैन्दव संस्कृति निरूपिञ्चिन्दि. मनिषिगा पुट्टिनाकूडा पशुत्वं (अज्ञानं) नुञ्चि बयट पडटानिकि ऒक परिपूर्णुडैन मानवुडुगा ब्रतकटानिके वैदिक ऋषुलु कॊन्नि संस्कारालनु एर्पाटु चेशारु. मनिषे कादु पदार्धालकुकूडा मनं संस्कारं चेस्तूनेयुन्नामु. ऒक यिनुपमुक्कनु संस्करिञ्चि गडियारं अने यन्त्रं निर्मिञ्चिते अदि चैतन्यं गलदानिवलॆ कालमुनु सूचिस्तोन्दि. ऒक शिलनु विग्रहरूपंलो शिल्प शास्त्र प्रकारं मलचि प्राणप्रतिष्ट चेस्ते अदि दैवत्वान्नि पॊन्दि भक्तुल अभिष्टान्नि नॆरवेरुस्तोन्दि. तिरुमल वेङ्कटेश्वरुडु मॊदलैन दैवमुलु वारेकदा! अलागे : अज्ञानन्तोनु शोकन्तोनु जननमन्दिन मनिषिकिकूडा संस्कारालु जरपालि. ईरीतिगा संस्करिम्पबडिन मानवुडे उत्तममैन जीवितविधानान्नि अनुसरिम्पगलडु. उपनयन विवरणमु, 11 “संस्कारं" अने माटलो क्रमशिक्षण (गुरुकुलाश्रमंलो उत्तममैन आचरण (नित्यानुष्ठानं) इतरुलतो कलसियुण्डुट (Socialism) आलोचन (सदसद्विवेचनं) इलाण्टिवन्नी प्रतिबिम्बिस्तायि. वेदं ईरीतिगा मानवुनि उ न्नतिकॊरकु अनेकमैन (सन्ध्या वन्दनादि यज्ञान्तमैन) संस्कारालु निर्धेशिञ्चिन्दि वानिलो अत्यन्त प्रधानमैनदे ईउपनयन संस्कारं. ई उपनयन संस्कारं वल्ल प्राक्यत मानवुडु (अज्ञानन्तो जनिञ्चिनवाडु) संस्करिम्पबडताडु. ज्ञाननेत्रं (तृतीय नेत्रं) पॊन्दुताडु. ईसंस्कारं वलन अतडु परमात्म तत्त्वान्नि तॆलुसुकॊनि अनुभविञ्चि तानु पॊन्दिन आत्मज्ञानान्नि आचरणलोपॆट्टि निजजीवितंलो प्रदर्शिञ्चि तनमादिरि आत्मज्ञानं तॆलिसिकॊनगलवारिनि तयारुचेसि उत्तमुडौताडु. इदिये उपनयन संस्कारमुलोगल आन्तर्यं. इदिये गृहस्थः, वानप्रस्थः भिक्षुः अनु मूडु आश्रममुलकुकूड मॊदटि मॆट्टुअयिन ब्रह्मचर्याश्रममु ऒकटव आश्रममु. ई संस्कारन्तोने ब्रह्मचारिकि वेदविद्यलनु, सन्ध्याविद्यनु अभ्यसिञ्चे अर्हत अभिस्तुन्दि. गुरुसन्निधियन्दु ज्ञान समुपार्जनञ्चेसि मोक्ष प्राप्ति नन्दुनन्तवरकु विद्यल आन्तर्यं तॆलुसुकॊने अवकाशं आरम्भमौतुन्दि. श्रीमद्भगवद्गीतलो “आध्यात्म विद्या विद्यानां” अनि चॆप्पिनट्टि आध्यात्मविद्या समुपार्जनकु आधारभूतमैनदे यी उपनयन संस्कारं, गायत्री (सावित्री) मन्त्रार्ध प्रतिपादितुडैन प्रत्यक्ष गोचरुडैन “सवित” (परमात्म)नु उपासिञ्चि विश्वमु नन्तटिनि सृष्टिञ्चिन विश्वशक्तिगल परमात्मवलन सद्बुद्धि प्रेरणकलिगि तृतीय नेत्रम्बनदगु ज्ञानसिद्धिनि पॊन्दुटये उपनयन संस्कार प्रभृतिचेयु सन्ध्यावन्दन ध्येयमु. इक द्विजन्मुललो स्त्रीलकु उपनयनमुन्नदा? अने सन्दियं कलुगवच्चुनु मनुस्मृतियन्दु अमन्त्रिकातु कार्येयं स्त्रीणामावृद शेषतः । संस्कारार्थं शरीरस्य यधाकालं यथाक्रमम् । तूप्टीमेताः स्त्रियः कार्याविवाहन्तु समन्त्रकः ॥ अनि चॆप्पिन धर्ममु कलियुगमुनकु मात्रमे परिमितमु. कारणमेमन श्रीमद्रामायणमु (वाल्मीकि)लो सीतनु रावणासुरुडु ऎत्तुकुपोयिन तरुवात श्री रामलक्ष्मणुलु सीतकै वॆतकुचुन्न सन्दर्भमुलो रामुडु लक्ष्मणुनितो यिला अण्टाडु. 1 उपनयन विवरणमु. भा॥ शो सन्ध्याकाल मनाश्यामा थृवमेष्यति जानकी । नदीं चेमां शुभजलां सन्ध्यार्धावरवर्णिनी ॥॥ 12 सन्ध्याकालमैनदि गनुक तप्पक सन्ध्यावन्दनमु चेयवलयुनने लक्ष्यमुतो उत्तमगुणोपेत यगु सीत शुभजलमुलतो कूडिन ई नदिवद्दकु वस्तुन्दि गान मनमु चूडवच्चुनु. सन्ध्यावन्दनं चेयु अधिकारमु ऎवरिकैननु उपनयनमु कानिदे प्राप्तिञ्चदु गान क्षत्रिय स्त्रीयगु सीतकु उपनयनं जरिगियुण्डुनु. लेनिदे रामुडु अट्लु पलुकडु. उपनयनमु अयिनट्लुगा गुर्तु यज्ञोपवीतमु धरिञ्चियुण्डुटये. अन्नि सूत्रमुलन्दुनु स्त्री देवताराधनमुनन्दु षोडशोपचारमुललो यज्ञोपवीत समर्पणं युन्नदि. वैखानसागममुन क्ष्मीदेवि बिम्ब निर्माणमु नन्दे बिम्बलक्षणं निर्देशिञ्चुतू क्रियाधिकारं 16व अध्यायंलो रूपकल्पनं. $11 हेम यज्ञोपवीताञ्च पद्ममाला समन्विताम् । सुवर्ण वर्णां वरदां हेमरूपस्र गुज्ज्वलाम् ॥ अनि युन्नदि. वैद्यनाधीय वर्णाश्रमाचार काण्डयन्दु स्त्रीणां विवाह एव उपनयनं इत्याहमनुः शो वैवाहिको विथि- स्त्रीणां औपनायिनकः स्मृतः कानि हरीतुडु :- पतिसेवा गुरौ वासो गृहर्धाग्नि परिक्रिया ॥ (2-16) “द्विविथा स्त्रीयोब्रह्मवादिन्यो सर्वो… पध्वच्च तत्रब्रह्मवादिनी नामुपनयन मग्नीन्धनं कन्धञ्चित् उपनयनं कृत्वा विवाहं कार्यं” इति कल्पान्तराभिप्रायं यमस्मृतियन्दुकूड पुराकल्पे कुमारीणां मौञ्जीबन्धन मिष्यते । अथ्यापनञ्च वेदानां सावित्रीवचनं तथा ! पिता पितृव्योभ्राता वानैना मध्यापये त्परः । स्वगृहेचैन कन्यायाभैक्षचर्या विधीयते । वर्णयेदजिनं चीरं जटाधारणमेवच । भा॥ लक्ष्मी विग्रहमु तयारुचेयुटयन्दे यज्ञोपवीत रचन चेयुमनि भृगुवु चॆप्पिरि. कलियुग धर्ममुलनु चॆप्पुचु स्त्रीलकु विवाहमे उपनयनमु, उपनयन विवरणमु 13 पतिसेवये गुरुकुलाश्रम वासमु, गृहकर्मलु चेयटये समिद्धोममुगा भाविम्पवलयुननि चॆप्पिरि हरीतुडु कल्पान्तरमुलो ब्रह्मवादिनी स्त्रीलकुकूड उपनयनमु अग्निपरिचर्य चेयवलयुननि विवाहमु चेयवलसि वच्चिनप्पुडैननु तप्पक उपनयनमु चेयवलयुननि चॆप्पिरि. इदियु कल्पान्तराभिप्रायमनिरि. यमस्मृतियन्दु गडचिन कल्पमुनन्दु आडपिल्ललकु उपनयनमु चॆप्पबडिनदि, वेदाध्ययनमु, सावित्री मन्त्रोपदेशमु, विधिगायुन्नवि, उपनयनानन्तरं तण्ड्रिगानि, पॆदतण्ड्रि पिनतण्ड्रुलुगानि सोदरुडु आमॆकु अथ्ययनं चेयिञ्चवलयुनेगानि इतरुलु अर्हुलुकारु. भिक्षाचरणमु तनयिण्टियन्दे चेयवलयुननियु कौपीनमु, नारचीरॆलु अजिनमु, जडलु धरिञ्चुट (अनगातलकु नूनॆराचि दुव्वुकॊनवच्चुननि भावमु) वीनिनि विडुववलयुननि चॆप्पिरि. गान सन्ध्यावन्दनं तप्पक चेयवलयुनने विधियुन्नदि, उपनयन संस्कारं स्त्रीलकु गलदनि तेट तॆल्लमगुचुन्नदि, (कल्पमनगा श्वेतवराहकल्पं प्रस्तुतं जरुगुचुन्नदि, अट्ले लोगड गडचिनवि कलवु) ई कल्पमुनन्दु अनुपनीतुलु उपनयनार्हत लेनिवारुकूड वारि वारि क्षेमारोग्यमुलकै “सविता” उपासनं चेयवलयुनु गान वारिकि गायत्री मन्त्रमुनन्दलि पदमुलचे रचिम्पबडि नट्टियु, मन्त्रोच्छारणचे वच्चुनट्टि फलितमुने इच्चुनट्टि श्लोकमुनु (स्वररहितमु गान) मनकॊसङ्गिरि गान ई कालमुलो उपनयनमु लेनिवारु दीनिनि पठिञ्चि सत्फलितमुल पॊन्दुदुरुगाक! योदेवः सवितास्माकं धियो धर्मादिगोचराः । प्रेरयेत्तस्य यद्भर्गः तद्वरेण्य मुपास्महे ॥ अनि जपमु यधाशक्ति चेयवलॆनु. स्त्रीलुकूड प्राचीनकालंलो सन्ध्यावन्दनं सेविञ्चे वारण्टे सन्ध्यकुगल अनिवार्यमैन आचरण स्वरूपं विधिविधानं मनं गुर्तिञ्चि त्रिकालमुललो आचरिञ्चुचू चिरञ्जीवुलतो आचरिम्पचेयवलयुनु. त्रिकालमु अनुटवलन ई कार्यमुनकु ऒक समय निर्णयं उन्नदनि तॆलियचुन्नदि. आ समयं दानि प्राधान्यत गुरिञ्चि सन्ध्यावन्दन विवरण ग्रन्धमुलो पूर्तिगा व्रासिनामु अन्दुचूडनगुनु. ऎन्त दीर्घकालमु सन्ध्यासमयंलो जपमु, तपमु, ध्यानमु चेस्तारो अन्त दीर्घकालं मनुजुडु जीविस्ताडु ऋषुलु अट्लु आचरिञ्चुटवलन दीर्घायुष्यमु कल्गियुन्नारु. अनि मनुस्मृति तॆल्पुचुन्नदि. इन्तटि फलप्राप्तिगल उपनयन विवरणमु. 14 सन्ध्य नाचरिम्पवलयुनण्टे उपनयनं जरिगियुण्डावि. “ब्राह्मणाहोरात्रस्य संयोगे सन्थ्यामुपास्ते” अनि शृति युन्नन्दुन प्रातः कालमुन, सायं कालमुन सूर्युडुनु, नक्षत्रमुलनु लेनि समयमुनु सन्थ्ययनि मुनुलु तत्त्वज्ञुलु तॆल्पियुन्नारु. अट्ले मध्याह्नङ्कूड सन्ध्यावन्दनं चेयवलॆनु. सन्ध्यावन्दनादिकर्मलु चेयुटकु मुख्य प्रदेशमु मनं निवसिञ्चे भरतखण्डं भरतवर्षं (भारतदेशं (India) मात्रमे. आ विषयमुलन्नियु “नारायण अष्टाक्षरी मन्त्रानुष्टानं” ग्रन्धमुलो विवरिञ्चामु. मन देशानिकि इन्त प्रामुख्यं रावटानिकिगल कारणाललो मुख्यमैनदि इच्चट (रात्रि पगलु) तमस्सु, ज्योति सममैन कालपरिमितिलो नुण्डुट ऒकटि. तक्किन देशाललो ई समस्थिति लेदु, सन्ध्याकालमु लेदु. उदाहरणकु स्वीडन् देशमुलोनि लिम्भोपिङ्ग् अनेचोट, उमियो अनेचोट अर्धरात्रि 10 गण्टलकु सूर्युडु इङ्का प्रकासिस्तूने कनपड “ताडट, नार्वेलोनू अलागे कॊन्निचोट्ल ऎप्पुडू पगले, कॊन्निचोट्ल ऎप्पुडू रात्रेनट. मरिकॊन्नि देशाललो सन्ध्या समयंउण्डने उण्डदट अनगा सूर्युडु, चन्द्रुडु, नक्षत्रालु लेनि समयं उण्डदु, सूर्यास्तमयं कागाने चिम्मचीकटि वच्चेसि नक्षत्रालु प्रकाशिञ्चे प्रदेशालु उन्नायि, कॊन्नि देशाल्लो अलागे चिम्मचीकटि हठात्तुगा अन्तरिञ्चि सूर्युडु प्रकाशिस्ताडु. रीतिगा इतर देशाललोलेनि प्रत्येकत मन देशानिकि उन्नदि. पगलु रात्रुलु समत्वं. चीकटि वॆलुगुल समत्वं मन मनस्सुलपै कूड ऒक साम्यावस्थ कलिगिञ्चटंलो Blanced State of Mind) ऎन्तो प्रथानमैन पात्र वहिस्तुन्दि. स्कान्दपुराणंलो (9 अ47, 48 श्लो) सन्ध्या समयंलो पवित्र देवत नुपासिञ्चुटचेत प्राप्तिञ्चनिवि एमियु लेवु. मनकु कावलसिन आयुवु, आरोग्यं, ऐश्वर्यं. बङ्गारं पाडि पण्टलु पुत्रमित्र कळ त्रादुलु भूमि अष्टविधमुलैन ऐश्वर्यभोगमुलु. स्वर्गमु चिवरकु मोक्षमु अनॆडिवन्नियु सकालंलो चेसिन सन्ध्योपासनद्वारा मानवुनकु लभिस्तायनि चॆप्पबडिनदि. केवलं इन्नि धर्ममुलु फलितमुलु तॆलिसिकॊन्न प्रयोजनं कनीसं कॊद्दिसेपयिना सन्ध्योपासनलो रॆण्डुपूटललोनु गडपटमे मनं प्रारम्भिञ्च वलसिन साधन. यन्.बि. : पैन व्रायबडिन इतर देशकाल निरूपणं खण्ड खण्डान्तराललो पर्यटिञ्चिन प्रॊफॆसर् मोती लाल्जी गुप्ता (M.A. Phd.d., Litt) (कल्याण् पत्रिकलो व्रासिरिगान नम्मदगिनदि. वारु प्रत्यक्षङ्गा चूसि तॆलिसिकॊनि अनुभूतिनिपॊन्दि व्रासिरि.उपनयन विवरणमु 15 अन्नि आश्रममुलकु मॊदटिमॆट्टु, अन्नि धर्ममुलनु आचरिञ्चुटकु तॊलि अर्हत समस्त कोरिकलनु साधिम्प समर्धमगु सर्व मन्त्रोपासनलकु प्रधमदीक्ष अयिनटुवण्टि उपनयन संस्कारं यॊक्क प्रामुख्यतनु गुर्तिञ्चिन गुरुवुलु (तण्ड्रुलु) तम सन्तानमुनकु सकालमुलो उपनयनं गाविञ्चि वारिनि मन्त्रसाधकुलुगा तयारु चेयवलसिनदिगा प्रति भारत द्विजुलनु प्रार्धिञ्चुचुन्नानु, ई ग्रन्धमुनन्दु 36व पेजीलो अथ्ययमुल विवरं व्रायबडिन्दि स्मृत्यर्धसारमनन्दु वेदाध्ययमुनकु अनध्ययनमुलन्दु पनिकिरादनी चॆप्पिरि गानि वेदाङ्गमुल विषयमुलो श्लो ॥ 11 चतुर्दश्यष्टमी पर्व प्रतिपद्वर्जितेषु च। वेदाङ्गन्याय मीमांसा धर्मशास्त्राणिचाभ्यसेत् अनध्यायस्तु नाङ्गेषु नेतिहास पुराण योः नधर्म शास्त्रेषन्येषु पर्वण्ये तानि वर्जयेत् 11 एतद्धर्मशास्त्रादि वर्जित्वस्मरणं अभ्यासनविषयं अभ्यस्तस्यतु वेदाभ्यासोन्वहं शक्त्या महायज्ञक्रियामता । $11 नाशयत्याशु पापानि महापातक जान्यपि । भा- वेदाङ्गमुलनु चतुर्दशि, अष्टमि, पूर्णिम अमावास्या पाड्यमिलुमात्रं वर्जिञ्चि मिगिलिन अनध्ययन दिनमुलन्दु अथ्ययन अध्यापनलु चेयवच्चुनु, अट्ले न्यायशास्त्रमु मीमांसा धर्मशास्त्रमुलु इतिहासमुलु, पुराणमुलु वीट्ल विषयंलोकूड नित्यानध्यायमुलैन पर्वादुलयन्दु मात्रमु वदलि मिगिलिन अनध्ययमुलन्दु अथ्ययनं चेयवच्चुनु अथ्ययनं पूर्ति अयिनवारु पर्वमुलयन्दुकूड नित्यमु अभ्यासमु (वल्लॆवेयुट लेक पारायणमु चेयुट) चेसिन महायज्ञमुल नाचरिञ्चिन फलमुनु पॊन्दुटयेगाक महापातक दोषमुलनु वॆण्टने पोगॊट्टुकॊनु शक्तिगलवाडगुनु. प्रसङ्गवशात् वेदाङ्गमुलन एमियो तॆलिसिकोवलसियुन्नदि. शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा । कल्पश्चेतिषडङ्गानि वेदस्याहुर्मनीषिणः॥ छन्दःपादौ शब्दशास्त्रञ्च वक्त्रम् । कल्पं पाणा ज्योतिषं चक्षुषीच । उपनयन विवरणमु. शिक्षाघ्राणं श्रोत्रमुक्तनिरुक्तम् । वेदश्याङ्गान्याहु रेतानिषट्च ॥ 16 शिक्षा, व्याकरणमु, छन्दस्सु, निरुक्तमु, ज्योतिष्यमु, कल्पसूत्रमु अनुनवि वेदाङ्गमुलु.
  1. शिक्षा :- इन्दु वेदमुनन्दलि मन्त्रमुलकु स्वरवर्ण मात्रादुल रक्षण विषयमु क्रोडीकरिञ्चबडिनदि दीनिने लक्षण शास्त्रमनियु अन्दुरु लक्षणमनगा रक्षणमे विध्युक्त स्वरवर्ण मात्रादुलतो गूडि स्वच्छमुग नुन्न वेदमन्त्राध्ययनमु शक्तिमन्तमुग नुण्डि पठितलकु कर्माचरणुलकु इष्टकाम्यार्ध फलसिद्धि साधनमुनु जन्म सार्धक्य हेतुवु अगुचुन्नदि. अविधमुन नुण्डक स्वरादि वैकल्यमुतो गूडिन मन्त्रोच्चारणमु विपर्यय फल जनकमु कागलदु. इदि वेदपुरुषुनकु घ्राणेन्द्रियमु (मुक्कुवण्टिदि)
  2. व्याकरणं :- दीनिके शब्दशास्त्रं अनि नामान्तरमु कलदु. इदि वेदपदमुलयन्दलि स्वर संस्कारमुल नॆरिगिञ्चुचुन्नदि. ईशास्त्र परिज्ञानमु लेनियॆडल वेदमन्त्रमुल यर्थमु विशदमुकादु. पदमु वाक्यमु वानि यर्धमु मॊदलगु शब्दमुलनु गूर्चिन विषयमुलन्नियु विशदपरचुनु, अत्यन्त प्रधानमैन व्याकरण शास्त्रंलो इप्पुडु मनकु लभिञ्चुचुन्न वानिलो अत्यन्त प्राचीनमैनदियु प्रामाणिकमैनदियु श्रीपाणिन्याचार्यकृतमैन “अष्टाध्यायि” अत्युत्तममैनदि. दीनिकि पतञ्जलि महर्षि महाभाष्यमुनु रचिञ्चिरि. इदि वेदपुरुषुनकु मुखमैयुन्नदि (वक्राङ्गमु)
  3. छन्दस्सु :- ई शास्त्रमु “छन्दः पादौतुवेदस्य” अनि पाणिनिवारु कूड व्रासियुन्नारु. इदि वेदपुरुषुनकु पादद्वयमुगा चॆप्पबडिनदि. वेदमुयॊक्क प्रतिष्ठ प्रचारमु छन्दोमय वाक्यरूपमुलैन यीपादमुल पैनने नाधारपडियुन्नवि. वेदमन्त्रमुलु छन्धोनियतमुलु प्रतिछन्दस्सुनु ऒक्कॊक्क कार्यमुनु साधिञ्चु शक्तिनि कलिगि युण्डुटनु गायत्री मॊदलगु छन्दस्सुलनु बागुगा तॆलिसिकॊनकये अध्ययन, जप, यजनादुलु चेयुवानिकि वेदमु निर्वीर्यमु. (फलदायकमु कादनुट) कागलदु. छन्दयति आह्लादयतीति छन्द-” छन्दमु आह्लादकरमैनदि. मन्त्रात्मकमैन देवतकुनु मन्त्रद्रष्टयैन ऋषिकि, मन्त्रश्रोतलैन सर्वमानवुलकु अभिलषि तार्ध प्रधानरूपमुन आनन्दमु नन्दिञ्चुनदि छन्दमु प्रति मन्त्रमुनकु ऋषि देवत, छन्दमु युण्डुनु, उपनयन विवरणमु. 17 वीनि प्रामुख्यं सन्ध्यावन्दन विवरणमुन चूडवलॆनु इवि गायत्री, उष्टिक्, अनुष्टुप्, बृहती, पङ्क्ति, त्रिष्टुप्, जगती अनु मात्रमुन्नवि गायत्रिकि 24 अक्षरमुलु. अच्चटनुण्डि प्रतिदानिकि नालुगु अक्षरमुलु चॊ॥न वृद्धिगा युण्डुनु. गायत्री, बृहछन्दस्सुलु क्षत्रियुनकु ब्रह्मवर्चस्सुनु, उष्णन्, पङ्क्ति त्रिष्टुप् चन्दस्सुलु वैश्युलकु ऐश्वर्य औदार्यमुलुनु सर्वुलकु दीर्घायुरारोग्यमुलनु जगतीचन्दस्सु अखिलजगद भ्युदयमुनु कल्गिञ्चुचुन्नवि.
  4. निरुक्तं– ई शास्त्रमु वेदपुरुषुलकु चॆवुलुगा पोल्चबडिनदि. ई शास्त्रमु वेदमुलन्दलि शब्दमुल यॊक्क व्युत्पत्ति तॆलुपुनु. अन्तेकादु वेदमु लन्दलि शब्दमुलकु अर्धमुलनुकूड तॆलुपुटवलन वेदकोशमुग (निघण्टुवुवलॆ नुन्नदि. दीनि रचयित मूडुवेल संवत्सरमुलक्रितं शुक्लयजुश्शाखाऋषि परम्परलोनि यास्कन्दमहर्षि यनि तॆलियुचुन्नदि. आयन तनकण्टॆ यी शास्त्रमुन परिशोधन गाविञ्चिन “औडुलोमि” मॊदलैनवारु “निरुक्तं पदभञ्जनं” अनि प्रशंसिञ्चिनन्दुन यी प्रक्रियके निरुक्तमनि पेरु चॆल्लिनदि. पदमुनु विडदीसि प्रकृतिप्रत्यय विभागमुचेसि प्रकृतर्धमुनु पूर्तिगा निरूपिञ्चि व्युत्पत्तुलद्वारा पदार्धमुयॊक्क स्वरूप स्वभावादुलनु विस्पष्टमुगा नॆरिगिञ्चु शास्त्रमु यिदिये. यजर्वेदमुनन्दु ब्राह्मण भागमुनन्दु इट्टि प्रक्रियलुण्डुटचे आ भागमुनकुकूड निरुक्तमनि व्यवहारनाममु एर्पडिनदि.
  5. ज्योतिषं :- ई शास्त्रमु वेदपुरुषुनकु नेत्रमुलुगा वर्णिम्पबडिनदि. “ग्रहायत्ता लोकयात्रा” अनि श्रीशास्त्रकर्त ग्रहमखमुनन्दु विवरिञ्चुटवलन ग्रहानुग्रहमु मानवुल कॆन्त अवश्यकमो तॆलियुचुन्नदि अट्टि ग्रहानुकूल्यमु पॊन्दवलयुनन्ननु यज्ञमुल कालनिर्णयमु (उदा :- आग्रयणादुलु) चेयु समयमुनकु सङ्कल्पमु मॊदलुकॊनि मुहूर्त निर्णयमु वरकुनु ग्रहसञ्चारमुलनु गुरिञ्चिन विज्ञानमावश्यकमै युन्नदिगदा! अट्टि ग्रहगतुलु वानि उनिकि फलमुलदॆल्पु शास्त्रमिदिये दानि प्रयोजनमु औन्नत्यमु अन्दरिकि तॆलिसिनदे ई शास्त्रमुनन्दुगल निगूढ विषयमलु ग्रहिञ्चुट सामान्य मानवुनकु अन्दुपाटुलोनिदिकादु. अतीन्द्रियज्ञानमुकल महात्मुलके अदि साध्यमगुनु ईशास्त्रं अन्नि देशमुललोनु व्याप्तिलो नुन्नप्पटिकिनि तॊलुतगा प्रतिभनु सम्पादिञ्चिन गौरमु मन भारतीयुलदे. ई शास्त्रमुनु रचिञ्चिनदि तॊलुदॊल्त निरुक्त शास्त्रकर्त महर्षियनि चॆप्पुदुरु. 5वेल संवत्सरमुल क्रितमे a उपनयन विवरणमु. 18 कलियुगारम्भ कालमुनाटिके मन देशमुलो अति सूक्ष्ममैन कालमानमु लॆक्किञ्चु शक्ति कलिगिनट्लु पाश्चात्युलु वर्णिञ्चुटवलन मनदेशीयुल औन्नत्यमुनकु मनमॆन्तयो गर्वपडवलसि युन्नदि.
कल्पमु :- ई शास्त्रमु वेदपुरुषुनकु हस्तमुलुगा निरूपिञ्चबडिनदि. इट्टि कल्पमुलु प्रति वेदमुकु ऒकटि कलदु. वानिलो यजुर्वेदमुनकु अध्वरकल्पमनियु, ऋग्वेदमुनकु हौत्रकल्पमनियु. सामवेदमुनकु औद्धात्रिकल्पमनियु चॆप्पबडियुन्नवि (यितिवेदास्त्र यस्त्रयी अमरं) इवि वेदमुललोनि कर्मबोधक विषयमुलनु वानि भावमुलनु उपपत्तिनि अनुष्ठानक्रममुनु क्रियासरळिनि संस्कार प्रकरणमुलनु तॆल्पुनवै कल्पम नु पेरुतो व्यवहरिम्प बडुचुन्नवि. वेदमुलन्दु पदिष्टमैन श्रोतस्मार्त कर्मलनु संस्कारमुलनु चेयु विधानमुनु विशदीकरिञ्चुचु कल्पमुलु सूत्ररूपंलो नुण्डुटवलन वीनिकि कल्पसूत्रमुलनि कूड पेरुकल्गिनदि. इट्टि कल्पसूत्रमुलु 18 युन्नवि. वानि विवरणमु स्मार्तसूत्रं वृसिंहवाजपेय भाष्यसहितं 2व भागंलो व्यासमु व्रासिनामु. दानिनि चूडवलॆनु. ईविवरणं इचट असङ्गतङ्गा भाविञ्चक चदुवरुलु मन्निन्तुरुगाक. ई षडङ्गमुल विषयं तरुवात युवतकु अन्दिञ्चवलयुनने उद्देश्यमुतो व्रायुट जरिगिनदि. 47व पेजीलोनि वपनविधियन्दलि मन्त्रार्धमुलु क्रियचौळ विवरणमुलो विवरिञ्चिनामु वानिकि ऎक्कुवभेदमुलेदु. अचट चूडवगुनु. 26व पेजीलो गलमुहूर्त निर्णय विषयमुललोगल अतिमित्र, षड्बल परमोच्च, विद्धुडु मॊदलैन वाक्यमुलकु पूर्ति विवरणलु माचे प्रकटिम्पबोवु मुहूर्त विवरणमु ग्रन्धमुलो चूडवलॆनु.
43व पेजीलो वटुवुनकु समन्त्रकमुगा ईयवलसिन दण्डलक्षणं चॆप्पबडियुन्नदि. दण्डमु यॊक्क गुणमुलु अवसरमु एमियो तॆलिसिकॊन्दमु.
विश्वामित्राहि पशुषु कर्दमेविषम स्थले ।
अन्धेतमसि वार्धक्ये दण्डं दशगुणं भवेत् ॥
वि= पक्षुलयन्दुनु, श्व= कुक्कलयन्दु, अमित्र = शत्रुवुलयन्दु अहि=सर्पमुलयन्दु, पशुषु=गवादि पशुवुलयन्दु, कर्दमे= बुरदयन्दु, विषमस्थले=ऎत्तुपल्लमुलुगायण्डु नेलयन्दु, अन्धे= गुड्डितनमुनन्दु, तमसि=चीकटि यन्दुनु, वार्धक्ये= मुसलि तनमुनन्दुनु कर्र चेतिलो नुण्डुट
उपनयन विवरणमु
19
मिक्किलि उपयोगकरमुगा युण्डुनु. इच्चट नुण्डुट मिक्किलि उपयोगकरमुगा युण्डुनु. इच्चट ब्रह्मचारि नित्यमु रॆण्डुपूटलयन्दु भिक्षकै ग्राममुलो तिरुगवलसिन अवसरमुन्नन्दुन आत्मरक्षणकै दण्डधारण आवश्यकमुन्नदि आततायिप्रवर्तन चेयरादु. स्नातकमुनन्दलि दण्डधारणयन्दु कूड इदे विषयम अनुसन्धायमु
52व पेजीलोगल कुमारोपवेशनंलो कर्तकु कुडिवैपुन वटुवुनु भार्यनु कूर्चुण्डबॆट्टुकॊनवलयुननि युन्नदि. विखनस सूत्रानुयामुलु सर्वत्र सर्वशारीर, दैवश्रातक्रियलयन्दुनु भार्यनु कुडिचेतिवैपुन कूर्चुण्डबॆट्टुकुन्न तरुवातने आचमनादि आशीर्वादान्त क्रियलनु जरुपवलसि युन्नदि, कारणमेमन $11
विष्णो : वक्षस्थले लक्ष्मी : दक्षिणासीन कारणात् । आशीर्वचन कालान्तं दक्षिणे पत्न्युपस्थिति ः ।
सर्वदा यत्र कुत्रापि नोत्तरे विखनामतं॥
भा॥ लक्ष्मीदेवि विष्णुमूर्तियॊक्क हृदयमुन कुडिवैपुन श्रीवत्सरूपमुलो युन्न कारणमुन भार्यनु कुडिवैपुनने कूर्चुण्डबॆट्टुकॊनवलसिनदिगा श्रीविखनसुलवारु उपदेशिञ्चिरि. धर्मप्रवृत्तियन्दु :
श्लो ॥ जातके नामके चैव ह्यन्नप्राशन कर्मणि ।
निष्क्रमेचैव चौलेच पत्नीपुत्रस्तु दक्षिणे। गर्भाधाने पुंसवने सीमन्तोन्नयने तधा । पूजने मधुपर्कस्य कन्यादाने तथैवच । कर्मस्वेतेषुवै भार्यां दक्षिणे तूप वेशयेत् ॥
अनि युन्नन्दुन अन्नि सूत्रमुलवारु कूड पै कार्यमुलन्दु कुडिप्रक्क नेकूर्चुण्डबॆट्टुकोवलयुनु, स्मृत्यन्त रे
in a
II

कन्यापुत्र विवाहेच गोदाने व्रतबन्धने । आशीर्वादेभिषेकेच पत्नीतोत्तरतो भवेत् ॥ वापीकूपतटाकानां प्रतिष्ठानुमहोत्सवे । व्रतादौ शान्तिकेचैव पत्नीस्यादुत्तरे सदा । शान्ति केषुच सर्वेषु प्रतिष्टोद्युप नेषुच। वामेतूपनि शेत्पत्नीं व्याघ्रस्य वचनं यधा । पै वानिलो विवाहमुनन्दु उत्तरवैपुन चॆप्पबडियुन्ननु उपनयन विवरणमु. $11 प्रधानहॆूमो यदृदादि हॆूमो ! प्रवेश हॆूमोध विवाहशेषे । सीमन्त हॆूमे सुवनेषुहॆूमे । एतेषु हॆूमेषुच दक्षिणे स्त्री ॥ 20 अनु अधिकारं प्रकारं विवाह प्रथान प्रवेश शेषहॆूममुलन्दु मरल कुडिवैपुनकु मार्पुचेसि क्रियलु चेयवलयुनने वुन्नदि दीनिनिबट्टि प्रथान क्रियलयन्दु पत्नीकुडिवैपुनने कूर्चुण्डुटनु धर्मशास्त्र कर्तलन्दरु निर्णयिञ्चिरि. कानि सूत्रमुन आसीन विषयमु चॆप्पिरि. कार्यकर्तलु वारि वारि सूत्रप्रकारं निर्वर्तिम्पवलयुनु. विखनस सूत्रानुयायुलु अन्दरु भार्यनु कुडिवैपुनने कूर्चुण्डबॆट्टकॊनि अन्नी क्रियलु चेयवलॆनु. 75व पेजीलो नान्दीमुख विषयमु कलदु. मनमु ए शुभकार्यमु नाचरिञ्चुचुन्ननु मनकुगल बन्धुवर्गमुल वारिनि, स्नेहितुलनु, हितुलनु आह्वानिञ्चि भोजनादि मर्यादलचेत सन्तोषपरचुचुन्नामु. अट्ले मन पितरुलनु (गतिञ्चिनवारिनि) तण्ड्रिवर्गमुनन्दु, तल्लि पुट्टिनिण्टि वर्गमुनन्दुगल वारिनि कूड सन्तोषिम्पचेयवलसिन बाध्यत युन्नदि अट्टि क्रियनु “नान्दीमुखं” अण्टारु. दीनिनि विधिगा आचरिञ्चवलसि युण्डगा कॊन्दरु विषयमु तॆलियकनु, विषयमु तॆलिसिननु माकाचारमुनन्दु परम्परलेदनि कॊन्दरु द्विजुलु मानिवेयुचुन्नारु. कानि द्विजेतरुलन्दरु ई क्रियकु “वीरुळ्ळ सम्बरं, बालदासुळ्ळु, वगैरा नामां तरमुलतो आचरिम्पनिदे शुभकार्यमुलु जरुपुटलेदु. गान नान्दीमुख आवश्य कतनु ग्रहिञ्चि अन्दरु चॆप्पबडिन अन्नि कार्यमुलकु नान्दीमुखं विधिगा चेय वलयुनु अनि मनविचेयुचुन्नानु. एककालमुनन्दु अनेक संस्कारमुलु चेयवलसिनप्पुडु नान्दीनिर्णयमु स्मृतिसारमुनन्दु क्रिन्दिविधमुगा चॆप्पिरि. श्लो ॥ गणश ः क्रियमाणेषु मातृभ्यः पूजनं सदा। सकृदेव भवेच्छाद्धं आदौ न पृध गाचरेत् ॥ अपरकृष्टी योत्तर खण्डे ः- श्लो॥ गणश ः क्रियमाणानां युगपन्मातृ पूजनम् । नान्दीमुखं भवेदेकं हॆूममन्त्रा : पृथक् पृधक् ॥ सहैव क्रियमाणेषु चौलादिष्वन्येषुच कर्मसु नान्द्रीश्राद्धस्य सकृदेवा उपनयन विवरणमु 21 नुष्टानं नतु प्रतिकर्मपृधगनुष्ठानं एवं यमलयोर्युगपदेव संस्कार करणेपिज्ञेयं. भा . नान्दीश्राद्धमु चेयदगिन अनेक कर्मलॊकमाटे कलिपि चेयुनप्पुडु अन्निकर्मलकु एकसङ्कल्पमुचेसि नान्दी मुखमु चेयवलॆनु. कमलपिल्ललैन पुत्रीपुत्रुलकु कूड एकसंस्कारमु चेयवलसि वच्चिनप्पुडुकूड नान्दी ऒक मारे चेयवलॆनु. 85व पेजीलो वटुवु गुरुवुगारि यॊक्क पादमुलनु तन कुडिचेतितो कुडिपादमुनु ऎडमचेतितो ऎडम पादमुनु ऒकेमारु ग्रहिञ्चि नाकु अध्ययन विधानमु चॆप्पण्डि अनि अडुगुट. गुरुवु ‘नीकु सावित्री मन्त्रमुनु चॆप्पुदुनु” अनि अज्ञयिच्चुट व्रायबडि वुन्नदि. लौकिकं वैदिकं वापि तथाध्यात्मीक मेव वा । अददीत यतोज्ञानं तं पूर्व मभिवादयेत् ॥ 25° 11 लौकिक विद्यलुगानि, वेदाध्ययनादि विद्यलु गानि वेदान्त विद्यलुगानि ऎवरिनुण्डि मनमु पॊन्दगलुगुचुन्नामो अट्टि गुरुवुलकु मुन्दुगा अभिवादनमु चेयवलयुनु. अभिवादनमनगा प्रवर चॆप्पिकॊनि गुरुवु पादारविन्दमुलनु ताकिचेयु नमस्कारमु. गोवुलकु वृष्ठभागमुनकुनु राविचॆट्टुकु दग्गरगानुण्डियु, गुरुवुलकु ब्राह्मणुलकु पादमुनु ताकियु नमस्कारमु चेयवलयुनु, एकहस्त प्रणाममु (ऒक चेतितो नमस्कारमु) चेयरादु. अट्लु चेसिनयॆडल जननमॊन्दिन तरुवात त्रिकरणशुद्धिगा चेसिन एकॊञ्चॆमु धर्ममैन वशिञ्चिपोवुनु. मनु : श्लो॥ 2° 11 अभिवादनशीलस्य नित्यं वृद्धोपसेविन 18 चत्वारितस्य वर्थन्ते ह्यायु ः प्रज्ञायशोबलम् ॥ नित्यमु पॆद्दलकु अभिवादनमु चेयु अलवाट्लु गलवारिकि आयुवु, मेधा, कीर्ति, बलमु वृद्धि पॊन्दुचुण्डुनु धर्मसारे :- अपूज्यायत्र पूज्यन्ते पूज्या यत्रावमानिताः । त्रीणि तत्र विवर्णन्ते दुर्भिक्षं मरणं भयम् ॥ भा ॥ पूजार्हुलु कानिवारिनि पूजिञ्चुटचेतनु, पूजिम्पदगिन वारिनि अवमानिञ्चुट वलननु करुवु, मरणमु, राजाग्न्यादि भयमुलु वृद्धिपॊन्दुनु गान गुरुवुलकु, पॆद्दलकु, पण्डितुलकु नित्यमु नमस्कारमुचेसि वारि आशीस्सुलु पॊन्दवलयुनु. उपनयन विवरणमु. 22 मनु : श्लो॥ आयुष्मान्भव सौम्येति वाच्यो विप्रोभिवादने ॥ शिष्युनिचे नमस्कारमु पॊन्दिन गुरुवु “आयुष्मान्भव सौम्य” अनि आशीर्वदिञ्चवलॆनु. श्री सूत्रमुन विखनोमुनि (9व प्रश्न- 10 खण्ड, 17, 18, 19 सूत्रमुलन्दु) शिष्युडु प्रवर चॆप्पुकॊनि गुरुवुगारि कुडिपादमुनु कुडिचेतितोनु, ऎडमपादमुनु ऎडमचेतितोनु पट्टुकॊनि नमस्करिञ्चगा गुरुवु “आयुष्मान् भवसौम्य” अनि आशीर्वदिञ्चवलॆननि चॆप्पिरि, मरियु आशीर्वचनमु चेयनिवारिकि अभिवादनमु चेयरादनि चॆप्पॆनु. स्मृत्यन्तरे :- स्वस्तीति ब्रह्मणं ब्रूयात् आयुष्मानिति भूमिपं वर्धतामिति वैश्यन्तु शूद्रन्तु स्वागतं वदेत् ॥ 27° 11 स्वस्त्यन्तु अनि ब्राह्मणुनि, आयुष्मानुभव अनि क्षत्रियुनि, वर्धतामनि वैश्युनि, आशीर्वदिञ्च वलयुनु. शूद्रुनि “रा नायना कूर्चो” अनि आह्वानिञ्च वलॆनु. मनु :- श्लो॥ यत्युख्यं त्रिषुलोकेषु व्याधिव्यसन वर्जितम् । यस्मिन् सर्वेस्थिता ः कामा ः तत्स्वस्तीत्यभसञ्ज्ञतम् । कात्यायन :- कदाचित्कवचं भेद्यं नाराचेन शरेणवा ॥ .भा॥ अपिवज्र शराघातै ः ब्राह्मणाशीर भिद्यते ॥ एशब्दमु मूडुलोकमुलन्दु व्याधुलु, बाधलु लेनट्टि सर्वकोरिकलु तीर्चुनट्टि सुखमुनु तॆलुपुनो आ शब्दमु स्तस्ति अनि मनुवु चॆप्पिरि. शरीरमुनकु लोहकवचमुलु धरिञ्चिननु बाणमुलुगानि, बल्लॆमुलुगानि दानिकि भेदिम्पवच्चुन गानि ब्राह्मणाशीर्वादमु अनु कवचमु धरिञ्चिनवारिनि वज्रायुधमु बाणमुलु कूड बाधिम्पजालवनि कात्यायनुडु चॆप्पॆनु. अपस्तम्ब :- 27° 11 समित्पुष्प कुशाग्न्यम्बु मृदन्नक्षतपाणिक- जपं हॆूमञ्च कुर्वाणो नाभिवन्द्यस्त द्विजः ॥ आशीर्वादाभिलाषियैन मनुजुडु, चेतिलो समिथलु, पूलु, दर्भलु, निप्पु, नीरु, मट्टि, अन्नमु, अक्षतलु, उन्नवारिकिनि, जपमु, हॆूममु चेयुचुन्न वारिकिनि, अभिवादनमुगानि, नमस्कारमुगानि चेयरादु. अभिवादनमुनु गुरिञ्चिन विषयमुलु इङ्कनु चाल गलवु. आ विवरमुलु अन्नियु ‘अभिवादनविवरणं” ग्रन्धमुलो व्रासिनामु. अन्दु चूडवलयुनु. आशीस्सुलु उपनयन विवरणमु इच्चुचु गुरुवुगारु उपनयनमुनन्दु शिष्युनुद्देशिञ्चि नीकु सावित्री मन्त्रमुनु उपदेशिन्तुनु अनि चॆप्पुनु शास्त्रमुनन्दु वैष्णव, शैव, शाक्तेय, सौर, मन्त्रमुलु बहुळमुगानुन्ननु वानिनिगाक सावित्री मन्त्रमु नुपदेशिञ्चॆदननुटकु कारणमु. याज्ञवल्क्य :- भा॥ यथा च मधुवुष्पेभ्यो घृतन्दु द्रसात्पय : एवं हि सर्ववेदानां गायत्री सारमुच्यते ॥ 11 पुव्वुललो तेनॆ, पाललो नेयि, नीटिलो रसतत्त्वमु एरीतिगा सारभूतमैनवो आविधमुगा सकल वेदमुल सारभूतमु गायत्री मन्त्रमु इङ्कनु गायत्री मन्त्रजपं चेसेवारिकि राजभयं, पिशाच, राक्षस भयमुलु, सर्पमुलवल्ल, नीटिवल्ल, गालिवलन अग्निवलन, भयमुण्डदनि अकाल मरणमु, विषजन्तुवुल भयमुण्डदनि भारतमुनन्दु अनुशासनिकपर्वं (15-69लो) युन्नदि. अग्निपुराणमुलो “ऐहिकामुष्मिकं सर्वं गायत्रीजपतो भवेत्” इहपर सुखमुलन्नियु गायत्री मन्त्रजपमु द्वारा लभिस्तायि अनियु कण्वमहर्षि “प्रजपेत् ब्राह्मणोधीमान् तदर्धस्यानु चिन्तया” मन्त्रार्धमुनु तॆलुसुकॊनि अर्धानुभूतितो ध्यानं, जपं चेयालनि चॆप्पिरि, इन्तटि मुख्यमैन मन्त्रमुनु जपसिद्धि लक्षणमुलतो कूडि जपं चेयालनि योगिनीतन्त्र ग्रन्धमुलो भा॥ मनः संहरणं शौचं मौनं मन्त्रार्थ चिन्तनम् । अव्यग्रत्वं अनिर्वेदं जव सम्पत्तिहेतवः ॥ अन्तश्शुचि, बाह्यशौचं, मौनं, मन्त्रं यॊक्क अर्धमुनु चिन्तिञ्चुट, प्रतिचिन्नविषयानिकि व्यग्रत (व्याकुलपालु mbalance) पॊन्दकुण्डुट, ऎटुवण्टि अनिष्टत कलिगिना दुः खिञ्चनि मानसिक समत्वमु अनुभविञ्चटं, ऎप्पुडू आनन्दङ्गा मॆलगटं, मनोलयं चॆन्दटं अनुनवि जपसिद्धिकि हेतुवु अनि युन्नदि. पैनुदहरिञ्चिन प्रभावमुलु ऎन्नो युण्डुटवलन मिगिलिन मन्त्रमुलनु वदलि सावित्री मन्त्रमुने चॆप्पुट जरिगिनदि. गायत्री मन्त्रमुनकु प्रणवमु, व्याहृतित्रयमु (ॐ भूर्भुवस्सुव :) कलिपिन सावित्री मन्त्रमगुनु. विवरमुलु अन्नियु सन्ध्यावन्दन विवरणमुनन्दु विपुलमुगा व्रासिनामु. वानिनि चूचि ग्रहिम्पवलयुनु. 81व पेजीलो वटुवुचेत रातिनि तॊक्किञ्चु विधानमुन्नदि. गुरुवु शिष्युनि “ई रातिनि कालितो ताकवलयुनु. नीवु ई रातिवलॆ स्थिरमैन शरीरमु, आरोग्यमु उपनयन विवरणमु बुद्धि कलिगियुण्डि ब्रह्मचर्य दीक्षनु निर्वर्तिम्पवलयुननि” चॆप्पुनु. 24 इट्ले प्रतिक्रिय यन्दलि मन्त्रमुलकु भावार्धमुलु व्रायुटकु सङ्कल्पमुन्ननु ग्रन्ध विस्तरण भीतिचे इन्दु व्रायलेदु. स्मार्तक्रियल यन्दलि मन्त्रमुलकु तॆलुगुन भावमुलु मुद्रिञ्चु अवकाशमु त्वरलो कलुगजेयुट परमात्मनु ध्यानिञ्चुचुन्नानु. ग्रन्धमाललो मरॊक प्रफुल्ल कुसुममु तावुचेसि कॊन्नन्दुलकु ऎन्तयॆ आह्लादपडुचुन्नानु ईमाल सुदीर्घमुगा कॊनसागुचू मध्य मध्य गुच्छरूपमै अनुबन्धमुलनु कूड समकूर्चुकॊनगल अवकाशमु चेकूर्चुचु अतित्वरलो नूतन कुसुममुलनु सङ्कलवमु चेयुटकु चिरञ्जीवि रामकृष्णमाचार्युलुक आयुरारोग्यमुलु श्री लक्ष्मीनृसिंह मूर्ति चेकूर्चुगात. इतिशम् इट्लु बुधजनविधेयुडु मकां - रॆड्डिपालॆं 8.21-1-94 आयुर्वेद वैद्यविद्वान् आगमिकप्रवर आत्रेय अग्निहॆूत्रं श्रीनिवासाचार्युलु कॊङ्केपूडिउपनयन विवरणमु आगमिक प्रवर अग्नि हॆूत्रं श्रीनिवासाचार्युलु बि.ऎ; बि.यल्. आगम पण्डिट् & प्रिन्सिपाल् श्री वॆङ्कटेश्वर वैखानसागम पाठशाल द्वारका तिरुमल - 534426 प॥गो॥जिल्ला. आमोदमु 25 श्रीमान् रामकृष्णमाचार्युलुगार्कि नमस्कारमुलु मीरु पम्पिन उपनयन विवरण ग्रन्थमु आसान्तमु चदिविनानु. श्री सूत्रमुलो चॆप्पबडिन उपनयन विषयमुलकु मीरु समकूर्चिन शृति, स्मृति सूत्रान्तर प्रमाण विशेषमुलु पसिडिकि मरिमळ मब्बिनट्लुन्नदि सन्ध्यावन्दन विवरणमु मॊदलु सत्यप्रचार ग्रन्थमालयन्दलि ग्रन्थमुलन्नियु चदिवि आनन्दिञ्चुचुन्नानु. संस्कृतभाषयन्दु निबिडीकृतमैयुन्न मन हैन्दव संस्कृति यावत् सामान्य प्रजानीकमुनकु अवसरमु. जिज्ञासुवुलकु चाल उपयोगकरमुगा युन्नदि. मीग्रन्थमुलु स्मार्तसंस्कारमुलतोने आपक श्रातमुनकुगूड समग्र विवरणमु साधिञ्चगलन्दुलकु आशिञ्चुचुन्नानु, सर्व हैन्दव समाजमु मीरन्दिञ्चुचुन्न आमूल सत्यसाहित्यमुनु ग्रहिञ्चि आचरिञ्चि श्रेयस्सु पॊन्दगलरनि प्रार्थिञ्चुचुन्नानु. 02-02-1994

  • सुधीजनविधेयुडु. अग्निहॆूत्रं श्रीनिवासाचार्युलु उपनयन विवरणमु आगम प्रवर पण्डित श्रीविखनस गुरुभ्योन्नम : दीवि कृष्णस्वामि अय्यङ्गारु श्री वैखानस भगवच्चास्त्र ग्रन्धमाल नल्लूरु - गुण्टूरु जिल्ला. आशीस्सुलु 26 पराशरं रामकृष्णमाचार्युलकु शुभाशीस्सुलु. मीरु पम्पिन उपनयन विवरणमु अन्दिनदि. ग्रन्धस्थ विषयमुनु चूचितिनि नीकृषि पट्टुदललु कडु प्रशंसनीयमु. स्वसूत्रमुनु अनुसरिञ्चुचु विविध धर्मशास्त्रमुलनुण्डि ग्रहिञ्चि समन्वयिञ्चुचु विवरिञ्चिन विवरणमुकडु श्लाघनीयमु ब्राह्मण नाममात्रमुगा जन्मिञ्चिन वाडु उपनयन संस्कारमु काविञ्चु आचार्युनि गुरिञ्चि ‘सत्यवाक् धृतिमान् दक्ष : सर्वभूत दयापर : आस्तिको वेदनिरतः शुचिराचार्य उच्चते” अनि चॆप्पबडिनदि. धर्मशास्त्रमुलनु परिशीलिञ्चि उपनयनमुनकु सम्बन्धिञ्चिन पॆक्कु विषयमुलु विवरणमुतो विपुलीकरिञ्चुटचे ई ग्रन्धमु ऎन्तो प्रामुख्यमुनु सन्तरिञ्चुकॊन्नदि. सूत्र विषयमुनकु भिन्नमुगा आचारमनु पेरुतो जरुगुचुन्न तल्लितो भोजनमु, गुडजीरक धारण, ब्रह्मचारुलकु नान्दी भोजनमु, सुमुहूर्तमुनकु यज्ञोपवीत धारण मॊदलैनवि. ई ग्रन्धमुन विवरण चेयुटचे भिन्नाचारमुलकु तॆर पडिनदि. सामान्युडुकूड ई ग्रन्थमन्दलि मुहूर्तभागमुनु चूचि मञ्चि चॆडुलु तॆलिसिकॊनवच्चुनु. वैखाननुलकेकाक इतर सूत्रीयुलकुकूड ई ग्रन्धमु मिक्किलि उपयोगिञ्चुनु. इट्ले गर्भसंस्कार विवाहमुल विवरणमुलु त्वरलो मी ग्रन्धमुलनुण्डि वॆलुवरिम्पडुगाक. “विष्णु : त्वां रक्षतु - दीनि कृष्णस्वामि अय्यङ्गार् 01-02-1994 उपनयन विवरणमु 27 विषयसूचिक इष्टदेवता प्रार्धन 31 गुरु प्रार्धन 32 उपनयनमु विवरण ग्रन्धावश्यकता जातकादि समानतन्त्र सङ्कल्पः परिषत् प्रार्धन कृच्छ प्रत्याम्नाय दान विधि उपनयन विधि (वैखानसानां) सावित्र व्रत बन्धः समिदाधान प्रयोगं सावित्र व्रत विसर्गः प्राजापत्य व्रत बन्धः 33 35 35 36 37 45 47 49 50 उपनयन लग्नाष्टकमुलु वटोराशीर्वादः उपनयन चूर्णिक 51 53 54 उपनयनमुनु गूर्चि डा॥कॆलाण्ड् व्रासिन आङ्ग्ल विषयमु उपनयन मन्त्रार्धमुलु 55 65 उपनयन शब्दार्दमु 86 उपनयन कर्तलु 86 अनुपनीत धर्ममुलु 87 उपनयन योग्य मुख्य कालनिर्णयं 87 गौणकाल निर्णयं 88 90 अयन निर्णयं 90 ऋतु निर्णयं मास निर्णयं 90 91 पक्ष निर्णयं 91 तिथि निर्णयं 93 वार निर्णयं 93 वेदाधिपती वार निर्णयं उपनयन विवरणमु उपनयन योग्य नक्षत्र निर्णयं शाखा भेदमु ननुसरिञ्चि नक्षत्र निर्णयं वर्णनीय तारा नक्षत्र दोषापवादं उपनयन योग्य योग निर्णयं उपनयन करण निर्णयं उपनयन लग्न फल निर्णयं लग्नगत ग्रह निर्णयं रौहु, केतु दोषाप वादं 96 96 96 97 98 98 99 ∞ + 5 88 88588888 28 94 95 96 लग्न चन्द्र दोषं तदपवादं अष्टमशुद्धि निर्णयं पञ्चार्कदोषं तदपवाद निर्णयं उपनयन लग्न सामान्यदोषाः लग्न दोषापवाद निर्णयं । पञ्चेष्टिक निर्णयं कालाधिपती निर्णयं 100 الله 101 102 104 104 उपनयने चन्द्र सूर्य गुरु बलावश्यकता सूर्याद्यंश फलं 105 105 शाखेशाद्य स्तदोषं वर्णेशादि बलनिर्णयं उपनयने समयनिर्णयं 105 106 106 बृहस्पति शान्ति उपनयन गुरुबलं मातरि गर्भिण्या उपनयन निषेदः मातृ रजस्वला विषये निर्णयं 107’ 108 109 एकदिने विवाहॆूपनयन निर्णयं 109 उपनयन निषेधकालं 110 सोपपद निर्णयं 110 आनध्ययन दिन निर्णयं 110 अष्टका निर्णयं 110 111 उपनयन विवरणमु युगादुलु निर्णयं मन्वादि निर्णयं 29 111 111 अयन निर्णयं 112 विषुवत् निर्णयं 112 चातुर्मास्य द्वितीयल निर्णयं 113 गळग्रह निर्णयं 113 प्रदोष निर्णयं 113 उपनयन कालातिक्रमे दोषः 113 उद्दालक प्रायश्चित्तं 114 व्रात्यस्तोमविधि 114 संस्का रेषु चान्द्रमानावश्यकता 115 दण्ड लक्षणं 115 अजिन निर्णयं 116 मेखला निर्णयं 116 यज्ञोपवीत निर्णयं 117 उपवीतादि विनष्टे कर्तव्यं 117 अहतवस्त्र निर्णयं 117 द्विजशब्दार्धमु 118 उपवीतादि सम्भार सम्भरणं 118 माणवकस्य पवनविधि 119 शरावेकेश ग्रहणावश्यकता 120 कुमार भोजन निर्णयं तल्लितो भोजन निर्णयं 120 120 ब्रह्मचारुलकु नान्दी भोजन निर्णयं कुमारोपवेशव निर्णयं 121 उपनयनमुलो यज्ञोपवीत कालनिर्णयं अश्मस्पर्श नावश्यकता आचार्य शिष्याभ्यां उभाभ्यामपि मन्त्रोच्छारणस्य कर्तव्यं मुहूर्तसमये कर्तव्य निर्णयं 122 123 123 124 124 उपनयन विवरणमु उपनयनानन्तरं आचारशिक्षा 30 125 सदस्यलक्षणं परिषल्लक्षणं 125 126 अध्यापन प्रकारः 126 अध्ययन प्रकारः 127 ब्रह्मञ्जलि लक्षणं अग्न्यादित्ययोरुवस्थापं 127 अग्निहॆूत्र शब्दनिर्वचनं 128 अग्निहॆूत्रादिना मुपनयनाग्नि मूलकत्वं 128 उपवीतस्य भिक्षाचरणविधि 129 भिक्षायाः प्रतिग्रहेदोषाभावः 130 ब्राह्मचारिधर्माः 131 गुरुणा शिष्यस्य रक्षणीयत्वं 133 पञ्चपितरः 133 मूकादीना उपनयन क्रमः 134 नित्यस्नान हीने प्रायश्चित्तं 134 सन्ध्योपासनहीने प्रायश्चित्तं 135 तर्पणीहीने प्रायश्चित्तं 135 ब्रह्मयज्ञहीने प्रायश्चित्तं 135 समिद्दामेहीन प्रायश्चित्तं 136 दिनत्रये स्नानादौ हीने प्रायश्चित्तं 136 सप्तरात्रा हीने प्रायश्चित्तं 136 अवकीर्ण प्रायश्चित्तं 137 उपवीतहीने प्रायश्चित्तं 138 पुनरुवनयन निमित्तानि 138 पुनरुपनयन विधि 138 पुनरुवनयनं कर्तुमशक्तस्यविधि उपनयने अङ्कुरारोपण निर्णयं 139 उपनयने नान्दीमुख निर्णयं 139 140 उपनयन विवरणमु श्री लक्ष्मी हयग्रीवायनम- उपनयन विवरणमु इष्टदेवताप्रार्थन ज्ञानानन्द मयं देवं निर्मल स्पटिकाकृतिं आधारं सर्व विद्यानां हयग्रीव मुपास्महे. ॐकार लक्षित महोूमय सन्नखांशुं नक्षत्र पूजित सहस्र दळाम्फ्री युग्मं मोदावहादि कमठायित गुल्फदेशं लक्ष्मीहयानन महं शरणं प्रपद्ये भद्रस्मरे षुधि विलास मनोज्ञ जङ्घं गव्यद्विपामल शिरोरुचि हारिजानुं वश्याम राशित कटाक्षरमार्चितोरुं लक्ष्मीहयानन महं शरणं प्रपद्ये तेजोम्बुदाम्बर विडम्बि नितम्ब बिम्बं हर्याशय द्युति भर स्पृगुदार नाभिं 1 2 यष्टिस्फुरनस्मणि मयूख धुनी वळीकं लक्ष्मीहयानन महं शरणं प्रपद्ये 3 ग्रीवालमंशु रसभास दुरोजभागं वाचाविदूर रुचिवत्स विशाल वत्सं यक्षेश रत्नसजुगुप्स सुरत्न कण्ठं लक्ष्मीहयानन महं शरणं प्रपद्ये विश्व प्रवञ्च रुगुदञ्चन चुञ्चुबाहुं ष्ण प्रत्युपेत कृपदार्ध रुगर्धचक्रं वेदान्त सद्रसज हस्तग हंस शङ्खं लक्ष्मीहयानन महं शरणं प्रपद्ये 4 5 31 उपनयन विवरणमु मध्वादि दैत्य रुधिराप्तल सद्गतेतं ह्यन्तर्मुखानस सकङ्कण कञ्जहस्तं मेधासुधाम्बुधि जपेन विशोभनोष्टं लक्ष्मीहयानन महं शरणं प्रपद्ये 6 धान्तर्वन स्फुरित कुन्द विभेद दन्तं प्रस्फीद वागमृत कीर्ति पटीर सालं ज्ञान्तर्वनी सुरभित श्रुतिलोलनासं लक्ष्मीहयानन महं शरणं प्रपद्ये प्रज्ञान सिन्धु कचराप्त दरश्रुतीन्द्रं यज्ञाशनावन चणारुण नेत्रयुग्मं च्छद्मातिगामृत मयूखविशाल फालं लक्ष्मीहयानन महं शरणं प्रपद्ये स्वाधीन पद्म मधुमत्त विशेषमौळिं हार्द स्फुरदृगण कैतव रत्नकूटं ॐकार पञ्जर विकार हरि प्रकाशं लक्ष्मीहयानन महं शरणं प्रपद्ये गुरु प्रार्धन 7 8 9 श्रीलक्ष्मी वल्लभारम्भं विखनोमुनिमध्यमां अस्मदाचार्य पर्यन्तां वन्दे गुरुपरम्पराम् ॥ अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवेनमः गुरुर्र्बह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवेनमः 32 उपनयन विवरणमु, उपनयन विवरण ग्रन्थावश्यकता 33 उत्तम ब्रह्मचर्यमु उत्तम गृहस्थाश्रममुनकु कारणमगुनु. अन्दु ब्रह्मचर्यमुनकु वेदाध्ययनमु, गुरुकुल वासमु, क्रमशिक्षण अवश्यकमुलु. ब्रह्मचर्य दीक्षकै गुरुवु दग्गर चेर्चुट उपनयनमु. जीवुनकु प्रधानमैन संस्कारमुललो उपनयन विवाहमुलु रॆण्डु. उपनयनमु गर्भाष्टममु अनगा गर्भमुन बडिनदि मॊदलु एडु संवत्सरमुलु निण्डि ऎनिमिदि संवत्सरमुलु निण्डुलोपल अनि अर्धमु. गुरुकुलमुन तॊलुत कॊन्तकालमु देहमुनकु, मनस्सुनकु शुचित्वमु नार्जिञ्चुकॊनु साधनमुलु नेर्पबडुनु. “उपनय गुरुश्शिष्यं शिक्षयेत् शौचमादित ः” मनुस्मृति. इन्दु ब्रह्मचारि स्नानसन्ध्याद्यनुष्ठानमुलु सक्रममुगा निर्वर्तिञ्चुट, गुरु शुश्रूष, गृह कृत्यमुलकु कावलसिन पनुलन्नियु नेर्चुकॊनुनु. वेदाध्ययनमुन कुपकरिञ्चु वेदाङ्गमुलु, व्याकरणादि शास्त्रमुलनु नेर्चुकॊनुनु. पूर्वमु उपनयन संस्कारमुनकु चाल प्राधान्यमु इच्चि अन्दरु श्रद्धगा आचरिञ्चॆडिवारु. कालक्रममुन कॊन्नि मार्पुलु जरिगि अदि मुद्दु मुच्चटगा ऒक म्रॊक्कु तीर्चुकॊनुटगा मारिनदि. इन्दलि विषयमु संस्कृत भाषलो युण्डि प्रजलकु बोधपडकुण्डुटये दीनिकि कारणमु. प्राचीन कालमुन संस्कृतमु जगद्भाषगा युण्डॆडिदि. कावुन अपुडन्दरिकिनि विषयमु बोधपडुचुण्डॆडिदि. इप्पुडु दानिनि तॆलुगु मुन्नगु भाषललो अनुवादमु चेसिकॊनुट मञ्चिदि. आङ्ग्लमु, जर्मनुभाष, फ्रॆञ्चि भाष मुन्नगु पाश्चात्य भाषललोनिकि आनुवादमु चेसि आया देशमुलवारु उनयनय संस्कारमुलु पॊन्दुचुण्डुट कूड प्रस्तुतमु जरुगुचुन्न विषयमे! मन गुरु पूजललो कूड पाश्चात्युलु उपनयन संस्कारमु पॊन्दुट चूचुचुन्नामु. उपनयन विवरणमु. 34 ब्रह्मचर्याश्रम समयमुन वीरिकि गुर्तिम्पुगा (यूनिफारं) निर्धिष्टमैन वेषभाषलु चॆप्पबडियुन्नवि. कौपीनमु, गूडकट्टु, चेतिलो दण्डमु, शिखाधारण, नडुमुकु पटाका मेखला (बॆल्टु), यज्ञोपवीतमु, अजिनं, उत्तरीयमु मुख्यमैन लक्षणमुलु. इप्पटिवरकु उनयनय संस्कारमुनु गुरिञ्चि मुद्रिञ्चिन पुस्तकमुल प्रान्तीय आचारमुलकु सम्बन्धिञ्चिन विषयमुलनु मात्रमे संस्कृत भाषलो मुद्रिञ्चियुन्नारु. वानिलो मुहूर्त विषयमुलु, धर्मशास्त्र विषयमुलु विशेषिञ्चि चॆप्पनन्दुवलन शास्त्र विषयमु अवगाहन चेसिकॊनलेनिवारु विविध रकमुलुगा ऎवरिकि तोचिनट्लु वारु चेयुटवलन शास्त्रमुनकु हानि जरुगुटयेगाक यजमानुलु सत्फलितमुलु पॊन्दलेकपोवुचुन्नारु. अन्दरू सुलभमुगा तॆलिसिकॊनुटकु वाडुक भाषयैन तॆलुगुलो उपनयन संस्कारमुनक कावलसिन मुहूर्त विषयमुलु, धर्म शास्त्र विषयमु, वेद भाष्यमुल ननुसरिं मन्त्र भावमुलु पॆद्दल सहकारमुलतो माकु अभिञ्चिन विषयमन्तयु ऒक्कचोट चेर्चि, उपनयन विवरण ग्रन्थमुगा मुद्रिञ्चिनामु. कावुन विज्ञुलु इन्दलि मञ्चिनि ग्रहिञ्चि दोषमुलनु सवरणचेसि तॆलिपिनचो पुनर्मुद्रणमुन मुद्रिञ्चगलवारमु. 24 बुधजन विधेय पराशरं रामकृष्णमाचार्युलुउपनयन विवरणमु जातकादि समानतन्त्र सङ्कल्प- (उपनयनेन सह जातकादि संस्कारकरणे) श्रीवैखानस सूत्रानुक्रमणिका द्वितीयभागेः 35 यजमानः प्रक्षाळित पाणिपादो द्विराचम्य पवित्रपाणिः पत्न्या कुमारेण सहासीनः प्राणानायम्य देश कालौ सङ्कीर्त्य, (शुभतिधौ) गोत्रस्य शर्मणः मम कुमारस्य कालातीत जात कर्मोत्तान नामकरणान्नप्राशन प्रवासागमन पिण्डवर्धन चौळ काख्य संस्कारान् उपनयनेन सह समान तन्त्रेण कर्मणा करिष्यमाण- तदादौ निर्विघ्नेन परिसमाप्त्यर्थं विष्वक्सेन पूजां करिष्ये. (अप उपस्पृश्य) विष्वक्सेनाराधनं पुण्याहञ्च कृत्वा. परिषत्प्रर्थना श्रीवैखानस सूत्रानुक्रमणिका, द्वितीयभागे :- कांस्य पात्रे तण्डुल ताम्बूल सहित दक्षिणाङ्गृहीत्वा, तिष्ठन्। ॐ नमस्सदसे नमस्सदस्पतये नमस्सखीनां पुरो गाणां चक्षुषे नमो दिवे नमः पृधिवै सप्रध सभां मे गोपाय येच सभ्या स्सभा सदः तानिन्द्रियावतः कुरु सर्व मायु रुपासतां। समस्त संवत्सरमवाप्ति हेतवः समृद्धि तापत्कुल धूमकेतवः अपार संसार समुद्र सेतवः पुनन्तु मां ब्राह्मण पाद पांसवः आ पदन ध्वान्त सहस्र भानवः समीहितार्थार्पण काम धेनवः॥ समस्त तीर्थाम्बु पवित्र मूर्तयोः रक्षन्तु मां ब्राह्मण पाद पांसवः अशेषे हे परिषत् मदीयां विज्ञापनां समा धानात्समा कर्ण्य मत्समर्पितां यधाशक्ति परिषद्दक्षिणां यधोक्त परिषद्धक्षिणामिव स्वीकृत मा मुद्धर गोत्रस्य शर्मणः मम कुमारस्य जनन प्रभृत्येतत् क्षण पर्यन्तं मध्य वर्तिनि काले शूद्रादि स्त्री स्तन्यपान रजस्वलास्पर्शन अभक्ष्य भक्षण अपेय पानादिना मुख्यकाले कर्तव्यानां जातकर्मोत्थान नाम करणान्नप्राशन प्रवासागमन पिण्ड वर्धन चौलाख्य संस्काराणां कालाति क्रमणेन अमन्त्रक करणेन अनुपनीति धर्माणां लोपेन योदोष स्समजनि तद्दोष परिहार द्वारा तत्सं स्कार पूर्वकं उपनयन कर्माचरण योग्यता सिद्ध्यर्थं. एकविध प्रायश्चित्तं निर्णय उपदिश्य मामनु गृहण, (प्रतिवचनं) अस्य (गोत्रस्य शर्मणः) तव कुमारस्य जनन प्रभृति एतत् क्षण पर्यन्तं मध्यवर्तिनि उपनयन विवरणमु. 36 काले शूद्रादि स्त्री स्तन्यपान रजस्वला स्पर्शन अभक्ष्य भक्षण अपेय पानादिना मुख्यकाले कर्तव्यानां जात कर्मोत्थान नामकरणान्नप्राशन प्रवासागमन पिण्डवर्धन चौलाख्य संस्काराणां कालातिक्रमणेन अमन्त्रक करणेन अनुपनीत धर्माणां लोपेन च योदोषः समजनि तद्दोष परिहाराय प्राजा पत्यादि कृच्छ प्रतिनिधित्वेन यथाशक्ति हिरण्यदाने कृतेसति त्वदुक्त निमित्त सम्भावित सकल दोष निवृत्ति द्वारा जातकादि चौळकान्त संस्कार पूर्वक मुपनयन संस्कारं कर्तुंयोग्यता सिद्धिर्भवति इति परिषदनुज्ञातः कृच्छ प्रत्याम्नाय दान विधि प्राणानायम्य, (शुभतिधौ) प्राजापत्यादि कृच्छ प्रत्याम्नाय यधाशक्ति हिरण्यदानं हॆूमद्रव्य दानञ्च करिष्ये. (1) स्वर्णं पवित्र ममलं स्वर्णं पाप प्रणाशनं। यस्मात्तस्माच्छिवं मे स्यादत श्शान्तिं प्रयच्छमे ॥ स्वर्ण कृच्छ प्रत्याम्नाय यधाशक्ति हिरण्यं श्रीमहा विष्णु प्रीतिङ्कामय मान- श्री महाविष्णु स्वरूपाय यजुश्शाखाध्यायिने… गोत्राय… शर्मणे प्रति ग्रहीत्रे तुभ्यं… गोत्रः… शर्मा अहं सम्प्रददे, इदं नमम, (सर्वत्रैवं) (2) कामधेनो स्समुद्भूतं सर्वक्रतु सुसाधनं। देवाना माज्य माहारो ह्यत श्शान्तिं प्रयच्छमे॥ आज्यकृच्छ प्रत्याम्नाय यधाशक्ति हिरण्यं श्रीमहा विष्णुप्रीतिं कामयमान…. (3) धन्यं करोति दातारं इहलोके परत्र शास्त्रं ऒक यस्मात्तस्माच्छिवं मे स्यादतश्शान्तिं प्रयच्छमे॥ धान्य कृच्छ प्रत्याम्नाय यधाशक्ति हिरण्यं श्रीमहविष्णु प्रीतिं कामयमानः… महानद्यव गा हेन सद्यः पापं प्रणश्यति॥ (4) तस्मान्महानदी स्नानं अतःशान्तिं प्रयच्छमे॥ स्नानकृच्छ प्रत्याम्नाय यधाशक्ति हिरण्यं श्रीमहविष्णु प्रीतिं कामयमानः… उपनयन विवरणमु (5) 2737 हॆूमद्रव्य दानं :- षष्टि प्रस्थपरिमितं धान्यं त्रिंशत्प्रस्थ परिमितं घृतं च प्रतिमासं प्रत्यब्दञ्च यावत्कालं समूह्य तत्सर्वं अधवा तन्मूल्यं हिरण्यं वाश्रीमहाविष्णुप्रीतिं… कृच्छाचरणं कृत्वा! अनेक कृच्छा चरणेन एनं कुमारं जातकर्मोत्थान नामकरणान्नि प्राशन प्रवासागमन पिण्डवर्धन चौळोपनयन कर्मभिः संस्कर्तुं अधिकार सम्पद स्वैति भवन्तो ब्रुवन्तु (प्रति) अधिकार सम्पदस्तु. यन्.बि.: उपनयेन सहक्रियमाणे चौळ संस्कारे मन्त्रवद्वपनं चौळ एव. उपनयनाङ्ग वपसन्तु मन्त्रेण दर्भच्छेदनत- पर्याप्तं. उपनयन विधि (वैखानसानां) ड युञ्जार्गोविट्चरावा वुपनयनविधा वश्म दर्भक्षुरादीन् मौञ्जीयज्ञोपवीताजिन वसनयुगा पूप लाजाम्बुकूर्चान्। पालाशेध्मानि दण्डाक्षत कुसुम सुगन्दाज्य धूपा र्घ्यदीपान्- भिक्षा पात्रं हिरण्यं फलमपिच चरुं वस्त्रताम्बूलमुख्यं॥ भावमु– गोमयमु, शरावमु रायि, दर्भलु, कत्ति, मौञ्जी, यज्ञोपवीतं, अजिनं, वस्त्रमुलु, अपूपमु, पेलालु, नीरु, कूर्चलु, मोदुग समिधलु, दण्डमु, अक्षतलु, पूलु, गन्धमु, नॆय्यि, अगरवत्तुलु, कर्पूरमु, भिक्षापात्र, पळ्ळु, अन्नं, ताम्बूलमुलु, तुळ्ळु मॊदलैन सम्भारमुलनु, विष्वक्सेन पूज, पुण्याहमु, आघारमु, अन्तहॆूममुलकु कावलसिन सम्भारमुलनु समकूर्चुकॊनवलॆनु. जातकादि संस्कारमुलतो कूड कलिपि उपनयमु चेसिनचो यजमानि भार्यनु, कुमारुनि कूड तनकु कुडिवैपुन कूर्चण्ड बॆट्टुकॊनि रॆण्डुसार्लु आचमनं, मूडुसार्लु प्राणामायं चेयवलॆनु. सङ्कल्पमु चॆप्पि… शुभ तिधौ… गोत्रस्य… शर्मणः मम कुमारस्य कालातीत जातकर्म उत्थान नामकरण अन्नप्राशन प्रवासागमन पिण्डवर्धन चौलकाख्य संस्कारान् उपनयनेन सह समान तन्त्रेण कर्मणा संस्करिष्यमाणः तदादौ निर्विघ्नेन परिसमास्त्यर्धं विष्वक्सेन पूजां करिष्ये. अनि चॆप्पि विष्वक्सेन पूज, पुण्याहं, आघारं चेसि जातकादि चालान्त संस्कारमुलु सप्रायश्चित्तमुगा चेयवलॆनु. तरुवात उपनयन विधि चेयवलॆनु. उपनयनमुनकु पूर्व दिनमुन नान्दीमुखमु प्रतिसरबन्धनमु, अङ्कुरार्पणचेयवलॆनु. उपनयन दिनमुन. गन्धपुष्पादुलचे अलङ्करिञ्चिन कुमारुनि तन कुडि चेति वैपु कूर्चुण्ड उपनयन विवरणमु 38 बॆट्टु कॊनि भार्यतो कूड आचमन, प्राणायाममुलु चेयवलॆनु. सङ्कल्पमु चॆप्पि .. शुभ तिधौ.. गोत्रस्य.. शर्मणः मम कुमारस्य उपनयनाख्यं कर्म करिष्ये अनिचॆप्पि विष्वक्सेन पूज, पुण्याहं चेयवलॆनु. आमारं इध्महॆूमान्तमुचेसि आपवलॆनु. अग्निहोत्र स्धण्डलमुनकु वायुव्य भागमुन उत्तराग्रमुलुगा दर्भलु परचिवानिपै उपनयन सम्भारमुलनु उञ्चि. " सञ्चत्वेजग्मु" मन्त्रमुचेत वानिनि प्रोक्षिञ्चवलॆनु. “ॐ सञ्चत्वेजग्मुर्गिर इन्द्र पूर्वी र्वैश्वानराय नृतमायजुह्वीः। उतोनु कृत्वियाना न्नृवाहसा॥" नेतितो प्रजापतयेस्वाहा, इन्द्रायस्वाहा मॊदलु आघारशेषं वैष्णवां तमु वरकु हॆूममु चेयवलॆनु. अग्निकि नैऋति भागमुन वड्लुपोसि दानिपै पीट, तुण्डुवेसि, वानिपै गन्धमाल्यादुलचेत अलङ्करिम्पबडिन कुमारुनि तूर्पुमुखमुगा कूर्चुण्डबॆट्टुवलॆनु. (वपनानन्तरं वड्लु तुण्डुमङ्गलिकि इव्ववलॆनु). तल्लिगानि ऒक ब्रह्मचारिगानि गोमयमुतो कूडिन शरावमु पट्टुकॊनि कुमारुनिकि उत्तर प्रक्कन निलबडवलॆनु. तण्ड्रि कुमारुनि शिरस्सुपै तूर्पुअग्रमुलुगानु उत्तराग्रमुलुगानु युण्डुनट्लु रॆण्डु रॆण्डु दर्भलनु उञ्चि कत्तिनि पदुनुपॆट्टि प्रदक्षिण क्रममुगा तूर्पुनुण्डि नालुगु दिक्कुल यन्दु वॆण्ट्रुकलतो कूड दर्भलनु" इन्द्र शस्त्रं, यमशस्त्रं, वरुणशस्त्रं, कुबेर शस्त्रं, मन्त्रमुलचे कत्तिरिञ्चवलॆनु. आवॆण्ट्रुकलु दर्भलु शरावमुलो युञ्चवलॆनु. " इन्द्र शस्त्रं बाहुभ्यां तेन केशान्वापयामि। यमशास्त्रं बाहुभ्यां तेन केशान्वापयामि। वरुणशस्त्रं बाहुभ्यां तेन केशान्वापयामि। कुबेर शस्त्रं बाहुभ्यां तेन केशान्वापयामि। “येनाववत्सविता” मन्त्रमुतोक्षुरकुडु कनुबॊम्मलु, शिखनुवदलिशिरस्सुनु वपनमु चेयवलॆनु. चौलमुनन्दु गोत्र प्रवरानुसारमुगा ऋषुल सङ्ख्यनु बट्टि शिखलु पॆट्टवलॆनु. तारेयुलकु 3, पञ्चारेयुलकु 5 पॆट्टवलॆनु. (अनगा भार्गवुलकुमात्रमु 5, आत्रेयुलकु 3, गौतमुलकु 3, काश्यपुलकु 3, भारद्वाजुलकु 3, कौशिकुलकु 3 वाशिष्ठुलकु 1 मात्रमे शिखलु पॆट्टवलॆनु) चौलमुलो पॆट्टिन शिखलनु ऒकटि मात्रमु उञ्चि मिगिलिनवि उपनयनमुलो तीसिवेयवलॆनु. चौलमुकूड उ पनयमुतो कलिपि चेसिनचो उपनयनमु नन्दु दर्भलु मात्रमे कत्तिरिञ्चवलॆनु. येनाव पथ्सविता क्षुरेण सोमस्य राज्ञो वरुणस्यविद्वान् तेन ब्रह्मणो वपते उपनयन विवरणमु 39 दमस्यायुष्मान् जरदष्टिर्यधा सदयं (असौ) नारायणशर्मन्. यतुरेण मर्चयता सुपेशसा वज्र वपसि केशान्। शुन्धि शिरो मास्यायुः प्रमोषीः॥ (“असौ” पदमुनकु बदुलु कुमारुनि पेरु चॆप्पवलॆनु) शरावमुलोनि वॆण्ट्रुकलु दर्भलु गोमयमु. मेडि चॆट्टु क्रिन्दगानि, दर्भयुन्नचोटगानि, गोशाल यन्दुगानि, शुचि स्थलमुनन्दुगानि “इदमहममुष्य” मन्त्रमुतो युञ्चवलॆनु. “ इदमहममुष्य (नारायणस्य) अमुष्ययण्य(काश्यपस्य) पाप्मान मुप गूहाम्युत्तरो 2 सौ (केशवशर्मा) द्विषद्भ्यः” स्नानमु चेसिन कुमारुनि नान्दीमुखकलशमुलोनि नीटितो कूड स्नानमु चेयिञ्चुटगानि प्रोक्षण चेयुटगानि चेसि, पुण्याहजलमुतो कूड प्रोक्षण चेयवलॆनु. तनवयस्सु कुमारुलतो कूड वटुवुनु भोजनमु तिनिपिञ्चि तण्ड्रि तनकुडि चेतिवैपु कूर्चण्ड बॆट्टुकॊनवलॆनु. अग्निकि परिषेचन इच्चि आयुर्दादेवेति प्रधाहॆूमं, पञ्चवारुणं, व्याहृति पर्यन्तं हॆूमं चेयवलॆनु. अन्तःपरिषेचन इव्ववलॆनु. अदिते.. नुमन्यस्व। अनुमते_ नुमन्यस्वः सरस्वते नुमन्यस्व! देवसवितः प्रसुवः ॐ आयुर्दा अग्ने हविषोजु षाडो घृत प्रतीको घृतयोनिरेधि। घृतं पीत्वा मधुचारुगव्यं पितेव पुत्रमभि रक्षतादि मग्गि स्वाह॥ ॐ आयुर्दा देव जरसङ्गृणानो घृतप्रतीको घृतपृष्टो अग्ने! घृतं पिबन्नमृतं चारुगव्यं पितेव पुत्रं जरसेनयेमग्गं स्वाहा॥ ॐ इमम्मेवरुण श्रुधीहवमद्याच मृडय। त्वामवस्युराचके स्वाहा॥ ॐ तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहेडमानो वरुणे हभो ध्युरुशग्ं समान आयुः प्रमोषीः स्वाहा॥ ॐ त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडो वयासिसीष्ठाःः यजिष्णो वह्नितम श्शी शुचानो विश्वाद्वेषाग् ंसि प्रमुमुग्द्य स्मत्स्वाहा॥ ॐ सत्वन्नो अग्ने वमोभवो तीनेदिष्टो अस्याउषसोव्युपौ। अवयक्ष्यनो वरुणग्ं रराणो व्रीहिमृडीकग्ं सुहवोन एधिस्वाहाः॥ ॐ त्वमग्ने अयास्य यासन्मनसाहितः। अयासन् हव्यमूहिषे यानोदेहि भे षजग्गं स्वाहा! ॐ भूस्स्वाहा! ॐ भुवस्स्वाहा! ओग्ं सुवः स्वाहा! ॐ भूर्भुवस्सुवस्स्वाहा” अदिते 2 स्वमग्ं स्थाः। अनुमतेन्वन्ग्ंस्थाः। सरस्वतते 2 स्वमग्ंस्थाः॥ देवसवितः प्रासावीः" अग्निकि वायुव्य भागमुन उत्तराग्रमुलुगा दर्भलु परचि वानिपै ऒकरायिनि युञ्चि वटुवु यॊक्क कुडिकालि बॊटन व्रेलितो रायिनि स्पृशिञ्चुतू” आतिष्ठम मश्मानं” उपनयन विवरणमु 40 मन्त्रमु चॆप्पवलॆनु. (ब्रह्मचर्य स्थिरत्वमुनकु ईक्रिय यनि दीक्षितीयमुन युन्नदि.) ॐ आतिष्ठम मश्मान मश्मेव त्वग्ं स्थिरोभव अभितस्थि पृततन्यत स्सहस्व पृतनायतः॥ “ याअकृन्तन्” मन्त्रमुतो लोपलकौपीनमु पॆट्टि पैन वस्त्रमु धरिम्पचेयवलॆनु. “याअकृन्तन्नवयन् या अतन्वत याश्चदेवी रन्ता नभितो ददन्त तास्वा देवी र्जरसे संव्ययन्त्वा युष्मानिदं परिधत्स्व वासः। परिधत्त दत्त वाससैनग्ं शतायुषं कृणुत दीर्घमायुः बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राष्ट्र परिधात वाट। जराङ्गच्छासि परिधथ्स्ववासो भवा कृष्ठिना मभिशस्तिपावा। शतञ्च जीव शरदस्सुवर्चा रायश्चपोषमुप संव्ययस्व। “इयन्दुरुक्ता” मन्त्रमुतो मेखलमुनु मॊलचुट्टू मूडु चुट्लु प्रदक्षिणमु गा त्रिप्पि ऎडम भागमुन मुडि वेयवलॆनु. “इयन्दुरुक्ता त्परिबाधमाना शर्म वरूधं पुनतीन आगात् प्राणा पानाभ्यां बलमा भरन्ती प्रियादेवाग्ं सुभगा मेखलेयं। ऋतस्य गोष्ठी तपसः परस्पी घ्नती रक्षस्सह माना अरातीः। सानस्स मन्त मनु परीहि भद्रया भर्तारस्ते मेखले मारिषाम॥” “ परीदंवासो” मन्त्रमुतो उत्तरीयमुनु उपवीतमु वलॆ धरिम्प चेयवलॆनु. परीदं वासो अधिधास्स्वस्तये भूरापी नामभिशस्ति पावा। शतञ्चजीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन्न्!!” ऋषिचन्धो धिदेवतलनु चॆप्पि" यज्ञोपवीतं” मन्त्रमुतो कुडिचेतिनिपैकि लेपि यज्ञोपवीतमु धरिम्पचेयवलॆनु. यज्ञोपवीतमिति मन्त्रस्य ब्रह्म ऋषिः त्रिष्टुप् छन्दः त्रयोवेदा देवताः यज्ञोपवीतधारणे विनियोगःः " यज्ञोपवीतं परमं पवित्रं प्रजापते र्यत्सहजं पुरस्तात्। आयुष्यमग्र्यं प्रति मुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः त्वमस्मै प्रतिमुञ्चाम्यायुषा वर्चसा ब्रह्मवर्चसा चैन द्यज्ञोवीतं ददामिते॥” “ मित्रस्य चक्षुः” मन्त्रमुतो कृष्णाजिनमुनु उपवीतमु वलॆ धरिम्पचेयवलॆनु. " मित्रस्य चक्षु र्धरुणं बलीयस्ते जोयशस्वि स्धविरग्ं समिद्धम् । अनाहनस्यंवसनं जरिष्टु परीदं वाज्यजिनं दधेहं” (उत्तरीयमु, उपवीतमु, कृष्णाजिनमु, बॊड्डुवरकु व्रेलाडुनट्लु धरिञ्चवलॆनु. अनि सुन्दरयाजीय ग्रन्धमु नन्दु चॆप्पबडिनदि). " याअकृन्तन्, इयन्दुरुक्ता, परीदंवासो, यज्ञोपवीतं मित्रस्यचक्षु” मन्त्र मुलु वटुवु चेतकूड चॆप्पिञ्चवलॆनु. “इदं ब्रह्म पुनीमहे” मन्त्रमुतो धारण पवित्रमुलु तीसिकॊनि “ब्रह्मपुनातु” मन्त्रमुतो धरिम्पचेयवलॆनु. 66 उपनयन विवरणमु 41 विधि प्रकारमुगा समन्त्रकमुगा आचमनमु चेयिञ्चवलॆनु. “ऋग्वेदः प्रीणातु… हरये श्रीकृष्णायनमः” तरुवात तण्ड्रि प्राणायाममुचेसि सङ्कल्पमु चॆप्पि शुभतिधौ… गोत्रं.. शर्माणं एनं कुमारं उपनेष्ये, अनि सभलोनिसदस्सुलकु चॆप्पवलॆनु. वारु “उपनय” अनि प्रतिवचनं चॆप्पवलॆनु. उपनयन मुहूर्तमुनकु तण्ड्रि तनकुडिचेतितो वटुवु कुडि भुजमुनु, तन ऎडम चेतितो वटुवु यॊक्क ऎडम भुजमुनु ऒके सारि पट्टुकॊनि दग्गरकु तीसिकॊन वलॆनु. तनकु कुडिचेतिवैपु तूर्पुमुखमुगा कूर्चुन्न वटुवुनु ‘देवस्वत्वा” मन्त्रमुतो दग्गरकु तीसिकोवलॆनु. (“ उपसमीपं नयीत” नृ.वा. भा) “ देवस्यत्वा सवितुः प्रसवे … श्विनोर्बाहुभ्यां पूष्लो हस्ताभ्यांउपनये” “ आयुष्टेविश्वत” मन्त्रमुतो कुडिचेति हस्तमुनु पट्टुकॊनि ऎत्तवलॆनु." आयुष्टेविश्वतो दधदयमग्नि र्वरेण्यः पुनस्ते आयति परायक्ष्मग्ं सुवामिते” “अग्निष्टेहस्त" मन्त्रमुतो चेतिनि वदलवलॆनु. “अग्निप्टे हस्तमग्रभी थ्योमस्ते हस्तमग्रभीथ्सविताते हस्त मग्रभी ध्सरस्वतीते हस्तमग्रभी त्पूषाते हस्तमग्रभीत् बृहस्पतिस्ते हस्त मग्रभी न्मीत्रस्ते हस्तमग्रभी द्वरुणस्ते हस्तमग्रभी त्वष्टाते हस्त मग्र भीद्धाताते हस्तमग्रभी द्विष्णुस्ते हस्तमग्रभी त्प्रजापतिस्ते हस्तमग्रभीत् हस्तं गृष्णमि सवितात्वाभिरक्षतु। मित्र स्त्वमसि धर्मणाग्नि राचार्य स्तव देवेन सवित्रा प्रसूतो बृहस्पते र्र्बह्मचारीभव॥ (तण्ड्रि वचनं - वटुवु पेरु चॆप्पवलॆनु.) … शर्मन् अपोशान. (वटुवु प्रतिवचनं) अश्नामि" (तण्ड्रि) … शर्मन् समिध आधेहि। (वटुवु) आदधामि। (तण्ड्रि)… शर्मन् कर्मकुरु (वटुवु) करोमि (तण्ड्रि)… शर्मन् मादिवास्वाप्सीः (वटुवु) नस्वपिमि. (तण्ड्रि) शर्मन् क्षा चर्यं चर (वटुवु) चरामि (तण्ड्रि)…. शर्मन् सदारण्या त्समिध आहरोद कुम्भं.. (वटुवु) आहरामि. (तण्ड्रि)…. आचार्याधीनो वेदमधीष्व (वटुवु) आधीष्ये, तण्ड्रि वटुवु हृदयमुनु तनकुडि चेतितो स्पृशिञ्चुतू ईक्रिन्दि वाक्यमुलु चॆप्पवलॆनु. (तण्ड्रि) ममहृदये हृदयन्ते अस्तु. (वटुवु) तथास्तु. (तण्ड्रि) ममचित्तं चित्तेनान्वेहि। (वटुवु) अन्वेमि. (तण्ड्रि) ममवाचमेकमनाजुषस्व (वटुवु) जुषे (तण्ड्रि) बृहस्पतिस्त्वां नियुनक्तु मह्यं. (वटुवु) नियुनज्मि, (तण्ड्रि) मामेवानु सग्ं रभस्व, (वटुवु) सग्ंरभे, (तण्ड्रि) मयिचित्तानि सन्तुते, (वटुवु) तधा करोमि (तण्ड्रि) मयिसामिष्यमस्तुते, (वटुवु) तधाकरोमि, 6 उपनयन विवरणमु 42 (तण्ड्रि) मह्यं वाज्नियच्छतां, (वटुवु) नियच्चामि. (तण्ड्रि) प्राणानां ग्रन्धिरसि, (वटुवु) अस्मि, (तण्ड्रि) समाविस्रसः, (वटुवु) नविस्रंसामि. " भूर्भुवस्सुवः सुप्रजाः” मन्त्रमुनु “भूर बक्षुत्वादि" आरुमन्त्रमुलु वटुवु यॊक्क कुडिचॆवि नन्दु चॆप्पवलॆनु. असा शब्दमुनकु बदुलु वटुवु यॊक्क पेरु चॆप्पवलॆनु. “भूर्भुवस्सुवः सुप्रजाः प्रजया भूयासं, सुवीरो वीरै र्भूयासं, सुवर्चा वर्चसा भूयासं, सुपोषः पोषैर्भूयासं सुगृहोू गृहै र्भूयासं, सुपतिः पत्याभूयासं, सुमेधा मेधया भूयासं, सुब्रह्म ब्रह्मचारिभि र्भूयासं॥“भूर् बक्षुत्वाग्नौ पृधिव्यां वाचि ब्रह्मणि ददे (असौ)… शर्मन्। भुवो यजुष्टुत्वा वायवन्त रिक्षे प्राणे ब्रह्मणिददे.. शर्मन्। सुवस्साम सुत्वा सूर्येदिवि चक्षुषि प्राणे ब्रह्मणि ददे… शर्मन् इष्टुतस्ते येसानि… शर्मन्। अनलस्यते प्रियेसानि.. शर्मन् । इदं वत्स्यावः प्राण आयुषि वत्स्यावः प्राण आयुषिवस … शर्मन्- (इवि प्रधान मन्त्रमुलगुट वलन चॆविलो चॆप्पवलॆननि दीक्षितीयमुनयुन्नदि) अ मन्त्रकमुगा वटुवु यॊक्क कुडि हस्तमुनु अन्नि .. व्रेळ्ळुकलिपि पट्टु कॊनवलॆनु. “अग्निरायुस्मान्” ऐदु मन्त्रमुलतो चिटिकिन व्रेलु मॊदलुकॊनि अनिव्रेळ्ळु ऒक्कॊक्कटिगा विडुवलॆनु. अग्निरायुष्मान् सवनस्पतिभि रायुष्मान् तत्वायुषा युष्मन्तं करोमि। सोम आयुष्मान् सओधीभि रायुष्मान् तेन त्वायुषा? 2 युष्मन्तं करोमि यज्ञआयुष्मान् सदक्षिणाभिरायुष्मान् तेन त्वायुषारि 2 युष्मन्तङ्करोमि। ब्रह्मआयुष्मत्त द्र्भाह्मेणै रायु ष्मत्तेन त्वायुसा? युष्मन्तङ्करोमि। देवा आयुष्मं तस्ते अमृतेन पितर आयुष्मन्तस्ते स्वधया 22 युष्मन्तस्तेन त्वा युषा 2 युष्मन्तं करोमि। अग्निरायुष्मानिति हस्तं गृष्णत्येते वैदेवा आयुष्मन्तस्त एवास्मिन्नायुर्दधति सर्वमायुरेति। “आयुर्दा” मन्त्रमुनु कुडिचॆवियन्दुनु, “प्रतिष्ठवाया” मन्त्रमुनु ऎडमचॆवियन्दुनु पठिञ्चवलॆनु. (दीक्षितीये- आयुष्याभिवृद्ध्यर्धं दक्षिणे, स्वस्ध्यर्धं वामेच आयुर्दा अग्ने…..” “प्रतिष्ठवायावन्तरिक्षे सूर्येदिवि याग्ं स्वस्तिमग्निर्वायु स्सूर्यश्चन्द्रमाआपो नुसञ्चरन्ति ताग्स्वस्ति मनुसञ्चर… शर्मन् प्राण स्यब्रह्मचार्यभूः”॥ “स्वस्तिदेव” मन्त्रमुचे अग्निकि प्रदक्षिणमु, प्रणाममु चेयवलॆनु. “स्वस्ति देव सवित रहमनेनामुतो दृशमशीय” तण्ड्रि तनकु कुडिवैपुन वटुवुनु कूर्चुण्ड 2 उपनयन विवरणमु 43 बॆट्टुकॊनि, “ राष्ट्र भृद”अनु मन्त्रमुतो कूर्चनु ऊर्ध्वाग्रमुगायुण्डुनट्लु कुडिचेतिकि इव्ववलॆनु. (दीक्षितीये - ब्रह्मवर्चसादि धारणार्धं कूर्चधारणं) “राष्ट्र भदस्याचार्या सन्दीमात्वद्योषं” वटुवु आकूर्चनु आसनमुपै उ त्तराग्रमुगा युञ्चिदानिपै कूर्चुण्डवलॆनु. “शन्नोदेवी” मन्त्रमुचे वटुवुनु प्रोक्षिञ्चवलॆनु. “शन्नोदेवी रभिष्टय आपोभवन्तु पीतये शंयोरभि स्रवन्तुनः” अग्निकि परिषेचन इच्चि मूल हॆूमं व्याहृतिपर्यन्तं हॆूमं चेयवलॆन अदितेनुमन्यस्व, अनुमते सुमन्यस्व, सरस्वतेनुमन्यस्व, देवसवितः प्रसुव॥ प्रजापतेनत्वत् 2 भूस्स्वाहा4 (प्राजापत्यं) चित्तञ्चस्वाहा12 (जयाः), अग्निर्भूतानां 18 (अभ्यातानाः), ऋतासाट् 12 भूस्स्वाहा4, रास्त्रभृतः अदित्य स्वमग्ंस्धः, अनुमत्वेमग्गिंस्थाः, सरस्वतीन्वमग्गिंस्था देवसवितः प्रासावीः.” अदितिस्तेकक्ष्या” मन्त्रमुतो हतशेषाज्यमुनु आहुतिमात्रं वटुवुप्राशन चेयवलॆनु. (दीक्षितीये-मेधाजननार्धं हुतशेषभोजनं) अदि तिस्तेकक्ष्यां बध्नातु। वेदस्यानुवर्तवे। मेधायै श्रद्दायै। अनूक्तस्या निराकरनाय। ब्रह्मणे ब्रह्मवर्चसायः परीतमिन्द्रं ब्रह्मणा महान्तं! श्रोत्राय दर्मसि। यदैनं जरिमानयेत्। ज्योक्रोत्रे अधिजागर द्भाहुकक्ष्या। त्वयि मेधां त्वयिप्रजान्त्वय्यग्नि स्ते जोदधातु. त्वयिमेधां त्वयिप्रजां त्वयि सूर्योभाजो दधातु॥ वटुवुचे “योगे योगे तवस्तरं” मन्त्रं चॆप्पिञ्चुकु आचमनमु इव्ववलॆनु. “योगे योगे तवस्तरं वाजे वाजे हवामहे सखाय इन्द्रमूतये॥” वटुवुचे “शतमिन्नु” मन्त्रमु चॆप्पिञ्चुतु सूर्यनमस्कारं चेयिञ्चवलॆनु. “शतमिन्नुशरदो अन्तिदेवा यत्रानश्चक्रा जरसं तनूनां. पुत्रासो यत्र पितरो भवन्ति मानोमध्यारीरिषतायुर्गन्तोः॥” “अगन्त्रा समगन्मही” मन्त्रमुतो अग्निकि प्रदक्षिणमु चेयिञ्चवलॆनु. “अगन्त्रा समगन्महि प्रसुमृत्युं युयोतन अरिष्टासञ्चरेमहि स्वस्ति चरतादिह स्वस्त्यागृहेभ्यः। ब्रह्मचर्यमागा मुपमानयस्व ब्रह्म चारी भवानि”. तन कुडिचेति वैपुन कूर्चुन्न कुमारुनि शिरस्सुनु “शकायत्वा” मन्त्रमुतो स्पृशिञ्चवलॆनु. “शकायत्वापरिदधाम्यनं तकायत्वा परिचदाम्यखुरायत्वा परिददामि मखायत्वा परिददामि गदायत्वा परिददामि वशिन्यैत्वा परिददामि वैश्वानरायत्वा परिददामि अद्भ्यस्त्वा परिददामि ओषधीभ्यस्त्वा परिददामि उपनयन विवरणमु 44 वनस्पतिभ्यस्त्या परिददामि द्यावा पृधिवी भ्यां त्वापरिददामि सुभूतायत्वा परिददामि ब्रह्मवर्चसायत्वा परिददामि विश्वेभ्योदेवभ्यस्त्वा परिददामि सर्वाभ्यो देवताभ्यस्त्वा परिददामि॥" वटुवु गुरुवु (तण्ड्रि) यॊक्क कुडिपादमु कुडिचेतितोनु ऎडमपादमुनु ऎडमचेतितोनु पट्टुकॊनि नमस्करिञ्चि “अधीहिभो" अनि प्रार्धिञ्चवलॆनु. “अधीहिभो” " अधाहसावित्रीं भोअनुब्रूहि" अनि गुरुवु शिष्युनकु चॆप्पवलॆनु. अग्निकि दक्षिण वैपुन ऒक वस्त्रमु परचि बिय्यमु नुञ्चि दानिपै नालुगु तमलसाकुलयन्दु कूर्चलुगानि पवित्रमुलुगानि युञ्चि वानिपै गणमुख्युनि, सावित्र, गायत्री, सरस्वती आवाहन अर्चनचेसि आयामन्त्रमुलु वटुवुचे चॆप्पिञ्चि नमस्करिञ्चवलॆनु. “गणानां त्वा गणपतिग् ं हवामहे कविङ्कवीनामुपम श्रवस्तमं। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्रुण्वन्नूति भिस्सीदसादनं।” ॐ गणमुख्यमावाहयामि। “ओ जोसि सहॆूसि बलमसि भ्राजोसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरों” ॐ सावित्रीमावाहयामि. “ओमासश्चर्षणीधृतो विश्वेदेवास आगत दाश्वांसो दाशुष स्सुतं” ॐ गायत्रीमावाहयामि. “पावकानस्सरस्वती वाजे भिर्वाजिनीवती यज्ञ वष्टु धियावसुः “ॐ सरस्वती मावाहयामि. आसनादि उपचारमुलु चेसि निवेदन पॆट्टि सर्वोपचारमुलु समर्पिञ्चवलॆनु. आयामन्त्रमुलतो नमस्करिञ्चवलॆनु. गणानान्त्वा, ओजोसि, ओमा सश्चर्षणी, पावकान स्सरस्वती॥ सावित्रीमन्त्रमुनु, पच्च, अर्धश्च, व्यस्तां, समस्तां, भागमुलुगा विडदीसि वटुवु कुडिचॆवियन्दु उपदेशमु चेयवलॆनु. वटुवुचे चॆप्पिञ्चवलॆनु. मन्त्रो पदेश समयमुन वस्त्रमु आच्छादन चेयवलॆनु. गायत्र्या विश्वामित्र ऋषिः गायत्री छन्दः सावित्री देवता सावित्री जपे विनियोगः प्रणवस्य परब्रह्मऋषिः दैवी गायत्री छन्दः परमात्मादेवता सावित्री जपेविनियोगः। भूर्भुवस्सुवरिति व्याहृतीनां अत्रि भृगुकुत्सा ऋषयः गायत्र्यु ष्टिगनुष्टुभःछन्दांसि अग्नि वाय्वर्का देवताः सावित्री जपे विनियोगः। ॐ भूस्तत्यवितुर्वरेण्यं, ॐ भुवो भर्गोदेवस्यधीमहि, ओग्ं सुवः धियोयोनः प्रचोदयात्। ॐ भूर्भुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि, ओग्ं सुवः धियोयोनः प्रचोदयात्। ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियोयोनः प्रचोदयात्। (एतत् अध्ययनात् द्विजो भवति)1 उपनयन विवरणमु 45 सावित्री व्रतबन्धः आचमन, प्राणायाममुलचेसि सङ्कल्पमु चॆप्पवलॆनु…. गोत्रं… शर्माणं एनं माणवकं सावित्र व्रत बन्ध कर्मणा संस्करिष्यामि. (अपउपस्पृश्य) अदिते_नुमन्यस्व. अनुमते सुमन्यस्व, सरस्वतेनुमन्यस्व, देवसवितप्रसुव धातादुलु 16, सवित्रेकाण्डृषये, सदसस्पतिं, आदेवोयातु, अभिवृतं, सघानोदेव, विजनाच्यावा, विसुपर्णो, भगन्धियं, अनुसावित्री व्रत सूक्तमुनु तण्ड्रि स्वयमुगा नेतितो हॆूममु चेयवलॆनु. धाताददातु.. (16) सवित्रे काण्डऋषये स्वाहा। सदसस्पति मद्भुतं प्रतियमिद्रस्यकाम्यं। सनिम्मेदां मयासिषन्ग्ं स्वाहा॥ आदेवोयातु सविता सुरतो न्तरिक्ष प्रावहमानो अश्वैः हस्ते दधानो नर्या पुराणि निवेशयञ्च प्रसुवञ्च भूमस्वाह। अभिवृतं कृशनैर्विश्वरूपग्ं हिरण्य शम्यं यजतो बृहन्तं। आस्थाद्रधगं सविता चित्र भानुः कृष्णारजाग्न्नि तविषं दधानस्स्वाहा. समानो देवस्सविता सवायासाविषद्वसु पतिर्वसूनि। विश्रयमाणो अमतिमुरूचीं मर्तभोजन मधरास तेन स्वाहा॥ विजनान् च्यावा श्शितिपादो अख्यनदग्ं हिरण्यप्र उ ग्रम्महन्तः। शश्वद्धिश स्सवितुर्देवस्योप पस्थे विश्वा भुवनानि तस्थुः स्वाहा॥ विसुपर्णो अन्तरिक्षाण्यख्यद्ग भीर वेपा असुरस्सुनीधः क्वेदा नीग्ं सूर्यः कश्चिकेत कतमा न्द्याग्ं रश्मिरस्या ततान स्वाहा॥ भगन्धियं वाजयन्तः पुरन्दिं नराशग्ं सोग्ना स्पतिर्नो आव्यात्। आये वामस्य सङ्गथेरयीणां प्रियादेवस्य सवितुस्स्यामि स्वाहा।॥ “ अग्ने व्रतपते” ऐदु मन्त्रमुलु वटुवु चेत चॆप्पिञ्चुतु समिधलतो हॆूममु चेयिञ्चवलॆनु. अग्नेव्रतपते सावित्रव्रतं चरिष्यामि तच्छकेयन्तन्मे दाध्यतां तत्समृध्यतां तत्सावित्रव्रतं बन्धयामि स्वाहा॥ वायो व्रत पते सावित्र व्रतं चरिष्यामि तच्चकेय नन्मे राध्यतां तत्समृध्यतां तत्सावित्र व्रतं बन्धयामि स्वाहा इन्द्रव्रतपते सावित्र व्रतं चरिष्यामि तच्चकेयन्तन्मे राध्यतां तत्समृध्यतां तत्सावित्रव्रतं बन्धयामि स्वाहाः आदित्य व्रतपते सावित्र व्रतं चरिष्यामि तच्चकेयन्तन्मे राध्यतां तत्समृध्यतां तत्सावित्र व्रतं बन्धयामि स्वाहा॥ प्रतानां व्रतपते सावित्र व्रतं चरिष्यामि तच्चकेयन्तन्मेराध्यतां तत्समृध्यतां तत्सावित्रव्रतं बन्धयामि स्वाहा॥ तण्ड्रि व्याहृतुलतो नेयि हॆूममु चेयवलॆनु. ॐ भूस्स्वाहा। ॐ भुवस्स्वाहा! उपनयन विवरणमु 46 ओग्ं सुवस्स्वाहा! ॐ भूर्भुवस्सुववस्स्वाहा॥ एडु मोदुग समिधलु तीसिकॊनि नेतिलो मुञ्चि “अग्नयेसमिध” मॊदटि मन्त्रमुतो, 1., रॆण्डुव मन्त्रमुतो 2, मूडवमन्त्रमुतो 4 समिधलु हॆूममु चेयवलॆनु. प्रति मन्त्रमु वटुवुतो चॆप्पिञ्चि हॆूममु चेयिञ्चवलॆनु. 1. अग्नये समिध महार्षं बृमते जातवेदसे यधात्वमग्ने समिधा समिध्यस एवं मामायुषा वर्चसा सन्न्या मेधया प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा॥ 2. अग्नये समिधा वाहर्षं बृहते जातवेदसे यधात्वमग्ने समिध्भ्याग्ं समिध्यस एवं मामायुषा वर्चसा सन्न्या मेधया प्रजयापशुभिः ब्रह्म वर्चसेना न्नाध्येन समेधय स्वाहा॥ 3. अग्नये समिध आहर्षं बृहते जातवेदसे यधा । त्वमग्ने समिद्भि समिध्यस एवं मामायुषा वर्चसा सन्न्यामेधया प्रजयापशु भिः ब्रह्मवर्चसेना नाद्येन समेधयस्वाहा॥ अदितेन्वमग्गिंस्थाः, अनुमतेन्वमग्गिंस्थाः, सरस्वतेन्वमग्गिंः देवसवितप्रासावीः॥ “सूर्य एषते” मन्त्रमुचेत सूर्युनि दर्शिम्पचेयवलॆनु. “सूर्य एषते पुत्रस्तं तेपरिददामि। तच्चक्षुर्देवहितं पुरस्ताछ्छु क्रमुच्चरत्” ऎनिमिदि समिधल चेत नित्यमु सायन्त्रम उदयमु हॆूममु चेयुमु, अनि गुरुवु शिष्युनि आदेशिञ्चवलॆनु. समिदा धानहॆूममु नित्यमु चेयुदुनु. अनि शिष्युडु प्रतिज्ञचेसि समावर्तनमु वरकु चेयुचुण्डवलॆनु. समिदाधान प्रयोगः वटुवु आचमनं प्राणायममु चेसि, सङ्कल्पमु चॆप्पवलॆनु. श्रीमन्नारायण कैङ्कर्यरूपं प्रातः समिदाधानं करिष्ये. अपउपस्पृश्य, यधाहेति दक्षिणादि वेदिं परिमृज्य. यधायतद्वसवो गौर्यं चित्पदि षिता ममुञ्चता यजत्राः॥ एवात्व मस्मत्प्रमुञ्चा व्यग्हः प्रातार्यग्ने प्रतरान्न आयुः॥ अदिते.. नुमन्यस्व, अनु मते_ नुमन्यस्व, सरस्वतेनुमन्यस्व देव सवितः प्रसुव॥ 8 समिधलतो हॆूममु चेयवलॆनु. ॐ भूस्स्वाहा! ॐ भुवस्स्वाहा। ओग्ं सुवस्स्वाहा। ॐ भूर्भुवस्सुव स्स्वाहा! एषाते अग्ने समित्तया समिध्य स्व चाचप्यायस्व वर्धताञ्चते यज्ञपति राचप्यायतां वर्धिषी महिच वयमा चप्यायषी महि स्वाहा! मेधां मइन्द्रो ददातु मेधान्देवी सरस्वती, मेधां मे अश्विनौ देवा वाधत्तां पुष्कर स्रजा स्वाहाः अप्सरासुचया मेधा गन्धर्वेषुच उपनयन विवरणमु 47 यन्मनः दैवीमेधा मनुष्यजा सामाम्मेधा सुरभि र्जुषताग्ं स्वाहा! आमाम्मेधा सुरभि र्विश्वरूपा हिरण्यवर्णा जगती जगम्या। ऊर्जस्वती पयसा पिन्वमाना सामाम्मेधा सुप्रतीका जुषताग् स्वाहा यधाहेति पूर्ववत् परिमृज्य अन्तः परिषेकं कृत्वा अदिते स्वयग्ंस्थाः, अनुमते स्वमग्गिंस्थाः सरस्वते स्वमग्गिंस्थाः देवसवित प्रासावीः " भूतिस्माते” मन्त्रमुतो भस्ममुतीसिकॊनि ललाट, हिक्कच बाहु, कण्ठमुलन्दु आदित्यस्सोमोनमः” मन्त्रमुचे ऊर्ध्वाग्रमुगा बॊट्टु पॆट्टुकॊनवलॆनु. “भूतिस्मातेलभते नित्यग्ं सर्वयज्ञकृतं भवेत् अग्निमारुतयोर्भूतिः “1” आदित्यस्सोमोनमः त्र्यायुषं जमदग्नेः कश्यपस्य त्रायुषं, यद्देवानां त्रायुषं तने अस्तुत्रायुषं दीर्घायुत्वाय बलाय शताय शतञ्च वर्चसे त्रायुषं “आपोहिष्ठा” मन्त्रमुचे प्रोक्षण चेसिकॊनवलॆनु. आपोहिष्टामयोभुवः… आपोजनयधाचनः। “यत्ते अग्ने ” इत्यग्निं “उद्वयं” इत्यादित्यञ्च उपतिष्टेत! यत्ते अग्ने तेजस्ते नाहं तेजस्वी भूयासं। यत्ते अग्ने वर्चस्ते नाहं वर्चस्वी भूयासं। यत्ते अग्ने हरिस्ते नाहग्ं हरस्वी भूयासं। मयिमेधां मयिप्रजां मय्यग्निस्ते जोदधातु मयिमेधां मयिप्रजां मयीन्द्र इन्द्रियं दधातु। मयि मेधां मयिप्रजां मयि सूर्यो भ्राजोदधातु। “उद्वयं तमसः”… समावर्तनमु वरकु उदयं सायन्त्रं ई विधमुगा हॆूममु चेयुचण्डवलॆनु. “अग्निष्ट आयु” मन्त्रमु चॆप्पिञ्चुतू गुरुवु शिष्युनकु दण्डमु इव्ववलॆनु. “अग्निष्ट आयुः प्रतरां दधात्वग्निष्टे पुष्टिं प्रतरां कृणोतु। “इन्द्रो मरुद्भि” मन्त्रमु चॆप्पिञ्चुतू भिक्षा पात्रनु इव्ववलॆनु. " इन्द्रो मरुद्भिरु दाकृणोत्वादित्यैस्ते वसुभि राददातु” तल्लि मुन्दुगा भिक्ष पॆट्टवलॆनु. कावुन कुमारुडु तल्लिपादमुलकु नमस्करिञ्चि भिक्षयडुगवलॆनु. “ भवति भिक्षान्देहि” तल्लि “ददामि” अनि भिक्षपॆट्टवलॆनु. भिक्षा पात्रतो अन्नमु पॆट्टवलॆनु. आ भिक्षनु गुरुवुगारिकि इव्ववलॆनु. गुरुवु “यस्यत” अनु मन्त्रमु चेत भिक्षतीसिकोवलॆनु. यस्यते प्रदम वास्यग्ं हरामस्तन्वा विश्वे अवन्तुदेवाः। तन्त्वा भ्रातर स्सुवृधो वर्धमान मनुजायन्तां बहवस्सुजातं। “ सुश्रव” मन्त्रमुतो गुरुवु भिक्षनु प्रोक्षिञ्चवलॆनु. सुश्रवस्सु श्रवसं माकुरुयधात्वग्ं सुश्रुव स्सुश्रवा अस्येव महग्ं सुश्र वस्सुश्रवा उपनयन विवरणमु 48 भूयासं यधात्वग्ं सुश्रव स्सुश्रवो देवानां निधिगोपो सेसेव महं ब्राह्मणानां ब्राह्मणो निधिगोपो भूय्यां,” अदिते.. सुमन्यस्व, अनुम नुनुमन्यस्व, सरससवती सुमन्यस्व, देवसवितः प्रसुवः भिक्षान्नमुनु पेलालु बूरॆलतो कलिपि मिन्दाहुतुलु हॆूमञ्चेयवलॆनु. यन्म आत्मनो मिन्दा भूदग्नि स्तत्पुन राहार्जातवेदा विचर्षणि स्वाहाः पुनरग्नि श्चक्षुरदा त्पुनरिन्द्रो बृहस्पतिः पुनर्मे अश्विनायुवं चक्षुराधत्त मक्ष्यो स्वाहाः अदिते स्वमग्गिं-, अनुमते स्वमग्गिंस्थाः सरस्वतेस्वमग्गिंस्थाः, देवसवितः प्रासावीः, अन्तहॆूममुचेसि महदाशीर्वचन चेयवलॆनु. नित्याग्नि हॆूत्रमुनु समिधारोपण चेसि मूडुरोजुलु उदयं, सायन्त्रं समिधा धान हॆूममु चेयुचु नाल्गवरोजुन आयग्नितो आघारमु चेसि सावित्र व्रत विसर्गमु प्राजापत्य व्रतबन्धमु चेयवलॆनु. ई विधमुगा चेयुटकु अवकाशमु लेनिवारु अन्त हॆूममु चेयक सावित्र व्रत विसर्गमु प्राजापत्य व्रतबन्धमु कूड पूर्ति चेसि अन्त हॆूममु चेयवलॆनु. अग्निकि उद्वासन चॆप्पक समिधा रोपण चेसि प्रतिरोजु उदयं सायन्त्रमु समिदाधा हॆूममु समावर्तनमु वरकु चेयुचुण्डवलॆनु. उपनयनमु रोजुन सायन्त्रमु वरकु मौनव्रतमु गायुण्डवलॆनु. आचार्युनकु गोदानमु इव्ववलॆनु. सायं सन्ध्यावन्दनमु तरुवात मौनव्रतमु वीडवलॆनु. सायं समिदाधान अनन्तरं भोजनमु चेयुनप्पुडु “ऋतं त्वासत्येन" मन्त्रमुतो अन्नमुनु परिषेचन चेसि ऊर्जस्करं” मन्त्रमुतो नीटिनि त्रागि “प्राणायस्वाहा ऐदु मन्त्रमुलतो प्राणाहुतुलु तीसुकॊनि भोजनमु चेयवलॆनु. “ अमृता पिधानमसि” मन्त्रमुतो नीटिनि त्रागि“रौरवे पुण्यनिलये” मन्त्रमुतो मिगिलिन नीटिनि विस्तरिकि कुडिवैपुन वदलवलॆनु. पादप्रक्षाळनानन्तरं आचमनं चेयवलॆनु. अप्पटि नुण्डि प्रतिरोजु उदयं सायन्त्रं सन्ध्यावन्दनमु समिदाधानहॆूममु चेयवलॆनु. देवर्षि पितृतर्पण, ब्रह्मयज्ञमु, काण्डऋषि तर्पण प्रतिरोजु चेयवलॆनु. सावित्र व्रत विसर्गः 66 उपनयनमु रोजुन सावित्र व्रत विसर्गमु, प्राजापत्य व्रतबन्धमु चेसिनचो उपनयनाग्नि यन्दे अन्त हॆूममु चेयक वीनिनि कूड चेयवलॆनु. (नाल्गव उपनयन विवरणमु 49 रोजुन चेसिनचो मरल विष्वक्सेन पूज अघोरमु चेसि चेयवलॆनु). आचमन, प्राणामायममुलु चेसि सङ्कल्पमु चॆप्पवलॆनु. शुभतिधौ.. गोत्रं… शर्माणं. एनङ्कुमारं सावित्र व्रतोत्सवर्जन कर्मणा संस्करिंष्यामि. (अप उपस्पृश्य) अदिते_ नुमन्यस्व, अनुमते सुमन्यस्व, सरस्वते सुमन्यस्व, देवसवितः प्रसुव. धाताददातु (16 मन्त्रमुलु ) सवित्रे काण्ड ऋषयेस्वाहा। सदसस्पति मद्भुतं… । आदेवोयातु…। अभिवृतं…. । सघानो…। विजनान्च्यावा… । विसुपर्णो….। भगन्धियं….J “ अग्नेव्रतपते” मन्त्रमुलु ऐदिण्टिनि वटुवुचे चॆप्पिञ्चुतू ऐदु समिधलु हॆूममु चेयिञ्चवलॆनु. अग्ने व्रतपते सावित्र व्रत मचारिषं तदशकं तन्मेराधि तत्समृध्यतां तत्सावित्रव्रतं विसर्जयामि स्वाहा। वायो व्रतपते सावित्र व्रतमचारिषं तदशकं तन्मेराधि तत्समृध्यतां तत्सावित्र व्रतं विसर्जयामि स्वाहा। इन्द्र व्रत पते सावित्र व्रत मचारिषं तदशकं तन्मेराधि तत्समृध्यतां तत्सावित्रव्रतं विसर्जयामि स्वाहा। आदित्य व्रतपते सावित्र व्रत मचारिषन्तदशकं तन्मेराधि तत्समृध्यतां तत्सावित्र व्रतं विसर्जयामिस्वाहाः व्रतानां व्रतपते सावित्र व्रतमचारिषं तदशकं तन्मेराधि तत्समृध्यतां तत्सावित्र व्रतं विसर्जयामि स्वाहाः गुरुवु स्वयमुगा व्याहृतुलतो नेतिनि हॆूममु चेयवलॆनु. ॐ भूस्स्वाहा। ॐ भुवस्स्वाहा। ओग्ं सुव स्स्वाहा! ॐ भूर्भु वस्सुवस्स्वाहा! अन्तः परिषेकं कुर्यात् अदि. स्वमग्ंस्थाः। अगुमते स्वमग्गां स्थाः, सरस्वते2 स्वमग्गिंस्थांः, देवसवितः प्रासावीः। पूर्वमु धरिञ्चिन मेखल, अजिन, दण्डमुलनु नीटिलो विसर्जिञ्चि, स्नानमु चेसि नूतन वस्त्रमुलु मेखल, अजिन, उत्तरीय, यज्ञोपवीतमुलु उ पनयमुलो वलॆ मन्त्रमुलतो धरिम्पचेयवलॆनु. पातयज्ञोपवीतमु विसर्जिञ्चवलॆनु. उत्तरीयमु आचार्युडु तीसिकॊनवलॆनु. आचमनमु चेसि तर्पण ब्रह्मयज्ञमु चेसिन शिष्युनि नीटितो प्रोक्षणचेयवलॆनु. तनकुडिचेतिवैपु कूर्चुण्ड बॆट्टुकॊनि प्राजापत्य व्रतमु आचरिम्पचेयवलॆनु. प्राजापत्य प्रवबन्धः आचमनमु, प्राणायाममु चेसि सङ्कल्पमु चॆप्पवलॆनु. शुभतिधौ… गोत्रं… शर्माणं एनं कुमारं प्राजापत्य व्रत बन्धेन कर्मणा संस्करिष्यामि (अप उ पस्पृश्य) शिष्युडु कूड अन्नि व्रत बन्धविसर्गमुलकु आचमनमु, प्राणायाममु उपनयन विवरणमु 50 सङ्कल्पमु चॆप्पि आचरिष्यामि अनि चॆप्पवलॆनु. अग्निकि परिषेचन इच्चि धातादुलु. प्रजापतये काण्ड ऋषये, सदसस्पतिं, प्रजापतेनत्वत्, रयीणाम्पतिं. प्रजापतेत्वं निधिपाः, तवेमे लोकाः, प्रजापतिं प्रथमं, योराश ईश, अनु प्राजापत्य सूक्तमुनुनेतितो हॆूममु चेयवलॆनु. अदिते 2 नुमन्यस्व अनुमतेलिनुमन्यस्व, सरस्वते सुमन्यस्व, देवसवितः प्रसुवः, धाताददातु (16 मन्त्रमुलु)… प्रजापतये काण्ड ऋषये स्वाहा सदस्पति मद्भुतं प्रियमिन्द्रस्य काम्यं। सनिम्मेधां मयासिषĀं स्वाहाः प्रजापतेन त्वदेतान्यनो विश्वाजातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयग्गं स्याम पतयोरयीणाग्ं स्वाहा रयीणां पतिं यजतं बृहन्तमस्मिन् भरेनृतमं वाजसातौ प्रजापतिं प्रथम जा मृतस्य यजामदेव मधिनो ब्रवीम स्वाहा! प्रजापते त्वं निधिपाः पुराणो देवानां पिताजनिता प्रजानां पति र्विश्वस्य जगतः परस्पा हविर्नो देव विहवेजुषस्व स्वाहा॥ तवेमे लोकाः प्रदिशोदिशश्च परावतो निवत उद्वतश्च प्रजापते विश्वसृज्जीव धन्य इदन्नोदेव प्रति हर्य हव्यग्ं स्वाहा॥ प्रजापतिं प्रथमं यज्ञयानां देवाना मग्र यजतं यजध्वं सनोददातु द्रविणग्ं सुवीर्यग्ं रायस्पोषं विष्यतु नाभिमस्मे स्वाहा॥ योरायीशे शतदाय उक्त्यो यः पशूनाग्ं रक्षिता विष्ठितानां प्रजापतिः प्रथमजाऋतस्य सहस्रधामा जुषताग्ं हविर्नः स्वाहाः॥ “अग्नेव्रतपते" ऐदुमन्त्रमुलु शिष्युनिचे चॆप्पिञ्चुतु समिधलु हॆूममुलु चेयिञ्चवलॆनु. अग्नेव्रतपते प्राजा पत्यव्रतं चरिष्यामि तच्चकेयं तन्मेराध्यतां तत्समृध्यतां तत्राजा पत्यव्रतं बन्धयामि स्वाहा॥ वायो व्रतपते प्राजापत्य व्रतं चरिष्यामि तच्छकेयं तन्मेराध्यतां तत्समृध्यतां तत्राजापत्य व्रतं बन्धयामि स्वाहा॥॥ इन्द्र व्रतपते प्राजापत्य व्रतं चरिष्यामि तच्चकेयं तन्मेराध्यतां तत्समृध्यतां तत्राजापत्यव्रतं बन्धयामि स्वाहा॥ आदित्य व्रतपते प्राजापत्यव्रतं चरिष्यामि तच्चकेयं तन्मेराध्यतां तत्समृध्यतां तत्राजा पत्य व्रतं बन्धयामि स्वाहा॥ व्रतानां व्रतपते प्राजापत्य व्रतञ्चरिष्यामि तच्चकेयन्तन्मे राध्यतां तत्समृध्यतां तत्राजापत्य व्रतं बन्धयामि स्वाहा गुरुवु स्वयमुगा नेतितो व्याहृतुलु हॆूममुचेसि अन्तःपरि षेचन इव्ववलॆनु ॐ भूस्स्वाहा, ॐ भुवस्स्वाहा, ओग्ं सुवस्स्वाहा, ॐ भूर्भुवस्सुव स्स्वाहा।॥ उपनयन विवरणमु 51 अदिते.. स्वमग्गिंस्ताः, अनुमते स्वमग्गांः, सरस्वते स्वमग्गिंः, देसवितः प्रासावीः, अन्त हॆूममु चेयवलॆनु. प्राजापत्य व्रतबन्धमु चेसिन वटुवु “प्राजापत्य ब्रह्मचारि” यनबडुनु. अक्षतलु नीटितो “प्रजापतिं काण्ड ऋषि तर्पयामि सदसस्पतिं तर्पयामि” अनितर्पण चेयवलॆनु. प्राजापत्य व्रताचरण समयमुन, यजुर् वेदमुनन्दु प्रथम पञ्चम, द्विती काण्डलु अध्ययनमु चेयवलॆनु. ब्रह्म यज्ञमु नन्दु ऋतञ्च सत्यं, देवकृतस्य, यन्मेगर्भे, तरत्समन्धी सूक्तमुलु पठिञ्चवलॆनु.

उपनयन - लग्नाष्टकमुलु श्री वैखानस सूत्रानुक्रमणिका, द्वितीय भागे– विशङ्कटाङ्के विहिताधिवासा! भर्तुर्भवाब्धि स्थलितैक तर्तुः पद्मोद्भवा पद्ममुखी प्रसन्ना! सदा कुमाराय शुभं तनोतु॥ लक्ष्मीपतिर्लब्धसमस्तकामो। लावण्य सिन्धुर्लघ भाव बन्धुः। आलिङ्गितोङ्गे रमया प्रकामं। सदा कुमाराय शुभं तनोतु ॥ त्रय्यन्त चूडामिव शेषशैल मेकोरि धितिष्ठन् भुवि वेङ्कटाख्यं। वैखानसानां कुलदैवतं सः सदा कुमाराय शुभं तनोतु॥ अभूत्वचिन्नाभि सरोजरूपा। त्व चिर्मुरारेः हृदयाब्जकोशात्। अण्डात्क्व त्सद्मदलाच्च योसौ। सदाकुमाराय शुभं तनोतु॥ 5. राजत्कर श्शङ्ख सुदर्शनाभ्यां व्याख्यान मुद्रा वरपुस्तकाभ्यां अब्जासना ना द्युषितो हयास्यः सदा कुमाराय शुभं तनोतु॥ अश्यर्चयन्ति प्रमुखे “गणानां” त्वेति शृतिज्ञयमुदार भावं। वैकुण्ठ सम्राड्गण मुख्य एष सदा कुमाराय शुभं तनोतु॥ 7. शमोदम स्सत्यमृतं तपश्च। श्रद्धाश्रुतं ब्राह्ममहीन मोजः। प्रज्ञाच मेधाच दया गुरूणां। सदा कुमाराय शुभं तनोतु॥ निरन्तराथीत चिरन्तनोक्ति, सन्तान सन्तान महीरुहाणां। आशीरमोघा विदुषा ममीषां। सदाकुमाराय शुभं तनोतु॥ रा 8. संस्कार रत्नाकरे– आ दौगणेश स्तदनु स्वयम्भू। स्ततोगिरीश स्त्रदनन्तरं हरिः। एते सदा देवगणा दिशन्तु। वटोश्चिरायुश्शुभकीर्ति विद्याः॥ 2. 3. 4. 5. 6. उपनयन विवरणमु. सुमेरु सौरत्न गिरीन्द्रनील। कैलास विन्ध्याचल हेम कूटाः सर्वेगिरीन्रा स्स ततं दिशस्तु। वटोश्चिरायु श्शुभकीर्ति विद्याः॥ गोदावरि सिन्धुमलापहारी । वेगावती नादवतीच कृष्णा! 52 नद्यस्समस्ता सृततं दिशस्तु वटोश्चिरायु शुभकीर्ति विद्याः॥ कृष्णाजिनं दर्भमयीच मौञ्जीबी पालाश दण्डः परिधानशाटी। यज्ञोपवीतञ्च दिशन्तु नित्यं। वटोश्चिरायु शुभकीर्ति विद्याः॥ ताम्बूल गन्दाक्षत पत्रषप्पु। दीपाङ्कु राशीर्वचनानि यानि। पुण्याह वाक्यानि दिशन्तु तानि। वटोश्चिरायु शुभकीर्ति विद्याः॥ मन्दार धात्रीरुह पारिजात। सन्तान कल्पद्रुम चन्दनानि। देवद्रुमाख्यानि दिशस्तु तानि। वटोश्चिरायु शुभकीर्ति विद्याः॥ जम्भारि वैश्यानर कालपुण्याः स्सरित्पति र्वायु कुभेर ईशाः एते सदा दिक्पतयो दिशन्तु। वटोश्चिरायु शुभकीर्ति विद्याः॥ ॐकार सव्याहृति मन्त्रमुद्राः। सावित्रि गायत्रि सरस्वती स्वराः चन्दांसि वेदाश्च दिशन्तु सर्वे! वटोश्चिरायु शुभकीर्ति विद्याः॥ वशिष्ठ जाबालि पराशरात्रि। वाधूल बोधायन जामदग्न्याः। भृग्वङ्गिरो गौतम काश्यपाश्च। वटोश्चिरायु शुभकीर्ति विद्याः॥ ताळपत्रग्रन्धे– 7. 8. 9. 1. 2. 3. 4. 5. 6. यज्ञोपवीतो कृतभोगिराजो गणाधिराजो गजराज वक्त्रः सुराधिराजार्चित पादपद्मा सदाकुमाराय शुभं करोतु॥ ऋतुर्वसन्त स्सुरभिस्सुधाच। वायुस्तधा दक्षिण नामधेयः। हरिर्हरिद्वर्ण हयो हरिश्चः सदाकुमाराय शुभं करोतु ॥ भानुस्त्रीलोकी तिलको तमाला। कस्तूरि कालङ्कृत मादधानः। पुष्पाणि शश्वत्सुरभीनिकामं। सदाकुमाराय शुभं करोतु॥ भास्वत्किरीटाङ्गद हारभूषा। सुवर्णवर्णा तुलितोपवासा। सरस्वती सर्व जनाभि वन्द्या। सदाकुमाराय शुभं करोतु॥ चिन्तामणिः कल्पमहीरुहाश्च। समस्त शैलाधिपति स्सुमेरुः। पम्पासरः स्थावर जङ्गमाश्च। सदाकुमाराय शुभं करोतु ॥ श्रद्धाचमेधाच यशश्च विद्या प्रज्ञाच बुद्धिश्च बलञ्च सम्पत् आयुष्यमारोग्य मतिश्चतेजः सदाकुमाराय शुभं करोतु॥ 7. उपनयन विवरणमु मासाश्च पक्षाश्च दिनानि वाराः राश्यर्क योगाः करणानि सम्यक् ग्रहाश्चवेधा रहितास्समस्ताः सदाकुमाराय शुभं करोतु॥ 8. नारायणो नारदगीयमानो। नागेन्द्रशायी नरकासुरारिः वेदान्तवेद्यो विधि जन्म हेतो। सदाकुमाराय शुभं करोतु॥ वटोराशीर्वादः श्री वैखानस सूत्रानु क्रमणिका-द्वितीय भागे- - 53 आयं कुमारः कृतोपनयन शुभकर्मा पुराणादिषु व्यास इव, व्याकरणेषु पाणिनि रिव, तर्केषु कणाद इव, पूर्वमीमांसा यां (भाट्ट प्रभाकरा विव उत्तर मीमांसायां) श्रीमद्भगवत्सर्व तन्त्र स्वतन्त्र श्री श्रीनिवास मखि वेदान्त देशिक इव, साङ्ख्यशास्त्रे कपिल इव, ज्योतिशास्त्रे बृहस्पतिरिव, न्यायदर्शने गौतम इव, बाहटे धन्वन्तरि 8व, काव्ये वाल्मीकि 8व, शुक इव, तत्त्वज्ञाने, भगवद्भक्ता प्रह्लाद इव, जलधि रिवाक्षोभ्यः, हिमवा निवा प्रकम्प्यः, सोम इव सौम्यः, मार्ताण्ड इव तेजस्वी, महाविष्णु 8व, महायशाः, कुबेर इव धनाढ्यः, पुरुहूत इव महसत्त्व, हरि श्चन्द्र इव सत्यवाक्, सौभरि रिव सन्तत सन्तन्यमान सन्तानः, मार्कॆण्डेय इव दीर्घायुः, सन्ततैकादशस्थान फलप्रदा नाभिमुख दिवाकर मुखारि शेष ग्रहानु कूल्य समृद्द निखिलमनोरधः, शारद पूर्णचन्द्र इवाह्लादकरः, यावज्जीव मरोगदृढ गात्रः, पूर्व पूर्वाधिक गुणोत्तर कळ्याण परम्परानिदान भूतश्च भूयादितितत्र भवन्तः श्रीमन्तो महान्तो नुगृहस्तु (1) अयं कुमारः अहरहरनुवेलं कर्तव्य प्रातःस्नान सन्ध्योपासन गायत्रीजप देवर्षि तर्पण ब्रह्मयज्ञ समिदा धान गुरुशुश्रूषा वेदानु वचना धीतावर्तन भैक्षचर्या गुरुनिवेदनादि स्वाश्रम धर्मनित्या सक्तो भूयादिति तत्र भवन्तः श्रीमन्तो महान्तोनु गृष्णान्तु (2) तुल्य कुल शील वयोवृत्त चातुर्यौ दार्य सौन्दर्यभक्ति श्रद्धा विनय दाक्ष्य दाक्षिण्यादि लक्षण लक्षित सकल भूषण भूषित मन्दहसित विकसित मुखारविन्द स्वच्छायानुवर्ति कन्यकामणि पाणि ग्रहणार्स्लो भूयादिति तत्रभवं तः श्रीमन्तो महान्तोनु गृष्णान्तु (3) सत्याह्येता अशिषस्सन्तु। समस्त सन्मङ्गळानि भवन्तु. उपनयन विवरणमु उपनयन चूर्णिक 54 ताळपत्र ग्रन्धे– स्वस्तिश्री मदखिल देवर्षि सन्मानित सदाचार विज्ञान प्रमाण कन्य, पवमानिनी गर्भशुक्तिमुक्तापलस्य, प्रचण्ड दोर्दण्डा खण्ड भीमखण्डित कौण्डिन्य पत्न्या मण्डला खण्डलानुजस्य, ऋग्यजु स्सामाधर्वणाद्यनन्त वेदवेदान्त मन्त्राध्ययन निरन्तर निवासितनितान्त मधुर सम्भाषणस्य, अनन्यत्रैलोक्य नायक समाक्रमण विक्रम पराक्रममोपक्रम विजृम्भमाण त्रिविक्रमस्य, कुन्दार विन्द मन्दार चन्दनेन्दु प्रभा भासुर श्वेतात पत्रस्य, नियम जल संयोजन निर्थाधिक्य परुष वैलोचनस्य, शाश्वत रसातल साम्राज्य प्रदायकस्य, लोकनायकस्य, सुवर्ण मौञ्जी दिव्यकौशेय कौपीनोत्तरीय शिखायज्ञोपवीतस्य, कुशपवित्र कमण्डलु पालाश दण्डधारण निजभक्ता पन्निवारणस्य, सर्वलोकोपकार दिव्यावतारस्य, स्वकीय पादाङ्गुष्ठाग्र सञ्जनित गङ्गा प्रवाह निर्धूत सकल पातक निवहस्य, श्रीमन्नारायणस्य, प्रसादेन वटोरुपन यन प्रारम्भ मुहूर्तः सुमुहूर्तो भूत्वालग्न हॆूराद्रे क्काण नवांश द्वादशांश त्रिंशांश त्रिंश दंशकाः निरन्तर मनुकूलाः सर्वेग्रहाः सुनक्षत्र श्शुभ एकादश स्थान फलदाः वरदास्सु प्रसन्ना सुमुहूर्ता भवन्तु. धृवन्तेराजा इत्यक्षतान् वटोश्शिरसि निक्षपेत्. श्लो॥ यदक्षर पदभ्रष्टं मात्राहीनन्तु यद्भवेत्। तत्सर्वं क्षम्यतान्देव नारायण नमोस्तुते॥ ॐ तत्सत् ब्रह्मार्पणमस्तु.सनयन विवरणमु उपनयनमुनु गूर्चि Dr. W. CALAND 38 55 (Professor of Sanskrit in the University of Utrecht) (The initiation to the study of the Veda Upanayana) Inspring in the fifth year reckoned from the time of conception, he hould initiate a member of the Brahmin-caste who is desirous ofspiritual stre, in the eighth year one who is desirous of long life. In the ninth, one ho is desirous of fortune. In the eleventh year after conception in summer, e should initiate a member of the Kshetriya-caste, in the twelveth year in utumn, a member of Vaisya-caste or until the sixteenth year has not assed for a Brahmin, until the twenty second for a kshatriya, until the wenty fourth for a Vaisya (so it is handed down). After that time has assed. They have lost their right of learning the Savitr-Verse. For these he Uddalaka penance (is prescribed). The Uddalaka penance is he subsists uring two months on barley gruel, during one month on fresh milk, on urdsof milk whey during half a month, during eight days on clarified butter, n alms given without asking during six days, during three days on water nd one day and night he fasts. Having either performed this rite or having erformed the final bath after a Horse sacrifice, or having performed a ratyastoma and then having again performed the Samskaras from the arbhadhana on wards, those who had lost their right of learning the Savitr- erse are purified and may be initiated, thus it is declared (in sacred lore). For a Brahmin the staff should be made of Palasa or bilva wood. should be of such length as to reach to the end of his hair, it should be vithout a flaw, smoothed from one end to the other, nor terrifying as a acrificial stake end not curved. The skin (which he has to wear as upper arment) should be taken from a black antelope and his girdle should be hade of munjagrass. For a Kshatriya, the staff should be made of nyagrodha-wood; eaching to his front, the skin is taken from the spotted deer and his girdle made of a bow-string. उपनयन विवरणमु 56 For a Vaisya the staff should be made of Udumbara wood, reaching to the end of his nose, the skin is taken from the he-goat, and his girdle made of hemp. For a Brahmin the following prescriptions prevail. The Savitre verse runs, Om Bhur Bhuvah Suvastat Savitur Varenyam etc. his restraining the breath is preceded by Om Bhur Bhuvah Suvastet Savitur Varenyam etc. followed by the manthras “water, light essence, amrta, brahmana, Bhur brhuvah suvar om” etc., tho vyahriti for him runs “om bhur bhuvah suvah swaha” the putting of fuel on the fire takes place of the (first) fuel stick with the mantra ‘To Agni the mighty Jatavedasa, I have brought a fuel - stick’ etc. of the second and third with the same mantra, where the singular “a fuel-stico” is replaced by the duel, of four (viz) the fourth, fifth, sixth and seventh) with the same mantra but now with the word “fuel sticks” in the plural. For a Kshtriya the following prescriptions prevail for him the savitr- verse runs ‘om bhur bhuvas tat savitur’ etc. his restraining the breath is proceeded by “om bhurbhuvas tat savitur” etc followed by ‘Lustre, light, essence" etc. as above, the Vyahriti for him runs “om bhur bhuvah swaha” and the putting of fuel sticks on the fire takes place of one (the first) with the mantra “To Agni… I have brought a fuel stick” etc. of the next two (The second and third with the same mantra with fuel sticks" in the fuel. For a Vaisya the following prescriptions prevail for him the savitr- verse runs, “om bhus tat savitur” etc. his restraining the breath is preceded by “om bhus tat savitur etc. followed by ‘fire, light, essence etc, as above for him the vyahriti runs ‘Om bhus swaha’ and the putting on of a single fuel-stick takes place with the mantra ‘To Agri… I have brought a fuel stick etc., On a day when the moon stands in conjunction with one of the following stars with prostapada, with hasta with Aswini with Anuradha with the former or the last of the two punarvasus or with mrgasiras or under any other naksatra which bears a name of the masculine gender he collects at he north-west of the fire on a layer of darbha-grass the following requists the sacred thread the skin; the girdle, an unwashed garment, the staff a platter a stone, fuel sticks darbha grass and what may be required further. उपनयन विवरणमु 57 He sprinkles them (with water) with the mantra “in these have come together” etc. Then having performed the aghara with clarified butter, he causes the boy who has rinsed his mouth and who is adorned with auspicious objects to sitdown south west from the fire. He then lays on his head two darbha grass stalks one north pointed the other east pointed cuts (with a razor) as the repeats the four mantras “Indra ( I take) the knife in my hands thereby I shave the hair. Yama I take etc. Varuna I take etc., Kuberal take the knife in my hands thereby I shave the hair from left to right at the four cardinal (points a part of the grass stalk together with some of the hairs and then shaves his head allround repeating the two mantras. The razor with which savitr knowingly has shaven some and varuna with that ye Brahmins shave his head that he may be long lived attaining old age this (boy) here (called) so and so”. If thow shavest to shaver the hire with the razor the wounding the well shaped, make the fact (of this boy) replacement, do not take away his life and taking care not to shave him beneath the collar bone. He should throw the hair cut the platter which has been provided with cow dung. If qaldness (is prescribed) he shaves him upto the nails of his toes leaving only the lock of hair on the crown of the head and the broues. Then the boy must bathe (viz. wash himself with the water preserved from the Nandimukka-sracha) and after he has sipped water, the performer of the rite causes the Brahmins to say their benedictions. Then he causes the boy after he has been fed (by his mother) to take his place at his right side. Having strewn grass around (the fire) he performs the chief oblations with clarified butter repeating the mantras “giving long life o Agni and giving long life of god” and then the five oblations to varuna followed by the Vyakr is. he mow with the mantra thread on his stone etc. causes him to touch with the great toe of his right foot the stone which has been laid down to the north west of the fire with the three mantras. The goddesses who cut who wove etc, he hands over to him (to put on) the garment with the two mantras. Here she has come to us etc. the girdle with the mantra. Thow hast put on his garment etc, the upper garment with the two mantras ‘The sacred thread is the highest purified the thread that in olden times was born with prajapati together put (it) on that grants long life, that is foremost auspicious. May the sacred thread be (to thee) strength and lustre. I fasten it on thee with long life and spiritual lustre. उपनयन विवरणमु. 58 I give thee this scared thread he gives him the scared thread with the mantra. The firm strong eye of mitra etc. he hands over to him the skin of theantelope. Then after he has made him sip water according to the rule and after he has obtained from those persons (viz. the Brahmins) who are present at the assembly, their authorization, he should take hold of the arms of the boy who sits with his face directed to the east, to the north (of the fire) whilst he himself similarly is turned to the east, and take him unto himself repeating the mantra. At the impulse of the god savitr I take thee unto me with the arms of the Asvins, with the hands of Pusan” with the mantra. May he give thee long life through-out etc seizing his right hand he raises it up, and lets it go repeating the (three) mantras. Agni has seized thy hand, soma has seized thy hand, savitr has seized thy hand, saraswathi has seized thy hand, Pusan has seized thy hand, brahspati has seized the hand, Mithra has seized they hand. Varuna has seized thyhand, Tvastra has seized thy hand, Dhatr has seized thy hand, Vishnu has seized thy hand, Prajapathi has seized thy hand, I seize thy hand may Savitr guard thee, Mitra thou art by rights, Agni is thy Teacher. Instigated by god Savitr become thou the pupil of Brahaspati “With the mantra " Thou so and so drink (only) water; put on fuel; do the service; do not sleep at day time; go out begging alms; fetch continually fuel from the wood and a pitcher of water; study the Veda, being subject to your ‘Teacher’ (he prescribes him) the manner of his conduct (as a student of the Veda) with the three mantras; Thy heart shall dwell in my heart etc., he touches the place of his heart and with the mantra Bhuh, Bhuvah, Suvah, By offspring may I become rich in offspring etc., he praises him. He then mutters into his (right) ear the six mantras. “Bhuh I place thee in the Rgverses, in Agni on the earth, in voice, in the Brahman, you so and so” etc., putting after his names (which is to be spoken instead of the word “so and so” in the mantras) the word Sarman with the five mantras beginning; “Agni is long lived” etc., he lets go the tips of the fingers of his of his right hand in regular order, beginning with the little finger. In his right ear he mutters the mantras. “giving long life O Agni” etc, and in his left one the mantra “stand fast in Vayu, in the atmosphere, in the sun, in the sky” etc. He then causes him to circumambulate the fire sunwise as he repeats the mantra “Happily, O, god Savitr, may I attain the goal with this So andSo” and causes him to be seated down at his right उपनयन विवरणमु 59 side giving him with the (three) mantras. “A giver of royal power art thou a teacher, seat, may I not be separated from thee. A giver of royal power art thou, the seat of the (all king, may I not be separated from thee. A giver of royal power art thou, a seat of the) “over-ledies”, may I not be separated from, thee a bunch of grass (as a seat) having sprnkled it as he repeats the mantra “For bliss may the goddesse afford us” etc. Thereupon, he performs the mulahoma up to the Vyahrti, the rest of the butter offerings he gives him to eat repeating the mantras. “May Aditi tuck up thy garment” etc. “We give this boy in charge. O Indra” etc., and “on thee may wisdome on thee may offspring” etc., with the mantra. “At every pursuit we invoke the strong one” etc., he reaches him the water for sipping causes him to make obeisance to the sun with the mantra. “A hundred autumns are before us” etc., and to turn around himself from left to right with the (two) mantras. “To him who comes. We have come”. I have come hither to be a student” etc., Then he (thee teacher) touches his (viz. the boys) upper member (i.e., his head) with the mantras. “To Saka I give thee in charge. To Anantaka I give thee in charge. To Aghura….. To Makha….. To Disease….. To Vasini…… To Vaisvanara……. To the Waters…… To the Herbs…… To the Trees…… To Heaven and Earth…….. To Welfare…… To Spiritual lustre….. To the Visvadevas….. To all the Deities I give thee in charge”. The teacher having been implored. “Recite Sir” and then addressed. “Recite the Savitr - Verse, Sir” instructs the pupil, with the mantra “we invoke thee, the lord of the Troops etc., having made obeisance to the chief of the Ganas, with the mantra. “Thou art strength” to Savitri (i.e., the verse sacred to Savitr) and with the mantra. “May the holy Sarasvati accept” etc., to Sarasvati, he should teach him the Savitra verse as indicated formerly, by quarter-verse and by half verse in parts and the whole of it. He should give him with the mantras. “May Agni lengthen thy days may Agni increase thy welfare”. The staff and with the mantra “May Indra with the Maruts act in due course” etc… a platter or a solid begging boul. A Brahmin boy should ask for alms with the words “Lady alms give”, a ksatriya-boy “Alms Lady give’; a Vaisya boy “Alms give Lady”. Maintaining the vow of silence he should accept from Brahmins the cooked food (viz. the rice) obtained by begging, from others raw food. The teacher takes with the mantra “Thou, whose first garment we take away” etc., the begged उपनयन विवरणमु 60 food from him and sprinkles it repeating the mantra “OWell-famed one make me well famed” etc., with the substance fit for sacrifice (viz. the begged food) to which cakes and fried barley have been added. The last offering (before giving up the Savitra-observance) is effectuated after the two minda offerings have been performed with it. He should maintain the vow of silence unto the arrival of twilight. He (viz. the teacher) should instruct him about the ordinances for his order of life. Should the pupil trans gress any order, the taecher should not beat him with his staff nor curse him with vicious words, but prescribe him a penance in harmony with his transgression. The Teacher must guard his pupil, for the evil done by the pupil falls to his lot. A pupil who by all means does not fulfil his duties, he gives up. When in any other case he abandons wife, son or pupil, he goes to perdition. Η Wearing either a reddish dyed garment or a skin, wearing his hair matted or tufted wearing a girdle, a staff the sacred thread and the goat skin, abstaining from sexual intercourse undefiled, abstaining from pungent food and salt, he fulfils during the years that are ordained his duties as a Veda student” thus it is prescribed in acred lore. (Prayascitta for the initiation) In being born from a Brahmin-father and a Brahmin-mother a Brahmin has his first birth, in being initiated into to the Veda. He is born for the second time. In this second birth his spiritual preceptor is his father, the verse addressed to Savitr his mother. Because of these two births he is “twice born”. A passage in a Brahmana runs: A Brahmin-boy he should initiate when he is eight years old. Therefore the initiation of a Brahmin boy in his eight year, reckoned from the date of the ceremony to secure conception is the best. If this can not take place he should perform it in the ninth or tenth year (or in any year) before the sixteenth. If the sixteenth year has passed, he should perform the Uddalaka-penance as it has been formerly described and then (again) the sacraments from the garbhadhana on. When (in this way the boy) is purified, he should entertain the Brahmins and bestow on them the gifts of gold and of a cow. The उपनयन विवरणमु 61 father having performed the chandrayana penance should produce the boys “birth-fire”, (which carefully has been guarded in the fire drill into which it has mystically entered) adding fuel to it perform the aghara, sacrifice (in this fire as prayascitta-offerings) the two minda libations, the full spoon offering, the oblations to Brahman and those to Vishnu repeating the one hundred and eight times and then he should hold the initiation in the manner as formerly described. He who among the following persons, the father the (fathers) brother, a relation, a member of the same gotra, a maternal uncle and suchlike is undefiled and has the knowledge, performs the initiation. Other wise (viz-if the person who initiates him is not undefiled and not learned)he brings on him moral taint and darkness. If the relations as the father and other ones are not at hand, he may for the sake of his initiation resort to another Brahmin. If, in consequence of illness, famine and suchlike causes, he (i.e., the boy after his initiation) has resorted to a man of low caste (a canda) or a despicable person, he (i.e., the teacher or whosoever performs the initiation) should, after having given (to the Brahmins) gold, a cow, a plot of ground and so forth and after having put in order the fire, sacrifice as prayascitta oblations those to Visnu those with the mantras “whatever contumely against the gods we have committed, those to Brahman, to Indra, to Varuna, the mulahoma and lastly, those with the Vyahrtis then he should perform the rite of initiation. Prayascittas for the veda student the Brahmacarin: From the term of is initiation on the vedastudent having bathed in the manner as described formerly, having performed the tuilight divotions adored the sun satisfied the gods, rsis etc., and having performed the Brahmayajna, should at evening and morning up to his samavartana constantly put fuel sticks on the fire. If his constant bath is deficient (i.e., not taken at the right moment), he should bathe (afterwards) and having merged into the water repeating the mantra. “To Jumbaka swaha”. He should, whilst fixing his thoughts on Narayana perform, with the aghamarsana-hymn combined with the Jumbaka formula, the aghamarsana rite and mutter the mantras addressed to Vishnu. If his twilight devotion is deficient, he should bathe, rastrain ten time his breath, recite the savitr verse one hundred and eight times and having performed his twilight-devotion mutter the mantras addressed to Vishnu and to the sun. According to उपनयन विवरणमु 62 some (ritualists) he should abstain from food until the next time for his twilight devotion and then perform it. If his tarpana has been omitted he should hold a double tarpana (in the second art of the day). If his Brahmayajna has been deficient, he should first recite the Purusha hymn and then, the Yajussamhita. If he has neglected at morning to put the fuel sticks into the fire, he should put at evening a double quantity and if at evening a double quantity of fuelsticks at morning into the fire. If during three days he has omitted his bath and what is connected with it, he holds as formerly the bath and the muttering and having performed as prayascitta - oblations those to the sun and to Agni puts the fuel-shicksinto the fire. If during a period of seven days his constant duties have been neglected, he is an avakirnin. (“Avakirnin” word is taken here in a wider sense than usually. The current meaning is “one who has broken his vow of chastity” but here apparently it is taken as one who has neglected his duties as a vedastudent). Prayascitta for an Avakirnin: Now the Prayascitta for an avakirnin. If during a period of seven days there has been omission of the bath the twilight devotion the study of the Veda the offering of fuel sticks into the fire the collecting of alms etc., and if he has abandoned the wearing of the girdle, the sacred, string, the antelope hide, the staff or if he has broken his vow of chastity, he should perform the padakricchra - penance or fast one day, put the fire aright, strew darbha grass and pour water around it and sacrifice libations of clarified butter with the mantras” protect us, O Agni from sin”, “Degraded by lust”, “Deceived by lust” “May the Maruts pour over me” etc. Then he should sacrifice with mantras. “Return with strength”. “Return with wealth” and “protect with four svaha”. Thereupon with the mantras " Here the gods” and “Here did Visnu stirde”. If he has partaken of food left over by any one, except his father and elder brother if he has eaten honey, fish, viands, or food which is impure through a birth or a decease and if he has eaten any forbidden food, he performs the renewed initiation. The renewed initiation punarupanayana: Now the renewed initiation. After he has performed the padakricchra-penance or has fasted one day, he prepares the fire and उपनयन विवरणमु 63 should, at the close of the aghara, put with the Vyahrti fuel sticks of palasa- wood into it sacrifice with clarified butter oblations with the hymn to Visnu, the two minda-oblations, those with the mantras: what has been made to hear" etc. the full spoon oblations and those with the vyahrtis; then he holds a formerly the initiation. At a renewed sacrament (of initiation) the shaving the (instalment with the)girdle, the antilope - hide and the staff, the observances and the going out to collect alms are left out or he may repeat one hundred and eight times the verse addressed to Savitr and then with the same verse touch (some) clarified butter and partake of it or he may partake of food left over by his teacher. Then he is purified. The order of Veda student: After the right of initiation has been performed on him the veda student wearing, the girdle, the sacred string, the antelope hide and the staff having bathed and performed the satisfying (of gods, Rsis and fathers) and the sacrifice to Brahman, performing at evening and morning the twilight -devotions and the putting on of fuel on the fire, having closped the feet of his Teacher and constantly saluting him, studies in accordance with his observance the veda. If his Teacher stands he should be standing. If he rises he should rise before him, if he goes he should follow him, if he is seated or lies down he should (only) after being authorized by him sit or lie down after him lower (viz. on a lower seat or bed). He should not perform any act without the command (of his Teacher) but even without his command he should perform the sudy of the veda and his constant duties. Avoiding bathing in hot water cleaning the teeth, applying collyrium to the eyes. Anointing (the body with perfumes after the bath), applying perfores, wearing flowers, using shoes and parasol, sleeping at day, wasting his manhood, looking at women, touching and approaching them, (sensual) desire, anger, covetousness, infatuation, drunkness, envy, doing injury (to living beings) and so on, he should ever obedient to his Teacher, do what is agreeable to him and profitable for him. Free from hatred he should agreeable to his words and thoughts speak what is welcome and true. Even in distress he should not utter any untrue or unwelcome word nor utter any blame. Abstaining from honey, fish, flesh, condiments sour substances and the like and avoiding forbidden eatables, he should go a begging and having obtained the permission of his Teacher, partake of the begged food. He should not pronounce the name of his Teacher of aged persons and of उपनयन विवरणमु 64 Diksitas. If his teacher is absent, he should behave himself towards his son as if he were his Teacher. Different kinds of veda students: The Veda students are of four kinds, the Gayatri, the Brahman, the Prajapati and the Naistika-student. The Gayatri student is he who, from the rite of initiation on during three days abstaining from food mixed with pungent substance and salt and having learned the Gayatri verse, follows this mode of life during these three days up to the close of the Savitra observance. The Brahman student is he who from the Savitra observance on collecting alms in the house of unblemished and not outcast house holders, and performing the Veda observance, after having dwelt twelve or twenty years in the house of his Teacher and having studied the (three) Vedas or two of them or one single together with the Sutras (belonging to it, or the sutras belonging to them), follows the way of a householder, (viz., becomes by marrying a householder). The Prajapati student is he who after the bath (which concludes the period of studentship) being addicted to studentship and its constant duties, solely absorbed in Narayana having meditated on the meaning of the veda and its auxiliaries, takes a wife. The Rsis say that he should not maintain longer than three years the Prajapati studentship. The Naisthika (or perpetual religious student) having put on reddish garment dyed with red chalk and an antelope-hide or a garment or bark (as his upper-garment), wearing his hair twisted or a lock of hair (only) on the crown of his head, provided with girdle, staff, sacred string and antelope- hide, keeping the vow of chastity and himself unsullied, abstanining from pungent substances and salt, dwells in the house of his Teacher until his soul is separated (from his body) subsisting on the alms which he has (gathered and) delivered over (to his Teacher who thereupon allows him a quantity).उपनयन विवरणमु उपनयन मन्त्रार्धं 65 मन्त्रः सन्त्वे जग्मुर्गिर इन्द्रपूर्वी, र्वैश्वानराय नृतमायजुह्वीः उतोनु कृत्वियाना नृवाहसा॥ अवतारिक=वटुवुकु सक्रममुगा सकालमुलो जातकर्म, नामकरणमु, अन्नप्राशनमु, प्रवासागमनमु, चौळमु, चेसियुण्डि, उपनयनमुनकु पूर्वदिनमुनन्दु नान्दी मुखमु अङ्कुरारोपणमुलु आचरिञ्चियुण्डि उ पनयनमु रोजुन विष्वक्सेन पूज, पुण्याहवाचनमु, आचरिञ्चि, आघार सङ्कल्पमुचेसि, आघारमु इध्महॆूमान्तमु आचरिञ्चि, अग्निकिवायव्य भागमुन उत्तराग्रमुलुगा दर्भलु परचि दानिपै वटुवुनकु धरिम्पचेयु पसुपु, बट्टलु, मेखलमु, अजिनमु, यज्ञोपवीतमु, दण्डमु, शरावमु, भिक्षापात्रमु, ऒकरायि, समिधलु, दर्भलु मॊदलैन वस्तुसम्भारमुलनुञ्चि, यी मन्त्रमुतो प्रोक्षणमु चेयवलयुनु. भावमु =ओ इन्द्र मनुष्युलचे सेकरिम्पबडिन हॆूम साधकमुलैनट्टि, क्रियकु सम्बन्धिञ्चिनट्टियु, सृगादिपात्रलनु, तडुपुट, अनु क्रियनुद्देशिञ्चि वेदमन्त्रमुलचे प्रोक्षिञ्चुचुन्नानु. तरुवात मिगिलिन आघारमुनु पूर्तिगा चेयवलयुनु. मन्त्र– इन्द्रशस्त्रं बाहुभ्यान्तेन केशान्वापयामि। यमशस्त्रं बाहुख्यान्तेन केशान्वापयामि। वरुण शस्त्रबाहुभ्यां तेनकेकेशन्वापयामि कुबेर शस्त्रबाहुभ्यान्तेन केशान्वापयामि॥ अव= वटुवुनु आचमनं अमन्त्रकमुगा चेयिञ्चि गन्धपुष्पादुलतो अलङ्कररिञ्चि (धान्यमुपै कूर्चुण्डबॆट्टु आचारमुन्नदि) वानि शिरस्सुपै तूर्पु, उत्तराग्रमुलुगा नुण्डुनट्लु रॆण्डुदर्भलु सुमारु 8 अङ्गुळमुलु बारुवि वुञ्चि यी मन्त्रमुलतो प्रागादिगा रोममुलनु दर्बलनु कलिपि क्षुरमु (मङ्गलिकत्ति) तो कोयवलयुनु “नोत्तरेत्केशान् अनि धर्ममुगान वॆण्ट्रुकलनु ऎप्पुडु कत्तिरिञ्चकूडदु. कत्तितो गॊरुगुटये शास्त्रमु. भावमु- ओ इन्द्र ई शास्त्रमु (कत्ति) नी सम्बन्धमैनदि. दानिचेत ना चेतुलतो ई रोममुलनु वपनमु चेयुचुन्नानु. अदे विधमुगा यम, वरुण, कुबेर, शब्दमुलु आ यादिक्कुलयन्दु उच्चरिम्पबडुचुन्नवि. मन्त्र- येनावपत्सविताक्षुरेण सोमस्यराज्जो वरुणन्य, विद्वान् तेन ब्रह्माणो वपतेदमस्यायुष्मान् जरदष्टिर्यथा सदयमसौ॥अव- तण्ड्रि छेदिञ्चिन दर्भसहित रोममुलनु, आवुपेड, (गोमय) यक्तमैन शरावमुनु चेतपुच्चुकॊनि तल्लि निलबडियुण्डगा आ शरावमुलो नुञ्चुनु. गोमयमु लक्ष्मी निवासस्थानमु उपनयन विवरणमु 66 अनि स्मृतुलु चॆप्पुचुन्नन्दुन दानि युपयोगमु चॆप्पिरि. तरुवात “ नापित” अनगा क्षुरकुनिचे शिखयु, कनुबॊम्मलु वदलि शिरस्सुनन्दलि वॆण्ट्रुकलन्नियु क्षौरमु चेयिञ्चवलयुनु. इचट ऒक विषयमु उन्नदि. ऋषि गोत्रप्रकारमु 3,5,7 शिखलु चौळमुनन्दु वुञ्चिन वानिनि ऒक्क शिख तप्प अन्निण्टिनि तीसि वेयवलयुनु. चाळमु (पुट्टुवॆण्ट्रुकलु तीयुट) 3लेक 5व सं॥रमुन चेयवलयुनु. अप्पुडु शिखलु वुञ्चुदुरु. वानिनि यिपुडु तीसिवेयवलयुनु. चौळमु, उपनयनमुतो कलिपि चेसिन यडल चौळमुनन्दु शिखलु 3,5 अला वुञ्चुदुरु. वानिनि मरल उपनयनमुलो तॊलगिञ्चवलयुनु. भावमु- ओ ब्राह्मणुलारा क्षौरमुचेयुटयन्दु नेर्परियैनवाडु एकत्तिचेत राजैन सोमुनकु वरुणकु, क्षौरमु चेसॆनो अटुवण्टि यी कुर्रवानि शिरस्सुनन्दु क्षौरमु चेयबडुचुन्नदि. ई क्षौरमु चेयुटचेत वीनिकि आयुर्दायं वृद्धियगुटयेगाक, जीर्णशक्तियु बागुगानुण्डुगाक. मन्त्र- यत्करेणमर्चयता सुपेशसा वप्रातपसि केशान्, शुन्धि शिरोमास्यायुः प्रमोषी॥ अं- इदियुनु पै मन्त्रमुनकु अनुबन्धमे. भावमु- तीक्षणमैनट्टियु, उज्ज्वलमैनट्टियु, सम्पूर्णलक्षणमुलतो नुन्नट्टियु कत्तिचेत यी कुर्रवानि शिरस्सु क्षौरमु चेयबडुचुन्नदि. अन्दुवलन शिरस्सुनु शुद्धिगल दानिनिगा चेयुमु. इङ्कनु वीनि आयुस्सुनकु ए विधमैलोपमु राकुण्डुगाक, यनि प्रार्धनचेयुट. तरुवात अन्निरोममुलनु प्रोगुचेसि पूर्वपु शरावमुननुञ्चि मेडिचॆट्टु मॊदलुनन्दुगानि, दर्भल मॊदलुनन्दुगानि, गोशालयन्दुगानि, वुञ्चवलयुनु. तरवात कुर्रवानिकि स्नानमु चेयिञ्चि पुण्याहॆूदक प्रोक्षणमु, पूर्वदिनमुनन्दु नान्दी मुखमुलो साधिञ्चियुञ्चिन कुम्भोदकमुतो स्नानमुचेयिञ्चि मञ्चि वस्त्रमुलनु धरिम्पचेसि भोजनमु पॆट्टि अमन्त्रकाचमनं चेयिञ्चि तण्ड्रिकि कुडिप्रक्कन कूर्चुण्डडबॆट्ट वलयुनुमन्त्रः “आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिधिः घृतं पीत्वा मधुचारु गव्यं पिठेव पुत्र मभिरक्षतादिमं॥“अव– रॆण्डु मन्त्रमुलु उपनयनमन्दु प्रधानाहूतुलु इदि मॊदटि मन्त्रमु वीनिचे अज्यहॆूममु चेयवलॆनु. भावमुं ओ अग्निहॆूत्रुडा। नीवु ऎल्लपुडु हविस्सुलनु ग्रहिञ्चुचुन्दुवु. अन्नि हॆूममुलन्दु नेतिनि सेविन्तुवु. नेतिवलननु ज्वाललन वृद्धिचेयुदुवु अटुवण्टि नीवु या कुर्रवानिकि सम्पूर्ण आयुवुनु कलिगिञ्चुमु. मरियु तिय्यनैनट्टियु, निर्मलमैनट्टियु, गोसम्बधमैनट्टियु यी नेतिनि ग्रहिञ्चि, (त्रागि) उपनयन विवरणमु 67 तण्ड्रि कुमारुनि ऎट्लु रक्षिञ्चुनो आ प्रकारमु नीवु सर्वत्र सर्वदा रक्षिम्पुमु. मन्त्रः– आयुर्दादेवजरसं गृणानो घृतप्रतीको घृतपृष्टो अग्ने! घृतं पिबन्नमृतं चारुगव्यं पितेव पुत्रं जरसेन येमम्। भावमु- - ओ अग्निदेव । नीवु ना प्रार्धन नालकिञ्चि, यी ना यीयबडुचुन्न शुद्धमैन, आवुनेतिनि आहूतिगा स्वीकरिञ्चि यी कुर्रवानिनि दीर्घायुष्मन्तुनिगाचेसि वयोधिक्यमुन मुसलितनमु निम्मु, अनगा दीर्घयुवुगल वारिके मुसलितनमु वच्चुनुगाक सम्पूर्णायुवु नॊसगुमु. सर्वविधमुल तण्ड्रि कुर्रवानिनि रक्षिञ्चु विधमुगा वीनिनि रक्षिम्पुमु. मन्त्रः आतिप्रेम मश्मान मश्मेव त्वग् स्थिरोभव अभितिष्ठ पृतन्यत स्सहस्व पृतनायतः अव- तण्ड्रि यी मन्त्रमुनुच्चरिञ्चुचू कुर्रवानिनि कुडिकालि ब्रॊटनव्रेलितो रातिनि त्रॊक्कमनि चॆप्पि त्रॊक्किञ्चुनु. इदे प्रकारमु विवाहमुनन्दु हॆूमकालमुन भर्त यी मन्त्रमुनु चॆप्पुचु भार्यचेत रातिनि त्रॊक्किञ्चुनु. भावमु- - ओ वटुवा नीवु यी रातिपै ऎक्कुमु. मरियु यिदि ऎन्त गट्टिगा स्धिरमुगा युन्नदो अट्ले नीवुन्नु, स्थिरमैन शरीरमु, आरोग्यमु मनस्सुगलवाडवुगा अगुमु. मरियु युद्दकामुलैन शुत्रुवुलनु पारद्रोलु शक्ति गलवाडवुगा अगुमु. मन्त्रः- या अकृन्तन्नवयन् या अतन्वत याश्चदेवीरन्ता नभितो ददन्तः तास्वादेवीर्जरने संव्ययन्त्वा युष्मानिदं परिधत्स्य वासः॥ अव- ई मूडु मन्त्रमुलु वटुवतो अनिपिञ्चुचू पसुपुलो तडिपि आरवेसिन नूतन वस्त्रमुनु लोपल गोचिपॆट्टि पैन वस्त्रमु धरिम्पचेयवलयुनु. भावमु- बालग्रहमुलुगा चॆप्पबडु रेवति, पूतना, स्कन्धा, नौजमेष मॊदलैन ग्रहमुलुन्नचो अवि ना वद्दकु राकुण्डुगाक, अनगा बाधिम्पकुण्डुगाक मरियु अञ्चुलतो सहा नेयबडिन यी बट्टकट्टुकॊनुट वलन नाकु शुभमुलचेकूर्चि नन्नु मुसलवाडनगु वरकु सम्पूर्णमैन आयुर्दायमुनिच्चुगाक. अट्टि शक्तिनि यी वस्त्रमु यिच्चुगाक. मन्त्र– परिधत्तधत्त वाससैनग्ं शतायुषं कृणुत दीर्घमायुः बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राजे परिधातवाउखावमु– ओ रेवत्यादि देवतलारा! ई कुमारुनि यी वस्त्रमुतो अच्छादिञ्चण्डि. मरियु वीनिकि नूरु सं॥ल सम्पूर्णायुवुनु प्रसादिञ्चण्डि. पूर्वमु राजैन सोमुनकु धरिञ्चुनिमित्तं ऎटुवण्टि वस्त्रमु निच्चॆनो अटुवण्टि वस्त्रमुनु यी कुर्रवाडु धरिञ्चुचुन्नाडु. मन्त्र– जराङ्गच्छासि परिधत्स्व वासो भवाकृष्टीना मभिशस्ति पावा! शतञ्च जीवशरदस्सुवर्चा रायश्चपोषमुपसंव्ययस्वभावमु= ओ वटुवा उपनयन विवरणमु 68 नीवु यी वस्त्रमुनु धरिञ्चि नी बन्धुवुलनु रक्षिञ्चु वाडवुगानु, मुसलितनमुनु पॊन्दि नूरु संवत्सरमुलु जीविञ्चुवाडवुगानु, पूर्णमैन ऐश्वर्यमुनु पॊन्दुवाडवुगानु अगुमु. वस्त्रदारणमु वलन ऎटुवण्टि ऐश्वर्यमुनु पॊन्दवच्चुनो अन्त ऐश्वर्यमु नीकु कलुगुगाक. मन्त्र– इयन्दुरुक्ता त्परिबाधमाना शर्मवरूधम्पुनतीन आगात्। प्राणापानाभ्यां बलमाभरन्तीप्रिया देवानाग्ं सुभगा मेखलेयं॥ अव- ई मन्त्रमुतो मेखलमु अनगा दर्भतो तयारुचेयबडिन त्राडुनु नडुमुनकु मूडुचुट्लुगा त्रिप्पिकटिवाम भागमुन मुडि वेयवलयुनु इदि ब्राह्मणुलकु दर्भतोनु, क्षत्रियुलकु (मौर्वी) धनस्सुकु कट्टुताडुतोनु, वैश्युलकु जनपनारतोनु तयारुचेयवलयुनु. भावमु- ई मेखलमु दुष्टकार्यमुलनु नशिम्पचेयुगाक, गृहमुनु शुद्दिगा युञ्चुनदिगा अगुगाक. मम्मुलनु मासम्बन्दमैन पापमुलनु पोगॊट्टुगाक. नायन्दलि प्राण अपानवायुवुलकु बलमु चेकूर्चुनदिगानु, देवतलकु प्रीतिकरमैनदिगानु अयि ऐश्वर्यमुनु चेकूर्चुनदिगा अगुगाक.मन्त्रः ऋतस्यगोष्ठी तपसः परस्फीघ्नती रक्षस्सहमाना अरातीः सानस्स मन्त मनुपरीहि भद्रया भर्तारस्तेमेखले मारिषाम। अव- इदियुनु मेखलधारण मन्त्रमे. भावमु- - ओ मेखलमा! नीवु यज्ञमुलनु, सत्यमुनु कापाडुदानिविगानु, तपस्सुलनु विशेषमुगा रक्षिञ्चुदानिविगानु, राक्षसुलनु चम्पुदानिविगनु, शत्रुजातिनि नशिम्पचेयुदानिविगनु, अयि नन्नु सर्वत्र परिरक्षिञ्चुचु नी वलन मेमु रक्षिम्पबडुवारमगुदुमु. मन्त्र– परीदंवासो अदिदास्वस्तये भूरापीना मभिशस्तिपावा। शतञ्च जीवशरदः पुरूचीर्वसूनिचार्यो विभजासि जीवन्॥ अव- ई मन्त्रमुनु उच्चरिञ्चुचु उ त्तरीयमुनु यज्ञोपवीतमु वलॆ धरिञ्चवलयुनु. ई मन्त्रार्धमु कुमारुनि गुरिञ्चि चॆप्पुनदिगायुन्नदि. भावमु- ओ वटुवा! नीवी उत्तरीयमुनु धरिम्पुमु. ऎन्दुलकनगा, मङ्गळप्रदमगुटकुगानु धरिञ्चि नीअप्तुलैन बन्धुजनुलकु हितुडवगुमु. शत संवत्सर आयुर्दायमुगल वाडवगुमु. नीवु उपदेशकुडवै, ऐश्वर्यवन्तुडवै बहु विधमुलैन वस्तुसमुदायमुनु सम्पादिञ्चि नीतोटिवारिकि अवुसरमुल तीर्चुमु. सम्पन्नुडु लोकमुनन्दु सुखजीवनमु चेयुननि धर्ममु चॆप्पुचुन्नदि. मन्त्रः– यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् आयुष्यमग्र्यं प्रतिमुञ्चशुभ्रं बलमस्तुतेजः त्वमस्मै प्रतिमुञ्चाम्यायुषा वर्चसा ब्रह्मवर्चसाचैनद्य ज्ञोपवीतन्ददामिते॥ अव– ई मन्त्रमुनु उपनयन विवरणमु 69 गुरुशिष्युलिरुवुरु उच्चरिम्पवलयुननि देवलऋषि चॆप्पिनन्दुन गुरुवु शिष्युनितो उच्छरिम्पचेयुचु तल्लिदण्ड्रुलचे दारण चेयिञ्चवलयुनु. भावमु- - ओ चटुवा! पूर्वमु ब्रह्मगारिकि यज्ञोपवीतमु सहजमुगा (पुट्टुकतोननि भावमु) युन्नदो अट्टि दानिनि नीकु धरिम्पचेयुचुन्नानु. ब्रह्मगारु दरिञ्चिनन्दुन यिदि परमपावनमैनदि. दीनि स्वभावमु, तॆल्लनैनदि, श्रेष्ठमैनदि, दीर्घआयुर्दायमुनु प्रसादिञ्चुनदियु, यज्ञयागादुलु चेयुटयन्दु, सामर्ध्यमुनु कलिगिञ्चुनट्टिदियु, ब्रह्मवर्चस्सुनु वृद्धिचेयुनदियु अगुटवलन नीकु यी गुणमुलन्नियु अपादिञ्चुगाक, “त्वमस्मै” पाद अर्धमु- नीकु यी यज्ञोपवीतमुनु धरिम्पचेयुचुन्नामु. वीनिकि दीर्घयुवु ब्रह्मवर्चस्सु, तपस्सु अध्ययन वक्तिनि, कान्तिनि कलुगचेयुमु. अनगा यज्ञोवीतधारणमु वलन आयु तेजस्सु, ब्रह्मज्ञानमु, मॊदलैनवि कलुगुननि रूढिगा तॆलियुचुन्नदि. ईपादमुनन्दु यज्ञोपवीतमु नीकु यिच्चुगाक यनियुन्नदि. तल्लिदण्ड्रुलु वेयुनपुडु अर्धमु बागुगानेयुन्नदि. मरि तानु धरिञ्चुनपुडु ऎट्लु? अनि अनुमानमु व्यक्तमगुचुन्नदि. भट्टभास्करुलवारिट्लु व्रासिरि. ताने धरिञ्चुनपुडु “नीकु” अनुमाट “आत्म” नुद्देशिञ्चि अनि अर्थमु तीसुकॊनवलयुननिरि. कॊन्तमन्दि यी पादमु चॆप्पुटलेदु. पैभावमु वलन पूर्तिगा चॆप्पवलसिनदेननि स्पष्टमगुचुन्नदि. मन्त्रः मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थ विरग् समिद्धं। अनाहनस्यंवसनं जरिष्टु परीदं वाज्यजिनं दधेहम्॥ अवतारिक– अजिनमनगा लेडि चर्ममुतो यज्ञोपवीतमु वलॆ धरिञ्चुनदि. इदि ब्राह्मणुलकु लेडि चर्ममुतोनु, क्षत्रियुलकु गौरवमु अनगा “रुरु” अनुनदि लेडि, दुप्पिजातिलो ऒक मृगमु दानिचर्ममुतोनु. वैश्युलकु मेक चर्ममु धरिम्पवलयुनु. अजिन धारणमु वलन ऐश्वर्यमु कलुगुनु. परमात्म “वामन” अवतारमुन दीनिनि धरिम्पगा लक्ष्मीदेवि आ अवतारमुन अजिनमु नाश्रयिञ्चियेयुन्नदि. इदि ऊर्ध्वमुगा रोममु लुण्डुनट्लु धरिम्प चेयवलयुनु. इदि गृहस्थाश्रममुन लेदु. मरल नन्न्यासाश्रममुनन्दु धारणमु चॆप्पिरि. भावमु- - अजीनोत्तरीयमुलु रॆण्डुनु सूर्यरश्मियण्डुन्दुटचे अनगा अवि रॆण्डिण्टिपैन आच्छादन एमियुण्डवु गनुक ऎण्डवाटिकि तगुलुचुण्डुटचे सूर्युनि यॊक्क तेजस्सुवलन दीर्घयुःप्रदमुलु, धरिञ्चिन वारिकि अत्यन्तमैन तेजस्सु कलुगुनु. मेधा (ज्ञापकशक्ति, बुद्धि) हरमुलु अनगा बुद्धि तग्गिञ्चुनट्टि मोसगाण्ड्रु, उपनयन विवरणमु. 70 अनगा कामक्रोधादि अरिषड्वर्गमुनु दरिकि चेरनीयदु. मुसलितनमुनु पॊन्दिञ्चुनु. अनगा दीर्घायुवुनिच्चुनु अनि भावमु. मन्त्रः देवस्यत्वा सवितुःप्रसवेश्विनोर्बाहुभ्यां पूष्णोहस्ताभ्यामुपनये॥ अव- वटुवुनु समन्त्रकमुगा मन्त्रमुनु अनिपिञ्चुचु आचमनमु चेयिञ्चि वटुवु यॊक्क रॆण्डु चेतुलनु तन रॆण्डुचेतुलतो भुजमुल वद्द वुच्चुकुनि तन दग्गरकु तीसुकोवलयुनु. इदिये उपनयन सुमुहूर्तमु कॊन्दरु यज्ञोपवीतधारणमु मुहूर्तमनियु, मरि कॊन्दरुपदेशकालमु मुहूर्तमनियु चॆप्पुदुरु. विखनसुलवारि सूत्रमुननुसरिञ्चि अवि रॆण्डुनु कावु उपदेशार्धं (समीपॆ) आनयनं उपनयनं “अनि पैन व्रायबडिनदि” भावमु- - ओ वटुवा! सूर्युनि यॊक्क अनुज्ञ पॊन्दिनवाडवै, अश्वनीदेवतल यॊक्कयु सूर्युनि यॊक्कयु, चेतुलकु समानमैनचेतुलतो निन्नु मन्त्रोपदेशनिमित्तमु नासन्निधिकि तीसुकॊनुचुन्नानु. ई चेतुलु नाविकादु अनुटलो देवताहस्तमुलचे तीसुकॊनुचुन्नानु. देवतलचेतुलु उत्तममैनवि गान आ भावमुतो चॆप्पुट. मन्त्रः = आयुष्टे विश्वतोदधदय मग्निर्वरेण्यः पुनस्ते प्राण आयति परायक्ष्मग् सुवामिते॥ अव- ईमन्त्रमुतो वटुवु यॊक्क कुडिचेतिनि अन्नि व्रेळ्लनु कलिपि पट्टुकुनि लेवदीयवलयुनु. भावमु- ओ वटुवा! श्रेष्ठुडैन यी अग्निहोत्रुडु नीकु सम्पूर्णमैन आयुवुनु यिच्चुगाक. ऒकवेळ नीकेदैना अपमृत्युवु कलिगिननु आयन अनु ग्रहमुचेत तिरिगि प्राणमु वच्चुगाक मरियु नीकेदैननु राजयक्ष्मम्मव्याधि (क्षय) वच्चिननू आयन दानिनि पारद्रोलुगाक. मन्त्रः = अग्निष्टेहस्तमग्रभीत्सोमस्ते हस्तमग्रभीत्सविताते हस्तमग्रभी त्सरस्वतीते हस्तम ग्रभीत्पूषाते, हस्तमग्रभी दृृहस्पतिस्ते, हस्तमग्रभीन्मित्रस्ते, हस्तमग्रभीद्वरुणस्ते हस्तमग्रभीत्त्वष्टाते हस्तमग्रभिद्दाताते हस्तमग्रभीद्विस्तुस्ते हस्तमग्रभीत्प्रजापतिस्ते हस्तमग्रबीत्। हस्तं गृष्णमि सवितात्वाभिरक्षतु, मित्रस्त्वमसि धर्मणाग्निराचार्यस्तम देवेन सवित्राप्रसूतो बृहस्पते र्बह्मचारीभव॥ अव- ई मन्त्रमु पूर्तिगा चॆप्पि वटुवु चेतिनि वदलवलयुनु. भावमु=ओवटुवा! नी चेतिनि अग्नि, सोमुडु, सूर्युडु, सरस्वतीदेवि, पूषा, (12मन्दि सूर्युललो ऒकरु), वरुणुडु, सृष्टिकर्तयैन ब्रह्मदेवुडु, प्रजापतुलतो ऒकरैन धातयु, विष्णुवु, प्रजापतियु, तीसुकॊनुदुरुगाक अनगा नीकु चेयूत निच्चि रक्षिञ्चुदुरुगाक. नी चेतिनि ग्रहिञ्चुटचेत सूर्युडु निन्नु सर्वदा कापाडुगाक. धर्ममु नीकु स्नेहितुनिवलॆ उपनयन विवरणमु 71 उण्डुगाक. अग्नि देवुडु नीकु गुरुवुगारगुगाक. सूर्युनि अनुग्रहमु चेत गुरुशुश्रूषापरुडवै ब्रह्मचारिगा नुन्दुवुगाक. मन्त्राः= असावपोशानः समी अधेमि। कर्मकुरु। मा दिवास्वाप्सीः भैक्षाचर्यञ्चर। सदारण्यात्समिध अहरोदकुम्भञ्च। आचार्याधीनोवेदमधीप्व॥ अव=मनुवु धर्मशास्त्रमुन गुरुवु शिष्युनि दग्गरकु तीसुकुनि शौचमु (शु चिगायुण्डुट) मलमूत्रविसर्ज्यविधि) सन्ध्योपासनमु, समिदाधान विदानमु मॊदलैन ब्रह्मचारि धर्ममुलचॆप्पवलॆननि शासिञ्चॆनु. अन्दुवलन बोधिम्पबडुचुन्नवि. “असौ” अन्नचोट वटुवु पेरुनु सम्भोदिम्पवलॆनु. भावमु– ओ वटुवा! नीवु शौचमु नुञ्चि भोजनमु वरकु नीटिनि त्रागुमु अनगा अवुसरमुन्नचोटुलन्दु समन्त्रकमुगा आचमनमुचेयुमु. प्रतिरोजु रॆण्डु पूटलन्दु समिदाधानमु चेयुमु. सन्ध्यावन्दनमु देव ऋषि पितृतर्पणमुलुचेयुमु. पगटियन्दु निद्रपोवकुमु नित्यमु भिओ आटनमुनु आचरिम्पुमु. अवुसरमु वच्चिनपुडॆल्ल हॆूमार्धं समिधलु, जपादुलु चेयुटकु नीटिकुम्भमुनु तीसुकुरम्मु गुरुवु गारु चॆप्पिनट्लुगा विनुचु वेदाध्ययनमु चेयुमु. मन्त्राः= ममहाृदये हृदयन्ते अस्तु। ममचित्तं चित्तेना न्वेहि। ममवाचमेकमना जुषस्व! बृहस्पतिस्त्वां नियुनक्तु मह्यं! मामेवानुसग्ंरभस्व । मयिचित्तानि सन्तुते। मयिसामीप्यमस्तुते॥ मह्यांवाज्नियच्छतां। प्राणानां ग्रन्धिरसि। समाविस्रसः अव- कुर्रवानि हृदयमुनु स्मृशिञ्चुचु चॆप्पु वाक्यमुलु. शिष्युडु “अट्ले चेयुदुनु” अनि बदुलु पलुकवलयुनु. भावमु= ओ वटुवा! ना हृदयमु ऎट्लुन्नदो नी हृदयमुकूड अट्ले अगुगाक यिचट हृदयमनग मनस्सु, तलम्पुलु अनि भावमु. नामनस्सुनु नी मनस्सु अनुकरिम्पचेयुमु. ना माटलनु “एकमना” अनगा परध्यासलेकुण्डा एकाग्रततो विनुमु. नीवु गुरुवुगारिकि शिष्यत्वमु चेयुचुन्नन्दुन आयन नीयन्दु वात्सल्यमु चूपुगाक! नेनु चेयु यज्ञमुलन्दु नन्नु अनुसरिम्पुमु. नी मनस्सु नायन्दे लग्नमगुनट्लु चेयुमु. ना सपमुनन्देयुण्डुमु. ना वाक्यमुलकु व्यतिरेकमु चॆप्पकुमु. नी प्राणमुलु ना प्राणमुलु ऎल्लपुडु मुडिपडि युञ्चुमु. आमुडिनि ऎप्पुडु विडनीयकुमु. उपनयन विवरणमु. TIF 72 मन्त्रः=भूर्भुवस्सुवः सुप्रजाः प्रजयाभूयासग्ं सुवीरोवीरैः सुवर्चावर्चसा सुपोषः पोषैः सुगृहोूगृहैः सुपतिः पत्या सुमेधा मेधया सुब्रह्मा ब्रह्मचारि अव=ई मन्त्रमुनु गुरुवु शिष्युनियॊक्क कुडिचॆवि यन्दु उच्चरिम्पवलयुनु. दीनिनि ब्रह्मोपदेशमन्दुरु. मामूलुगा उपदेशमनगा गुरुवुगारु मन्त्रमुनु चॆप्पगा शिष्युडु ऒकसारिगानि मुम्मारुगानि साम्प्रदायमुनु बट्टि उच्चरिञ्चुट कानीयिदि आप्रकारमु कादु. गुरुवु शिष्युनि चॆवियन्दु उ च्चरिञ्चुटवलन शिष्युनकु ज्ञानोदयमगुनु. ब्रह्मज्ञानमु कलुगुटचे ब्रह्मोपदेशमनियु, मरियॊक मतमुन ब्रह्मागारु (अनगा याज्जीकुनि ब्रह्मगारु अनुट साम्प्रदायमु) उपदेशिञ्चुटवलन ब्रह्मोपदेशमनियु सार्धकनाममु. भावमु = ओ वटुवा! व्याहृति त्रयमैन भूः, भुव, सुवः, अनु मन्त्रमुलयॊक्क अधिदेवतल अनुग्रहमुवलन नीवु सुगुणसम्पत्तुलुगल मञ्चि सन्तानमुनु पॊन्दुदुवुगाक, मञ्चि परिचारकुलनु पॊन्दुदुवुगाक, मञ्चितेजस्सुनु, मञ्चि पोषकुलनु, शोभनप्रदमैन गृहमुलनु, विद्यावन्तुडवै समर्धवन्तमैन गुरु पदविनि, वेदमुलनध्ययनमुचेसि वानिनि ऎल्लपुडु धारण (ज्ञापकशक्ति) यन्दुञ्चुकॊनुशक्तिनि, वेदाध्ययन कालमुनन्दु स्नेहशीलुरु, मेधावन्तुलैन सहाध्यायुलनु पॊन्दुदुवुगाक अनि आशीर्वादरूपमुन चॆवियन्दु चॆप्पुट. मन्त्रः = भूर् ऋक्षुत्वाग्नौपृथिव्यांवाचि ब्रह्मणिददे2सौ। भुवो यजुष्षुत्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददे सौ। सुवस्सामसुत्वासूर्येदिवि चक्षुषि प्राणे ब्रह्मणि ददे. सौ। इष्टुतस्ते प्रियेसान्यसौ । अनलस्यतेप्रिये सान्यसौ। इदं वत्स्यावः प्राआयुषि वत्स्यावः प्राण आयुषिवसायि सौ॥ अव-इवियुनु चॆवियन्दु उच्चरिञ्चु मन्त्रमुले. भावमु = प्रति मन्त्रमुनकु चिवर “असौ” अनु चोटुलन्दु वटुवु पेरुनु सम्भोदनतो चॆप्पवलयुनु. उदा=“यज्ञदत्तशर्मन्” अनि ओ वटुवा । भूलोकाधिपतुलैन ऋग्वेद मन्त्रमुलन्दुनु, अग्निहॆूत्रुनकुनु, भूदेविकिनि, वाक्स्वरूपुडैन परमात्मकुनु निन्नु वप्पगिञ्चुचुन्नानु. भुवर्लोकाधिपतुलैन युजुर्वेद मन्त्रमुलन्दुनु, वायुदेवुनकुनु, आकाशदेवतकुनु, प्राणस्वरूपुडैन परब्रह्मकुनु, निन्नु वप्पगिञ्चुचुन्नानु. सुवर्लोकाधिपतुलैन सामवेदमन्त्रमुलयन्दुनु, सूर्यदेवुनकुनु, स्वर्गलोकदेवतलकुनुचक्षुः (नेत्र) उपनयन विवरणमु 73 स्वरूपुडैन परब्रह्मकु, निन्नु वप्पगिञ्चुचुन्नानु. आ प्रकारमे अग्नि देवुनकु कूड वप्पगिञ्चुचुन्नानु. अन्दुवलन नीवु वारि कृपचे शरीररमु वृद्धिगल वाडुगनु, सुखजीवनमुनु, पूर्ण आयुर्दायमुनु, पॊन्दि दीर्घायुवु गलवाडवगुमु. मन्त्रः= अग्निरायुष्मान् सवनस्पतिभिरायुष्मान् तेनत्वायुषा युष्मन्तं करोमि। सोम आयुष्मान् स ओषधीभिरायुष्मान् तेन त्वायुषा युष्मन्तं करोमि। यज्ञआयुष्मान् स दक्षिणाभिरायुष्मान् तेनत्वा युषा युष्कस्तङ्करोमि। ब्रह्मयुष्मत्त द्राणैः आयुष्मत्रेन त्वायुषालि युष्मन्तं करोमि। देवायुष्मत्तस्ते मृतेन पितर आयुष्मन्तस्ते स्वधयायुष्मन्तस्तेन त्वायुषा युष्मन्तं करोमि । अव= मन्त्रमुलेकुण्ड वटुवु कुडिचेयि पिडिकिलि (गुप्पिडि) नि तण्ड्रि कुडि चेतितो ग्रहिञ्चि ऒक्कॊक्क मन्त्रमुतो चिटिकॆन व्रेलिनुञ्चि वरुसगा विडिचिपॆट्टवलयुनु. शिशुवु जनिञ्चुनपुडुगुप्पिळ्ळु मुडुचुकुनि जनिञ्चुटचे यिच्चट ग्रहिञ्चुट युक्तमनियु ऋग्वेदमन्त्रमुललो देवतलु यज्ञमुलु चेयुनप्पुडु पिडिकिलितो चेयुदुरनियु उन्नन्दुन यी क्रिय युक्तमनि चॆप्पिरि. भावमु= अग्निहोत्रुडु आयुष्मत्तुडु अगुचुन्नाडु. ऎट्लनगा वनस्पतुल (कट्टॆपुल्लल) यन्दुञ्चगा ज्वाला परम्परचेत वृद्धि पॊन्दुचुन्नाडु. उपशिमिञ्चुटलेदु. अन्दुवलन आयुष्मन्तुडु आ विधमुगा निन्नु आयुष्मन्तुनि चेयुचुन्नाडु. सोमुडुओषधुलयन्दु सोमरसमुनु ग्रहिञ्चि आयुष्मन्तुडु अगुचुन्नाडु यज्ञमु ऋत्विक्कुलकु दक्षिणलु यिच्चुटकु वृद्धियगुचुन्नदि. वेदमु ब्राह्मणुलु अध्ययनमु चेयुटचे अवच्छिन्नमुगा वृद्धियगुचुन्नदि. देवलु यज्ञमुल यन्दु यीयबडु हविस्सुरूपमैन अमृतमुलनु ग्रहिञ्चि ब्रतुकुचुन्नारु. पितरुलु स्वधा” अनु वाक्योच्चारणलगुचुन्नारु. पैकारणमुल चेत आ देवतलन्दरु निन्नुकूड आयुष्मन्तुनि चेयुदुरुगाक. मन्त्रः = अग्निरायुस्मानिति हस्तं गृष्णात्येते वैदेवा आयुष्मन्तस्त एवास्मिन्नायुर्दधति सर्वमायुरेति॥ अव=इदियु पै मन्त्रानुबन्ध मन्त्रमुभावमु= गुरुवुगारु पैन चॆप्पबडिन मन्त्रस्थदेवतल स्मरिञ्चुचु वटुवुयॊक्क दीर्घायुर्दायमुनु कोरुचुन्नाडु. पैन प्रार्धिम्पबडिन आग्न्यादि देवतलारा! मीरु सम्पूर्णमुगा दीर्घायुष्मन्तुलु, अन्दुवलन यी वटुवुनकु दीर्घायुवुनु कलुगचेयण्डि अन्दुवलन या वटुवु नूरु संवत्सरमुल दीर्घायुवुनु पॊन्दुनु. मन्त्रः = आयुर्धा अग्ने… रक्षतादिमं. अव= ई मन्त्रमु वटुवु यॊक्क कुडि चॆवियन्दु उपनयन विवरणमु 74 चॆप्पवलॆनु. भावमु=पैन व्रायबडॆनु. मन्त्रः= प्रतिष्ठ वायावन्तरिक्षे सूर्येदिवि याग्ं स्वस्ति मग्निर्वायु स्सूर्यश्चन्द्रमा आपो नुसञ्चरन्ति ताग्ं स्वस्ति मनु सञ्चरा? सौ । प्राणस्यब्रह्मचार्य भूः॥ अव= ई मन्त्रमु वटुवु यॊक्क ऎडम चॆवियन्दु उच्चरिम्पवलयुनु. मन्त्रार्दमुलनु बट्टि आयुष्याभिवृद्ध्यर्धं कुडि चॆवियन्दुनु, स्वस्त्यर्धं ऎडमचॆवियन्दु जपिञ्चुट अनि तॆलियुचुन्नदि. भावमु= ओ वटुवा। वायुवु, अन्तरिक्षमु, सूर्युडु, स्वर्गमु वीट्लयन्दु नी मनस्सुनु उञ्चुमु, अग्नि वायुवु सूर्युडु, चन्द्रुडु, नीरु, वीरलु ए स्वस्ति (मङ्गळमुलनु) पॊन्दिवारनुसरिञ्चुचुन्नारो नीवुन्नु अट्टि मङ्गळमुलनु पॊन्दुमु. नीयॊक्क आत्मकूड ब्रह्मचर्य व्रतमुनु अवलम्बिञ्चुगाक. मन्त्रः= स्वस्ति देवसवितरहमने नामुतोदृश मशीय॥ अव= अग्नि देवुनि सूर्यदेवुनिगा भाविञ्चि अग्निकि प्रदक्षिणमु चेयु मन्त्रमु “अग्नि” सर्वदेवता” अनि वेदमन्त्रमु. भावमु = ओ सवित। अग्नि रूपदेव। नीकु मङ्गलमगुगाक. नेनु पापरहितुडनै अग्निकि प्रदक्षिणमु चेयुट मञ्चि दृष्टि, तेजस्सु गल नेत्रमुलु गलवाडनुगा अगुदुनुगाक. मन्त्र= राष्ट्र भृदस्याचार्यासन्दीमात्वद्योषम् अव= गुरुवु वटुवुचेतिकि कूर्चनु यिच्चु मन्त्रमु वटुवु दानिनि तन आसनमुन उत्तराग्रमुगा उञ्चि दानिपै कूर्चॊनुनु. कूर्चनुद्देशिञ्चिन मन्त्रमु. भावमु = ओ कूर्च। नीवु राष्ट्रमुलो प्रशस्तमैनदानवु, गुरुवुलन्दरकु आसनमैनदानवु नीपै नेनु कूर्चुण्डुटवलन गुरुवुलकण्टॆ वेरुभावमुलु नाकु राकुण्डुगाक अनगा गुरुभावमुलतो समान भावमुलु मात्रमे नाकु कलुगुगाक. (तरुवात तण्ड्रि मूल हॆूममु चेयुनु. मूल हॆूममन्त्रमुलु वेरुगा व्रायबडुनु.) मन्त्रः= शन्नोदेवीरभिष्टय अपोभवन्तु पीतये । शंयोरभिरस्रवन्तुनः॥ अव= वटुवुनु यी मन्त्रमुतो प्रोक्षण चेयवलयुनु. भावमु= ओ तीर्धदेवतलारा! ना कोरिक प्रकारं तीर्धमु त्रागुटकुगानु तगिन सुखमुलनाकिव्ववलयुनु, मरियु माकु दुःखमुलु राकुण्डुटकु (दुःखमु=कष्टमु) सुखमुलु वच्चुटकु ए मार्गमु कावलयुनो आ मार्गमुन मीरु चक्कगा प्रवहिन्तुरुगाक. मन्त्रः= अदितिस्तेकक्ष्याम्बद्नारु । वेदस्यानुवक्त्रवे। मेधायै श्रद्धायै। अनूक्तस्यानिराकरणाय। ब्रह्मणे ब्रह्मवर्चसाय। परीतमिन्द्रम्ब्रह्मणा ममान्तं। श्रोत्रिय दर्मसि। यधैनं जरिमानयेत्। ज्योत्रोते अदिजागरद्भाहुकक्ष्या अव= “ मेधा जननार्धं हुतशेषभोज्यां” अनगा हॆूममुचेयगा मिगिलिन नेतिनि वटुवुचे आहुति “उपनयन विवरणमु 75 मात्रं त्रागिञ्चुट वैद्यशास्त्ररीत्या नेयि मामूलुगाने मेधा (ज्ञापकवक्ति) वृद्धिकरं. मन्त्रमुतो त्रागिञ्चुट यिङ्कनु विशेषमु. भावमु= हुतशेषमैन नेतिनि त्रागिञ्चुचु वटुवुनुद्देशिञ्चि चॆप्पु मन्त्रमु. ओ वटुवा! नीवु गुरुवुगारु मुन्दुगा उच्चरिञ्चिन मन्त्रमुनु तरुवात उच्चरिञ्चुनट्टि शक्तियु चॆप्पुकुन्न पाठमुलु मरचिपोकुण्डुनट्टि ज्ञापकवशक्तियु अध्यनमु चेयुटयन्दु आसक्तियु (श्रद्धा) श्रद्ध तग्गकुण्डुटकुन्नु चेयुटकु, देवमातयैन “अदिति” शक्तिनि नीकु कलिगिञ्चुगाक नीकु वेदाध्ययनशक्तियु, ब्रह्म वर्चस्सु वृद्धियगुटकु तगिन तेजस्सुनु, कलिगिञ्चुटकु इन्द्रुनि ध्यानमु चेयुचुन्नानु. मरियु मुसलितनमु वच्चुवरकु विषयग्रहण सामर्ध्यमु. ज्ञानेन्द्रियुलु, कर्मेन्द्रियमुलु यधास्थितिनुण्डि चक्कगा पनिचेयटयन्दु अधिकमैन जाग्रत्तनु इन्द्रुडुचूचुगाक. मन्त्रः= त्वयिमेदां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु त्वयिमेधां त्वयि प्रजान्त्वयि सूर्यो भ्राजोदधातु॥ अव=पै मन्त्रानु बन्धमन्त्रमु भावमु= हुतशेषमैन अज्यमुनु त्रागुटवलन वेदशास्त्रादुल चदुवुशक्तियु चदिविनदि ज्ञापकमुण्डु शक्तियु निरन्तर (अविच्छिन्न) सन्ततियु, ब्रह्म वर्चस्सुनु नीकु अग्निहॆूत्रडु यिच्चुगाक दातुक्षयादुलु लेकुण्ड वीर्यपुष्टिनि इन्द्रुडु यिच्चुगाक नी मुखदर्शन मात्रमुनने सर्वशत्रुवुलु नीकु वशमगुनट्टि मुखतेजस्सुनु सूर्युडु यिच्चुगाक मन्त्रः= योगे योगे तवस्तरं वाजे वाजे हवामहे! सखाय इन्द्रमूतये॥ अव= ई मन्त्रमुतो वटुवुनकु आचमनं यिव्ववलॆनु. भावमु= मनमु अनुष्ठिञ्चु प्रति कर्मलयन्दु रक्षणकॊरकुन्नु ज्ञानेन्द्रिय कर्मेन्द्रियमुल बलमुकॊरकु भुजिञ्चु अन्नमुनु मनकु प्राप्तिम्पचेयु निमित्तमु मनमन्दरमु एकमैबलप्राप्तिनि कलुगचेयु इन्द्रुनि आह्वानिन्तुमुगाक अनगा यी नीरु त्रागुटवलन दशेन्द्रियमुलकु बलमुनु इन्द्रुडु कलिगिञ्चुगाक यनि भावार्धमु ई मन्त्रमुनु वटुवुचे उ च्छरिम्पचेयवलयुनु. मन्त्रः=शतमिन्नुशरदो अन्तिदेवा यत्रानश्चक्रा जरसन्तनूनाम्। पुत्रासोयत्रपितरो भवनितक मानो माध्यारीरिषता युर्गन्तोः। अव= ईमन्त्रमुतो सूर्य नमस्कारमुचेयवलॆनु. भावमु= ओ देवतलारा। सृष्टिसमयमुन मनुष्युलकु मी चेत नूरु सं॥लु आयुर्दायमु कल्पिञ्चबडिनदि मध्यकालमुलो अन्दुवलन माकु ऎटुवण्टि कष्टमुलु कलिगिञ्चवलदु कल्पिञ्चबडिनदि. मम्मुलनु पुत्रवन्तुलुगा युण्डुनट्टु चेसि मा शरीरमुलकु उपनयन विवरणमु 76 यधाकालमुलो मुसलितनमु वच्चुनट्लु चेयण्डि पुत्रुलनु तण्ड्रि ऎट्लु रोइञ्चुनो आ प्रकारमु मम्मुलनु रक्षिञ्चुदुरुगाक मन्त्रः= आगव्रासमगन्महि प्रसुमृत्युं युयोतन। अरिष्टास्सञ्चरे महि स्वस्ति चरतादिहस्वस्वागृहेभ्यः॥ अव= ई मस्त्रमुतो सूर्युनकु प्रदक्षिणमु चेयवलयुनु सूर्युनि भावनचेसि भूमिपैनने प्रदक्षिणं चेयवलयुनु. भावमु=गुरुवुगारितो कूडियुण्डि मरणमुनु निरसिञ्चुचुन्नारु. आचार्युनितोकूड कष्टमुलनु पॊन्दमु, नेनु गृहस्थाश्रममु पॊन्दुवरकु शुभमुलनु पॊन्दगलनु मन्त्रः= ब्रह्मचर्यमागामुपमानय स्वब्रह्मचारी भवानि देवेन सवित्रा प्रसूतो बृहस्पतेर्र्बह्मचारीभवानि॥ अव = पै मन्त्र अनुबन्धमु भावमु=नेनु सूर्युनिनुण्डि ब्रह्मचारि भावमुनु पॊन्दितिनि, नेनु ब्रह्मचारिनैतिनिनन्ना दरिम्पुमु, नेनु सूर्युनि अनुज्ञनु पॊन्दितिनि. ओ बृहस्पतिदेव आचार्युलवारिकि (गुरुवुगार्कि) प्रदक्षिणमु चेयटचे नेनु ब्रह्मचारिनैतिनि नन्नाशीर्वदिम्पुमु. मन्त्रः= शकायत्वापरिददाम्यनन्तकायत्वा परि ददा म्यखुरायत्वा परिददामि मखायत्वा परिददामि गदायत्वापरिददामि वशिन्यैत्वा परिददामि वैश्वान रायत्वा परिददाम्यद्भ्यस्वा परिददा म्योषधी भ्यस्त्वापरिददामि वनस्पतिभ्यस्वा परिददामि ध्यावापृथि वीध्यान्वा परिददामि। सुभूतायत्वा परिददामि। ब्रह्मवर्चसाय त्वापरिददामि विश्वेभ्यो देवेभ्यस्वा परिददामि सर्वाभ्यो देवताभ्यस्त्वा परिददामि॥ अव=ई मन्त्रमु गुरुवु (तण्ड्रि) शिष्युनि शिरस्सुनु ताकुतू उच्चरिम्पवलयुनु. भावमु = ओ वटुवा! निन्नु शकुडनु देवतकु अनन्तुनकु अखुरुनकु, यज्ञपुरुषुनकु, गदुनकु, वशिनीअनु देवतकु, अग्निहॆूत्रुनकु नीटिकि ओषदुलकु वनस्पतुलकु, भूम्याकाशदेवतलकु, सुभूतुनकु, विश्वेदेवतलकु, ब्रह्मवर्चस्सुकु, सर्वदेवतलकु वप्पगिञ्चुचुन्नानु. ऎन्दुलकनगा नी शरीरगत दोषमुलनु पोगॊट्टुटकु सावित्री मॊदलैन मन्त्रमुलनुपदेशिञ्चुटकु योग्यत कलुगुटकु वारिकि वप्पगिञ्चुचुन्नानु. मन्त्रः : अधीहीभो अव= ई मन्त्रमुनुच्चरिञ्चुचु शिष्युडु गुरुवुगारि कुडिकालुनु कुडि चेतितोनु, ऎडमकालुनु ऎडम चेतितोनु ताकुचु प्रार्धिञ्चवलयुनु. भावमु = ओ गुरुप्रभू! नाकु मन्त्रमुलनुअद्यावनं चेयवलयुनु अनि प्रार्धिञ्चुट. मन्त्रः=अदाहसासावित्रीं भो अनुब्रूहि भावमु = गुरुवुगारु शिष्युनि बोधिञ्चि ओ शिष्या नीकु मङ्गळद्रपमैन सावित्री मन्त्रमुनु बोधिन्तुनु. उपनयन विवरणमु 77 अनुट. मन्त्रः गणानान्त्वा गणपतिग्ं हवामहे कविङ्कवीनामुपमश्रवस्तमं। ज्येष्ठराजं ब्रह्माणां ब्रह्मणस्पत आनश्रुण्वन्नूतिभिस्सीद सादनम्॥ अव= इदि मुख्यनिकि आवाहन, अर्चन चेयु मन्त्रमु भावमु = पण्डितुललो गॊप्पवाडवैनट्टिन्नि, साटिलेनि कीर्तिगलिगिनट्टिन्नि, राजुललो श्रेष्ठुडवैनट्टिन्नि ओ गणपति! मम्मु परिपालिञ्चुवाडवै मेमु चेयु यी पनियन्दु मातोपाटु आसीनुडवै युण्डवलसिनदिगा प्रार्धिञ्चुचुन्नामु. मन्त्रः- ओजोसि, सहॆूसि, बलमसि, जोसि, देवानां ढामनामासि, विश्ममसि, विश्वायुस्सर्वमसि, सर्वायुरभि भूरों. अव= इदि सावित्री आवाहन मन्त्रमु भावमु = ओ सावित्रीदेवि, नीवु सर्वेन्द्रियमुलकु शक्तिनि कलिगिञ्चिनदानवैवुन्नावु. शत्रुवुलनु ऎदिरिञ्चुनट्टि शक्तिनि कलिगियुन्नावु. शरीररमुनकु सर्वकार्यमुलु चेयुनट्टि शक्तिनि कलिगियुन्नावु. कान्तिस्वरूपिणिवैयुन्नावु. अग्नि, इन्द्रुडु, मॊदलैन देवतलकु ऎट्टि शक्ति युन्नदो अट्टि शक्तिनि नीवु कलिगियुन्नावु. जगत्तुयॊक्क रूपमे नीवु जङ्गमस्वरूपमैन जगत्तन्तयु नीवे. जङ्गमस्वरूपुल प्राणमे नीवु. अट्टि निन्नु आवाहन (आह्वानमु) चेयुचुन्नानु. मन्त्रः=ओ मासश्चर्षणीधृतो विश्वेवासआगतः दाश्वांसो दाशुषस्सुतं॥ अव= इदि गायत्री आवाहनमन्त्रमु भावमु= हविस्सुनु दानमु चेयुनट्टि यजमानुलकु सोमरसमुनु यिच्चुनट्टिन्नि सर्वजनरक्षकुलैनट्टियु मनुष्युल कोर्कॆलु दीर्चुनट्टिन्नि देवतनु आह्वानिञ्चुचुन्नानु मन्त्रः=पावकानस्सरस्वती वाजेभिर्वाजनीवती। यज्ञंवष्टुधियावसुः ॥ अव = इदि सरस्वतीदेविनि आह्वानिञ्चु मन्त्रमु भावमु=मनुष्युल पापमुलनु पोगॊट्टुनटुवण्टि शक्तिगलदियु, अन्नदातयु वसुप्रदाअयिनट्टियु, सरस्वतीदेवि नास्तोत्रमुवलन सन्तुष्टुरालै नाआह्वानमुवलन यिचट नुण्डुगाक अव= तरुवात गणमुख्युनिकि, सावित्री, गायत्री, सरस्वतुलकु पूजचेसि, वटुवुचे आ मन्त्रमुलनुच्चरिम्पचेयुचु, आ देवतलकु प्रदक्षिणमु चेयिञ्चवलयुनु. गुरुवुगारु शिष्युनि कुडिचॆवियन्दु सावित्रीमन्त्रमुनु, पादक्रममु, अर्थक्रममु, पूर्णक्रममुन चॆप्पि वानितो उच्चरिम्पचेयवलयुनु. इदिये सावित्र्युपदेशमु (सावित्रीमन्त्रमु दानि अर्धमु विवरमन्तयु यी वैखानस 2001 जनवरि, फिब्रवरि नॆललो वॆलवडिनदि “वेदमस्त्रः” अनु शीर्षिकनु चूडगोरॆदनु), तरुवात सावित्री व्रतबन्धमन्त्रमुलु आरिण्टिचेत हॆूममुचेसि शिष्युनि चेत व्रतबन्धमन्त्रमुलु ऐदिण्टिनि उच्चरिम्पचेयुचु 5 समिधलु वानिचे उपनयन विवरणमु. 78 हॆूममुचेयिञ्चवलयुनु. मन्त्रः= अग्ने व्रतपते सावित्रव्रतं चरिष्यामि तच्चकेयं तन्मेराद्यतां तत्समृध्यतां तत्सावित्र व्रतम्बन्धयामि स्वाहा॥ भावमु= अनुष्ठिञ्चुकर्मनु परिरक्षिञ्चुवाडु “व्रतपति” यनबडुनु. अट्टिवारु ‘अग्नि, वायु, इन्द्र, आदित्य व्रतमुलकु अधिपति एदो ऒकदेवत वीरलनुद्देशिञ्चि वटुवु चॆप्पुमाटलु ओ अग्निदेवत नेनु सावित्र व्रतं चेयबोवुचुन्नानु. नेनु आव्रतमुनु चेयुशक्तिनि नाकु प्रसादिम्पुमु. व्रतमु नाकु फलमुनिच्चुनदिगा चेयुमु. नेनु आव्रतमु चेयुटवलन नेनु चेयु पनुलन्नियु समृद्धियगुगाक सवितृमन्त्रमुलनु अध्ययनमुचेयु व्रतमुनु आरम्भिञ्चुचुन्नानु. इट्ले अयिदुमन्त्रमुलकु अर्धमु.मन्त्रः= अग्नये समिधमाहार्षं बृहते जातवेदन्ने यधात्वमग्ने समिधासमिध्यस एवं मामायुषावर्चसा सन्यामेदया प्रजया पशुभिर्र्बह्मवर्चसे नान्नाद्येन समेधयस्वाहा॥ ई मन्त्रमुतो मोदुग समिधनॊकदानिनि वटुवुचे हॆूममुचेयिञ्चवलयुनु. ओ गॊप्पवाडवैनट्टिदेव! नीकॊरकु यी समिधनु हॆूममु चेयुचुन्नानु. नीवु यी समिधनु ए विधमुगा दीपिञ्चुचुन्नावो अनगा ज्वालाभिवृद्धिनि पॊन्दुचुन्नावो अदेविधमुगा नाकु दीर्घायुस्सुनु, तेजस्सुनु लाभमुनु धारणाशक्तिनि, सन्तानमुनु, गोवुलु मॊदलैन पशुवुलनु, ब्रह्मवर्चस्सुनु वेदाध्ययनवक्तिनि, अन्नप्रानादुलनु समृद्धिगा यिम्मु तरुवात 2 समिधुलनु ऒकसारि, 4 समिधुलनु ऒकसारि यिदे मन्त्रमुनु वचन भेदमुतो हॆूममु वॆरशि 7 समिधुलतो हॆूममुचेयुनु. मन्त्रमुः= सूर्व्यषते पुत्रस्तन्ते परिददामि। अव= ई मन्त्रमुतो वटुवुचे सूर्युनि दर्शनं चेयिञ्चवलॆनु. भवमु = ओसूर्यभगवानुडा! यी वटुवु नी पुत्रसमानुडु अन्दुवलन रक्षिञ्चुटकॊरकु नीकु वप्पगिञ्चुचुन्नानु. तरुवात समिदादानमु अनगा 8 मन्त्रमुलो 8 समिधलु स्नातकव्रतमुवरकु रोजु2 पूटलयन्दु हॆूममु चेयुट वन्त्रः = भूस्स्वाहा, भुवस्स्वाहा, सुवस्स्वाहा, भूर्भुवस्सुवस्स्वाहा. भावमु= भूलोकाधिपतिकि भुवर्लोकधिपतियैन देवतकु सुवर्लोकाधिपतियैन देवतकु मूडुलोकमुल अदिपतियैन देवतकु हविस्सुनर्पिञ्चुचुन्नानु. यी नाल्गिण्टिकि कलसि “व्याहृतु” लनि पेरु वटुवु नालुगु समिधलु हॆूममुचेयवलयुनु. मन्त्रः=एतेषा अग्ने समित्तया वयमाचप्यासिसी महिस्वाहा। अव= इदि अयिदवसमिध हॆूममुचेयु मन्त्रमु समिध्यस्वचाचप्यायस्ववर्धताञ्चते। यज्ञपतिराचप्यायतां वर्धिषी महिच । उपनयन विवरणमु 79 _भावमु=ओ अग्निदेव= नीकु यी समिध यीयबडुच्नुदि दीनिचेतनीवु बागुगा ज्वलिञ्चुमु. परिपूर्णमुगा तृप्तिनि चॆन्दुमु. नीयन्दुगल यज्ञपुरुषरूपमुन नुन्न (हरि) विष्णुवुनुतृप्तिनि पॊन्दुगाक, मनमु मुग्गुरमुन्नु वृद्धिनि तृप्तिनि पॊन्दुवारमगुदुमु. मन्त्रः= मेधां म इन्द्रो ददातु मेधान्देवी सरस्वती।मेधाम्मे अश्विनौ देवावाधत्तां पुष्करस्रजाःस्वाहा॥ अव= इदि आरव समिध हॆूममन्त्रमु. भावमु = ओ इन्द्रदे! ओ सरस्वतीदेवी! ओ तामरपूलमाललनु धरिञ्चिन अश्वनीदेवतलारा! मीरन्दरु कूडा नाकु मञ्चि मेधाशक्ति अनगा वेदाध्ययनमुनन्दु मञ्चि ज्ञापकशक्ति प्रसादिञ्चुदुरुगाक. मन्त्रः= आप्सरासु या मेधा गन्धर्वेषु च यन्मनः दैवीं मेधामनुष्यजा सामां मेधा सुरभिर्जुषतां॥ अव= इदि एडव समिध हॆूममु चेयु मन्त्रमुभावमु= मेधाप्रदमैन मन्त्रमु देवस्त्रीलैन अप्परसलु यन्धु देवलोकगायकुलैन गन्धर्वुलयन्दु ब्रह्मदि देवतलयन्दुनु मनुष्युलैन वेदपण्डितुलयन्दु एविधमैन मेधाशक्ति (धारणारूपमैन निशितमैन बुद्धि) गलदो अट्टि शोभन रूपमैन मेधाशक्ति नाकु कलुगुगाकयनि कोरुचु यी आहुतिनि वेयुचुन्नानु. मन्त्र= आमां मेधासुरभिर्विश्वरूपा हिरण्य वर्णा जगतीजगम्या। ऊर्जस्वती पयसापिन्वमाना सामाम्मेधा सुप्रतीकाजुषतांस्वाहा॥ अव= इदि ऎनिमिदिव समिध हॆूममुचेयु मन्त्रमु. भावमु= इदि कूड मेधाशक्ति रावलयुननि प्रार्धिञ्चु मन्त्रमु मङ्गलप्रदमैनदियु, कामधेनु क्षीरसमानमैनट्टियु, सकल वेदशास्त्रमुलनु धारणचेयगलट्टियु बङ्गारु रङ्गुगलट्टियु (अनगा देवता शरीररमुलन्दुण्डि बङ्गारु वर्णमुनु प्रसादिञ्चुनट्टदि) चतुर्विध पुरुषार्धमुलनु प्रसादिञ्चुनट्टिदियु बलमुगलदियु, गोक्षीरादि रसमुलचेत मम्मुलनु तृप्तिपरचुनदियु, अयिनट्टि मेधा सुमुखुरालैन नन्नु पॊन्दुगाक. ई विधमुगा रॆण्डु पूटलयन्दु प्रार्धिञ्चिन तप्पक मेधाशक्ति कलुगुनु.मन्त्रः=भूतिस्माते लभते नित्यग्ं सर्वयज्ञकृतं भवेत्। अग्निमारुतीयोर्भूतिः॥ अव= इदि अग्निनुञ्चि भूतिनि ग्रहिञ्चु मन्त्रमु भावमु= ओ अग्निदेवा नीयोक्क भूति (भस्म) सर्वयज्ञमुलु चेसिन पलमुलनु यिच्चु नट्टिदि. ई भूति नी स्वरूपमे अन्दरु देवतलु दीनियन्दुन्नारु. यी भूतिनि नेनु ग्रहिञ्चुचुन्नानु. मन्त्र= आदित्यस्सोमोनमः, अव= भूतिनि मुखमु, हृदयु, चेतुलु, कण्ठमु, शिरस्सु, मॊदलैन स्थलमुलयन्दु उपनयन विवरणमु 80 ऊर्ध्वग्रमुगा अनगा पैकि राचुकॊनु मन्त्रमु भामु = भूतिये सूर्युडु भूतिये सोमुडु वारिकि नमस्कारमु चेयुचुन्नानु. मन्त्रः= त्यायुषं जमदग्नेः कश्यपस्यत्र्यायुषं। यद्देवानां त्रायुषं तन्मे आस्तु त्र्यायुषं! दीर्घायुत्वायबलाय शताय शतञ्चवर्चसे तायुषंअव= आदियुनु भूतिनि धरिञ्चु मन्त्रमे, भावमु= त्रायुषमनगा कौमारमु, यौवनमु, वर्धक्यमुच मूडु दशलयन्दु सम्पूर्ण आयुष्यमु जगदग्नि कश्यपुडु, मॊदलैन महर्षुलकु ए विधमैन त्रायुषमु कलदो आ विधमैन त्रायुषमु नाकु दीर्घायुवुनु, गॊप्पदैन बलमुनु, अनन्तमैन तेजस्सुनु मूडुरॆट्लैन तायुषमुन्नुनाकु कलुगुगाक. सूर्यचन्द्रुलयॊक्क कटाक्षमुन नाकु कलुगुगाक. मन्त्रः= यत्ते अग्ने तेजस्तेनाहं तेजस्वीभूयासं यत्ते अग्नेवर्चस्तेनाहं वर्चस्वी भूयासं। यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं। अव= अग्निकि उपस्थानमु अनगा नमस्कारमु चेयु मन्त्रमु, भावमु = ओ अग्निदेवा! नीयन्दु ए विधमैन कान्तिकलदो आ विधमैन कान्तिनि नेने पॊन्दगलनु. नी यन्दु ए विधमैन बलमुगलदो आविधमैन बलमुनु नेनु पॊन्दगलनु. नीयन्दु ऎट्टि तेजस्सु गलदो अट्टि तेजस्सुनु नेनु पॊन्दगलनु. अनगा नाकु यिम्मु अनि प्रार्धन अग्नि उपस्थानमु वलन मृत्युभयनिवारणमु अगुनु. मन्त्रः= उद्ययं तमसः… मनसावुनातु. अव= सूर्युनि उपासिञ्चु मन्त्रमुभावमु= सन्ध्यावन्दनमन्त्रमुललो व्रायबडिनदि उपस्थानमनगा = सेव, उपासप. स्मरण अनु अर्धमुलु सूर्युनि उपासिञ्चुटवलन स्वर्गादिलोक प्राप्ति फलमु कलुगुनु. ई प्रकारमु ब्रह्मचारि 2 पूटलयन्दु हॆूममु चेयुचु स्नातकमु विवाहमुल यॊक्क हॆूममुलु दीनियुंए चेसि तरुवात औपासनमु, पाकयज्ञमुलु विशेषहविर्यज्ञ सोमयज्ञमुलु दीनियन्दे चेयवलयुनु. अन्दुवलन अग्नि हॆूत्रमुलकुयिदि मूलमैनदनि ब्रह्मज्ञानुलु चॆप्पुचुन्नानु. चिवरकु मरणानन्तरमु दीनितोने दहनमुजरुपवलयुनु. जातकर्मयन्दु उखाग्निनि साधिञ्चि दानियन्दे उपनयन हॆूममुचेसि कुमारुनकु वप्पगिञ्चुट जरिगिनदि. इक्कडनुण्डि कुमारुडु परिरक्षिञ्चुकॊनवलसिन बाध्यत कलिगिनदि, यज्ञमुलु चेयुटकु योग्यमैनदि. अग्नि “हॆू” अनगा नरकमुलनुण्डि रक्षिञ्चुनदि इदि अग्नि हॆूतशब्दार्धमु शब्दमुनन्दे यिन्त गम्भीरार्दमुन्नदि. नित्याग्निहोत्रमु चेयुटवलन मोक्षप्राप्ति मृत्युभयनिवारणमु तप्पक कलुगुनु उपनयन विवरणमु, 81 मन्त्रः= अग्निष्ट आयुः प्रतरां धधात्वग्निष्टे पुष्टिं प्रतरां कृणोतु। अव= ब्राह्मणुलकु मोदुगगानि, माण्डुगानि, दण्डमुत्तममु अलाभमुनन्दु रावि, पादमु नुण्डि केशान्तमु मुखमुपै वॆण्ट्रुकलु मॊदलैन स्थानमुवरकु पॊडवु वुण्डवलयुनु. पुच्चुगानि, वङ्करलुगानि, वुण्डरादु. दण्डमॆन्दुलको धारणफलमेमियो दण्डं दशगणम्भवेत् अने व्यासमु लोगडने वैखानस प्रभ पत्रिकयन्दु प्रकटिञ्चटमैनदि. शिष्युडु यी मन्त्रमुतो कुडिचेतितो ग्रहिञ्चवलयुनु. भावमु= ओ वटुवा! ई दण्डमु नीवुचेतितो धरिञ्चुटवलन अग्निहॆूत्रुडु नीकु दीर्घायुर्धायमुनु मिक्किलि बलमुनु यिच्चुगाक. मन्त्रः= इन्द्रो मरुद्भिर् ऋतुधा कृणोत्वादित्यैस्ते वसुभिराददातु। अव= भिक्षापात्रलो बिय्यमुगानि अन्नमुगानि कॊञ्चॆमु वेसि वटुवुनकु यीयवलयनु. पात्रनेलपै पडिननु पगुलनिदियिव्ववलयुनु कॊय्यपात्रगानि, लोहपात्रगानि, लेक सॊरकायपात्रगानि, वॆदुरुतोचेसिनदि गानि यीयवलयुनु. भावमु = मरुद्गणमुतो कूडिन इन्द्रुडु प्रतिऋतुवुनन्दु नीकु बलमुनु (पुष्टि) यिच्चुगाक, आ इन्द्रुडे आदित्युलु, वसुवुलतो कलसि नीकु पुष्कलमैन पुष्टिनि कलिगिञ्चुगाक. मन्त्रः भवति भिक्षान्देहि। अव= इदि ब्रह्मचारि उ च्छरिम्पवलसिन विधानमु, क्षत्रिय ब्रह्मचारि भिक्षां भवति देहि अनियु वैश्यब्रह्मचारि भिक्षान्देहि भवति अनियु अडुगवलयुनु. अजिनमु, दण्डमुवलॆने बिक्षाविधानमुकूड वेरुवेरुगा युन्नवि. इन्दुवलनभिक्षकु वच्चिन ब्रह्मचारि ए वर्णमुनकु चॆन्दिनवाडो सुलभमुगा ग्रहिञ्चवच्चुनु. भिक्षकुचाल नियममुलु गलवु. ब्राह्मणुलनुञ्चि मात्रमे अन्नमु ग्रहिञ्चवलॆनु. इतरुल नुञ्चि बिय्यमु ग्रहिञ्चवलॆनु. वेदाध्ययनमु यज्ञमुलु चेसिनवारु ए कुलमुनकु चॆप्पबडिन धर्ममुलनुवारु आचरिञ्चुचुन्नवारिनुञ्चि मात्रमे ब्रह्मचारि भिक्षनु ग्रहिञ्चवलयुनु. गुरुवुगारि बन्धुवुलु, गुरुवु इण्ड्लयन्दुनु ज्ञातुलु बन्धुवुल इण्ड्लयन्दुनुबिक्षचेयरादु. इतरुल इण्ड्लु लेनपुडु मात्रमु वाडि ग्रहिञ्चवच्चुनु. सरिपोवु आहारमात्रमेगानि ए मात्रमु ऎक्कु भिक्ष ्प, कूरलु, चेतितो भिक्षयिच्चिन दानिनि तिनिनवाडु आशुचि अगुनु. दात स्वर्गमुनकु पोडु. अनगा आ पदार्दमुलुनु पळ्लॆमुतोगानि, गरिटतोगानि, पॆट्टवलयुननि भावमु. मन्त्रः= यस्यते प्रथम वास्यगं श्रीरामविशेव अवस्तु देवाः तन्त्वाभ्रातरस्सु वृधो वर्धमान मनुजायन्तां उपनयन विवरणमु 82 __बवस्सुव= शिष्युडु तॆच्चिन भिक्षनु शिष्युनि नुण्डि गुरुवुगारु तीसुकॊनु मन्त्रमु. भावमु= उपनयनमैन नीयॊक्क भिक्षापात्रलोनि प्रथम भिक्षनु नेनु तीसुकॊनुचुन्नानु. विश्वेदेवतलु यी भिक्षनु, निन्नु रक्षिञ्चुदुरुगाक, मङ्गळप्रदमैन जन्मनॆत्तिनट्टिन्नि वृद्धि पॊन्दुचुन्नट्टिन्नि, निन्नु नी सोदरुलु अनेकमन्दि वृद्धिपॊन्दुवारि निन्नु अनुसरिन्दुरुगाक! मन्त्र= सुश्रवस्सु श्रवसं माकुरु यथात्वग् सुश्रवस्सुश्रवा अस्येव महग्ं सुश्रवस्सुश्रवाभूयासं। यथात्वग् सुश्रवस्सुश्रवो देवानां निधि गोपोस्येवमहं ब्राह्मणानां ब्रह्माणानिधि गोपो भूयासं॥ अव= गुरुवुगारु भिक्षान्नमुनु प्रोक्षणचेयु मन्त्रमु. भावमु= ओ सुश्रवः अनु पेरुगल देवा बागुगा विनुमु. ई भिक्षनु नन्नु कूड बागुगा विनुवारिनिगा चेयुमु. नीवु ए विधमुगा देवत यॊक्क निधुलनु रक्षिञ्चुचुन्नावो अनगा यज्ञमुलनु निर्वहिञ्चुचुन्नावो आविधमुगा नेनुन्नुब्राह्मणुल मद्यलो नुण्डि वेदमुनु रक्षिञ्चुशक्तिगल वानिनिगा अगुदुनु. मन्त्र= यन्म आत्मनोमिन्दादग्निस्तत्पुनराहार्जात वेदा विचर्सिणिः स्वाहा॥ अव= यन आत्मनः पुनरग्निश्चक्षुः यी रॆण्डु मन्त्रमुलकु मिन्दाहुति यनि पेरु. गुरुवु, पेलालु बॆल्लपुबूरॆ, भिक्षान्नमुलो कलपि पैरॆण्डु मन्त्रमुलतो रॆण्डु सार्लु हॆूममु चेसि भिक्षनु शिष्युडु तिनुटकु यिच्चुनु. इचट ऒक विशेषमुन्नदि. आयुर्वेद शास्त्रमुन अगदतन्त्रमु नन्दु (विषचिकित्साशास्त्रमु) विषयुक्तान्न परीक्षयुन्नदि. विषयुक्तामुनु निप्पुललो वेयगा चिटचिट म्रोततोनु दुर्वासनतोनु मण्ट रङ्गुरङ्गुलुगनु, अपसव्यज्वाललुगानु वच्चुननि मॊदलैन विवरमु गलदु. इचट सूत्रमुनन्दु शिष्योगुरणारक्षितव्य” अनियुन्नदि. अनगा शिष्युडु गुरुवुगारितो रक्षिम्पबडवलॆनु. अनि भावमु. गुरुकुलाश्रममु नन्दुन्न शिष्युन्नि रक्षिञ्चु बाध्यत गुरुवुगारिदे अगुटवलन शिष्युनिकिऎवरैना विषयुक्तान्नमुनुगानि, दुष्टपदार्धमुलनुगानि पॆट्टिरेमो यनि परीक्षिञ्चि शुद्दान्नमुनु मात्रमे शिष्युनकिच्चुनु. अन्दुल कै यी हॆूममु चेसि परीक्षिञ्चुनु. मन सूत्रमुनन्दि आयुर्वेद सम्बधमैन, रोगनिरोधकमैन सन्दर्भमु लॆन्नियो गलवु. “अन्नं न प्रतिगृष्टीयात् प्राणैः कण्ठगतैरपि”। अनगा ऎवरैना अन्नमुनु दानमुचेसिन प्राणमुलुपोवु समयमन्दुननु प्रतिग्रहणमु चेयरादु. कानि भिक्षान्नमुनकु आ दोषमुलेदु. ऎन्दुवलननगा तानु पोयि भिक्षनडुगगा वारु भिक्ष पॆट्टिरेगानि अन्न अनि वारु सङ्कल्पमुचेसिगानि, प्रतिग्रहणमु चेयुवारि उपनयन विवरणमु 83 नाममुलुगानि एमि चॆप्परु. गनुक दानमुकादु, दोषमु लेदु, ब्रह्मचारि तॆच्चिनदि तिनगा मिगिलिन दानिनि दाचि तरुवात कालमुन तिनुटगानि बयट पारवेयुटगानि चेयरादु. नीटियन्दु वेयुटगानि, भूमिलो पाति पॆट्टुगानि चेयवलयुनु. भावमु = यज्ञमुनन्दु जरुगु लोपमुलनु तॆलिपिन अग्निहॆूत्रुडु, नेनु चेसिन यी यज्ञमुनन्दु एवैना पॊरपाट्लु उन्नयोडल वाटिनि पोगॊट्टि मञ्चि फलितमुलु निच्चुगाक, मन्त्रः=पुनरग्निश्चक्षु रदात्पुनरिन्द्रो बृहृतिः । पुनर्मे अश्विनायुवं चक्षुराधत्त मक्ष्योस्स्वाहा।॥ भावमु= यज्ञं पराभवन्तं यजमानो नुपराभवति" अनि वेदमु चॆप्पुचुन्नदि. अनगा यज्ञमु (चेयु संस्कारमु) नन्दु लोपमु जरिगिन यजमानिनष्टपडुनु अनि यजमानि कण्ड्लकु नष्टमु वाटिल्लुनु. अट्टि पॊरपाट्लु एमैननु जरिगियुन्नयॆडल अग्निहॆूत्रुडु यजमानिकि नाकुन्नु कण्ड्लनु तिरिगि प्रसादिञ्चुगाक मरियु इन्द्रुडुन्नु बृहस्पतियु कूड माकु कण्ड्लनु तिरिगि यिच्चुगाक. अश्वनीदेवतलिरुवुरु कूडा मा यॊक्क नेत्रमुलु समर्धवन्तमैन दृष्टिनि कलवानिनिगा चेयुदुरुगाक. इन्तटितो मॊदटि रोजु उपनयनमु पूर्तियैनदि. अनगा सावित्रव्रतबन्धमु चेसिनामुगदा! सावित्र व्रतमुनन्दु मूडु रोजुलु मिञ्चि युण्डरादु. अन्दुवलन मूडु रोजुलु उदय, सायङ्कालमुलन्दु सन्ध्या वन्दनमु समिदाधानमु चेयुचु नाल्गव रोजुन सावित्रव्रत विसर्गमुचेसि प्राजापत्यव्रतबन्धमु चेयवलयुनु. अन्दुवलन उपनयनमु नालुगु रोजुलु अनि पारम्पर्यमु प्रस्तुकालमुन द्रव्यलोपमु, याज्जीकुडु नालुगुरोजुलुण्डु अवकाशमुलेकपोवुट, उद्योगधर्ममुलु वटुवुनकु पाठशाल शलवलॆ मॊदलैन यिब्बन्दुलवलन गानि श्रद्धाशक्तुलु लेगानि आ रोजुनने सावित्रव्रत विसर्गमु प्रापत्य व्रतबन्धमुकूड चेसि सायङ्काल सन्ध्यावन्दनमु कूड चॆप्पुटलेदु. इदि संस्कारहीनमगुचुन्नदि. अवकाशमुन्नवारु नालुगरोजुलु चेयुट उत्तममु अनाश्रमीनोपति ष्टेत" अनि धर्ममु उपनयन प्रभृति ए आश्रममु लेकुण्डा युण्डरादु. गनुक प्राजापत्यव्रतमु आरोजुनने बन्धमु चेयवलॆनु. सूत्रं= तस्मै आश्रमधर्माण्याचक्षित॥ आ वटुवुनकु ब्रह्मचर्या श्रमधर्ममुलनु चॆप्पवलॆनु. अवि एवनगा! मनस्कृतियन्दु चॆप्पिनवि गुरुकुला श्रममु नन्दुण्डि दशेन्द्रियमुलनु स्वाधीनमुलोनुञ्चु कॊनवलयुनु. ऎन्दुलकनगा तपोवृद्धियगुटकु नित्यमु शिरस्नानमु चेसि देवतर्पणमु, उपनयन विवरणमु. 84 ऋषि, पितृतर्पणमु मेडुवेल सन्ध्यावन्दनमु, देवतार्चनमु, समिदाधानमुरॆण्डुपूटलयन्दुनु चेय वलयुनु. मधु, मान सेवनमु,गन्धमु (शॆण्टुवगैरालु) पुष्पमाललु, मत्तुपदार्धमुलु, स्त्रीसम्भाषणमु, स्पृशिञ्चुट मॊदलैनवि प्राणि हिंसनमु अभ्यङ्गनमु (तलण्टुकॊनुट) कण्ड्लकुकाटुकदरिञ्चुट पादरक्षलु गोडुगु दरिञ्चुट काम, क्रोध,लोभमुलु नाट्यमु गानमु, जूदमु, यितरुलतो वृधासम्भाषणमु, अबद्दमुलाडुट, स्त्रीलनु चूचुट यितुलरुल वस्तुवुल वाडु कॊनुट मॊदलैनवि चेयरावु. चॆप्पिनमाटविननि शिष्युनि कऱ्ऱतोगानि, त्राडुतोगानि गुरुवु कॊट्टरावु. शिष्युनिगानि कुमारुगानि, गुरुवु अकारणमुगा शिक्षिञ्चिन प्रजापतिनि हिंसिञ्चिनट्लगुनु. दुष्टवाक्यमुलतो शपिञ्चरादु. (अनगा तिट्टु) अट्लु शपिञ्चिन आ पाप पलमु शपिञ्चिनवानिनि अनुकरिञ्चुनु. गरुवुगारि माटलनु अतिक्रमिञ्चिन शिष्युनकु चेसिन तप्पुनकु तगान प्रायश्चित्तमुनु चॆप्पि आचरिञ्चवलयुनु. गुरुवुगारि चेत शिष्युडु पुत्र समानुडुगा रक्षिञ्चबडवलॆनु. (जन्मनिच्चिनवाडु, उपनयनमु चेसिनवाडु, विद्यादानमुचेसिनवाडु आकलिगायुन्नपुडु अन्नदानमुचेसिनवाडु भयमु (कष्टमुलनुञ्चि) नुञ्चि रक्षिञ्चुवाडु यी अयिदुगुरु तण्ड्रिसमानुलु. ऎन्दुवलननगा शिष्युडु चेसिन पापमु गुरुवु नाश्रयिञ्चुनु. शौचादुलुगानि, अनुष्ठानमुगानि चॆप्पिनट्लुगा चेयनि शिष्युनि वॆण्टने विदुववलयुनु. तप्पुचेयनि विष्युनिगानि, भार्यनुगानि, पुत्रुनिगानि त्यजिञ्चिन यड ममापातकुडगुनु. ब्रह्मचारि स्नातकपर्यन्तमु काषाय वस्त्रमु, अजिनमु, यज्ञोपवीतमु, मेखलमु, शिखच दण्डमु, वीनिनिधरिञ्चि युण्डि, कारमु उप्पु लेनि पदार्दमुलनु मात्रमु भुजिञ्चुचुण्डवलॆनु. स्नातकसमयमुनकु वेदमुपूर्तिगा अध्ययनमु चेयवलयुनु. उपनयनानन्तरं ब्रह्मचारि सायङ्कालमु वरकु मौनमुगा नुण्डि सायंसमयमुन सन्ध्यावन्दनमुचेसि समिदाधानमु कूडचेसि, परिषेचनमु चेसि भोजनमु चेयवलयुनु. इट्लु मूडु रोजुउ सावित्र व्रतमुन नुण्डि नाल्गव रोजु सावित्र व्रतविसर्गमुचेसि, पूर्वमु धरिञ्चिन यज्ञोपवीत अजिनमौञ्जि दण्डमुलनु नीटि यन्दु विसर्जरनचेसि मरल समन्त्रकमुग नूतनमैन वाटिनि दरिम्पवलयुनु. मरल प्राजापत्य व्रतमुनु बन्धमु चेयवलयुनु. प्रति सं॥रमु प्रविसर्गमु नूतन व्रतबन्धमु चेयुचुण्डवलयुनु. सौम्यव्रतमु,उपनयन विवरणमु 85 अग्नेयव्रतमु, वैश्वदेवत्रमु, ब्रह्मव्रतमु शुक्रिय व्रतमु अनुनि. ईव्रतमुललो चॆप्पबडिन वेद भागमुलनु अध्ययनमुचेसि अपुडु स्नातकमु चेयवलयुनु. वेदाध्ययनमुचेयुटकु अर्हतकॊरकै अध्ययनोपाकर्म" दीनिने आषोडोपाकर्म" यन्दुरु उपाकर्मलु रॆण्डु आसाडोपाकर्म इदि नूतन वटुव उपनयन सं॥रं मात्रमु ऒक्कसारिये चेयवलयुनु. 2) श्रावणोपाकर्म इदि ब्रह्मचारुलु, गृहस्थुलु अन्दुरु श्रावणपूर्णिमकु प्रति सं॥रं चेयवलयुनु. उपाकर्मल विवरमन्तयु व्यासरूपमुन यिदे पत्रिकयन्दु व्रायबडिनदि. अषाडोपाकर्मकालः असाधोपाकर्म चेयनिदे वेदाध्ययनादिकारमु लेदु. इतर सूत्रमुलवारु ए वेदमुनकु सम्बन्धचिन उपाकर्मनु अवेदाध्ययनारम्भमुन चेसिआवेदमुनु आरम्भिन्तुरु विखनसुल वारु नालुगु वेदमुलकु सम्बन्धिञ्चि ऒके उपाकर्मनु चॆप्पि वेदान् वेदा, वेदंवा सूत्र सहित मध्यापयेत्" अनि चॆप्पिरि. दीनिनि आसाढ मासमुनंउ शुक्लपक्षमुनन्दु बुधवारं रोजुन मञ्चि तिधियन्दु चेयवलयुननि चॆपुचू सू॥ आर्यावमद्यापयितु कामोहुत्वा अध्यापयेत्"॥ प्र2सू 102. अनगा आपनयनं तरुवा अषाढमासं लोपुनने वेदाध्ययनमु चेयगोरुवारु उपाकर्म हॆूममुनु पूर्तिचेसि अध्ययनमु चेयिञ्च वलयुट. अनि अर्धमु प्राजापत्यव्रतमु नन्दु वेदाध्ययनं त्पपकचेयवलयुनु. प्राजापत्य व्रतबन्धमु उपनयनानन्तरं विधिगा चेयवलसियुन्नदि. अन्दुवलन उपनयनमु रोजुनने आषाढपाकर्मनु सुन्दरराजाचार्युलु वारु चॆप्पियुण्डिरि. मागुरुपरम्परलो उपनयनमु रोजुनने आसाधोपाकर्म हॆूममु कूड चेसि वेदाध्ययनमारम्बिञ्चुट अनुश्रु तमुगा वच्चुचुन्नदि. इन्दुवलन आसाढंलो मौढ्यादुलुन्नम यिब्बन्दिलेदु. आरोजु विद्यार्थिकि पाठशाल शलवुलेदनो, याणीकुलु कॊरकलेदनो तण्ड्रिकि खाळीदेतनो मॊदलैन यिब्बन्दुलतो कॊन्दरु यजमानुलु बाधपडुचुन्नारु. उपनयनमुलो चेसिन यडल संसाकर लोपमुरारु. शास्त्रविधिनि आचरिञ्चिन वारगुचुन्नारु. अन्दुवलन याज्ञिकुलु यी विषयमु ग्रहिञ्चि आ प्रकारमाचरिन्तुरुगाक यनि प्रार्धन उपनयन मन्त्रार्दमुलु समाप्तमु. ता उपनयन विवरणमु. उपनयन शब्दार्थमु 86 नृसिंह वाजिपेयभाष्ये : - “उपगुरु समीपं नीयते मन्त्रेणाय मुपदेशार्थ मित्युपनयनं” ता उपनयनमनगा आचार्युनि समीपमुनकु सावित्रुपदेशार्धमु शिष्युनि पॊन्दिञ्चुट यङ्गमुगा नडचु कर्मविशेषमु. उपनयन कर्तलु श्री वैखानस सूत्रे :- “पितृभ्रातृ ज्ञाति सगोत्र मातुलादिषु यश्शु चिर्विद्वान् उपनयनं करोति” (6-7-68) कालामृते॥ पुत्रांश्चोपनये त्पितैव हि वटो स्तोते विदूरं गते चेद्बालस्य पितामहस्सच नचेद्राता पितु : शोपिनो कर्तासोदर एव सोपिय दिनो ज्ञातिश्च कर्ता तदा नोचेत्सोपि सगोत्रज स्सकुलजः कर्ताव्रतेयं क्रम : उपनयनमु चेयुटकु तण्ड्रि मुख्याधिकारि. अतडु लेनिचो तात, तात लेनिचो पॆदतण्ड्रिगानि पिनतण्ड्रिगानि चेयवलॆनु. वारुनु लेनिचो सोदरुडु, अतडु लेनिचो मूडु तरमुललोनि ज्ञातुलु, वारुनु लेनिचो 14 तरमुललोनि सगोत्रीकुलु, वारुनु लेनिचो मेनमाम मॊदलैन तन कुलमुलोनि वारुनु महारोगादि दोषरहितुलुनु, शुद्दात्म कलवारुनु, विद्वांसुलुनैन वारु उ पनयनमु चेयवलॆनु. श्रीवैखानससूत्रे :- “अन्यधामलान्धकारौ तेन योजयति” (6-7-69) ता । शुचित्वमु लेनिवारुनु, विद्यावन्तुलु कानिवारुनु उपनयनमु चेसिनचो वटुवुतोकूड पापमुनु अज्ञानमु पॊन्दुदुरु. तण्ड्रि मॊदलैनवारु लेनिचो श्रोत्रियुडैन पुरोहितुडे उपनयनमु चेयवलॆनु. श्रोत्रियुडनगा धर्मसिन्धुनन्दु :- $$11 जन्मनाब्राह्मणोज्ञेय : संस्कारै : द्विज उच्यते ! विद्वत्वाच्चापि विप्रत्वं त्रिबिः श्रोत्रिय उच्यते ॥ ब्रह्म बीजोत्पन्नुडगुट मात्रमुचे ब्राह्मणुडगुनु, उपनयनमु मॊदलगु संस्कारमुलन्नियु जरिगिन द्विजुडगुनु. वेदाध्ययनमु मॊदलैन वानिचे विद्वांसुडैनचो विप्रुडगुनु. पै मूडु लक्षणमुलु सम्पूर्णमुगा नुन्नचो श्रोत्रियुडगुनु. उपनयन विवरणमु 87 अनुपनीत धर्ममुलु धर्मसिन्धु :-“प्रागुपनय नात्कामचार कामवाद काम भक्षा : ” अनियुन्नन्दुन उपनयनमु गाक मुन्दु यधेष्टमुगा नाचरिञ्चुटयु, माटलाडुटयु, भक्षिञ्चुटयु, विधिम्पबडिनन्दुन मूत्र पुरीषोत्सर्जनमु मॊदलगु वानि शु द्दिलो नाचमनमु चेयु नाचारमु अप्पुडु लेदु. स्वल्पपापमुलगु यॆङ्गिलि भक्षिञ्चुट मॊदलगु कार्यमलचे दोषमुलेदु. इट्लु त्रागकूडनिवित्रागिननु असत्य वाक्यमुलु पलिकिननु दोषमुलेदु. महादोषमुलगु मांसमु, चण्डाल, रजस्वलादुलु स्पृशिञ्चिन यन्नमु भक्षिञ्चिननु, मद्यादुलु त्रागिननु दोषमु तप्पदु.” धर्मप्रवृत्ति : शिशुस्त्वन्न प्राशानात्प्र्पगा चौलं बालकः स्मृतः । कुमारकस्तु विज्ञेयो चौलदामौञ्जि बन्धनम् ॥ शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् । रजस्वलादि संस्पर्शे स्नाना च्छुद्ध ः कुमारक ः ॥ ता॥ जन्मिञ्चिनदि मॊदलु आन्नप्राशन जरुगु वरकु शिशुवु अनबडुनु. आ वयस्सुन रजस्वलादि स्वर्शनमु जरिगिनचो अभ्युक्षणमु अनगा नीरु चल्लुटचे शुद्धियगुनु. अन्नप्राशन जरिगिन तदुपरि चाल संस्कारमु जरुगुवरकु बालुडनबडुनु. आ वयस्सुन रजस्वलादि स्पर्शनमु जरिगिनचो आचमनमुचे शुद्धि (इच्चट मूडु मारुलु जलमु त्रागुट मात्रमे आचमनमु. ओष्ठाधिमार्जन मक्करलेदु.) चौलमु जरिगिन तरुवात उपनयनमगु वरकु कुमारुडनबडुनु. वीनिकि स्नानमुचे शुद्दियगुनु. (6व मासमुन अन्न प्राशन, 3व संवत्सरमुन चौलमु, 8व संवत्सरमुन उपनयनमु शास्त्र विधिननुसरिञ्चि चेयवलॆनु.) उपनयन योग्य मुख्यकाल निर्णयं (मुख्यकालं) श्रीसूत्रे :- अष्टवर्षं ब्राह्मणमुपनयीतेति शृति ः तस्माद्गर्भाधानाद्यष्टमे वर्षे ब्राह्मणस्योपनयनं श्रेष्ठं. (6-7-64,67) मुहूर्तदर्पणे :- मौञ्जी बन्धश्शस्यते ब्राह्मणानां गर्भाधाना ज्जन्मतो चाष्टमे 2ब्रे भूमीशाना मेव मेकादशे2ब्दे वैश्यानान्तु द्वादशे तद्वदेव ॥ उपनयन विवरणमु, 88 ता॥ गर्भाधानादि ऎनिमिदव संवत्सरमुन ब्राह्मणुनकु उपनयनमु श्रेष्ठं. क्षत्रियुलकु पदकॊण्डव संवत्सरमु (11), वैश्युलकु पन्नॆण्डव (12) संवत्सरमु श्रेष्ठमु. स्मृतिमुक्ताफले :- गायत्र्या ब्राह्मण मुपनयीत. त्रिष्टुभा राजन्यं, जगत्यावैश्यमिति. ततश्चोपनय नाब्दा अपि स्वछन्दोक्षर सम सङ्ख्याका भवितुमर्हन्ती ति ज्ञेयं. छन्दसाञ्चाक्षर सङ्ख्याश्रूयते. अष्टाक्षरा गायत्री. एकादशाक्षरा त्रिष्टुप्. द्वादशाक्षरा जगतीति शृति- एकैकपादाभिप्रायं चैतत्. तथाचशृतिः चतुर्विंशत्यक्षरा गायत्री. चतुश्चत्वारिंशदक्षरा त्रिष्टुप्. अष्टचत्वारिंशदक्षरा जगतीति. ता॥ गायत्री अक्षर सङ्ख्य ननुसरिञ्चि ब्राह्मणुनकु, त्रिष्टुप्. अक्षर सङ्ख्यननुसरिञ्चि राजुलकु, जगती अक्षरसङ्ख्य ननुसरिञ्चि वैश्युलकु उननयन वयस्सु निर्णयिञ्चिरि. ऒक्कॊक्क पादमुनकु ऎनिमिदि अक्षरमुलु. गायत्रीकि मूडु पादमुलु कलिसि इरुवदिनालुगु अक्षरमुलु. ऒक्कॊक्क पादमुनकु पदुनॊङ्कडु (11) अक्षरमुलु. त्रिष्टुप् नकु नालुगु पादमुलु कलसि 44 अक्षरमुलु ऒक्कॊक्क पादमुनकु पन्निण्डु (12) अक्षरमुलु. जगतीकि नालुगु पादमुलु कलसि 48 अक्षरमुलु, गायत्री, त्रिष्टुप्, जगती छन्दस्सुलोनि ऒक्कॊक्क पादाक्षर सङ्ख्यनु अनुसरिञ्चि मात्रमे वयस्सु निर्णयमु. उपनयन गौणकाल निर्णयं श्रीसूत्रे :- “गर्भाधानाद्यष्टमे वर्षे ब्राह्मण स्योपनयनं श्रेष्ठं. तदसम्भवे नवमे दशमेदा प्याषोड शात्कुर्यात्.” (6-7-65) अधगर्भाधानदि वर्षे पञ्चमे ब्रह्म वर्चस कामं, आयुष्काममष्टमे, नवमे श्री कामं, वसन्ते ब्राह्मणमुनपयीत.” (2-3-16) ई सूत्रवाक्यमुलकु नृसिंह वाजपेय भाष्यमु ननुसरिञ्चि गर्भाधानादि अष्टम वत्सरमुन (8) ब्राह्मणुनकु उपनयनमु श्रेष्ठमु. ऎनिमिदव संवत्सरमुन चेयलेनिचो तॊम्मिदव (9)व संवत्सरमुन चेयुट मध्यम फलमु. पदव संवत्सरमुन चेयुट अधममु. पदहारव (16) संवत्सरमु वरकु ब्राह्मणुनकु उपनयनार्हत कलदु. कावुन 16व संवत्सरमुलोपु ब्राह्मणुनकु उपनयनमु चेयवलॆनु. मनुस्मृति :- आषोड शान्फ्र्बाह्मणस्य सावित्री नाति वर्तते । आद्वाविंशात् क्षत्रबन्धो राचतुर्विंश तेर्विश ः इति, ता॥ ब्राह्मणुलकु 16 संवत्सरमुल वरकु, क्षत्रियुलकु 22 संवत्सरमुल उपनयन विवरणमु 89 वरकुनु, वैश्युलकु 24 संवत्सरमुल वरकु सावित्री मन्त्रोपदेशमुनकु अर्हत कलदु. बोधायन :- अतऊर्थ्वं पतित सावित्रिका भवन्ति. नैतानुपनयेयु- नाध्यापयेय- नयाजयेयु- नविवाहयेयुरिति. ता॥ ब्राह्मणुलकु 16सं॥लु, क्षत्रियुलकु 22सं॥लु, वैश्युलकु 24सं॥लु दाटिनचो सावित्री पतितुलगुदुरु. वारिकि उपनयनमु चेयतगदु. वेदव चॆप्परादु. यज्ञमुलु चेयिञ्चरादु. विवाहमु चेयरादु. गौणकालमु अतिक्रमिञ्चिनचो उद्दालक प्रायश्चित्तमु चेयवलयुनु. बोधायन :- सप्तमे ब्रह्मवर्चसकामं, अष्टमे आयुष्कामं’ नवमे तेजस्कामं, दशमे 2न्नाध्य कामं, एकादशे इन्द्रिय कामं, द्वादशे पशुकामं, त्रयोदशे मेधाकामं, चतुर्दशे पुष्टि कामं, पञ्चदशे भ्रातृव्यवन्तं. षोडशे सर्व काममिति. ता॥ ब्रह्म पर्चस्सुनु कोरिनवाडु 7व संवत्सरमुन, दीर्घायुर्दायमु कोरिनवाडु 8व संवत्सरमुन, ओजस्सु कोरिनवाडु 8व संवत्सरमुन, पुष्कलमैन आहारमु (धान्य समृद्धि) कोरुवाडु 10व संवत्सरमुन, कर्मेन्द्रिय ज्ञानेन्द्रियमुलयॊक्क पटुत्वमु कोरुवाडु 11व संवत्सरमुन, पशु समृद्धि कोरुवाडु 14व वत्सरमुन, अन्नदम्मुल श्रेयस्सु, वृद्धिकोरुवाडु 15व संवत्सरमुन, पैन तॆल्पिन सर्वस्वमु कोरुवाडु 16व संवत्सरमुन उपनयनमु चेयवलॆनु. मनु :- ता ब्रह्म वर्चस कामस्य कार्यं विप्रस्य पञ्चमे । राज्जो बलार्थिन ः षष्ठी वैश्यस्यार्थार्धिनोष्टमे ॥ ब्रह्म वर्चस्सुनु कोरु ब्राह्मणुडु 5व संवत्सरमुन कुमारुनिकि उ पनयनमु चेयवलॆनु. बलमु कोरिन क्षत्रियुडु 6व संवत्सरमुननु, ऐश्वर्यमु कोरिन वैश्युडु 8व संवत्सरमुननु तम कुमारुलकु उपनयनमु चेयवलॆनु. यन्.बि. पैन तॆल्पिन विषयमुललो ब्रह्मवर्चसकालमुलकु 5, 7संवत्सरमुललो अनि भेदमु तॆलियुचुन्नदि. श्रीवैखानस सूत्रमुन “अधगर्भाधानादि वर्षे पञ्चमे ब्रह्मवर्चस कामं” (2-3-16) अनि युन्नन्दुन श्रीवैखानस सूत्रीयुलु ब्रह्मवर्चसुनु कोरिन वारु 5व संवत्सरमुन मात्रमे उपनयनमु चेयवलॆनु. ब्रह्म वर्चसकालमुनकु 5व संवत्सरमु चेयवलॆननि इङ्कनु भृगुवु, अङ्गीरसुडु, मनुवु मॊदलैनवारु कूड चॆप्पिरि. श्रीसूत्रे :- आषोड शान्फ्र्भाह्मणं. अद्वाविंशात् क्षत्रियं’ आचतुर्विंशात् उपनयन विवरणमु 90 वैश्यमिति. अतीते सावित्री पतिता भवन्ति तेषा मुद्दालक प्रायश्चित्तं. (2-3-19,20,21) ब्राह्मणुनकु 16 संवत्सरमुल वरकुनु, क्षत्रियुलकु 22 सं॥ल वरकुनु, वैश्युलकु 24सं॥ल वरकुनु उपनयनमु गौण कालमुलो चेयवच्चुनु. गौण कालमु कूड अतिक्रमिञ्चिनचो सावित्री पतितुलगुदुरु. कावुन उद्दालक प्रायश्चित्तमु चेसि उपनयनमु चेयवलॆनु. आयन निर्णयं सुमुहूर्त साधनी :-यामायनेव्रतं चौलं दत्तताञ्चन कारयेत् शुभानामपि सर्वेषां श्रेष्ठं माघादि पञ्चकं॥ वृद्धवशिष्ठ :- विप्रस्य क्षत्रियस्यापि मौञ्जीस्यादु त्तरायणे, ता॥ दक्षिणेतु विशां कुर्यान्नान ध्याये न सङ्क्रमे चौलमु, उपनयनमु, दत्तत स्वीकारमु मॊदलैनवि दक्षिणायनमुन चेयरादु कावुन उत्तरायणमुन माघादि पञ्चमासमुललो चेयुट श्रेष्ठमु. ब्राह्मणुलकु, क्षत्रियुलकु उत्तरायणमुननु वैश्युलकु दक्षिणायनमुन कूड उपनयनमु चेयवच्चुनु. अनध्याय दिनमुलु, सङ्क्रमदिनमुलु पनिकिरावु. ऋतु निर्णयमु ऋतुर्वसन्तश्शुभदोग्रजानां। ग्रीष्मानृपाणाञ्च शरद्विशाञ्च व्रतस्य बन्धेयदि वा खिलानां। मुहूर्त दर्पणं :- ॥ ता माघादयः पञ्च भवन्ति मासा ः ॥ ब्राह्मणुलकु वसन्त ऋतुवु, क्षत्रियुलकु ग्रीष्म ऋतुवु, वैश्युलकु शरदृतुवु श्रेष्ठमु. माघादि पञ्चमासमुलु उत्तरायणमैननु श्रीविखनोमुनि “वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मेराजन्यं, शरदिवैश्यं” (2-3-16,17,18 सू) अनि चॆप्पियुण्डुटचेत चैत्र वैशाखमुलु ब्राह्मणुनकु श्रेष्ठमु, ज्येष्ठ आषाढमुलु क्षत्रियुलकु श्रेष्ठमु अनि चॆप्पिननु आषाढ मासमन्दलि शून्यमास समयमु योग्यमुकादु. वैश्युलकु दक्षिणायनमैननु आश्वयुज कार्तिक मासमुलु श्रेष्ठमु. मुहूर्त रत्नावळि :- मास निर्णयमु माघेद्रविण शीलाध्य ः फाल्गुनेच दृढवृतः उपनयन विवरणमु 91 ता॥ चैत्रेभवति मेधावी वैशाखे कोविदो भवॆत् ॥ ज्येष्टेतु गृहनीतिज्ञ : आषाढ क्रतु भाग्भवेत् । मार्गशीर्षे भवेद्रृष्ट : शेषेदुः खमवाप्नु यात् ॥ माघमासमुनन्दु उपनयनमु वस्तु समृद्धि कलुगुनु. फाल्गुनमुन स्थिरमैन मनस्सु कलवाडगुनु. चैत्रमुन धारणा शक्ति वृद्धियगुनु. वैशाखमुन पण्डितुडगुनु. ज्येष्ठमुन संसारमुनु चक्कदिद्दुकॊनुवाडगुनु, आषाढमुन यज्ञमुलु चेयुवाडगुनु. मार्गशीर्षमुन कर्मभ्रष्टुडगुनु. मिगिलिन मासमुलन्दु दुःखमु कलुगुनु. सुमुहूर्त साधनि :- माघ फाल्गुन चैत्रेषुव्रतो द्वाहादि सौख्यदं ! आतपस्याधवा वृष्टेः बाधास्या ज्ञातु तत्परम् ॥ ज्योतिश्शास्त्रे : माघादि पञ्चमासेषु मौञ्जी पञ्चसुशस्यते ॥ ता॥ माघ फाल्गुन चैत्रमासमुलु उपनयन विवाहादि शुभ कार्यमुलकु योग्यमुगा नुण्डुनु. मिक्किलि ऎण्डगानि, वानगानि युण्डवु गनुक सौख्यमुगा युण्डुनु. माघ फाल्गुन चैत्र वैशाख ज्येष्ठमासमुलु योग्यमुगा चॆप्पबडिननु, धर्मसिन्धुनन्दु “मकर कुम्भस्थेर्केमध्यमं, मीनमेषस्थे उत्तमं, वृषभ मिधुनस्टेधमं-” अनियु, निर्णय सिन्धुनन्दु “मिधुने संस्थितौभानौ ज्येष्ठमासो नदोषकृत्” अनि युन्नन्दुन मकरकुम्भ राशुललो सूर्युडुण्डगा मध्यम फलमुनिच्चुनु. मीनमेषराशुलन्दु समयमुन उत्तममु. वृषभमिधुन राशु लयन्दुन्न समयमु अधममु. मिधुनराशिलो रवियुण्डगा ज्येष्ठमासमु नन्दु दोषमुकादु. उपनयन योग्यपक्ष निर्णयं मुहुर्त दर्पणमु :- पूर्वपक्ष ः शुभः प्रोक्तः कृष्टश्चान्त्य त्रिकंविना । कृष्णपक्षेपि तत्र्यंशेत्रयोदश्यपि केचन ता॥ शुक्ल पक्षमु उत्तम फलप्रदमु. कृष्णपक्षमुन दशमिवरकु मध्यम फलमु, कृष्णपक्ष एकादशि नुण्डि अमावास्य वरकु पनिकिरादु. कॊन्दरु कृष्णपक्ष त्रयोदशि योग्यमनि चॆप्पिननु श्रेयस्करं कादु. मुहुर्त रत्नावळि :- तिथि निर्णयं प्रतिपदि मदि रासक्त ः शृति धर मेधाधिको द्वितीयायाम् । . ता उपनयन विवरणमु नीतिज्ञोमेधावी जितसकलारि स्तृतीयायाम् । 92 मन्द धिया हृत चित्तो धीत श्चपलश्चतुर्यां स्यात् । पञ्चम्यां बहुवित्त- पूर्णायुर्ध नपति र्मति मान् । षष्ठ्यामशुचि स्सततं सप्तम्यां व्याधि सन्तप्त ः ! अल्पायुरधाष्टम्यां नवमे धन वर्जित स्सदा पुरुषः । दशम्यामर्ध सम्पत्तिरेकादश्यां गुणान्वित ः द्वादश्यां नीतिशास्त्रज्ञो निधनाय त्रयोदशी । चतुर्दश्यां भवेन्नाश- पञ्चदश्यां क्षयोभवेत् । अमायां परमं भ्रष्टः कृते मौञ्जी व्रते सति ॥ पाड्यमियन्दु उपनयनमु जरिगिन वटुवु मद्यपानमनं दासक्ति कलवाडगुनु. विदियन्दु मिक्किलि वेद धारणाशक्तिनि कलिगियुण्डुनु. तदियनाडु नीतिशास्त्र कोविदुडु मञ्चि धारणा शक्ति कलवाडु समस्त शतृवुलनु जयिञ्चुवाडुनगुनु. चविति रोजुन मन्दबुद्धिचेत हरिम्पबडिन मनस्सु कलवाडै चञ्चल बुद्धि कलवाडगुनु. पञ्चमियन्दु धनाढ्युडु दीर्घायुवु कलवाडु बुद्धिमन्तुडु अगुनु. षष्ठियन्दु शुचिहीनुडगुनु. सप्तमियन्दु मनोव्याकुलमु कलवाडगुनु अष्टमियन्दु अल्पायुर्दायमु कलवाडगुनु. नवमियन्दु धनहीनुडगुनु. दशमियन्दु धनवृद्धि कलवाडगुनु. एकादशियन्दु सुगुणवन्तुडगुनु. द्वादशियन्दु नीतिशास्त्र कोविदुडगुनु त्रयोदशियन्दु मरणमु कलुगुनु. चतुर्दशियन्दु नाशनमु कलुगुनु. पूर्णिमयन्दु क्षीणत्वमु नॊन्दुनु. अमावास्य यन्दु मिक्किलि भ्रष्टडगुनु. वीनिलो सप्तमि, त्रयोदशि तिधुलु निन्द्यमुगा चॆप्पबडिन विषयमु कृष्णपक्षमुनयनि ग्रहिञ्चवलॆनु. शु क्ल पक्षमुन दोषमुकादु. मुहूर्त दर्पणे :- द्वितीयाच तृतीयाच पञ्चमी सप्तमीतधा । त्रयोदशी च दशमी प्रशस्तास्ति धयोव्रते ॥ ता॥ विदिय, तदिय, पञ्चमि, सप्तमि, दशमि, त्रयोदशि उपनयनमुनकु श्रेष्ठमु. दीक्षितीयमुन :- रिक्ताष्टम्यौ प्रतिपदौ पौर्णमासीच निन्दिता ः। ता॥ कृष्ण 2न्त्याः पञ्चतिथयो ह्यत्रान्यास्ति धयश्शुभा ः॥ चविति, नवमि, चतुर्दशि, अष्टमि, पाड्यमि, पूर्णिम, अमावास्य तिथुलु उपनयन विवरणमु 93 निषिद्धमुलु, षष्ठि, एकादशि, द्वादशि तिथुलु मध्यम फलप्रदमुलु. कालातीत मैनचो शुक्लपक्ष चतुर्दशि, कृष्णपक्ष पाड्यमियन्दु उपनयनमु चेयवच्चुनु.. वार निर्णयं ता॥ मुहूर्त प्रदर्शिनि :- सर्वेषां जीव शुक्रज्ञवारा : प्रोक्ता प्रते शुभाः । चन्द्रार्कौ मध्यमौज्ञेयौ सामबाहुजयोः कुजः ॥ उपनयनमुनकु बुध गुरु शुक्रवारमुलु श्रेष्ठमु. सोम आदिवारमुलु मध्यमफलमु. मङ्गळवारमु सामवेदुलकु क्षत्रियुलकु श्रेष्ठमु. दीक्षितीये :- सितेपक्ष प्रशस्तंस्यात् कृष्णवर्ज्यं विधोर्दिनं। 11 ता॥ शुक्लपक्षमुन सोमवारमु श्रेष्ठमु. कृष्णपक्ष सोमवारमु निन्द्यमु. मुहूर्त दर्पणं :- मन्दवारे मौञ्जिबन्धं यःकुर्वाद्वटुनाशनम् । अङ्गारके मौञ्जिबन्धं यजमानोमृतो भवेत् ! सहस्रगुण युक्तोपि मन्दवारे कुजे तधा । शुभकर्मनकुर्वीत कुर्याच्छेन्मरणं धृवम् ॥ ता शनिवारमु, मङ्गळवारमु शुभकर्मलकु योग्यमु कादु. शनिवारमुन उपनयनमु जरिगिन वटुवुनकुनु मङ्गळ वारमुन उपनयनमु जरिगिन यजमानिकिनि हानि कलुगुनु. (यन्.बि) शनि एकादश स्थानमुन युन्नचो शनिवार दोषमुण्डदनि कॊन्नि ताळपत्र ग्रन्थमु लन्दुन्नदि. दीनिनि पॆद्दलु निर्णयमु चेयवलॆनु. वेदाधिपती वार निर्णयं मुहूर्त दर्पणं :- ऋग्वेदा यजर्वेदाधिपस्सितः । साम वेदाधिपो भौमः शशिजोधर्वनायकः ॥ सायणिये :- गुरो- कवेर्लोहितस्य बुधस्यैवच वासराः । ता ऋग्यजु स्सा माधर्वाणां शस्त्रासुः व्रत बन्धने ॥ ऋग्वेदमुनकु अधिपति बृहस्पति. यजुर्वेदमुनकु शुक्रुडु. सामवेदमुनकु कुजुडु, अधर्व वेदमुनकु बुधुडु अधिपतुलु. कावुन ऋग्वेदीयुलकु गुरुवारमु, यजुर्वेदीयलकु शुक्रवारमु, सामवेदुलकु मङ्गळवारमु, अधर्ववेदुलकु बुधवारमु उपनयनमु चेयुट श्रेष्ठमु. उपनयन विवरणमु उपनयन योग्य नक्षत्र निर्णयं 94 “यावन्ति पुन्नामानि नक्षत्राणि” अनि श्रीवैखानस सूत्रमुन चॆप्पियुन्नन्दुन पुन्नाम नक्षत्रमुललो चेयुट चाल श्रेष्ठमु. (पुन्नाम नक्षत्रमुलनु चौल विवरण ग्रन्थमुनन्दु विवरण व्रासिनामु. आ ग्रन्थमु चूडवलॆनु) मुहुर्त दर्पणे–मैत्र हस्तत्रये विष्णुत्रये पौष्णोत्तरात्रये 1 धातृद्वये __दितीज्येच दस्रभे ह्युत्तमं व्रतम् ॥ भा॥ अनूराध, हस्त, चित्त, स्वाति, श्रवणं, धनिष्ठ, शतभिषं, रेवति, उत्तर, उत्तराषाड, उत्तराभाद्र, रोहिणि, मृगशिर, पुनर्वसु, पुष्यमि, अश्वनि नक्षत्रमुलु उपनयनमुनकु योग्यमु. (यन्.बि.) पै नक्षत्रमुलु उपनयनमुनकु योग्यमुगा चॆप्पबडिननु अनूराध, हस्त, स्वाति, श्रवणं, उत्तराबाध, अश्वनि, रोहिणि, पुनर्वसु, पुष्यमि नक्षत्रमुलु पुन्नाम नक्षत्रमुलैनन्दुन मिक्किलि श्रेष्ठमु. उत्तर, चि, उषा, धनि, रे, स्त्री नक्षत्रमुलैनन्दुननु, मृगशिर, शतभिष, नक्षत्रमुलु नपुंसक नक्षत्रमु लगुटचेतनु मध्यमफलमु निच्चुनु. सुमुहूर्त साधनि :- भा॥ भरणि, कृत्तिक, निन्द्यमुलु. यम वह्नि मखा शूर्प ज्येष्टान्पञ्च त्यजेत् प्रते ॥ मख, विशाख, ज्येष्ठ नक्षत्रमुलु उपनयनमुनकु मुहूर्त चिन्तामणि :- जन्मर्षमासलग्नादौ व्रते विद्याधिकोव्रती ! भा॥ आद्येगर्भेपि विप्राणां क्षत्रादीनामनादिये जन्मनक्षत्रमु, जन्मनक्षत्रमुनकु 7व नक्षत्रमु नैधनमु, 10व नक्षत्रमु कर्म नक्षत्रमु, 16व नक्षत्रमु साङ्घातिकमु, 18 सामुदायकमु, 23 वैनाशिकमु, 25 मानसमु. वीनियन्दु विवाहादि शुभकार्यमुलु चेयरादनि कॊन्दरु चॆप्पिननु, जन्मनक्षत्र, जन्म मास, जन्म लग्नमुलन्दु आद्यगर्भजातुलैन ब्राह्मणुलकु पनयनमुन दोषमुलेदु. विद्यावन्तुलगुदुरु. क्षत्रिय वैश्युलकु द्वितीयादि गर्भमन्दुलेदु. राजमार्ताण्डे :- तारा चन्द्रानु कूलेषु ग्रहब्देषु शुभेष्वपि । पुनर्व सौकृतो विप्र- पुनः संस्कार मर्हति ॥ उ ताराबल, चन्द्रबल, ग्रहबलमुलु बागुन्ननु योग्यमैनउपनयन विवरणमु 95 संवत्सरमन्दैननु ब्राह्मणुलकु मात्रमु उपनयनमुनकु पुनर्वसु नक्षत्रमु निषिद्धमु. करहीनुडगुट वलन पुनरुपनयनमु चेयवलसि वच्चुनु. मुहूर्त रत्नावळि :- कृत्तिका भरणी मूल ज्येष्टार्धसु विशाखयोः । पूर्वात्रयेच सार्पर्ले नकुर्या दौप नायनम् । कर्णवेथे विवाहेच व्रते पुंसवने तधा । प्राशने चाद्य चूडायां विद्धमृक्षं परित्यजेत् ॥ भा॥ कृत्तिक, विशाख, पूर्वाभाद्र पुन्नाम नक्षत्रमुलैननु निन्द्यमुलु, कृत्तिक, भरणि, मूल, ज्येष्ठ, आर्द्र, विशाख, पुब्ब, पूषा, पूभा, आश्लेष नक्षत्रमुलु शाखा भेदमुचे कॊन्दरकु मात्रमु योग्यमुगा चॆप्पिननु सामान्यमुगा पनिकिरावु. कर्णवेध, विवाहमु, उपनयनमु, पुंसवनमु, अन्नप्राशन, चौळमुलकु वेधतो कूडिन नक्षत्रमुलु पनिकिरावु. शाखाभेदमु ननुसरिञ्चि नक्षत्र निर्णयं सुमुहूर्त साधनि :- आर्दा श्रेष भगत्रयं मृगशिरार्कादि त्रयं मूलभम् । चादित्यद्वय मुत्तरात्रय विधि द्वन्द्वार मित्रान्तिमाः । श्री शार्केश वसूत्तरा त्रय तुरङ्गे ज्याश्चतुर्वेदि नाम् । हस्ताद्यन्त वसुद्वया दिति युगा नूराध चन्द्राः क्रमात् ॥ मुहूर्त रत्नावळि :- मूले हस्तात्रये सार्पे चैव पूर्वात्रये तधा । ऋग्वेदाध्यायिनां कार्य मेखलाबन्धनं बुधैः । पुष्ये पुनर्वसौ पौष्टे हस्ते मैत्रे शशाङ्कभे । प्रशस्तं मेखला बन्धे वटूनां सामगायिनाम् ॥ मृगमैत्राश्विनी हस्त रेवत्यादिति वासवम् । आधर्व पाठिनां शक्ते भगणोयं प्रतार्पणे ॥ पैन शास्त्र प्रमाणमुल ननुसरिञ्चि, आर्द्र, आश्रेष, पुब्ब, पूर्वाषाढ, पूर्वाभाद्र, मृगशिर, हस्त, चित्त, स्वाति, मूल, रेवति नक्षत्रमुलु यजुर्वेदीयुलकु श्रेष्ठमु. श्रवण, हस्त, आर्द्र, धनिष्ठ, उत्तर, उत्तराषाढ, उ त्तराभाद्र, अश्वनि, पुष्यमि नक्षत्रमुलु सामवेदीयुलकु श्रेष्ठमु. हस्त, अश्वनि, रेवति, धनिष्ठ, शतभिषं, पुनर्वसु, पुष्यमि, अनूराध, मृगशिर नक्षत्रमुलु अधर्ववेदीयुलकु श्रेष्ठमु. उपनयन विवरणमु 96 (यन्.बि.) वीनिलो निन्द्य नक्षत्रमुलनु पैन तॆल्पियुन्नामु. कावुन वानिनि विडचि मिगिलिन नक्षत्रमुलनु मात्रमे उपयोगिञ्चु कॊनवलॆनु. वर्णनीय तारा नक्षत्र दोषापवादं दीक्षतीये :- भा॥ विपदि प्रथमः पादः प्रत्यरेतु चतुर्धकं। वधाख्येतु तृतीयांशो वर्ज्याः शेषाशुभावहाः ॥ शुभकर्म रतश्चन्द्रो बलवान् शुभवीक्षितः । विपत्प्रत्यनै धक्षत्रिजन्मर्जोत दोषहा ॥ विपत्तारकु प्रथम पादमु, प्रत्यक्तारकु चतुर्ध पादमु, नैधनतारकु मूडवपादमु त्यजिञ्चिन मिगिलिन पादमुलन्दु शुभ ग्रहमुलचे चूडबडिननु, कूडि युन्ननु विपत्तार, नैधनतार, प्रत्यक्तार. जन्मतार दोषमुलु हरिञ्चुनु. उपनयन योग्य योग निर्णयं धर्मसिन्धु : व्यतीपात, वैधृति परिघ, वीनि पूर्वार्धमुलन्दुन, विष्कम्भादुल निषिद्दमुलगु गडियलन्दुनु उपनयनमु वर्णिम्पवलॆनु. धर्मसिन्धु : करण निर्णयं भद्रकरणमन्दु उपनयनमु चेयरादु. भद्रकरणमु अनगा शुक्ल पक्ष चविति यन्दलि उत्तरार्धमु, अष्टमि पूर्वार्धमु, एकादशि उत्तरार्धमु, सप्तमि पूर्वार्धमु, कृष्णपक्षमन्दलि तदिय, उत्तरार्धमु, सप्तमि पूर्वार्धमु, दशमि उत्तरार्धमु, चतुर्धशि पूर्वार्धमु, भद्रकरणमु वच्चुनु दीनिने विष्टि अन्दुरु विष्टिमष्ट विधान्त्यक्त्वा अनि युन्नन्दुन भद्रकरणं निषिद्धमु. उपनयन योग्य लग्न फल निर्णयं मुहूर्त रत्नावळि दीक्षितयेच :- मेषेभवति वाक्शुदिः वित्त विद्यान्वितो वृषे ॥ मिथुने वेद सन्दंशी कर्म्यां नित्यं षडङ्ग वित् ॥ शिल्पकर्मरतस्सिंहे षष्टे भवति पण्डितः । तुलायन्तु वणिग्वृत्तिः काण्ड पुष्टन्तु वृश्चिके ॥ सर्वैस्सं पूज्यते चापे शूद्र वृत्तिरृगे तधा । राजन्य प्रेष्यकः कुम्भे मीने शास्त्रार्धपारगः ॥ ॥ ता॥ मेषलग्नमुन उपनयनमु चेसिन वटुवु ववाक्शुद्धि कलवाडगुनु. वृषभलग्नमुन धनमु विद्यलतो कूडिन वाडगुनु. मिधुन लग्नमुन वेदमुनु उपनयन विवरणमु 97 । पाडुचेयुवाडगुनु. कर्काटक लग्नमन्दु नित्यमु षडङ्ग सहित वेदाध्ययनमु चेयुवाडगुनु. सिंहालग्नमुन शिल्पशास्त्रमुकूड अध्ययनमु चेयगलवाडगुनु. कन्या लग्नमुन पण्डितुडुगुनु. तुलालग्नमन्दु व्यापार वृत्तिलो प्रवेशमु कल वाडगुनु. वृश्चिक लग्नमुन वेदमुलन्दलि अन्निभागमुलनु अध्ययनमु चेयुवाडगुनु. धनुर्लग्नमुन समस्त प्रजलचे पूजिम्पबडुनु. मरक लग्नमुन जपतपादि हीनुडगुनु. कुम्भ लग्नमुन राजसेवकुडगुनु. मीनलग्नमुन शास्त्रमुलकु अर्धमु कूड चॆप्पगल पण्डितुडगुनु. लग्नगत ग्रहफलमु सुमुहूर्तसाधनि, गुरुश्शुक्रोपि वायस्य मौञ्जीबन्धन लग्नः तस्यविद्याभिवृद्धि स्स्यात् विवाहश्चाचिराद्भवेत्। भा॥ उपनयलग्न मन्दु गुरुडुगानि शुक्रुडुगानि युन्नचो वटुवुनकु विशेषविद्यलु प्राप्तिञ्चुनु. शीघ्रकालमुन विवाहमुकूड जरुगुनु. दीक्षितीये- उपनीतौ रविर्लग्ने हन्यते नृपते रुषा चन्द्र दृष्ट ग्रहॆलग्ने बहूरोगी भवेद्विजःः आर्कात्मजोदये दोषै रभिश… तिपातकैः॥ भूमिसूनूदये सद्योमृत्यु स्स्यात् शततो वृधा॥ बुधोदये महाप्राज्ञः सम सम्पदि चो चितः जीवोदयेतु यज्वास्यात् दीर्घायुर्धन वान्महान् । सितोदये महाप्राज्ञो वित्तवानायु षीगुणि। राहूदये स्याद्दीनाङ्गो महाकुल विनाशनः केतूदयेदु कुष्टीस्यात् राशेः ग्रह वशात्पलं भा॥ उपनयन लग्नमुन रवियुन्नचो वटुवु राज कोपमुचे हतुडगुनु. चन्द्रुडु लग्नमुन युन्ननु चूचिननु अनेक रोगमुलु कलवाडगुनु. शनिलग्नमन्दुन्न अनेक दोषयुक्तमुलैन पातकमुलनु पॊन्दिनवाडगुनु. कुजुडु लग्नमन्दुन्न वॆण्टने मृत्युवुनु पॊन्दुनु, बुधुडु लग्नमन्दुन गॊप्प पण्डितुडु गॊप्प सम्पदकल वाडगुनु. गुरुडु लग्न मन्दुन गॊप्पऐश्वर्यमुनु दीर्घायुष्यमुतो कूडियज्ञमुलवाडै चेयुवाडगुनु. राहुवु लग्नमन्दुन्न अङ्गवैकल्यमुकलवाडै कुलमुनु नाशनमु चेयुनु. केतुवु लग्नमन्दुन कुष्टुरोगमु कलवाडगुनु. उपनयन विवरणमु राहु केतु दोषापदवादं तात्पर्यचिन्तामणि- चौलोपनयन सीमन्तविवाहदिघरकर्मसु। लग्नेजामित्रके चापि राहु केतुर्न दोषभाक्॥ विवाहेषुच देवानां प्रतिष्ठा सूपनायने॥॥ छायग्रहेतुविज्ञेयौराहु केतूनदोषदौ। 98 भा॥ छायग्रहमुलैन राहू केतुवुलु लग्नमन्दुगानि सप्तम केन्द्रमन्दुगानि युन्ननु, चौल, उपनयन सीमन्त, विवाह देवता प्रतिष्टलकु दोषमुलेदु. गुरु, शुक्र, बुधुलु लग्नमन्दुन्ननु चूचिननु एकादश स्थानमन्दुन्ननु राहुकेतु दोषमुलु, नशिञ्चुननि तॆलियवलॆनु. अग्न चन्द्र दोषमु, तदपवाद निर्णयं सुमुहूर्त साधनि– स्वोच्छ संस्थोपि शीतांशुर्वतिनं यदिलग्न गः। तङ्करोति शिशुं नित्यं क्षयरोग समन्वितं॥ शालाक वेधमुद्वा हे लग्न चन्द्रं प्रतेतधा॥ लग्न पापग्रहं सङ्गे सर्वदापि विवर्जयेत् ॥ भा॥ चन्द्रुडु स्वक्षेत्रमुनगानि, उच्छक्षेत्रमुन गानि युन्नननु लग्नमन्दुन्नचो वटुवुनु क्षयरोगिगा चेयुनु, विवाहमन्दु शलाकवेधयु, उपनयनमु नन्दु लग्न चन्द्रुडु निषेकमु (गर्भाधानमु) नन्दु पापग्रहमुललो कूडिन लग्नमु दोषमुगा चॆप्पबडिनन्दुन ऎल्लप्पुडु वीनिनि त्यजिञ्चवलॆनु. मुहूर्त साधनि :- भा॥ प्रालेय रश्मिर्यदि लग्नसंस्था वलक्ष पक्षेप्य शुभोनितान्तं सोपीह सौम्यग्रह वर्गगश्चे दृह्वायुरारोग्य सुखानि दद्यात् ॥ उपनयन लग्न मन्दलि चन्द्रुडु शुक्लपक्षमन्दैननु अशुभमुलने इच्चुनु. कानि आ चन्द्रुडु शुभग्रह वर्गुलनु पॊन्दियुन्नचो विशेषमुगा आयुवु आरोग्यमु सुखमुलनु इच्चुनु. कालामृते :- $11 कुर्यात्पातकिनं वटुंशशधरः सूर्यांशगस्स्वांशगो । निस्स्वम्भूमिसुतांशमायुध भृतञ्ज्ञांशन्तुविद्यायुतम् ॥ उपनयन विवरणमु जीवांशं क्रतुकारिणं भृगुसुतस्यांशं विवाहान्वितम् । मन्दांशं गत आशु चोपनयने चण्डाल सेवाकरम् ॥ 99 चन्द्रुडु उपनयन लग्नमुनकु नवांश चक्रमुन सूर्यांशयैन सिंहराशियन्दुन्न पटुडु पापवन्तुडगुनु. कुजांशलैन मेष वृश्चिक राशुल यन्दुन्न आयुधथरुडगुनु. बुधांशलैन मिधुन कन्या राशु लयन्दुन्नचो पण्डितुडगुनु. गुर्वंशलैन धनुर्मीनराशु लयन्दुन्न यज्ञमुलु चेयुवाडगुनु. शुक्रांशलैन वृषभ तुलाराशुल यन्दुन्न शीघ्रमुगा विवाहमु जरुगुनु, शनि अंशलैन मकर कुम्भराशुल यन्दुन्न चण्डाल सेवकुडगुनु. अष्टम शुद्धि निर्णयं मुहूर्त दर्पणे :- ननै धनं नैधन शुद्धिलग्नं ननै धनर्षं नच तन्नवांशम् ॥ ननैधनैशो नच वान्त्य जेशो 1 लग्ने प्रशस्तं खलु रात्रि नाधः । वटुवुयॊक्क जन्मराशिकि ऎनिमिदव लग्नमु उपनयन लग्नमुगा युण्डरादु. उपनयनलग्नमुनकु अष्टमशुद्धि युण्डवलयुनु नैधन तार पनिकिरादु लग्नमुनकु ऎनिमिदव नवांश पनिकिरादु; चन्द्रुडु अष्टमराशिकि अधिपति काकूडदु. द्वादश राशिकि अधिपति काकूडदु. ई विषयमुन कॊन्दरु चन्द्रुडु द्वादशाष्टम राशुलयन्दुण्डकूडदनि भावमु चॆप्पुचुन्नारु. उपनयन लग्नमुन प्रशस्तमैन शुभग्रह सम्पत्ति कलिगियुण्डवलॆनु. दीक्षितीये– भा॥ कर्णवेधे पुंसवने विद्याया मुपनायनेः ॥ नाम्नि राजाभिषे केच देवग्राम प्रतिष्टयोः ॥ अष्टमस्ट्गा ग्रहनेष्टा गृहारम्भ प्रवेशयोः । विशेषान्नैधन स्थाने ग्रहानेच्छन्तिसर्वदा । आचार्यन्तु शुभाघ्नन्ति घ्नन्तिशिष्यं शुभेतराः ॥ चॆवुलु कुट्टुट, पुंसवनमु, विद्याभ्यासमु, उपनयनमु, नामकरणमु, राज्याभिषेकमु, देवता प्रतिष्ट, ग्राम आरम्भमु, गृहारम्भमु, गृहप्रवेशमुलयन्दु अष्टमशुद्धि युण्डवलॆनु. अष्टम स्थानमुनयुन्न शु भग्रहमुलु गुरुवुगारिकि, क्रूरग्रहमुलु शिष्युनिकि हानिचेयुनु- उपनयन विवरणमु. पञ्चार्क दोषं तदपवाद निर्णयं दीक्षितीये- कूजितंहन्तितद्वंशं स्पूजितम्मातृनाशनम् । द्रव्यनाशं रन्ध्रदोषः समग्रं हन्ति बालकं॥ रुदितं पितरं हन्यात् व्रत बन्धन कर्मणि । स्पूजितं चन्द्र केन्द्रंस्यात् भौमकेन्द्रन्तुकूजितम् ॥ शनि केन्द्रं भवेद्रन्ध्रं समग्रं राहुकेन्द्रकम् । रुदितं केतु केन्द्रंस्यात् नामत- पञ्च कल्पितम् ॥ अनिष्टस्थानगो 2 प्यत्र ग्रह- कोपिन दोषकृत् शुभदृष्टिगतः प्रायः सौम्यवर्ग स्थितोयदि ॥ 11 100 कुजुडु उपनयन लग्नमुनकु केन्द्रमुलन्दु (1,4,7,10स्थानमुलु) उन्नचो कूजित दोषमु. इदि वंशनाशनमु चेयुनु. चन्द्रुडु केन्द्रमुलयन्दुन्न स्पूजित दोषमु मातृनाशनमु चेयुनु. शनिकेन्द्रमुल यन्दुन्न रन्ध्रदोषमु धनहानिकलुगुनु. राहुवु केन्द्रमुलन्दुन्न समग्र दोषमु वटुवुनकु मारकमु केतुवु केन्द्रमुलन्दुन्न रुदित दोषमु तण्ड्रिकि मारकमु. ई ऐदुदोषमुलनु पञ्चार्क दोषमु अन्दुरु. ई ग्रहमुलु शुभग्रहमुलचे चूडबडुचुन्ननु, शुभग्रह वर्गमुल यन्दुन्ननु पञ्चार्क दोषमु नशिञ्चुनु. मुहूर्त प्रदर्शिनि : भा॥ I लग्नादि केन्द्रेप्यथवात्रिकोणे । देवेज्य दैत्यार्चित सोम पुत्राः ॥ एको निहन्ति स्पुजितादि दोषान् । भानुर्यधा गाढमिवान्धकारम् ॥ लग्नादि केन्द्रमुलन्दुगानि त्रिकोणमुलन्दुगानि अनगा 1,4,7,10,5, 9 स्थानमुलन्दुन्न गुरु शुक्र बुधुलु स्पुजितादि दोषमुलनु रवि चीकटिनि हरिञ्चिनट्लु हरिन्तुरु. मुहूर्त दर्पणे : 1 लग्नाधिपोवांश पतिर्बलिष्ठ- केन्द्र त्रिकोणे त्रिभवे स्थितोपि लग्नस्य केन्द्रेष्व शुभस्थ दोषान् निहन्ति सौम्यैर्युत वीक्षितोवा ॥ 1 उपनयनलग्नाधिपतिगानि उपनयनलग्न नवां शाधिपतिगानि बलवन्तुडै उपनयन विवरणमु 101 शुभ ग्रहमुलतो कूडिगानि चूडबडिगानि केन्द्र त्रिकोणमुलयन्दुनु तृतीय लाभस्थानमुलयन्दुनु उन्नचो लग्नादि केन्द्रमुलन्दलि पापग्रहदोषमु नशिञ्चुनु. शुक्रुडु गानि गुरुडु गानि केन्द्र मन्दुन्नचो पापग्रहमुलु केन्द्रमुलन्दुन्न दोषमु हरिञ्चुनु (मु.द) शुक्रुडुगानि गुरुडुगानि मित्र क्षेत्रमुलन्दुन दोषमुलु नशिञ्चुनु। स्वशाखाधिपति अति मित्र नवांशयन्दुगानि त्रिकोणमुललोगानि युन्नचो बुधुडु मित्र राश्यंशल यन्दुन्नचो पाप केन्द्रकृत दोषमुलु नशिञ्चुनु. (मु.द) उपनयन लग्न सामान्य दोषा- मुहूर्त दर्पण- सर्वत्रशुभदश्शुक्रोरिफषष्टाष्टमान्विना । ता॥ षष्टाष्टम्योर्विना जीवः सर्वत्र शुभकृत् सदा॥ शुक्रुडु उपनयन लग्नमुनकु 12, 6, 8 स्थानमुल यन्दुण्डरादु. गुरुडु 6, 8स्थानमुलयन्दुण्डरादु मिगिलिन स्थानमुलन्दुन्न शुभकरमु. कालामृते- लग्नाद्ध्वादशगं रविं यदिकुज- पश्यन् गुरोर्नेत्रहृत् ॥ ता॥ लग्नमुनकु द्वादश स्थानमुन रवियुण्डि कुजुनिचे चूडबडिन तण्ड्रिकि अन्धत्वमु वच्चुनु. दीक्षितेये- ता॥ विद्याम्प्राप्तंविनाश्येतेमन्दभौमाद्वितीयगौः अन्योन्यमधवा दृष्ट्या द्वादशस्थातु बन्ध कौ ॥ I उपनयन लग्नमुनकु रॆण्डव स्थानमुन शनि कुजुलुन्नचो वच्चिन.. विद्यनु नशिम्पचेयुदुरु. ऒकरिनि ऒकरु चूचुचुन्ननु, 12व स्थानमुवयुन्ननु वटुवुकु बन्धीकरणमु मॊदलैन अशुभ फलमु कलुगुनु. मुहूर्तदर्पणे : कुजार्कजा बन्धनदौ व्यय स्था भा॥ I विद्या प्रदौवा धन बन्धु संस्था । व्ययस्थमर्किं क्षितिजो विपश्यन् । आचार्य मन्धं कुरुते बलाढ्यः । कुजशनुलु 12 स्थानमुनयुन्न वटुवुनकु कारागृह प्रवेशमु. 2,4 स्थानमुलयन्दुन्न वटुवुनकु सकल विद्यलनिच्चुनु. बलवन्तुडैनकुजुडु 12व स्थानमुनयुन्न रविनि चूचिन तण्ड्रिकि अन्धत्वमुकलुगजेयुनु. मुहूर्त दर्पणे : व्ययस्थं रवि मर्किर्वास्वदृष्ट्या यदिपश्यति । शिष्यविद्यां बली हन्यात् विबली रोगदश्शितोः ॥ ॥ उपनयन विवरणमु भा॥ 102 बलवन्तुडैन शनि 12व स्थानमुनयुन्न रविनि चूचिनचो वटुवुयॊक्क विद्यनु नशिम्पचेयुनु. शनि बलहीनुडै युन्नचो वटुवुनकु अनारोग्यमु कलगुनु. मुहूर्त मार्ताण्डे उपनयनलग्नमुन चन्द्रुडुनु, क्रूरग्रहमुलुनु, षष्टमुन चन्द्रशुक्र लग्नाधिपतुलुनु, द्वादशमुन शुक्रुडु, अष्टम स्थानमुन सर्वग्रहमुलु अशुभकरमुलु. सर्व शाखाधिपतियगु रवि गत्यन्तरमु लेनियॆडल लग्नमुन ग्रहिम्पवच्चु. उपनयनमु उच्छस्तुडैन लग्न चन्द्रुडु वटुवुनु धनहीनुनिगनु क्षय रोगिगनु चेयुनु. मुहूर्त चिन्तामणि- शुक्र गुरु चन्द्र लग्नाधिपतुलु 6,8 स्थानमुलन्दु गानि, चन्द्र शुक्रुलु द्वादशमुनगानि, पापग्रहमुलु लग्नाधिपतुलु 6,8 स्थानमुलन्दुगानि, चन्द्र शुक्रुलु द्वादशमुनगानि, पापग्रहमुलु लग्न पञ्चम अष्टम स्थानमुलन्दुगानि युन्नचो वटुवु अधमुडगुनु. शुक्रुडुगानि चन्द्रुडुगानि गुरुडु गानि सूर्युनितो कूडिन वटुवु गुणहीनुडगुनु. अङ्गारकुनितो कूडिन हिंसकुडगुनु. शनितो कूडिन दयाहीनुडगुनु. उपनयन लग्न दोषापवाद निर्णयं मुहूर्तप्रदर्शिनि : ता॥ यत्रैकादशगस्सूर्यः चन्द्रोवा मित्रराशिगः हन्तिलग्नोद्भवं दोषं पूतनामिव केशवः ॥ रविर्वा रवि पुत्रोवा धरासूनुर्यदि स्थितः । तृतीय षष्ट लाभेषु सर्वदोषान् हरत्यसौ ॥ सूर्युडु एकादश स्थानमुनयुण्डि चन्द्रुडु मित्र क्षेत्रमुलयन्दुन्न लग्नदोषमुलु हरिम्पबडुनु. शनि कुज रवुलु 3,6,11 स्थानमुल यन्दुन्नचो सर्वदोषमुलु हरिञ्चुनु. . मुहूर्त दर्पणे : ता! लग्नेकुळीरे गुरु चन्द्र संस्थे । मेषे सितज्ञा वृषभे पतङ्गे । I शेषैः त्रिषष्ठाय गतैर्गहैः स्या । द्यश्चोपनीतस्यमुपैति लक्ष्मि ॥ कटकलग्नमुनन्दु गुरुचन्द्रुलु कलसियुन्ननु, मेष लग्नमुनन्दु शुक्र बुधुलुन्ननु, वृषभलग्नमुनन्दु सूर्युडुन्ननु, मिगिलिन शनि कुजुलु मॊदलैनवारु 2,6,11 स्थानमुलयन्दुन्ननु, उपवीतुडु सम्पदनुपॊन्दुनु. मुहूर्तदर्पणे : केन्द्रे मरेज्ये भवने पतङ्गे उपनयन विवरणमु. ता॥ चन्द्रे शुभांशे भवति तृतिये । वागीश्वरी तस्यमुखे वसन्ति ॥ पद्मायधा पद्मवने सदा च॥ 103 बृहस्पति केन्द्रमुलयन्दुन्ननु, सूर्युडु उपनयन लग्नमुनन्दुन्ननु, चन्द्रुडु शुभग्रहांशमुनन्दु तृतीयमुन युन्ननु, उ पनीतुनकु सकलवेद वेदाङ्ग इतिहास पुराणमुलु चक्कगा वच्चुनु. मुहूर्त दर्पणे : लग्न सितः कर्मणीदेव पूज्यो॥ भवेद्रवि श्शीतकरळ्ळु भांशे । भा॥ हृदिस्थ शास्त्राण्यपि वर्धयन्ति । प्रियक्षणे नैव यधेन्द्रीयाणि ॥ लग्नमुनन्दु शुक्रुडुनु, कर्मस्थानमैन दशममुनन्दु गुरुडुनु, शु भनवांशयन्दु सूर्युडु, चन्द्रुडु उन्नचो वटुवुयॊक्क हृद्गतमैन सकलवेद शास्त्रमुलु बहिर्गतमै वृद्धिनॊन्दुनु. मुहूर्त दर्पणे- भृगौमीनेवृ षेवापिजीवेकेन्द्रत्रिकोणगे । कर्कि चाव झ षॆ तस्मिन् योग श्शुभत राह्वयः ॥ ता॥ शुक्रुडु मीनमन्दुगानि वृषभमन्दुगानि युन्ननु गुरुवु केन्द्रत्रिकोणमुलयन्दुण्डगागानि कटक धनुर्मीस राशुलयन्दुण्डगागानि वटुवुनकु अत्यन्तशुभयोगमु. मुहूर्त दर्पणे : भा॥ I दोषॆ बलहीनेच गुणॆ बहु बलैर्युते । अपवाद बलैर्दोषः प्रध्वंसा भावकश्शुभंः ॥ एमुहूर्तमुनकैननु दोषमुलु स्वल्पमुगानुण्डि गुणमुलु अधिकमुगानुन्न चोसकलदोषमुलुनशिञ्चुनु. इङ्कनू मुहूर्तदर्पणमुन ई क्रिन्दि विषयमुलु चॆप्पबडिनवि. अति मित्र क्षेत्रमुललो सूर्युडु उण्डि एकादशस्थानमुन चन्द्रुडुन्न चोसर्व दोषमुलु हरिञ्चुनु. तृतीय, लाभ, षष्ट स्थानमुललो कुजुडुण्डि चन्द्रुडु उच्छ क्षेत्रमुन युन्नचो दोषमुलु हरिञ्चुनु. स्वक्षेत्रमित्रक्षेत्रमुललो कुजुडुण्डिचन्द्रुडु एकादश स्थानमुनयुन्नचो दोषमुलु नशिञ्चुनु. तृतीय षष्ट स्थानमुललोयुन्न सूर्युडु उच्छस्थानमु कूडयै युन्नचो समस्त दोषमुलु नशिम्पचेयुनु. कालामृते : उपनयन विवरणमु. दोषाणां नियुतं निहन्ति बलवान् लग्न स्थितश्चेन्दुजः । शुक्र स्तद्विगुणं गुरुर्दश गुणं लग्नञ्च पञ्चेष्टिकम् ॥ लग्न स्योपचये स्थितो गृहपतिः क्रूरो बलीचे द्र्वते! लग्नैकादशगो रविश्चसकलान् दोषान् निहं त्येपतान् । 11 -104 षद्बलयुक्तुडैन बुधुडु उपनयनलग्नमुनन्दुडन्नचो लक्ष दोषमुलु हरिञ्चुनु. शुक्रुडु लग्नमन्दुन्न रॆण्डु लक्षल दोषमुलु नशिञ्चुनु. गुरुडु लग्नमन्दुन्न पदि लक्षल दोषमुलु नशिञ्चुनु. लग्नमु पञ्चेष्टिकमैन पदि लक्षल दोषमुलु हरिञ्चुनु. लग्नाधिपति उपचयस्थानमुलैन 3,6,10,11 स्थानमुलन्दुन्ननु, क्रूर ग्रहमुलैन कुजशनिरवुलु बलवन्तुलै 3,6,11 स्थानमुलयन्दुन्ननु रॆण्डुलक्षल दोषमुलु हरिन्नु, सूर्युडु एकादशि स्थानमुनयुन्न सकल दोषमुलु हरिञ्चुनु. कालामृत व्याख्याने : $11 ता॥ पञ्चेष्टिक निर्णयं कालाधिपो लग्नपति द्गुरुश्च । त्रयेष्टिकं चन्द्रबलं चतुर्धम् । पञ्चेष्टिकं चेति सहस्र रश्मि । र्निरीक्षितं पञ्चबलेन शस्त्रम् ॥ कालाधिवुडु. लग्नाधिवुडु, गुरुबलमुलु कलसिनत्रयेष्टिक बलमनबडुनु. वीनितो चन्द्रबलमुकूड कलिसिन चतुर्दष्टिकमनबडुनु. सूर्युनिचे कूडिननु चूडबडिननु पञ्चेष्टिक मनबडुनु. कालामृत व्याख्याने : कालाधिपति निर्णयं 86 11 प्राक्पूर्व रात्रे बलवान् शशाङ्कः । ता॥ शुक्रोर्ध रात्रे च कुजोनिशान्ते । प्रातर्बुधो मथ्यदिनेच सूर्यः । शनिर्दिनान्तॆ सततं बलीज्यः । पूर्वरात्रियन्दु चन्द्रुडु, अर्धरात्रियन्दु शुक्रुडु तॆल्लवारुजामुन कुजुडु, प्रातंःकालमुन बुधुडु, मध्याह्न कालमुन सूर्युडु, सायङ्कालमुन शनि, दिनमन्तयु गुरुडु बलवन्तुलु, काताधिपतुलु अगुदुरु.उपनयन विवरणमु दीक्षितीये-दिवासूर्येनिशाचन्द्रे लग्नस्थयिकाद शेस्थिते! ता॥ ॥ 105 कोटि दोषा विवश्यन्ति गर्गस्य वचनं यधा ॥ सर्वमेव शुभं कार्यं रवावेकादशे स्थिते । पगटियन्दुलग्नमुलकु रविएकादशस्थानमुन युन्ननु रात्रिलग्नमुलकु चन्द्रुडु एकादश स्थानमुनयुन्ननु, कोटि दोषमुलु हरिञ्चुनु. तिधि दोषमुलु, नक्षत्र दोषमुलु, ग्रह दोषमुलु, चन्द्र दोषमुलु अन्नियु रवि एकादशमुनन्दुन्न हरिञ्चुनु. उपनयने चन्द्र सूर्य गुरु बलावश्यकता मुहूर्तदर्पणे- चन्द्रोमाता पिता सूर्यः प्राणाश्चैव बृहस्पतिः । ता॥ तस्माद्बलत्रयं भाव्यं अग्नेवा गोचरे पिवा । चन्द्रुडु मातृकारकुडु, रवि पितृकारकुडु, गुरुवु प्राणकारकुडु अगुटचे उपनयन लग्नमुनकु चन्द्र रवि गुरु बलमुलु मुख्यमु. गोचार रीत्याकूड बलमुगायुण्डुट मुख्यमु. मुहूर्त रत्नावळ्यां : श्लो॥ 2011 पितुस्सूर्य बलं श्रेष्ठं शाखावर्णेश योर्वटोः ॥ सर्वेषां गुरु चन्द्रार्क बलं श्रेष्ठं व्रतादिषु I तण्ड्रिकि सूर्यबलमु मुख्यमु, वटुवुनकु शाखेश, वर्नेशबलमु मुख्यमु. तण्ड्रि कुमारुलकु गुरु, चन्द्र, रवि बलमुलु मुख्यमु. सूर्याद्यं शफलं मुहूर्तचिन्तामणि- ता॥ क्रूरो जडो भवेत्पापः वटुः सत्कर्म कृद्वटु- 1 यज्ञार्धभान् तधामूरो रव्याद्यं शेतनौक्रमात् ॥ उपनयन मुहूर्तमु सूर्यनवांशयन्दै नवटुवु क्रूरुडगुनु. चन्द्रनवांशयन्दैन, जडुडु, कुजनवांश यन्दैन पापियु, बुधनवांशयन्दैव समर्थुडगुनु, गुरुनवांशयन्दैन सत्कर्मकर्तयु शु क्रनवांशयन्दैन यज्ञमु वलन धनवन्तुडुनु, शनिनवांश यन्दैन मूर्खुडुनगुनु. वर्णेशादि बल निर्णयं धर्मसिन्थु :शाखाधिपतिवारश्च शाखाधिप बलं तथा । ता उपनयन विवरणमु शाखाधिपति लग्नञ्च दुर्लभं त्रितयं प्रते । पती पिते ज्यौ विप्राणां नृपाणां कुजभास्करौ । वैश्यानां शशभृत्सामा इतिवर्णाधिपाः स्मृताः॥ 106 गुरु शुक्रुलु ब्राह्मणुलकु, रवि कुजुलु क्षत्रियुलकु चन्द्र बुधुलु वैश्युलकु वर्णाधिपतुलु. उपनयन लग्नमुनकु वर्णाधिपति बलमु, वर्णाधिपतिवारमु, वर्णाधिपति लग्नमु युन्नचो मिक्किलि श्रेष्ठमु. मुहूर्त रत्नावळ्यां : $11 श्लो॥ स्वोच्छ संस्थे तदं शेवा सर्वाशावा तदंशके । शाखे शेवा गुरौ शुक्रे वेद वेदाङ्ग पारगः ॥ परमोच्छगते जीवे शाखेशे वाधवा सिते । प्रती शिशुर्थ नाध्य स्स्याद्वेद वेदाङ्ग पारगः ॥ मित्र राशि गते जीवे तदं शेवा स्व शाखपे । शुक्रे वाचार्य संयुक्ते तदा तत्र प्रती शिशुः स्वाधिमित्र गृहस्थेवा तस्योच्छस्ते तदंशके । गुरौ भृगुर्वा शाखे शे विद्याधन समन्वितः ॥ I शाखाधिपति, गुरु, शुक्रुलु उच्च क्षेत्रमुलन्दुगानि उ च्छनवांशलयन्दुगानि, स्वक्षेत्रमुलन्दुगानि, स्वनवांशल यन्दुगानि युन्न वटुवु वेदमुलु वेदाङ्गमुलु अध्ययनमु चेयुनु, शाखाधिपतिगानि, गुरुशु क्रुलुगानि परमोच्छस्थानमुलयन्दुन्न वटुवु वेदवेदाङ्ग पारगुडगुटयेगाक धनवन्तुडुकूडनगुनु. मित्रराश्यंशलयन्दुगानि अधिमित्रक्षेत्रमुलन्दु गानि अधिमित्रनवांशलयन्दु गानि गुरुशुक्रशा खाधिपतुलु युन्नचो विद्यावन्तुडु धनवन्तुडगुनु. शाखे शाद्यस्त दोषं मुहूर्त रत्यावळ्यां : शाखेश गुरु शुक्राणां मौध्ये बाल्ये च वार्धके । च नैवोपनयनं कार्यं वर्णेशे दुर्भलेसति । । ता शाखेशुडु, वर्णेशुडु, गुरु, शुक्रुलु बलहीनुलैयुण्डगानु, मौढ्यमुनु पॊन्दिनप्पुडु, बाल्यावस्थ, वार्धक्यमुलु पॊन्दिनप्पुडु उपनयनमु चेयरादु. उपनयने समय निर्णयं मसु- सर्वदेशेषु पूर्वा मुख्यंस्यादु पनायनम् । ता उपनयन विवरणमु मध्याह्ने मध्यमं प्रोक्तमप हन्तु गर्हितं॥ 107 पूर्वाहमुन उपनयनमु चेयुट मुख्यमु. मद्याह्न समयमुन मध्यमफलमु. अपराह्लसमयमु निषिद्धमु. अन्नि देशमुलन्दुनु ई फलितमुले ग्रहिञ्चवलॆनु. कालामृते : 24°11 उपनयने गुरु बलं I जीवः कर्कट चापमीन गृहगस्तद्भाग संस्थोपिवा । जन्मद्वादश रन्ध्रगो यदिवटो र्विद्यार्ध स्याद्र्वती ! स्त्रीगो युग्मतुलामृगाख्यगृहगस्त द्भगसंस्धापिवा विद्याचार सुखायुरर्थ रहितं कुर्याद्गुरुस्तं शिशुम् ॥ 1 कर्काटक, धनुर्मीनरासुलयन्दुगानि वीनि अंशलयन्दुगानि गुरुडुन्नचो आस्थानमुलु वटुनिजन्मराशियैननु, 12, 8 स्थानमुलैननु वटुवु सम्पूर्ण विद्यावन्तुडगुनु भाग्यवन्तुडु कूडयगुनु. वृषभ, मिथुन, कन्या, तुला, मकर राशुलयन्दु गानि वीनियंशलयन्दु गानि गुरुवुन्न चोवटुवु विद्याचार, सुख, आयुवु, धनमुलुलेक निर्भाग्युडगुनु. मुहूर्त दर्पणे- शाखेश रविवर्णेश गुरूणाम्बलपूर्वकम् । श्लो॥ तधाप्येषां गुरुबलं मुख्यमाचार्य शिष्ययोः । उक्तेपि वर्षेन बलीगुरुश्चे! च्छान्त्या प्रशस्थं व्रतबन्ध कर्म। अनुक्त वर्षे सबल प्रदोपि। नचैतयो रब्द बलं बलीयः ॥ जन्मान्त निधनस्थोपि पूजया सुभदो गुरुः । उक्ताब्दे चे दनुकेतु न शुभो बलवानपि ॥ कोदण्ड कर्किमीनेषु स्थितोपि शुभदोगुरुः । तद्राशि भाग संस्थोसि शुभदः प्रोच्यते स्वयम् ॥ स्वोच्चे स्वमित्रे स्वगृहॆत्रिकोणे । जीवो गतो यद्युव नीत काले । शिशो श्चतुर्दे निधने तृतीये । कर्मान्त्य संस्तोपि शुभप्रदः स्यात् ॥ उपनयन विवरणमु 108 ता॥ सशाखाधिपति, रवि, वर्णेशुडु, गुरुबलमुलु उपनयन लग्नमुन कुण्डवलयुनु, वीनिलो गुरुबलमु आचार्यशिष्युलकु मुख्यमु, उ पनयनार्हमुगा चॆप्पबडिन मुख्यवत्सरमुललो गुरु बलमु लोपिञ्चिन बृहस्पति शान्ति चेसि उपनयनमु चेयवलॆनु. चॆप्पबडनि संवत्सरमुललो गुरु बलमु युन्ननु श्रेयस्करमुकादु. बृहस्पति बलमुकण्टॆ संवत्सर बलमे मुख्यमैनदि. योग्य वत्सरमुललो 1, 12, 8 स्थानमु यन्दुन्न गुरुवु पूजचे शुभप्रदुडगुनु कर्काटक थनुर्मीन रासुलयन्दुगानि वानियंशलयन्दुगानि युन्न गुरुडु शुभमु कलुगचेयुनु. उपनयन कालमुन वटुवुयॊक्क जन्मराशिकि बृहस्पति 8, 3, 4, 10, 12 स्थानमुलयन्दुन्ननु तनवुच्छस्थानमुनगानि स्वक्षेत्रमित्र क्षेत्रमुलन्दुगानि त्रिकोणमुलन्दुगानि युन्नचो शुभ फलितमुलने इच्चुनु. मुहूर्त मार्ताण्डे :- द्वितीय, पञ्चम, एकादश, सप्तम, नवम स्थानमुलन्दुन्न गुरुडु द्वादश, चतुर्ध, अष्टम, तृतीय दशममुलन्दुण्डु ग्रहमुलचे विद्धुडु कानि ऎडल शुभुडगुनु. द्वादश, चतुर्ध, अष्टम, तृतीय, दशम स्थानमुलन्दुन्न गुरुडु 2, 5, 7, 9, 11 स्थानमुलन्दुन्न ग्रहमुलचे विद्धुडैनचो शुभुडगुनु. जन्मराशिनुण्डि 3, 6, 10 स्थानमुलन्दुन्न गुरुडु पूजचे शुभुडगुनु. 4, 12 स्थानमुलन्दुन्न गुरुडु द्विगुणार्चनचे शुभुडगुनु. अष्टम स्थानमुन युन्न गुरुडु त्रिगुणार्चनचे शुभुडगुनु. (यन्.बि.) सूर्युडु मीन राशियन्दुण्डगा अष्टम गुरु दोषमु शतृक्षेत्र नीचक्षेत्रमुलन्दुन्न गुरु दोषमु लेदनियु, सिंह गुरुदोषमुगानि, शुक्रास्तमय गुरु अस्तमय दोषमुलु लेवनियु चन्द्र सूर्य बलमुलु लेकुन्ननु उपनयनमु चेयवच्चुननियु, कॊन्नि ग्रन्थमुललो युन्नदि. इदि शास्त्र विरुद्धमुगा युण्डुटचे श्रेयस्करमुकादु. बृहस्पति शान्ति धर्मसिन्धु : कुमारुनि कुपनयन कालमन्दुगानि, कन्यकु विवाहमन्दुगानि बृहस्पति ग्रहमु अनुकूलमुगाकुन्नचो शौनकोक्तमैन शान्ति चेयवलॆनु. “अस्यकुमारस्य उपनयने”यनिगानि, “अस्याः कन्यायाः विवाहे” अनिगानि युच्छरिञ्चि “बृहस्पत्यानुकूल्य सिद्धि द्वारा श्री परमेश्वर प्रीत्यर्धं बृहस्पति शान्तिङ्करिष्ये” अनि सङ्कल्पिञ्चि स्थण्डिलमुन कीशान्य दिक्कुन स्थापिञ्चिन कलशयन्दु पञ्चगव्यमु, कुशोदकमु, विष्णुक्रान्तमु, शतावरि मॊदलगु ओषधुलुवेसि 109 उपनयन विवरणमु चेयवलॆनु. हरिद्राक्षतलचे दीर्घमु चतुरस्रमुनैन वेदिक निर्मिञ्चि पूर्णपात्रनु सुवर्णमयमैन बृहस्पति प्रतिमनु स्थापिञ्चि, स्थण्डिलमुनन्दु अग्नि प्रतिस्थापन चेयवलॆनु. अन्याधानमुनन्दु बृहस्पतिकि रावि समिधलु, अज्यमुनु, नेतितो मिश्रममु चेसिन पायनमु, यवलु, धान्यमु, तिललु, नेतितो मिश्रममुचेसि वीनि ऒक्कॊक्कदानिचे 108 सार्लु हॆूममु चेयवलॆनु. प्रतिमपै बृहस्पतिनि पूजिञ्चुनप्पुडु षोडशोपचारमुल चेयवलॆनु. पच्चनि पुव्वुलु, नेति दीपमु, पॆरुगन्नमु निवेदन चेयवलॆनु. माणिक्यमुगानि सुवर्णमुनुगानि दक्षिणनिच्चि ग्रह मखमुनन्दु चॆप्पिन रीतिनि कुम्भमुनु मन्त्रिञ्च वलॆनु. बृहस्पति मन्त्रमुचे पॆरुगु तेनॆलचे तडिपिन समिधलु, आज्यमु, पायसमु, यवलु, वीनिचे हॆूममु चेयवलॆनु. गन्धादि पञ्चोपचारमुलु चेयवलॆनु. पच्चनि गन्धाक्षत पुष्पमुलतो रागि पात्रयन्दुन्न जलमुचे अर्ह्यमु इव्ववलॆनु. अर्घ्यमन्त्रमु, “गम्भीरधृढ रूपाङ्ग देवेज्य सुमते प्रभो समस्ते वाकृते शान्त गृहणार्घ्यं नमोस्तुते.” प्रार्थनमन्त्रमु “भक्त्यायत्ते सुराचार्य हॆूमपूजादि सत्कृतं। तत्त्वं गृहाण शान्त्यर्थं बृहस्पते नमोनमः । जीवो बृहस्पति स्सूरि राचार्यो गुरुरङ्गिराः ! वाचस्पति र्देवमन्त्री शुभं कुर्यात्सदामम॥" यनि प्रार्थिञ्चवलॆनु. मण्टपोद्वासनानन्तरं प्रतिमादानमु चेसि पुत्रादुलतो यजमानिकभिषेकमु चेयवलॆनु. अपोहिष्टामन्त्रमु (3); तत्त्वायामि ब्रह्मणा (3); स्वादिष. या मदिष्ठया(4); समुद्र ज्येष्टास्सलिलस्य (4); इदमापः प्रवहत(1) तामग्नि वर्णा (1); याओषधीः (1); अश्वावतीर्गोमतिर्न (1); यद्देवादेव हेळनं कूश्माण्ड मन्त्रमुलु, पुनर्मनः पुनरायः वरकु मन्त्रमुलचे अभिषेकमु चेसि ब्राहण भोजनमु चेयवलॆनु. मा तरि गर्भिण्यामुपनयन निषेधः सुमुहूर्त साधनि :- गर्भिणी यदि पत्नी स्यात् नकुर्यादुपनायनम् । पञ्चमासा दधः कुर्यात्त चूर्थ्वं नैव कारयेत् ॥ भार्य गर्भिणीगा नुन्नचो ऐदु मासमुल लोपुन कुमारुनिकि उपनयनमु चेयवच्चुनु. आरवमासमु वच्चिनचो चेयरादु. ता॥ मातृ रजस्वला विषये निर्णयं मुहूर्त चिन्तामणि :- उपनयन विवरणमु -5$11 egoll नान्दीश्राद्धोत्तरं मातुः पुष्पेलग्नान्तरो नहि ॥ शान्त्या चौलं व्रतं पाणिग्रहः कार्योस्यधा न सत् ॥ 110 नान्दीश्राद्धानन्तरं तल्लि रजस्वल यैनचो लग्नाभावमैनप्पुडु शान्ति चेसिकॊनि चौलमु, उपनयनमु, विवाहमु चेयवच्चुनु. लग्नमुलु लभिञ्चिनचो चेयरादु अनगा गत्यन्तरमुलेनि समयमुन अनि ग्रहिञ्चवलॆनु. मुहूर्तदर्पणे :- ता॥ एकदिने विवाहूपनय निर्णयं विवाहॆूपनयौ यत्र त्वेकस्मिन् दिवसेयदि । मेखला बन्धनं पूर्वं परं वैवाहिकं जगु- I चौलोपनयन सीमन्त जात नामान्नपुंसवे । चातुर्र्वतेद्युपाकर्मं सोदरान्युगपत्यजेत् ॥ एकगर्भजनितुलैन सोदरुलकु ऒके समयमुन विवाहमु, उ पनयनमु, चौलमु, सीमन्तमु, जातकर्म, नामकर्म, पुंसवनमु, आद्युपाकर्मलु चेयरादु. ऒकरिकि विवाहमु ऒकरिकि उपनयनमु चेयवलसिनचो मुन्दु उ पनयनमुचेसि तरुवात विवाहमु चेयवलॆनु. उपनयन निषेधकालं धर्मसिन्धु : तिधौसोप पदाख्याया मनध्याये गलग्रहे । ता॥ अपराहे चोपनीत- पुनं- संस्कार मर्हति ॥ ण सोपपद तिधुलन्दुनु, अनध्याय दिनमुलन्दुनु गल ग्रह तिधुलन्दुनु, अपराष्ट्र कालमुनन्दुनु उपनयनमु चेसिन पुनरुपनयनमु चेयवलसि वच्चुनु. अनगा ई रोजुलु निषिद्धमुलु. सोपपद निर्णयं धर्मसिन्धु : सिताज्येष्टे द्वितीयाच आश्विने दशमीसिता । ता॥ चतुर्थी द्वादशी माघे एतास्सोपपदास्स्मृता- ज्येष्ठ शुक्ल द्वितीय, आश्वयुज शुक्ल दशमि, माघ शुक्ल चविति, द्वादशि, ई नालुगु दिनमुलु सोपपदमुलु. मुहूर्त दर्पणे :- अनध्ययन दिन निर्णयं अष्टम्याञ्च चतुर्दश्यां पूर्णिमायां कुहुतिधौ । उपनयन विवरणमु. ता॥ सन्ध्ययोर्गर्जितेनैव स्वाधाय- प्रतिपत्स्वपि ॥ 111 अष्टमि, चतुर्दशि, पूर्णिमा, अमावास्य, पाड्यमि, तिधुलु नित्य अनध्ययन दिनमुलु. सन्ध्यागर्जित कालमु नैमित्तिक अनध्ययनमु. ज्योतिर्निबन्धे : अष्टकासु च सर्वासु युग मन्वन्तरादिघ । अनध्यायं प्रकुर्वीत तधा सोप पदा स्वपि ॥ ता॥ अष्टका दिनमुलु, युगादुलु, मन्वादुलु, सोपपदमुलु नित्य अनध्ययन दिनमुलु. वीनियन्दु उपनयनमु चेयरादु. कालामृत व्याख्याने :- $11 श्लो॥ ता॥ अष्टका निर्णयं मार्गशीरेच पौषेच माघे फाल्गुन एवच । कृष्णाष्टम्यश्च तिस्रोष्टा- पूर्वया परया सह । मार्गशीर्ष्य, पुष्य, माघ, फाल्गुन मासमुलन्दु कृष्णपक्षमु नन्दलि सप्तमि, अष्टमि, नवमि तिथुलु तिफ्रोष्टकमुलनबडुनु. ई अष्टकादिनमुलन्दु उ पनयनमु चेयरादु. (12) धर्म प्रवृत्ता- $11 श्लो॥ युगादुल निर्णयं माघे पञ्च दशी कृष्णा सभस्येच त्रयोदशी। तृतीया माधवे शुक्ला नवम्यूर्जी युगादयः॥ ता॥ माघ बहुळ अमावास्य द्वापरयुगादि, भाद्रपद बहुळ त्रयोदशी कलियुगादि, वैशाख शुक्ल तदिय त्रेतायुगादि, कार्तीक शुक्ल नवमि कृतयुगादि, ई नालुगु युगादुलु अनबडुनु. $11 श्लो॥ मन्वादि निर्णयं धर्म प्रवतृत्ता :- आश्वयुकु क्लनवमी द्वादशी कार्तिकेसिता । तृतीया चैत्रमासस्य सिताभाद्र पदस्यच ॥ श्रावण स्याष्टमी कृष्णा पौषस्येकादशी सिता । सिता षाढस्य दशमी माघ मासस्य सप्तमी ॥ श्रावणे चाप्यमावास्या ज्येष्ठ पञ्चदशी सिता । आषाढी कार्तिकी माघी चैत्री मन्वादय स्स्मृताः ॥ उपनयन विवरणमु. 112 ता॥ आश्वीयुज शुक्ल नवमी स्वारोचिष मन्वादि, कार्तीक शुक्ल द्वादशि स्वायम्भुव मन्वादि, चैत्र शुक्ल तृतीय उत्तम मन्वादि, भाद्रपद शुक्ल तृतीय तामस मन्वादि. श्रावण बहुळ अष्टमी सूर्य सावर्णिक मन्वादि, पुष्य शुक्ल एकादशी रैवत मन्वादि, आषाढ शुक्ल दशमि चाक्षु षमन्वादि, माघ शुक्ल सप्तमि वैवस्वत मन्वादि, श्रावण बहुळ अमामास्य अग्नि सावर्णिक मान्वादि, माघ पूर्णिम ब्रह्मसावर्णिक मन्वादि, चैत्रपूर्णिम रौच्यक मन्वादि. अनध्यायमुलु नित्यमुलु, नैमित्तिकमुलनि रॆण्डु विधमुलु. नित्यानध्यायमुलनु गूर्चि धर्म प्रवृत्ति यन्दु. $11 ता॥ पक्षद्वये चतुर्दश्या मष्टमी द्वितयं तधा । प्रतिपद्ध्वे धर्म पूर्णे चानध्यायाः प्रकीर्तिताः ॥ चातुर्मास्या द्वितीयाश्च युगमन्वन्तरादयः । अष्टकाश्च हि सर्वास्तु तधा सोप पदाश्चहि ॥ अयने विषुवे चैव श्रवण द्वादशी तधा । शयनी बोधनी चैव द्वादशी परिकी र्तिता ॥ द्वितीयाप्रेत पक्षस्य साभवेत्रेत सञ्ज्ञिका । भरणी प्रेत पक्षस्य द्वितीयापि तधैवच ॥ आश्विनस्यतु याशुक्ला द्वितीयाप्रीति सञ्ज्ञिका । अनध्यायास्त्विमे नित्या इतिप्रोक्तामहर्षिभिः ॥ प्रतिमासमन्दुनु रॆण्डु अष्टमिलु, रॆण्डु चतुर्धशुलु, रॆण्डु पाड्यमिलु, पूर्णिम, अमावास्य, चातुर्मास्यद्वितीयलु (4), युगादुलु, 4, मन्वादुलु 14, अष्टकलु 12, सोपपदमुलु 4, अयनमुलु 2, विषुवमुल 2, श्रवण द्वादशि, शयन द्वादशि, बोधन द्वादशि, भाद्रपद बहुळ द्वितीया, अपक्षमन्दे भरणि नक्षत्रमु, आश्विन शुक्ल द्वितीया, नित्य अनध्यायमुलुगा महर्षुलु निर्णयिञ्चिरि. अयन निर्णयं धर्म प्रवृत्ते :- “मृग कर्कट सङ्क्रान्ति द्वेतू दग्धक्षिणायने ” भा॥ मकर सङ्क्रान्ति कालमु उत्तरायणमु, कर्काटक सङ्क्रान्ति कालमु दक्षिणायनमु. विषुवत् निर्णयं धर्म प्रवृत्ते :- “अध चैव तुला मेषौ विषुवौ तौप्रकीर्तिता” उपनयन विवरणमु भा॥ 113 तुला सङ्क्रान्ति कालमु, मेष सङ्क्रान्ति कालमु विषुवत्पुण्य कालमुलु. ई अनध्याय दिनमुललो उपनयनमु चेयरादु. वीनि यन्दु मुख्यमुगा “अष्टमी हन्ति आचार्यं शिष्यं हन्ति चतुर्दशी। उभौ पञ्च दशी हन्ति प्रतिपत्पारनाशिनी ॥" अष्टमि गुरुवुगारिकि, चतुर्दशि शिष्युनकु, पूर्णिम अमावास्यलु गुरु शिष्युलु इरुवुरकुनि हानि चेयुनु. पाड्यमि विद्याहीनुनिगा चेयुनुगान वीनिनि त्यजिञ्चवलॆनु. धर्म प्रवृत्ते :- चातुर्मास्या द्वितीया निर्णयं 1 शुचा वूर्णे तपस्येच याद्वितीया विधुक्षये । चातुर्मास्मा द्वितीयास्ताः प्रवदन्ति महर्षयः ॥ गळग्रह निर्णयं निर्णय सिन्धौ :- $$$11 ဝင် ता कृष्णपक्षे चतुर्दीच सप्तम्यादि दिनत्रयम् । त्रयोदशी चतुष्कञ्च अष्टावेते गळग्रहः ॥ कृष्णपक्षमुनन्दलि चविति, सप्तमि, अष्टमि, नवमि, त्रयोदशि, चतुर्धशि, अमावास्य, शुक्लपक्षमन्दु पाड्यमि ई ऎनिमिदि तिथुलु गळग्रहमु लनबडुनु. वीनियन्दु उपनयनमु निषेधमु. मुहूर्त चिन्तामणि :- प्रदोष निर्णयं द्वादशिनाडु रात्रि रॆण्डु याममुलकुलोगा त्रयोदशि व्यापिञ्चिननु, षष्ठिनाडु रात्रि झामुन्नरुलोगा सप्तमि व्यापिञ्चिननू, तदियनाडु रात्रि यामादर्वाक् चतुर्दि व्यापिञ्चिननु, ई मूडु (द्वादशि, षष्ठि, तदिय) तिथुलु प्रदोषमुलु अनबडुनु. वीनियन्दु उपनयनमु चेयरादु. उपनयन कालातिक्रमेदोषः 11 मनु- आषोढ शान्फ्र्भाह्मणस्य सावित्री नाति वर्तते । आद्वाविंशात् क्षत्रबन्धो राचतुर्विंश तेर्विशः ॥ अत ऊर्ध्वं त्रयोप्येते यथाकालमु संस्कृताः । सावित्री पतिता व्रात्या भवन्त्यार्य विगर्हिताः ॥ उपनयन विवरणमु 114 भा॥ ब्राह्मणुलकु 16सं॥ वरकुनु, क्षत्रियुलकु 22 सं॥ वरकुनु, वैश्युलकु 24सं॥ वरकुनु उपनयनमुनकु गौण कालमुलुगा चॆप्पबडिनवि. आ समयमुलोपु उपनयनमु चेयकुन्नचो वारु सावित्री पतितुलुनु, संस्कारहीनुलगुदुरु. उद्दालक प्रायश्चित्तं श्रीसूत्रे :- आषोड शान्फ्र्भाह्मणं, आध्वाविंशात् क्षत्रियं, आचतुर्विंशात् वैश्यमितिवा, आतीते सावित्री पतिता भवन्ति. तेषामुद्दालक प्रायश्चित्तम् । (2प्र-3खं-19, 20, 21सू) भा॥ ब्राह्मणुलकु 16, क्षत्रियुलकु 22, वैश्युलकु 24 सं॥मुलु वरकु उ पनयनमु चेयवलॆनु. श्रीसूत्रे :- द्वौमासौयावकेन, मासङ्क्षीरेण, आमिक्षयार्धमासं, अष्टरात्रं घृतेन, आयाचितेन षड्रात्रं, त्रिरात्रमुदकेन, उपवास महोरात्रं, वर्तत इत्येतदुद्दालकम् । (2प्र-3खं-22सू) भा॥ रॆण्डु नॆललु यवसम्बन्धमैन गञ्जितागि, ऒकनॆल पालुत्रागि, पदिहेनुरोजुलु अमिक्षा (काचिन वेडिगा नुन्न पाललो पॆरुगु वेसिन विरिगिपोवुनु. अन्दु गल घनपदार्धमु अमिक्षा अनबडुनु.) चेतनु, ऎनिमिदिरोजुलु नॆय्यि त्रागियु, आरुरोजुलु याचिञ्चकुण्ड इतरुलु इच्चिन आहारमु भुजिञ्चियु, मूडु रोजुलु नीरु मात्रमु त्रागियु, ऒकरोजु उपवासमु चेयुटकु युण्डुटकु उद्दालक प्रायश्चित्तमनि पेरु. व्रात्यस्तोम विधि श्रीसूत्रे :- उद्दालकेनवा अश्वमेधाव भृधस्नानेनवा व्रात्यस्तोमेन वेष्ट्या पुनः गर्भाधानादि संस्कारान् करोति, शुद्धाउपनेयाः सावित्री पतिता भवन्तीति विज्ञायते॥ (2-3-22) भा॥ उद्दालक प्रायश्चित्तमु चेयलेनिवारु अश्वमेध यागमु नन्दलि अवभृधस्नानमुचेगानि, व्रातस्तोम यागमुचेगानि, पवित्रुलै गर्भाधानादि चौलकान्त संस्कारमुलनु पूर्वमु चेसिनप्पटिकिनि मरल मन्त्रमुलतो हॆूमक्रियचेसि उपनयन संस्कारमु यधा विधिगा चेयवलॆनु. दीक्षितीये :- व्रात्यस्तोमो नाम क्रतु विशेषः । अनुपनीतस्य कथ मुप पद्यते इतिचेत् सत्यं। व्रात्यस्तोमो द्विविधः व्रतभ्रष्टानां अहिताग्न्यादीनां क्रतु रूपोउपनयन विवरणमु 115 व्रात्यस्तोमः एकः । सावित्रीपति तानान्तु व्रात्यस्तोमः सूत्रे प्रतिपादितः अन्यः ॥ व्रात्यस्तोममनगा ऒक विशेषक्रतुवुनकु पेरु. उपनयनमुकानि वानिकि क्रतुवुचेयु अधिकारमुलेदु. अदि यथार्धमैन विषयमु. व्रात्यस्तोममु रॆण्डु विधमुलु. ऒकटि अहिताग्नि मॊदलैनवारु व्रतभ्रष्टुलैनप्पुडु चेयुनदि, रॆण्डवदि सावित्रीपतितुलकु चॆप्पबडिनदि. इदि वटुवु यॊक्क तण्ड्रि चेसि कुमारुनि उ पनयननार्हुनिगा चेयवलसियुन्नदि. अदि ऎट्लनगा श्रीसूत्रे– पिता चान्द्रायणं चरित्वा तस्य जातकाग्नि माधायाघारं हुत्वा मिन्दाहुती, पूर्णाहुती, ब्राह्मं वैष्णवं चाष्टशतमावर्त्य हुत्वा पूर्ववदुपनयनं कुर्यात् ॥ (6-7-67) भा॥ तण्ड्रि चान्द्रायण प्रतमुचेसि कुमारुनि जातकाग्नि यन्दु आघारमुचेसि मिन्दाहुति (2), पूर्णाहुति (2) ब्राह्मं (2) वैष्णवं(6) मन्त्रमुलनु नूट ऎनिमिदि पर्यायमुलु हॆूममु चेयवलॆनु. दीनिनि व्रात्यस्तोममनि सूत्रकारुलु चॆप्पिनारु. तरुवात उपनयनमु यधाविधिगा चेयवलॆनु. दीक्षितिये : भा॥ संस्कारेषु चान्द्रमासावश्यकत श्रात स्मार्तानि कर्माणि मासोक्तानि व्रतानिच । तिलदानादि दानानि चान्द्रमासे वदन्ति हि । श्रातकर्मलु, स्मार्तकर्मलु, मासोक्तमुलैन व्रतमुलु तिलदानादि महादानमुलु मॊदलैनवि चान्द्रमासमुलन्दु मात्रमे चेयवलॆनु. दण्डलक्षणं निर्णयं मनु :- ब्राह्मणो बैल्व पालशा क्षत्रियो वट खादिरौ । भा॥ पैप्पलो दुम्बरौ वैश्यो दण्डा नर्हन्ति धर्मत : ब्राह्मणुलकु मारेडु, मोदुग दण्डमुलु, क्षत्रियुलकु मर्रि, चण्ड्र दण्डमुलु, वैश्युलकु रावि, मेडि दण्डमुलु श्रेष्ठमुलु. मनु– केशान्तको ब्राह्मणस्य दण्डः कार्यो विधानतः । ललाट सम्मितो राज्ञः स्यात्तु नासान्तको विशः ॥ पादादिकेशपर्यन्त प्रमाण दण्डमु ब्राह्मणुनकु, पादादि ललाट पर्यन्त प्रमाण दण्डमु क्षत्रियुनकु, पादादि नासिकाग्र पर्यन्त प्रमाण दण्डमु वैश्युलकु श्रेष्ठमु. उपनयन विवरणमु मनु– ऋजवस्तेतु सर्वेस्यु रवणा स्सौम्य दर्शनाः । अनुद्वेग करानॄणां सत्वचो नग्नि दूषिताः ॥ अ 116 दण्डमुलु चूचुटकु मनोहरमुग नुण्डवलॆनु. वङ्कर लेकुण्डगनु, पुच्चु लेकुण्डगनु, मुडि लेकुण्डगनु, तॊऱ्ऱ लेकुण्डगनु, भयङ्करमुगा लेकुण्डगनु युण्डवलॆनु. चर्ममुतो कूडिनदियु. अग्नितो कूडनिदियुगा नुण्डवलॆनु. “निर्र्वणो नुमृष्टो नुद्वेजनो यूपपदवक्रो दण्डः” अनि श्रीसूत्रमुन कूड चॆप्पिरि. अनुद्वेजमनगा चेतितो पट्टुकॊन्नपडु ऊगुलाड कूडनिदि. निर्णयसिन्धु :- “एषामभावे यज्ञियो वासर्वेषां” पैन तॆल्पिन वर्णानुकूल दण्डमुलु लभिञ्चनिचो यज्ञ सम्बन्ध वृक्षमुल यॊक्क दण्डमुलेवैननु ग्रहिञ्चवच्चुनु. यज्ञ वृक्षमुलनगा मारेडु, मोदुग, मर्रि, रावि, मेडि, जम्मि, चण्ड्र वृक्षमुलु. श्रीसूत्रे :- अजिन निर्णयं ब्राह्मणस्य कृष्ण मृगस्याजिनं, क्षत्रियस्य गौरवमजिनं, वैश्य स्यबास्तव मजिनम् । ब्राह्मणुलकु लेडिचर्ममु, क्षत्रियुलकु रुरु अनु, जन्तुवु यॊक्क चर्ममु (रुरु = नल्ल चारल दुप्पि), वैश्युनकु मेकपोतु यॊक्क चर्ममु अजिनमुगा उपयोगिञ्चवलॆनु. मनु– कार्ण रौरव बस्तानि चर्माणि ब्रह्मचारिणः । भा॥ वसीरन्नानु पूर्वेण शाकौ क्षौमादि कानिच ॥ ब्राह्मण, क्षत्रिय, वैश्युल ब्रह्मचारुलु वरुसगा लेडि चर्मम, नल्लचारल दुप्पि चर्ममु, मेकपोतु चर्ममु अजिनमुलुगा धरिञ्चवलॆनु. इवि लभिञ्चनिचो जनपनार, पट्टु वस्त्रमु, कम्बलितो चेयबडिन अजिनमुलु धरिञ्चवलॆनु. श्रीसूत्रे :- मेखला निर्णयं ब्राह्मणस्य मौञ्जीमेखला, क्षत्रियस्य मौर्वी मेखला, वैश्यस्यशाणी मेखला. मनु– मौञ्जी त्रिवृत्समा श्ल क्षा कार्या विप्रस्यमेखला । क्षत्रियस्यतु मौर्वीज्या वैश्यस्य शणतान्तवी ॥ मुञ्जालाभेतु कर्तव्या कुशाश्मन्तक बल्चजैः । उपनयन विवरणमु त्रिवृता ग्रन्धिनै केन त्रिभिः पञ्चभिरेववा ॥ निर्णयसिन्धौ :- अत्रप्रवर सङ्ख्यानियमु इति वृद्धाः 117 ब्राह्मणुनकु मुञ्जदर्भचेत मूडु पेटलुतोनु नुनुपुगनु समानमुगनु मेखला उण्डवलॆनु. क्षत्रियुनकु चाग नारचेत चेयबडिनदि, वैश्युलकु जनपनारतो चेयबडिनदि मेखला उण्डवलॆनु. मुञ्जदर्भ अलाभमुन कुशदर्भतोनु, अश्मन्तक (पॆग्गुम्मुडु), बल्बजि (दर्भलो ऒकरकमु)मु लतो चेसिन मेखलमु मूडु पेटलुगलदि ऒकटिगानि, मूडुगानि, ऐदुगानि मुडुलुउ वेसिनदिगा युण्डवलॆनु. ऋषिप्रवर सङ्ख्यननुसरिञ्चि मुडुलु वेयवलॆनु. यज्ञोपवीत निर्णयमु वशिष्ठ : नाभेरूर्थ्यम नायुष्य मधोनाभे स्तपः क्षयः । तस्मान्नाभि समं कुर्या दुपवीतं विचक्षणः ॥ उपवीतमु नाभि प्रदेशमुनकु पैकि उन्नयडल आयुर्दायहीनमुनु, बॊडुकु क्रिन्द भागमुनकु वुन्नयडल तपोनाशमु कलुगुनुगान बॊड्डुकु समानमुगा धरिम्पवलयुनु. (निर्माण विधानमु प्रकारमु तयारु चेसिनदि बारुगायुन्न यडल अल्लिक वेयवलयुनु.) उपवीतादि विनष्टे कर्तव्यं मनु :- मेखला मजिनं दण्डं उपनीतं कमण्डलुम् । अप्सुप्रास्य विनष्टानि गृहीतान्यानि मन्त्रतः ॥ भा॥ मेखलमु, अजिनमु, दण्डमु, उपवीतमु, कमण्डलमु. इवि जीर्णमै उपयोगिञ्चुटकु पनिकिरानि वानिनि नीटियन्दु वदलि समन्त्रकमुगा क्रॊत्तवानिनि ग्रहिम्पवलयुनु. दीक्षितीये :- भा॥ अहत वस्त्र निर्णयं ईषद्धातं नवं श्वेतं सदशं यन्नधारितम् । अहतं तद्विजानीयात् सर्व कर्मसु पावनम् ॥ अन्नि कर्मल यन्दुनु अहत वस्त्रमुनु धरिञ्चि कर्माचरणमु चेयवलयुनु. अहतमनगा उतुकबडिनदि, कॊत्तदि अयिन वस्त्रमुलकु तॆलुपुरङ्गु चुट्टू अञ्चुलु कलिगि ऎवरि चेतनु धरिम्पकुण्ड नुन्न वस्त्रमु. उपनयन विवरणमु स्मृतिमुक्ताफले :- 5$11 भा॥ द्विज शब्दार्थमु मातुरग्रेधि जननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां द्विजस्य विधिचोदितम् ॥ तत्र यद्भह्म जननं मौञ्जीबन्धन चिह्नितं। तत्रास्यमाता सावित्री पिता त्वाचार्य उच्यते । ॥ 118 तल्लिकि जन्मिञ्चुट ऒकटव जन्म, उपनयनमुनन्दु रॆण्डव जन्म, यज्ञदीक्ष तीसिकॊनुट मूडव जन्म ब्राह्मणुनकु विधिम्पबडिनवि. अन्दु ब्रह्मज्ञानमु कलिगिञ्चुटये उपनयन संस्कारमु. अचट सावित्रीदेवि तल्लिगानु, आचार्युडु (गुरुवुगानि, तण्ड्रिये गुरुवैन आयिनगानि) तण्ड्रिगानु चॆप्पिरि. याज्ञवल्क्य :- $11 भा॥ मातुर्यदिग्रे जायते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मण क्षत्रिय विशस्तस्मादेते द्विजा- स्मृताः ॥ ब्राह्मणुलकु, क्षत्रियुलकु, वैश्युलकु द्विजु अनि पेरु चॆप्पबडि ऒप्पुचुन्नदि. कारणमेमन तल्लियन्दु मॊदटि जन्मयु, उपनयनमु जरिगि रॆण्डव जन्मपॊन्दि युण्डुट वलन द्विजुलगुचुन्नारु. श्रीसूत्रे :- उपवीतादि सम्भार सम्भरणं “तत्राग्नेर्वाय व्यामुपवीताजिन मेखलाहत वस्त्र दण्ड शरावाश्म समिद्दर्भादि सम्भारान् दर्भेषु सम्भृत्य सञ्चत्वे जग्मुरिति प्रोक्षयति” अनियु, दीक्षितीयमुन “दर्भेषु सम्भृत्य एतत् वीर्यवत्त्व सम्पादनाय” अनियु, वाजिपेय भाष्यमुन “आदिशब्देन कूर्चगोमय लाजापूप क्षुरादि"अनि चॆप्पुट चेतनु. श्रीवैखानस सूत्रानु क्रमणिक यन्दु :- $11 युञ्जाल्गोविट्चरावा वुपनयन विधा वश्म दर्भक्षुरादीन् । मौञ्जी यज्ञोपवीताजिन वसनयुगा पूप लाजाम्बु कूर्चान् । पालाशेध्मानि दण्डाक्षत कुसुम सुगन्धाज्य धूपार्य दीपान् । भिक्षापात्रं हिरण्यं फलमपिच चरुं वस्त्रताम्बूल मुख्यं॥ अनि युण्डुट चेतनु उपनयन संस्कारमु चेयुटकु गोमयमु, मूकुडु, रायि, दर्भलु, कत्ति, मौञ्जी, यज्ञोपवीतमु, अजिनमु, दीक्षा वस्त्रमुलु, उपनयन विवरणमु, 119 अपूपमुलु, पेलालु, नीरु, कूर्चलु, मोदुग समिधलु, दण्डमु, अक्षतलु, पूलु, गन्धमु, नॆय्यि, धूपमु, दीपमु अर्घ्यमु, बङ्गारु भिक्षापात्र, पळ्ळु, अन्नमु, उपदेश वस्त्रमुलु, ताम्बूलमु मॊदलैनवि अग्निहोत्रमुनकु वायुव्यमुन दर्भल पैनुञ्चि “सञ्चत्वेजग्मु” मन्त्रमुचे प्रोक्षण चेयवलॆनु. आविधमुगा चेयुटवलन आ वस्तुवुलु शक्तिवन्तमुलगुनु. माणवकस्य वपन विधि श्री सूत्रमु “आचान्तं मङ्गळयुक्तं कुमारं अग्नेर्नैर् ऋत्यां आसयित्वामस्तके दर्भौ प्रागुत्तरागौ विन्यस्य सरोमाणं दर्भं इन्द्रशस्त्रमिति चतुर्भि- प्रदक्षिणं चतुर्दशं छित्वा येनावपत् यत् क्षुरेण इति सर्वतोवपतिनाधो जत्रो-” अनि युन्नन्दुन आचमनमु अमन्त्रकमुगा चेसि (नृ.वा. भा - आचान्तं तूप्टी कृताचमनं) वस्त्राभरणादुलचे अलङ्करिम्पबडिन (नृ.वा.भा - मङ्गळैशु शुभ्र गन्ध माल्याद्याभरणानि शोभन द्रव्यैर्युक्त मुपेतं मङ्गळ युक्तं) कुमारुनि अग्निहॆूत्रमुनकु नैबुति भागमुन तूर्पु मुखमुगा कूर्चुण्डबॆट्टि तलमीद तूर्पु अग्रमुलुगा रॆण्डु दर्भलु उत्तराग्रमुलुगा रॆण्डु दर्भलु उञ्चवलॆनु. वटुवुयॊक्क तल्लिगानि ब्रह्मचारिगानि गोमयमुतो कूडिन मूकुडु पट्टुकॊनि वटुवुनकु उत्तरभागमुन निलबडियुण्डवलॆनु. (नृ. वा. भा-गोशकृद्युक्तश रावं मात्रा ब्रह्मचारिणा वातस्योत्तरेधारयेत्) “पश्चातितो गुरु-” अनि चॆप्पुटचे तण्ड्रिये मन्त्रमुलतो वॆण्ट्रुकलनु दर्भलतो कूडि खण्डिञ्चवलॆनु. तण्ड्रि कत्तिनि पदुनुचेसि इन्द्रशस्त्रमनु मन्त्रमुचे तूर्पु वैपुन, यमशस्त्रमनु मन्त्रमुचे दक्षिणवैपुन, वरुण शस्त्रमनु मन्त्रमुचे पडमर भागमुन, कुबेर शस्त्रमनु मन्त्रमुचे उत्तर वैपुन वॆण्ट्रुकलनु दर्भलतो कूड कलिपि छेदिञ्चवलॆनु. येनावपत् क्षुरेण अनु मन्त्रमुचे शिखनु, कनुबॊमलनु विडचि शिरस्सन्तयु वपनमु चेयवलॆनु. (नृ. वा.भा - सर्वत्र आगला द्वपनं करोति. नाधोजत्रोः भुज शिरसोरथस्तात् कक्षादिनवपति) भुजमुल क्रिन्दि भागमु नुण्डि वपनमु चेयरादु. (सुं-एतच्चवपनं नापितेनैव कारयेत्) ई वपनमु मङ्गलिचेत चेयिञ्चवलॆनु. छेदिञ्चिन दर्भलनु, केशमुलनु तल्लिगानि ब्रह्मचारिगानि गोमयमुतो कूडिन शरावमुलो तीसुकॊनि “इदमहममुष्य” अनु मन्त्रमुचे मेडिचॆट्टु मॊदट्लोगानि, दर्बमॊदळ्ळयन्दुगानि, गोशालयन्दुगानि दाचिपॆट्टवलॆनु. “एकस्मिन् दिने द्वौक्षारौ नकर्तव्यौ” अनि युन्नन्दुन चौळमुकूड उपनयन विवरणमु 120 उपनयनमुतो कलसि एक दिनमुन चेयुनप्पुडु चौलमुनन्दु मात्रमे केश खण्डन चेयवलॆनु. उपनयनमुनन्दु दर्भछेदन मात्रमु चेयवलॆनु. शरावे केशग्रहणावश्यकता (आनुशासनिक पर्वमुनन्दु “गोशकृतः लक्ष्मी निवासत्वे नोक्तत्वात्. तद्युक्त शरावग्रहणं”) आवु पेड लक्ष्मी निवासमगुट वलन शुभ सूचकमुगा गोमयमुतो कूडिन शरावमु नन्दु केशमुल नुञ्चवलॆननि दीक्षितीयमुन चॆप्पबडिनदि. कुमार भोजन निर्णयं निर्णय सिन्धुवुनन्दु “उपनयनं च कुमारं भोजयित्वा कार्यं” अनियु, दीक्षितीयमुन “दीक्षाभोजनवत् कुमार भोजनमुच्यते” अनियु, नृसिंह वाजिपेय भाष्यमुन “भुक्तवन्तं कुमारैस्सह कृत भोजनं कुमारं” अनि युन्नन्दुन तन वयस्सु कल्गिन बालुरतो कूडि भोजनमु चेयवलयुननि स्पष्टमगुचुन्नदि. कावुन वैखानसुलु बालुरतो कूडि मात्रमे भुजिञ्चवलॆनु. तल्लितो भोजन निर्णयं उपनयनमुलो कुमार भोजन कालमुन अतनितोबाटु अदे वयस्सु कल्गिन बालुरकु भोजनमु पॆट्टुट कॊन्दरु चेयुचुन्नारु. तल्लितो ऒके पात्रयन्दु कुमारुनिकि भोजनमु पॆट्टुट कॊन्दरि आचारमुगा युन्नदि. तल्लितो ऒके पङ्क्तियन्दु वेरुपात्रलो भोजनमु पॆट्टुट कॊन्दरि आचारमैयुन्नदि. वीनिलो एदि शास्त्रसम्मतमु अनुनदि तॆलिसिकॊनि शास्त्रविधिनि आचरिञ्चुट श्रेयोदायकमु. आपस्तम्ब गृह्यसूत्रमुन “आशिषोवाचयित्वा कुमारं भोजयित्वा” अनि युन्नन्दुन तल्लितोकूड कुमारुनि भुजिम्प चेयकूडदु. तल्लितो कूडि भुजिञ्चवलॆननि आपस्तम्बुडु चॆप्पकपोवुटयेगाक कपर्दि, हर दत्त, सुदर्शनादि प्रख्यात सूत्रव्याख्यातलु कूड चॆप्पलेदु. बोधाय नाश्वलायन विखनसादि सूत्रकारुलु कूड चॆप्पलेदु. आपस्तम्ब गृह्यमुनकु कारिकारूपमगु वृत्तिनि रचिञ्चिन नरसिंह पण्डितुडु काविञ्चिन विमर्शयन्दु - “तत्रा शिषोवाचयित्वा कुमारं भोजयेदिति। मदाचार्येण चोक्तत्वात्. न मात्रा सह भोजनम् । मात्रासहैवाशन मत्र नास्त्युता चार्येण नोक्तं। न तु सर्व सम्मतं। शास्त्रार्ध मस्तिति वदन्ति येद्विजास्ते चानभि ज्ञान्धपरं पराहि। वटोश्च मात्रा सह भोजनं मदापस्तम्ब सूत्रेतु तदाश्वला उपनयन विवरणमु यने सूत्रेप्यनुक्तं हि। ततो ननुष्ठितं शिष्टाश्च वृद्धॆरपि सूत्रवेदिभिः । समान पङ्क्तावपि वासहाशनं येषाञ्चगृह्येतु विधिर्विधीयते तच्छा 121 भिनामेव तदुक्त सत्रिया विरुद्ध गृह्यादिति नान्य शाखिनां" अनि व्रासियुन्नारु. श्रीपाद वॆङ्कट रमण दैवज्ञ शर्मगारु रचिञ्चिन भावप्रकाशिकन्दु कूड “आशिषोवाचयित्वा कुमारं भोजयित्वा अनि आपस्तम्बाचार्युडु चॆप्पुटवलन तल्लितोकूड कुमारुनि भुजिम्प चेयकूडदु. तल्लितोकलसि भुजिञ्चवलॆननि आपस्तम्बुडु चॆप्पकपोवुटये गाक आश्वलायनादि सम्मतमुकूड कादु. ई विषयमै शास्त्रार्धमु कलदनु वारलु अन्ध परम्परलोनिवारु. तल्लितोकलसि भुजिञ्चवलॆननि आश्वलायनापस्तम्ब सूत्रमुलन्दु अनुक्तमगुटवलन सूत्रवेदुलु वृद्धुलु अगु शिष्टुलु तल्लितोकलसि कुमारुनि भुजिम्पचेयुटलेदु. ए सूत्रमुनन्दु मातृ पङ्क्तियन्दु कुमारुनकु भोजनमु पॆट्टवलॆननि युन्नदो आ सूत्रीयुले अट्लुचेयवलॆनुगानि अन्यसूत्रानुसारुलु अट्लु चेयरादु” अनि युन्नदि. मात्रा सहभोजनमु सत्याषाढ गृह्यसूत्र विवरणात्मकमगु संस्कार रत्नमाललो युन्नदि कावुन सत्याषाढ सूत्रीयुलु मात्रमे आचरिञ्चवलॆनु. ब्रह्मचारुलकु नान्दी भोजन निर्णयं उपनयनमुलो नान्दी देवताराधन चेयुट आचारमुगा वच्चुचुन्नदि. निजमुनकिदि उपनयन दिनमुनकु पूर्वदिनमुन चेयवलॆननियु, विश्वेदेवुलु नान्दीपितरुलु विष्णुवुनु आराधिञ्चि भोक्तलु रूपमुलो वारिकि भोजनादुलु हॆूममु मॊदलैन क्रिय चेयवलॆननि शास्त्रमुलो चॆप्पबडिनदि. कॊन्नि प्रान्तमुललो उपनयनाङ्गत्वेन नान्दी देवता समाराधनं करिष्ये अनि सङ्कल्पमु चॆप्पि नूतन वटुवुतोपाटु इतर ब्रह्मचारुलकु कूड श्राद्ध चिह्नमुगा पॆसरपप्पु, गारॆलु मॊदलैन पदार्धमुलतो भोजनमु पॆट्टुट वारिनन्दरिनि नान्दी देवतलुगा भाविञ्चि वस्त्र दक्षिणादुलनिच्चि अर्चिञ्चुट जरुगुचुन्नदि. आपस्तम्ब सूत्रकारुडुगानि, भाष्यकारुलुगानि, हदरत्त सुदर्शनादि व्याख्यानकारुलुगानि दीनिनि चॆप्पियुण्डलेदु. इन्दुकु मूलमु कनिपिञ्चुटलेदु. असलु ब्रह्मचारिकि श्राद्ध भोजनमु निषिद्धमु. तप्पनिसरियगुनप्पुडु श्राद्धभोक्तगा नियमिञ्चिन यॆडल अश्रम नियम विरुद्धमुलुगानि पदार्थमुलनु मात्रमे भुजिञ्चवलॆननि मनुस्मृत्यादि धर्मशास्त्रमुलन्दुन्नदि. उपनयन विवरणमु. मनु :- व्रतवदेव दैवत्ये पित्रे कर्मण्य थर्षिवत् । काम मभ्यर्थितोश्नीयात् व्रतमस्य नलुप्यते ॥ 122 कुमार भोजनमु कूड क्षार अवणादि वर्जितमै युण्डवलॆननि सूत्र व्याख्यातलु सुदर्शनादुलु चॆप्पुचुन्नारु. आप स्तम्ब गृह्य सूत्र तात्पर्य दर्शनमुनन्दु “कुमार भोजनञ्च विना क्षार लवणादिभिः " अनियु, बॊप्पन भट्टीयमुन “क्षार लवण मधुमांस वर्णं भोजयेत्” अनियु, धर्मसिन्धुवुनन्दु “तदा ब्रह्मचारिभ्यो भोजनं देयं इत्याचारः " अनियु संस्कार रत्नमालयन्दु “अष्टा ब्रह्मचारिणोपि भोजनयेदित्याचारः" अनियु वाजिपेय भाष्यमुन “कुमारैस्सह भुक्तवन्तं" अनियु चॆप्पियुण्डुटवलन तन यीडु वयस्सुगल बालुरतो क्षार लवणादि वर्णमैन पदार्थमुलतो वटुवुनकु भोजनमु पॆट्टवलॆननि शास्त्रमुलु चॆप्पुचुन्नवि. गानि श्राद्धविधानमुगा पदार्धमुलुचेसि ब्रह्मचारुलनु श्राद्धदेवतलुगा भाविञ्चि अर्चनचेसि भुजिम्पचेयुट वारितोपाटु वटुवुनकु भोजनमु पॆट्टुट शास्त्र विरुद्धमु. (संस्कार रत्नाकरं 46पेजी) यन्.बि. नान्दी श्राद्धमु पूर्वदिनमुन शास्त्रविधिगा चेसि उपनयन दिनमन्दु तन यीडुगल बालुरतो क्षारलवणादि वर्णमैन पदार्थमुलतो वटुवुनकु भोजनमु पॆट्टुट शास्त्र सम्मतमु, श्रेयोदायकमु. उपनयनमुलो यज्ञोपवीत काल निर्णयं उपनयन संस्कारमुलो वटुवुचे यज्ञोपवीतमुनु धरिम्पचेयु आचारमु सर्वत्र प्रचारमुलो युन्नदि. यज्ञोपवीतमनगाने लोक प्रसिद्धिनिबट्टि कार्पा समयमगु नवतन्तुक त्रिवृत्सूत्रमु गुर्तुकु वच्चुट सहजमु. इदि द्विजुडनि गुर्तिञ्चुटकु ऒक मुख्य लक्षणमुग परिगणिम्पबडुचुन्नदि. ऐते कारणमेमोगानि आपस्तम्ब महर्षि उपनयन प्रकरणमुलो दीनिनि युपदेशिञ्चियुण्डलेदु. आपस्तम्ब सूत्र व्याख्यातलु अन्दरु इञ्चुमिञ्चुगा यज्ञोपवीतधारण चॆप्पिनारु. कानि वेरुवेरु कालमुलन्दु चॆप्पियुन्नारु. कॊन्दरु कुमारभोजनमुनकु मुन्दु, कॊन्दरु आशीर्वचनमुनकु पूर्वमु, कॊन्दरु समिदाधानमुनकु पूर्वमु, कॊन्दरु स्नानानन्तरं यज्ञोपवीत धारण चेयुचुन्नारु. बोधायन सूत्रमुनन्दु " स्नातं कुमारं शुचिवासनम्बद्ध शिखं यज्ञोपवीत मासञ्जति” अनि चॆप्पिनारु. श्रीवैखानस कल्पसूत्रमुनन्दु मात्रमु स्पष्टमुगा विशदीकरिञ्चिनारु. “या अकृन्तन्निति वस्त्रं, इयन्दु रुक्तादिति मेखलां, उपनयन विवरणमु 123 वरीदमित्युत्तरीयं, यज्ञोपवीतमित्युपवीतं, मित्रस्य चक्षुरिति कृष्णाजिनन्त स्मैददाति” वपनानन्तरं स्नानमु, अमन्त्रकाचमनमु चेसि पुण्याहमुचेसि तन यीडुगल बालुरतो भोजनमु चेसिन तरुवात प्रधान हॆूममुचेसि आश्मस्पर्शनमुचेसि वस्त्रधारण, मेखलाधारण, उत्तरीयधारण, यज्ञोपवीतधारण, कृष्णाजिनधारण चेयवलॆननि मन्त्रयुक्तमुगा कूड निर्णयिञ्चियुन्नारु. तरुवात समन्त्रकाचमनमुचेसि सदस्यानुज्ञपॊङ्गि मुहूर्तमुनकु उपनयनमु चेयवलॆनु. कुमारोपवेशन निर्णयं शिङ्गाभट्टीये :- “कृत शौच माच्चादित कौपीनं कुमारं दक्षिणत उ पवेश्य स्वयमुत्तरत आसीन-” अनियु, स्मार्तकारिकावळि यन्दु “कटेकुमारं ह्युपवेश्य दक्षिणे ह्यासीन इत्युत्तरत स्स्वयं ततः-” अनियु, आश्वलायन पूर्वप्रयोग चन्द्रिक यन्दु “एवम्भूतं कुमारं तं दक्षिणे तूपवेशयेत्” अनियु, आश्वलायन गृह्यसूत्र भाष्ये “ब्रह्मचारीतु तीर्धन प्रविश्य आचार्यस्य दक्षिणत उपविशेत्” अनियु, याजुषस्मार्तानु क्रमणिकयन्दु “कौपीनाछ्छन्नं कृत शौचं कुमारं दक्षिणत उपवेश्य स्वयमुत्तरत आसीनः" अनियु, श्रीवैखानस कल्पसूत्रमुन “दक्षिणे कुमारं" अनियु, प्रयोग पारिजातमुन “संस्कार्य- पुरुषोवापि स्त्रीवा दक्षिणतो भवेत्! संस्कारकस्तु सर्वत्र तिष्ठदुत्तरतस्सदा” अनि युण्डुटवलन संस्करिम्पबडु कुमारुडुगानि भार्यगानि यजमानिकि दक्षिण भागमुन युण्डवलॆनु. अश्मस्पर्शनावश्यकता याजुषस्मार्तानुक्रमणिक यन्दु “दक्षिणेन पदा तिष्टेत्मश्मान मास्दाप्य” अनियु “अश्मनि स्थापितोयेन वासोपि परिधायच। मेखलामजिनं चैव यावदश्शान माचरेत्” अनियु, संस्कार रत्नाकरमुन “दक्षिणेन पदाश्मान मास्थायात्र स्थितोवटु-" अनियु शिङ्गाभट्टीयमुन “आतिष्ठमन्त्रतोश्मान मास्थाप्य पुनरासने! उपवेश्य यधान्यायं वटुं वस्त्रादि बन्धयेत्" अनियु, श्रीसूत्रमुन “अतिष्ठति वायुव्या मश्म पादाङ्गुष्टेन दक्षिणेन स्पर्शयति" अनियु, वाजिपेय भाष्यमुन “अग्नेर्वायुव्या मळ्ळी पेषणं पाषाणं दर्भोपरि सन्न्यस्य कुमारस्य दक्षिण पादाङ्गुष्टेन तदश्मस्पर्शयति. स्पर्शनं कारयति". अनि युन्नन्दुन अग्निहोत्रमुनकु वायुव्य भागमुन दर्भलनु परचि वानिपै रातिनुञ्चि वटुवु उपनयन विवरणमु 124 यॊक्क कुडिकालु बॊटनव्रेलिचे ताकिञ्चवलॆनु. दीक्षितीयमुन “ब्रह्मचर्य स्थैर्यार्थ मिदमिति मन्त्रलिङ्गादवगम्यते" अनि युन्नन्दुन मन्त्रार्थमुनु बट्टि ब्रह्मचर्य स्थिरत्वमु कॊरकु अश्मस्पर्शन चेयवलॆनु. आचार्य शिष्याभ्यां उभाभ्यामपि मन्त्रोच्छारणस्य कर्तव्यं दीक्षितीयमुन “तस्मैददाति इति आचार्यकर्तृत्वनोक्तत्वात् मन्त्रोच्छारण माचार्यकृत्यं. नशिष्यस्येति चेत्.न. यज्ञोपवीत मन्त्रेण व्याहृत्यावाध धारयेत्। इति देवलस्मरणात् यज्ञोपवीतं प्रतिमुञ्चन् वाचयति इति बोधायन स्मरणाच्च आचार्य शिष्याभ्यामपि मन्त्रोच्चारणं कर्तव्यं” अनि युन्नन्दुन वस्त्रधारण, मेखलाधारण, उत्तरीयधारण, यज्ञोपवीतधारण, कृष्णाजिनधारण मन्त्रमुलनु आचार्युडु चॆप्पि वटुवु चेतकूड चॆप्पिञ्चवलॆनु. आचमनमु, सूर्य नमस्कारमु गणमुख्य, गायत्री, सावित्री. सरस्वति मन्त्रमुलनु, आचार प्रशंसमु नन्दलि प्रति वचनमुलु व्रतबन्ध विसर्गमुनन्दलि पञ्च समिद्दाममु मॊदलगुनवि शिष्युनिचे तप्पक उच्चरिम्पचेयवलॆनु. मुहूर्त समये कर्तव्य निर्णयं श्रीसूत्रमु “ततोविधिवदाचमनं कारयित्वा सदस्या ननुज्ञाप्य देवस्य इति बाहू आलब्य उत्तरेप्राङ्मुखमुपनयीत" अनियु दीक्षितीयमुन “विधिवदाचमनं समन्त्रकं। उपनयन योग्यता सिद्ध्यर्धं सदस्यानुज्ञापनं, सदस्यैरनुज्ञातः अचार्यः शिष्य स्योत्तरे प्राज्ञ्मुखस्सन् प्राङ्मुखं शिष्यमुपनयीत” अनियु, वाजपेय भाष्यमुन “आसन्ने मुहूर्ते गुरुरिमं कुमारुमुपनेष्य इतिवदन् सदसि साधवस्तान् सदस्यान् ब्राह्मणाननुज्ञाप्य आवेद्य उपनयेति तैरनुज्ञातः कुमारस्य बाहूदक्षिण वामहस्ता स्वस्यदक्षिणोत्तराभ्यां पाणिभ्या मालभ्य सङ्गृह्य उत्तरेतस्योत्तरे पार्श्वे प्राजुभोगुरुः प्राज्ञ्मुखं कुमारं उ पनयीत उपसमीपन्नयेत्" अनि युन्नन्दुन समन्त्र काचमनमु वटुवुचेत चेयिञ्चि सदस्युल अनुज्ञपॊन्दि सङ्कल्पमुन इमं कुमारमुपनेष्य अनि चॆप्पि सुमुहूर्त समयमुन तूर्पु मुखमुगा तन कुडिवैपुन कूर्चुन्न वटुवुनु तूर्पु मुखमुगा युन्न गुरुवु वटुवुयॊक्क दक्षिण बाहुवुनु तन कुडिचेतितोनु, वटुवुयॊक्क ऎडम बाहुवुनु तन ऎडम चेतितोनु पट्टुकॊनि देवस्यत्वा अनु मन्त्रमुतो दग्गरकु वटुवुनु तीसिकॊनवलॆनु. इदि उपनयनमु अनबडुनु.उपनयन विवरणमु 125 कॊन्दरु वटुवुनकु जीलकर्र बॆल्लमु पॆट्टुचुन्नारु. विवाहमुलो मात्रमे दम्पतुलकु जीलकर्र बॆल्लमु चॆप्पबडियुन्नदि. कावुन उ पनयनमुलो गूड जीरकमुलु पॆट्टिञ्चरादु. उपनयनानन्तरं आचार शिक्षा दीक्षितीये :- उपनीय गुरुश्शिष्यं शिक्षये छ्छचमादितः । भा॥ आचारमग्निकार्यञ्च सन्ध्योपासनमेवच ॥ उपनयनमैन पिदप गुरुवु शिष्युनिचे शौचमु, सन्ध्या वन्दनमु, नित्य हॆूममु, भिक्षाचरण मॊदलैन पनुलनु आज्ञचे आचरिम्प चेयवलॆनु. नृसिंह वाजपेय भाष्ये :- तस्यकुमारस्य हृदयमुरस्थलं तस्य स्पर्शनं हृदय स्पर्शनं कृत्या प्रशंसति आचारं वदति यधा मन्त्रलिङ्गमाचारं प्रशंसन् यधाविभक्ति प्रत्युत्तरमपि वाचयति, तधाहि, असौदेवदत्तशर्मन् अपोशान अश्नामि । समिध आथेहि-आदधामि। कर्मकुरु- करोमि। मा दिवा स्वाप्सीः न स्वपामि। भैक्षा चर्यञ्चर चरामि। सदारण्यात्समिध आ हरोदकुं भञ्च-आहरामि। आचार्यधीनो वेदमधीष्व - अदीष्ये- ममहृद यग्ं हृदयन्ते अस्तु-तथास्तु। मम चित्तं चित्तेनान्वे हि-अन्व यामि। मम वाचमेकमना जुषस्व-जुषे बृहस्पतिस्त्वां नियु नक्तुमह्यं-नियुनज्मि! मामेवानु सग्ं रभस्व-सग्ंरभे । मयिचित्तानि सन्तुते तथाकरोमि। मयिसामीप्यमस्तुते- तथाकरोमि। मह्यंवाचं नियच्छतां-नियच्छामि। प्राणा नाङ्ग्रन्धिरसि-अस्मि। समाविस्रसः-नविस्रंसामि। भूर्भुवस्सुवः सुप्रजाः प्रजयाभूयासं सुवीरो वीरैर्भूयासं एवं सर्व त्र अधवा तधा करोति वाचयति अनि युन्नन्दुन गुरुवु आज्ञलु शिष्युनि प्रतिज्ञलु तप्पक चेयवलॆनु.

सदस्य लक्षणं - परिषल्लक्षणञ्च दीक्षितीये :- बोधायन :- श्लो॥ ना चतुर्वेद्य कल्पिच अङ्गविद्धर्म पालक- । आश्रम स्थास्त्रयो विप्राः पर्षदेषा दशावराः । प्रतिपक्तातु धर्मस्य नेतरेतु सहस्रशः ॥ उपनयन विवरणमु याज्ञवल्क्य :- चत्वारोवेद धर्मज्ञा ॥ पर्षतैविद्यमेववा। अन्यत्र :- साब्रूतेयं सधर्म स्स्यादेकोप्यध्मात्म वित्तमः ॥ अव्रताना मतन्त्राणां जातिमात्रोप जीविनाम् । 126 भा॥ सहस्रशस्समेतानां परिषत्त्वं न विद्यते ॥ चतुर्वेदमुलनु अध्ययनमु चेसिनवारु, कल्पसूत्रमुलनु अभ्यसिञ्चिनवारु वेदाङ्गमुलनु तॆलिसिनवारु, धर्मपरिपालन चेयुवारु स्वाश्रम धर्मपरिपालकुलैन विप्रुलु मॊदलैनवारु पदिमन्दिकि तक्कुवकानि वारुगा युन्नदि परिषत् अनबडुनु. अन्दु वेयिविधमुल आलोचिञ्चिननु पै लक्षणमुलु लेनिवारु धर्मविषयमुलो प्रतिवक्तलुगा नुण्डतगरु. पै लक्षणमुलु कलवारु पदिमन्दि लभ्यमु कानप्पुडु वेदमु अध्यात्ममु चॆप्पगल पण्डितुलु ऒक्करैननु उण्डि चॆप्पिनदे धर्ममुगा पाटिञ्चवलॆनु. स्वाश्रम धर्ममुनु आचरिञ्चनिवारु शास्त्रमुनु तॆलियनिवारु नाममात्रोपजीवुलु वॆय्यिमन्दि कूडि युन्ननु अदि सभ (परिषत्) अनबडदु. अध्यापन प्रकारः मनु :- अध्येष्य माणस्त्वाचान्तो यथा शास्त्रमुदङ्मुखः । ब्रह्मञ्जलि कृतो ध्याप्योलघवासा जितेन्द्रियः अध्ययनमु चेयबोवु शिष्युडु शास्त्रविधिगा आचमनमुचेसि परिशुद्ध वस्त्रमुलु दाल्चिन वाडैयिन्द्रियमुल निग्रहिञ्चि उत्तराभि मुखमुगा कूर्चुनि ब्रह्माञ्जलि यॊनर्चिन तरुवात गुरुवु प्राज्ञ्मुखुडै शिष्युनिचे वेदाध्ययनमु चेयिम्पवलयुनु. अध्ययन प्रकारः मनु :- ब्रह्मरम्भे वसाने च पादौ ग्राह्यौ गुरोस्सदा । संहत्य हस्तावध्येयं सहि ब्रह्माञ्जलि स्मृतः ॥ व्यत्यस्तपाणिना कार्यं उपसङ्ग्रहणं गुरोः ॥ सव्येन सव्य- स्पृष्टव्यो दक्षिणेन च दक्षिणः अध्येष्यमाणन्तु गुरुर्नित्य कालमतन्द्रितः । अधीष्वभो इति ब्रू याद्विरामोस्त्विति चारमेत् ॥ ब्रह्मणः प्रणवं कुर्या दादावन्तेच सर्वदा स्रवत्यनों कृतः पूर्वं परस्ताच्च विशीर्यते ॥ ॥ I । उपनयन विवरणमु -511 प्रॊक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामै स्त्रीभिः पूतस्तत ॐकार मर्हति ॥ 127 वेदाध्ययन प्रारम्भमुनन्दुनु अवसानमुनन्दुनु गुरुवु पादमुलनुपट्टुकॊनि नमस्करिञ्चि चेतुलु कट्टुकॊनि (ब्रह्माञ्जलि) अध्ययनमु चेयवलॆनु. गुरुवु पादमुलनु, तन चेतुलनु व्यत्यासमुगा नुञ्चि अनगा कुडिचेतितो कुडिपादमुनु ऎडमचेतितो ऎडम पादमुनु पट्टुकॊनवलॆनु. गुरुवु वेदाध्ययनमु चेयबोवु शिष्युनि “नीवु चदुवुमु” अनि चॆप्पि प्रारम्भिञ्चवलयुनु. मुगिम्पुनन्दु “चालु निलुपुमु” अनि चॆप्पवलॆनु. वेदाध्ययनमुनन्दु प्रारम्भमुनन्दुनु चिवर यन्दुनु प्रणवमु नुच्चरिञ्चवलॆनु. अध्ययन आरम्भमुन ॐकारमु चेयनि यडल चदिविनदन्तयु कॊञ्चॆमु कॊञ्चॆमुगा मरचिपोवुनु. मुगिम्पुन ॐकारमु चॆप्पनि यडल चदिविनदि मनस्सुन निलुवजालदु. तूर्पुकॊनलु गल दर्भलपै कूर्चुण्डि चेतुलकु पवित्रमुलु धरिञ्चि परिशुद्धुडै मूडु प्राणायाममुलु आचरिञ्चि ॐकारमु चॆप्पि वेदाध्ययनमु प्रारम्भिञ्चवलॆनु. 11 भा॥ अर्चना तिलके :- ब्रह्माञ्जलि लक्षणं ध्यात्वा विष्णु पदाम्बुजं शुचिमना दर्भासने प्राज्मुखः । पाणिं दक्षिण मुत्तरं कृतकरं जानौ निवेश्याञ्जलिम् ॥ द्यो भूम्यन्तर वीक्षणोञ्जलि यधाकृत्वाध ब्रह्माञ्जलिम् । पच्चोर्दर समस्त भेद सहितां गायत्रि रुच्चार्यताम् ॥ दर्भासनमुन प्राङ्मुखमुगा कूर्चुनि मनश्शुचि गलवाडै श्रीमन्नारायण पदाम्बुजमुलनु ध्यानमु चेयुचु ऎडमचेति आङ्गुष्ठतर्जनी व्रेळ्ळ मध्य कुडिचेति नालुगु व्रेळ्ळ नुञ्चि कुडिचेति बॊटन व्रेलितो ऎडमचेति बॊटन व्रेलिनि चुट्टि कुडि मोकालुमीद ई वेष्टित हस्तमुनुञ्चि भूम्याकाश मध्य भागमुनु चूचुचुन्नवाडै पच्च, अर्धर्च, समस्त भेदमुलतो कूडिन गायत्री मन्त्र मूलाधारमैन वेदमुनु अध्ययनमु चेयुटके ब्रह्माञ्जलि अनि पेरु. अग्न्यादित्ययोरुप स्थानं श्री सूत्रे :- यत्ते अग्ने तेजस्ते नेत्यग्निं उद्वयन्तमसमित्या दित्यं चोपतिष्टेत.(2प्र-7खं-55सू) उपनयन विवरणमु दीक्षितीये :- “अग्निञ्चा वादित्यः सायं प्रविशति उद्यन्तं वावा दित्यमग्नि रनु समारोहति." इत्यादि शृतिभि रग्न्या दित्ययोः उपस्थानं कर्तव्य त्वेन विधीयते। अग्न्युप स्थानं मृत्युभय निवारकं स्वर्गादि फलप्रदञ्चेति. ज्ञापयितु मादित्ये नापिकृतमिति श्रूयते, आदित्य महिमा असावादित्यो ब्रह्मा इत्यादि शृतिघद्रष्टव्य- । अत एवो भयोरप्यु पस्थान मुक्तं. 128 सायं समयमनन्दु आदित्युनि तेजस्सु अग्नियन्दु प्रवेशिञ्चुनु. उदयिञ्चुचुन्न सूर्युनियन्दु अग्नितेजस्सु प्रवेशिञ्चुनु अनु वेदप्रमाणमुचे अग्नि सूर्युल यॊक्क सेवनु चेयुट मुख्यकर्तव्यमुगा निर्देशिञ्चबडिनदि. अग्नि उपस्थानमु वलन मरण भय निवारण कल्गुचु स्वर्गादि उत्तमलोक प्राप्ति कलुगुनु. सूर्योपस्थानमु वलन इहलोकमुनन्दु सकल सौख्यमुलनु शुभमुलनु पॊन्दुचु ब्रह्मभावमुनु पॊन्दिनवाडै ब्रह्मगायगुनु. अन्दुवलन अग्नि सूर्युलयॊक्क उपस्थानमु मुख्यावश्यकमैयुन्नदि. दीक्षितीये :- अग्नि हॆूत्र शब्द निर्वचनं हॆूमं हन्ति विषादञ्च विषादोदु- खमुच्यते । दुःखं तापत्रयं प्रोक्तं तापंहि नरकं स्मृतं॥ तस्मात्तु नरकान्नित्यं यस्मिन्नग्नौ हुतं सदा । त्रायते यजमानं तदग्नि हॆूत्रमिति स्मृतं॥ वाजिपेय भाष्ये :-यजमान मग्नयो “ह”विषादान्न रकात्रायन्त इत्यग्नि हॆूत्रं. नित्यनैमितिक हॆूमालु चेयुटवलन हॆूमकर्तनु विषाद रूपमैन दु-खतापत्रय नरकमुलनु वानि नुण्डि तरिम्प चेयुटवलन अग्निहोत्रमु अनु पेरु सार्थकमैनदि. अग्नि हॆूत्रादीना मुपनय नाग्निमूलकत्वं श्रीसूत्रे :- यतो ब्रह्मदत्त मिदमिज्य मग्नि हॆूत्रमे तस्यूलास्तदग्न य इति ब्रह्मवा दिनोवदन्ति” (2प्र-7खं-57सू) अनियु, दीक्षितीयमुन “ए तन्मूलास्तदग्नय इति उपनयनाग्नि मूला औपासनाद्या गार्हपत्याद्याश्च, औपासनाद्या यधा तथा गार्हपत्यादय इतिवा, ब्रह्मवादिनो वदन्ति. इति उपनयन विवरणमु 129 बोधायनः” यस्मिन्नग्नौ उपसयति तस्मिन् ब्रह्मचर्यं तस्मिन्वत चर्या तस्मिन्समावर्तनं तस्मिन् पाणिग्रहणं तस्मिन् गृह्याणि कर्माणि क्रियन्ते तस्मिस् काम्यानि” इति. भा॥ नरकत्राणादि रक्षणमुलु गल अग्निहोत्रमुनन्दु नित्य नैमित्तिक श्रितकाम्य कर्मलनु चेयुचु गृहस्थुडु तरिञ्चुनु. अट्टि अग्निहोत्रमुनकु मूल कारणमुगा कलदि उपनयनाग्नि मात्रमे अयिय्नुदि. उपनीतस्य भिक्षाचरण विधि श्रीसूत्रे : -“इन्द्रोमरुद्भिरिति शरावं कठिनं वा भैक्षपात्रं दद्यात्" (2-8-58) अनियु, दीक्षितीये :- “शरावं कठिनं लोहमयं दारुमयं वा वेणुपात्रेण कृतं वा अरिक्तं पात्रं दद्याद्" अनियु, वाजिपेय भाष्यमुन “अलाबु दारवं मृण्मयं वा गृष्णति" अनियु युन्नन्दुन भा॥ इन्द्रोमरुद्भिः अनु मन्त्रमुचेत भिक्षापात्रनु वटुवुनकु इव्ववलॆनु. शून्य पात्रनु इव्वरादु. गट्टिगानुन्न मट्टि मूकुडुगानि, बङ्गारमु वॆण्डि मॊदलैन लोहमुतोगानि कॊय्यतोनैन वॆदुरुतोनैन चेयबडिनदिगानि, सॊरकाय (ऎण्डिनदि भिक्षकुपयोगपडुनदि) गानि भिक्षापात्रकु उपयोगिञ्चवलॆनु. मनु– प्रति गृह्येप्सितं दण्डमुपस्थायच भास्करम् । प्रदक्षिणं परीत्यग्निं चरेद्भैक्षं यधाविधि ॥ मातरं वा स्वसारंवा मातुर्वा भगिनीं निजाम् । भिक्षेत प्रथमां भिक्षां याचैनं न विमानयेत् ॥ धर्म शास्त्रमुनन्दु चॆप्पबडिनवानिलो यथोक्त दण्डमुनु ग्रहिञ्चि सूर्य नमस्कारानन्तरं अग्निकि प्रदक्षिणं चेसि यधाविधिगा भिक्षाचरणमु चेयवलॆनु. अट्टि भिक्षनु प्रधममुगा तल्लिनिगानि, तोबुट्टुवुनुगानि, पॆदतल्लि पिन तल्लुलनुगानि अडुगवलॆनु. वारलनु ऎप्पुडुनु अवमानिञ्चरादु. श्रीसूत्रे :-भवति भिक्षां देहीति ब्राह्मणो ब्रूयात्, क्षत्रियो भिक्षां भवति देहीति, वैश्यो भिक्षां देहि भवतीति. (2-8-59,60,61) मनु– भवत्पूर्वं चरेदैृक्षमुपनीतो द्विजोत्तमः भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ भा॥ ब्राह्मणुलु भवति भिक्षान्देहि अनियु, क्षत्रियुलु भिक्षां भवति देहि उपनयन विवरणमु 130 अनियु, वैश्युलु भिक्षां देहि भवति अनियु (भवति अनु पदमुनु ब्रह्म क्षत्रिय वैश्युलु वरुसगा आदिमध्यान्त्यमुलयन्दु उपयोगिञ्चि) चॆप्पवलॆनु. मनु– वेदयज्जॆ रहीनानां प्रशस्तानां स्वकर्मसु । भा॥ ब्रह्मचार्या हरेद्भैक्षं गृहेभ्यः प्रयतो न्वहम् ॥ गुरोः कुले न भिक्षेत नज्ञाति कुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् । सर्वंवापिचरॆक्ष्भॆक्षं पूर्वोक्तानाम सम्भवे ॥ नियम्य प्रयतो वाचं अभिशस्तांस्त वर्जयेत् । 1 वेदाध्ययनमु पञ्चयज्ञादुलु विडुवक याचरिञ्चु नट्टि वारुनु, स्वकर्मलयन्दु नेर्परुलै युन्नट्टि गृहस्थुल इण्ड्ल नुण्डि ब्रह्मचारि परिशुद्धुडै पक्वान्न भिक्षचेयवलॆनु. गुरु कुलमुनन्दुनु, दायादुल इण्ड्लयन्दुनु, मेनमामलु मॊदलैन बन्धुवुल इण्ड्लयन्दुनु भिक्षाटन चेयरादु. इतरुल इण्ड्लु दॊरकनप्पुडु मुन्दुमुन्दु वानिनि विडुववलॆनु. अनगा इतरुल इण्ड्लु दॊरकनप्पुडु बन्धुवुल इण्ड्लु, अविलेनप्पुडु दायादुल इण्ड्लु, अविलेनप्पुडु गुरुकुलमुनन्दु भिक्षाटन चेयवलयुनु. वीरु ऎव्वरु लभिञ्चनिचो जितेन्द्रियुडै परिशुद्धुडै मौनमुतो ग्राममन्दलि अन्नि विप्रगृहमुल यन्दुनु भिक्षाटन चेयवलॆनु. महापातकमुलु कलवारिण्ड्लनु मात्रमु विडुवलॆनु. श्रीसूत्रे :- मौनव्रतेन ब्राह्मणे भ्योभैक्षं अममितरे भ्योग्नङ्ञायात् ॥ (2-8-62) मौनव्रतमुतो द्विजुल गृहमुलन्दु पक्वमैन भिक्षनु, क्षत्रियादुल वद्द नुण्डि बिय्यमु मॊदलैन पक्वमु कानि पदार्थमुलनु भिक्षाटन चेयवलॆनु. दीक्षितीये :- आहारमात्रा दधिकं नकिञ्चि दैृक्षमाचरेत् । भा॥ हस्त दत्तान्तु योभिक्षां लवणं व्यञ्जनानिच । भुक्त्वा प्यशुचितां याति दाता स्वर्गं नगच्छति ॥ 11 तनकु कावलसिन आमार प्रमाणमु कण्टॆ मिञ्चि ऎक्कुव भिक्षनु सम्पादिञ्चरादु. उप्पु, कूरलु मॊदलैन वानिनि चेतिकिय्यरादु. अट्लु तीसिकॊनि भुजिञ्चिन अशुचिपरुडगुनु. दातयुनु स्वर्गसुखमु पॊन्दडु. भिक्षायाः प्रतिग्रहे दोषा भाप दीक्षितीये :- पराशर– गुर्वन्नं मातुलादेश्च श्वशुराणां तधैवच । उपनयन विवरणमु पितुः पुत्रस्य यच्चान्नं न परान्नमिति स्मृतम् ॥ 131 ननु, “अन्नं, नप्रतिगृष्णायात् प्राणैःकण्ठ गतैरपि" इतिवचनात् भिक्षाचरणस्य अन्न प्रति ग्रहत्वात् तन्न कर्तव्य मितिचेत् सत्यं, “भिक्षा हारो निराहारो भिक्षानैन प्रतिग्रहः” इतिवचनात् भिक्षायाः प्रतिग्रहेन दोषः ॥ किञ्च. 5$11 भैक्षेण वर्तयेन्नित्यं नै कान्नाश्री भवेद्र्वती । भैक्षेण प्रतिनोवृत्ति रुपवास समास्मृता॥ इति मनुस्मरणाच्च धर्म शास्त्रमुनन्दु परान्न भोजनमु निन्द्यमुगा चॆप्पडिनदि. परान्नमनगा गुरुगृहमुनन्दु, मेनमाम मॊदलैन वारि इण्ड्लयन्दु, अत्तमामल इण्टियन्दु, तण्ड्रि कुमार्डु इण्ड्ल यन्दु ग्रहिञ्चिन अन्नमु अनि भावमु. प्राणमुलु आकलिचेत कण्ठगत मैनप्पटिकिनि अन्नदानमु प्रतिग्रहिम्परादनॆडि वाक्यमु शास्त्रसिद्धमु, सत्यमुनै युन्नदि. भिक्षाचरणमु अनगा अन्नदान प्रतिग्रहणमुकादु. ब्रह्मचारि भुजिञ्चु भिक्षाहारमु निराहारमुगा शास्त्रमु निर्णयिञ्चिनदि. अन्दुवलन भिक्षाचरणमु वलन दोषमुलेदु. ब्रह्मचारियैन वानिकि भिक्षाचरण भोजनमे वृत्ति. भिक्षाचरणमु उ पवास समानमैनदि. अन्दुवलन ब्रह्मचारि नित्यमु भिक्षचेतने जीविम्पवलॆनु. ब्रह्मचारि धर्माः श्रीसूत्रे :- उपवीतो ब्रह्मचारी मेखलो पवीताजिन दण्डधारी। स्नात्वा तर्पणं ब्रह्मयज्ञं सायम्प्रातः सन्ध्योपासन समिद्दामौ च कुर्वन् गुरोः पादावुप सङ्गृह्य नित्याभिवन्दी प्रतेनाध्ययनं करोति, स्थिते गुरौ स्थेयात्। उन्दिते पूर्वमुत्थाय प्रजन्तमनु गच्छेत्, आसीने शयानेच नियुक्तो नी चैरन्वासन शयने कुर्यात्, अनुक्तो यत्किञ्चित्कर्म नाचरति. अनुकोपि स्वाध्याय नित्यकर्माण्याचरेत्- उष्णाम्बुस्नान दन्तधावन अञ्जनानुलेपन गन्ध पुष्पोपानच्छत्र दिवास्वप्न रेतस्कन्द स्त्रीदर्शन स्पर्शन मैधुन काम क्रोध लोभ मोह मदमात्सर्य हिंसादीनि वर्णयित्वा सदाशुश्रूषुर्गुरोः प्रियहित कर्माणि कुर्वीत, अद्वेषी वाक्चित्तानुकूल- प्रियं सत्यं वदति। आर्तोप्य सत्यं. प्रियानिन्दां नाचक्षेत मधुमांस मत्स्यरस शुक्ताद्यभोज्य भोजन वर्जी भैक्षाचरणं कृत्वा! गुरुणानुज्ञतोभैक्षान्न मश्नियात्। गुरुवृद्ध दीक्षिताना माभ्यान्नब्रूयात्, गुरोरभावे तत्पुत्रेच गुरुवत्कर्माचरति, (8प्र - 2खं) काषाया जिनयोरन्यतर वासा जटी शिकी वा मेखली दण्डी सूत्राजिन धारी ब्रह्मचारी शुचि रक्षारलवणाशी उपनयन विवरणमु 132 यधोक्तेषु वर्षेषु ब्रह्मचारी थर्माण्यनु तिष्ठतीति विज्ञायते ॥ (2प्र-8खं-73सू भा॥ ब्रह्मचारि मेखलमु, उपवीतमु, अजिनमु धरिञ्चिनवाडै, नित्यमु मन्त्र स्नानमु, देव ऋषुलकु तर्पणमु, ब्रह्मयज्ञमु, उदय सायङ्कालमुल यन्दु सन्ध्या वन्दनमु, समिदाधानमुलनु चेयुचु तन नित्य क्रियलनन्तरमु गुरुवुगारि यॊक्क पादमुल सन्निधि प्रवर उच्चारण पूर्वकमुग अभिवादनमु चेयुचु नियममुगा वेदाध्ययनमु चेयवलॆनु. गुरुवुगारु कूर्चुन्न तरुवात तानु कूर्चुण्डवलॆनु. गुरुवुगारु लेचुनप्पुडु वारिकण्टॆ मुन्दुगा लेववलॆनु. वारु नडुचुचुन्नप्पुडु वारि वॆनुक नडुववलॆनु. गुरुवु कूर्चुन्न तरुवातनु पडुकुन्न तरुवातनु वारिचेत अनुज्ञ पॊन्दिनवाडै वारिकण्टे उन्नतमुकानि स्थलमुनन्दु कूर्चुण्डुट पडुकॊनुट चेयवलॆनु. वारु चॆप्पनि ए चिन्नपनिनि कूड चेयरादु. चॆप्पक पोयिननकु तन नित्यस्नान सन्ध्यादि कर्मलनु वेदाध्ययनादुलनु तप्पकचेयवलॆनु. गञ्जि मॊदलैनवानिनि, चद्दि अन्नमु, ऎङ्गिलि, केशादि दूषितमैन तिनकूडनि पदार्थमुलनु वर्णिञ्चवलॆनु. प्रमादवशमुन भुजिञ्चिन ऒकरात्रि पगलु उपवासमुण्डि पञ्च गव्यप्राशन चेयवलॆनु. आशौचान्नमु सपिण्डीकरण मॊदलैन वानियन्दु भुजिम्परादु. अट्लु भुजिञ्चिन मूडु रोजुलु उपवासमुण्डि पञ्चगव्यप्राशनमुचे शुद्धियगुनु. पैन उदहरिम्पबडिन परान्नमुकाकुण्डा नियममुगा ब्राह्मणगृहमुलन्दु मौनव्रतमुगा भिक्षाचरणचेसि गुरुवुनकु समर्पिञ्चि गुरुवुचेत अनुज्ञपॊन्दिनवाडै मौनमुगा नुण्डि तृप्तिगा भुजिञ्चवलॆनु. ऒकरोजु भिक्षान्नमुनु तिननि यडल 800 ग्रायतीमन्त्र जपमु चेयवलॆनु. आपोशनमु मौनमु लेकुण्डा भुजिञ्चिन यडल 108 गायत्री मन्त्र जपमु चेयवलॆनु. गुरुवु, पितरुलु, वृद्धुलु (अनगा ज्ञानमु, वयस्सु, कर्मलु, विद्य, वीनिचेत अधिकुलु) दीक्ष यन्दुन्न वारु यॊक्क पेर्लु चॆप्परादु. गुरुवुगारु असम्भवमैनप्पुडु गुरुपुत्रुलु, पौत्रुलु, प्रपौत्रुलु लेक इतर शिष्युलयन्दु गुरुवुगारिवलॆ पूर्वोक्तमुलैन अभिवादनादि कर्मलु आचरिञ्चुचु गुरुवुवलॆ चूडवलॆनु. काषाय वस्त्रमुनुगानि कृष्णाजिनमुनुगानि धरिञ्चि, जटगानि, शिखगानि धरिञ्चि, मेखलमु दण्डमु, उ पवीतमु अजिनमु धरिञ्चिनवाडै शुद्धमैन मनस्सुतो नुण्डि कारमु, उप्पुलनु वर्जिञ्चि भोजनमु चेयवलॆनु. सावित्री व्रत समाप्ति वरकु गायत्र ब्रह्मचारियनि पेरुग वाडुग नुण्डुनु. सावित्री व्रत विसर्जन चेसिन तरुवात वेद व्रतमुलनु उपनयन विवरणमु 133 क्रममुगा आचरिञ्चुचु समावर्तन पर्यन्तमु वेदाध्ययनमु चेयुचु ब्रह्मचारि धर्ममुलनु आचरिञ्चुचुन्नवाडु ब्रह्मनाममुगल ब्रह्मचारि यनबडुनु. गुरुणा शिष्यस्य रक्षणीयत्वं श्रीसूत्रे :- गुरुस्तस्मै आश्रम धर्माण्या चक्षित चोदिता… क्रमे दण्डेन नहन्यात्। दुष्टवाक्यैर्नशपति, अतिक्रमानुरूपं कृच्छमादिशति। गुरुणा शिष्यो रक्षितव्यः । यस्माच्छिष्यकृतं दुरितं गुरुं प्राप्नोति। अवश्यमकुर्वन्तं शिष्यन्त्यजति, अन्यधा त्यागे पत्नीपुत्र शिष्याणां पतति (2प्र-8खं-66 नुण्डि 72सू) गुरुवु शिष्युनकु आश्रम धर्ममुलनु विशदमुगा चॆप्पुचु आचरिम्प चेयवलॆनु. चॆप्पिन धर्ममुलु नाचरिञ्चकपोयिनचो कर्रतो कॊट्टरादु. दुष्ट वाक्यमुलतो शपिञ्चरादु. ऒकवेळ शिष्युडु आचरिम्पकपोयिनचो तन्निमित्तमैन प्रायश्चित्तमुलनु चेयुनट्लुगा आज्ञापिञ्चवलॆनु. शिष्युडु चेसिन पापमुलु गुरुवुनु पॊन्दुनु. अन्दुवलन शिष्युडु गुरुवुचेत ऎल्लप्पुडु रक्षिम्पतगिनवाडै युण्डुनु. गुर्वाज्ञनु अतिक्रमिञ्चिन शिष्युनि अवश्यमुगा वर्णिञ्चवलॆनु. सत्प्रवर्तन कलिगिन शिष्युनि, भार्यनु, पुत्रुलनु त्यजिञ्चिन पतितुडगुनु. दीक्षितीये :- भा॥ पञ्च पितर- जनिता चोपनेताच यश्च विद्यां प्रयच्छति। अन्न दाता भयत्राता पञ्चैते पितरःस्मृताः॥ कन्नतण्ड्रि, उपनयनमु चेसिन गुरुवु, विद्याप्रदानमु चेसिनवाडु, आकलि समयमुन अन्नमु पॆट्टिनवाडु, भयमुनुण्डि रक्षिञ्चिनवाडु. ई ऐदुगुरु (तण्ड्रितो समानुलु) पितरुलुगा भाविम्पबडुदुरु. भारते :- भा॥ पत्नी रक्षणे विशेषः सूक्ष्मेभ्योपि प्रसङ्गेभ्यः स्त्रीयो रक्षा विशेषतः। द्वयोर्षि कुलयोश्शोकमाव हेयुर रक्षिताः॥ स्वाम्प्रसूतिञ्च गोत्रञ्च कुलमात्मान मेवच स्वधर्मञ्च प्रजाश्चैव जायां रक्षन् हि रक्षति ॥ स्त्रीलु प्रति चिन्न सम्भाषण विषयमुलो कूड विशेषमुगा रक्षिम्पबडवलॆनु. अट्लु रक्षिम्पबडनि यडल आमॆ पुट्टिनिण्टि वारिकिनि अत्त इण्टि वारिकिनि दुःखमु कलुगचेयुदुरु. भार्यनु रक्षिञ्चिनट्लैन तननु, तन गोत्रमु वारिनि, तन कुलमुनु, पुट्टिण्टिवारिनि, तन धर्ममुनु, सन्तानमुनु रक्षिञ्चुनु. उपनयन विवरणमु अन्दुवलन दोषरहितयगु स्त्रीलनु अकारणमुग त्यजिञ्चरादु. मूकादीना मुपनयनक्रमः 134 सुन्दरराजीये– अधमूक बधिराङ्ग हीनाति रिक्ताङ्ग कुष्ठापस्मारयुतानां क्षयादि रोगान्वितानां चोपनयने मन्त्रादि नियमो नस्यात्। पुण्यनक्षत्रे आचार्यस्स्ययमेव सर्वान्मन्त्रास् जपित्वावा तूष्टींवा वस्त्रादीनि दद्यात्, मं पूर्ववत् सर्वं स्वयमेव जुहुयादन्त हॆूमान्ते तत्पिता भ्राता वा अग्नि मात्मनि समारोपयति, आयुर्दा इति विसर्जनं वा स्यात्। व्रताध्ययनादिषु यत्किञ्चित् शाखामाचार्यः कर्णेजपित्वा व्रतबन्ध विसर्गा दीनि जुहुयात्। मनु– बधिरोन्मत्तमूकानां न वर्षस्तु विधीयते। पुण्यक्षे विधिवन्मन्त्रमुक्त्वा चार्यस्समाचरेत्॥ पश्चाद्वस्त्रादि तूष्टींवा सर्वं कृत्वा स्वयं हुनेत् । आयुर्देति त्यजेद्वह्निं सन्ध्यादींस्तन्त्र येद्द्विजः प्रतेषु मन्त्रयेत्किञ्चित् कर्णे जप्वैव बन्धयेत्॥ 1 मूग, चॆविटि, कुण्टि, अधिकाङ्गमुलु कलवारिकि, कुष्टु अपस्मारक्षयादि रोगमुलु कलवारिकि उपनयनमु चेयवलसि वच्चिनप्पुडु मन्त्रोच्छारणादि नियममुलु पाटिम्प नवसरमुलेदु. मुहूर्त समयमुन सर्वमन्त्रमुलनु गुरुवु जपिञ्चुचुगानि, तूष्टीगागानि वस्त्र यज्ञोपवीतादुलनु धरिम्पचेयवलॆनु. सावित्री मन्त्रमुनुकूड चॆवियन्दु गुरुवु उच्छरिञ्चवलॆनु. हॆूमादि सर्व क्रियलु ताने जरिपि अन्त हॆूममु पूर्तिचेसि आयग्निनि तण्ड्रिगानि सोदरुलु कानि आत्मयन्दु आरोपण चेसिकॊनवलॆनु. लेदा आयुर्दा अनुमन्त्रमुचे विसर्जिञ्चवलॆनु. व्रत बन्धमुलयन्दु अध्ययनमु चेयवलसिन वेद भागमुलनु गुरुवु शिष्युनि चॆवियन्दु जपिञ्चि व्रतबन्ध विसर्गमुलनु चेयवलॆनु. इट्टिवारिकि उपनयन मुहूर्तमुन संवत्सर नियममु लेदु. नित्य स्नानहीने प्रायश्चित्तं श्रीसूत्रे :- नित्य स्नान विहीने पूर्ववत्स्नात्वा जुम्ब कायस्वाहेति निमज्ज्य नारायणं ध्यायन् सजुम्भकेनाघमर्षण सूक्तेनाघमर्षणं कृत्वा वैष्णव मन्त्रांश्चजपति (6-8-73) भा॥ नित्य स्नानमुनकु कालातीतमैननु, स्नान हीनमैननु सूर्यास्तमयमुनकु पूर्वमु स्नानमु चेसि आचमनमु चेसि जुम्भकायजपनयन विवरणमु 135 स्वाहा अनु मन्त्रमुचे मरल स्नानमु चेसि केशवादि नाममुलचेत विष्णुस्मरणचेसि जुम्भकायस्वाहा अनु मन्त्रमु चेतनु, ऋतं चसत्यञ्च अनु अघमर्षण सूक्तमु चेतनु पाप परिहार्धमु स्नानमु चेसि पॊडि वस्त्रमुलु धरिञ्चि आचमनमु चेसि अतोदेवादि आरु मन्त्रमुलु (वैष्णव सूक्तं) जपिञ्चवलॆनु. सन्ध्योपासन हीने प्रायश्चित्तं श्रीसूत्रे :- सन्ध्योपासन विहीने स्नात्वा दशप्राणाया मान् कृत्वा अष्टशतं सावित्री मधीत्य सन्ध्यामुपास्य वैष्णवान् सौरमन्त्रांश्च जपति. (6-8-74) सन्ध्योपासन चेयकपोयिननु, कालातीतमैननु स्नानमु चेसि आचनमुचेसि पदि प्राणायाममुलचेसि ऎनिमिदि वन्दलु (800) सावित्री जपमु चेसि कालातीतमैन सन्ध्या वन्दनमुचेसि अतोदेवादि वैष्णव सूक्तमुनु, सौर मन्त्रमुलनु (उद्वयं इत्यादि) कालातीत प्रायश्चित्तार्धमु जपिञ्चवलॆनु. ई विधमुगा चेयुटकु अशक्तुडैनचो क्रिन्दि विधमुगा प्रायश्चित्तमु चेसिकॊनवलॆनु. श्रीसूत्रे : -पुनस्सन्ध्यागमादनशनं कृत्वा सन्ध्यामु पासीते त्येके. (6-8-75) भा॥ प्रातस्सन्ध्याहीनमैन मध्याह्न सन्ध्या समयमु वरकुनु मध्याह्न सन्ध्याहीनमैन सायं सन्ध्या समयमु वरकु सायं सन्ध्याहीनमैन प्रातस्सन्ध्यावन्दन कालमुवरकुनु ई विधमुगा पुनस्सन्ध्या समयमु वरकु भोजनमु चेयक स्नानमु चेसि आचमनमु चेसि कालातीतमैन सन्ध्या वन्दनमु चेसि, तात्कालिक सन्ध्यावन्दनमु कूड चेयवलॆनु. सन्ध्यावन्दन कालातीत मन्दु नाल्गव अर्घ्य प्रदानमु इव्ववलॆननि कॊन्दरु चॆप्पिरि. श्रीसूत्रे :- तर्पणे हीने प्रायश्चित्तं तर्पणे हीने द्विगुनं तर्पयति. (6-8-76) भा॥ उदयं .देवऋषि तर्पण चेयनिचो मध्याह्नमु रॆण्डु मारुलु चेयवलॆनु. मध्याह्नमु चेयनिचो सायन्त्रमु रॆण्डु मारुलु चेयवलॆनु. पूर्व दिनमुन चेयनिचो मरुसटि दिनमुन रॆण्डुमार्लु चेयवलॆनु. ब्रह्मयज्ञ हीने प्रायश्चित्तं श्रीसूत्रे :- ब्रह्मयज्ञ विहीने पुरुष सूक्त पूर्वं यजुस्संहितायां स्वाध्यायं करोति॥ (6-8-77) भा॥ ब्रह्म यज्ञमु लोपमैनचो रॆण्डवरोजुन पुरुषसूक्तमुनु, इषेत्वोर्जेत्वादि उपनयन विवरणमु. यजुस्संहितनु यधाशक्ति अध्ययनमु चेयवलॆनु. निर्णय सिन्धौ :- अनुपाकृत वेदस्य कर्तव्यो ब्रह्मयज्ञकः। वेद स्थानेतु सावित्री गृह्येते तत्समासतः॥ भा॥ 136 वेदाध्ययनमु चेयनिवानिकि ब्रह्मयज्ञमुनन्दु वेद स्थानमुन तत्समानमैन सावित्री मन्त्रमुनु जपिञ्चवलॆनु. समिद्दामे हीने प्रायश्चित्तं श्रीसूत्रे : - प्रातस्समिद्धोमे हीने सायं द्विगुणं सायंहीने प्रातर्ध्विगुणम् । (6-8-78) भा॥ प्रातस्समिधा दानमुचेयनिचो सायन्द्विगुणमुगनु, सायं समिद्धोमहीनमुन रॆण्डवरोजु उदयमु समिदाधान समयमुनन्दु द्विगुणमु हॆूममु चेयवलॆनु. (यथाहतदित्यादि सर्वतन्त्रं सकृदेव कृत्वा समिधोद्विगुणं मन्त्रावृत्या षोडश समिद्दामं कुर्यात् नृ.भा.) यधाहेति तन्त्रमु ऒकेसारिचेसि समिदाधान मन्त्रमुलु रॆण्डुमारुलु चॆप्पि 16 समिधलु हॆूममु चेयवलॆनु. ई विधमुग, स्नानसन्ध्योपासन तर्पण ब्रह्मयज्ञ समिद्दाममुलु ऒकरोजु हीनमैनचो रॆण्डवरोजु द्विगुणमु, रॆण्डुरोजुलु चेयनिचो मूडवरोजु त्रिगुणमु चेयवलॆनु. दिनत्रये स्नानादौ हीने प्रायश्चित्तं श्रीसूत्रे :- दिनत्रये स्नानादौहीने पूर्ववत् स्नानजपौकृत्वा भा॥ सौरमाग्नेयञ्च हुत्वा समिद्भिर्जुहुयात्। (6-8-79) मूडुरोजुलु नित्यस्नान सन्ध्योपास तर्पण ब्रह्मयज्ञ समित् हॆूममुलु चेयनिचो नाल्गवरोजुन स्नानमु सन्ध्योपासनचेसि अग्निहॆूत्रमुनन्दु सौर मन्त्रमुलचेतनु आग्नेय मन्त्रमुल चेतनु प्रायश्चित्त हॆूममुचेसि ऎनिमिदि समिधलचे नित्यहॆूममु चेयवलॆनु. सप्तरात्रा हीने प्रायश्चित्तं मनु :- अकृत्वा भैक्षाचरणम समिध्य चपावकं। अनातुर- सप्तरात्र मव कीर्णव्रतं चरेत् ॥ श्रीसूत्रे :- भा॥ सप्तरात्रा हीने नित्य कर्मण्य वकीर्ण भवति (6-8-80) आरु रोजुलवरकु द्विगुणादि वृद्धिगा प्रायश्चित्तमुलु चेसिकॊनवलॆनु. एडुरोजुलु वरुसगा स्नान सन्ध्योपासन समिद्धोमादुलु चेयनिचो नित्यकर्मलकु विच्छिन्नमु कलुगुनु कावुन अवकीर्णि अनबडुनु. उपनयन विवरणमु. अवकीर्ण प्रायश्चित्त क्रमः 137 श्रीवैखानस सूत्रानुक्रमणायां :- प्राणायाममुचेसि, सङ्कल्पमु नन्दु “शुभतिधौः, मम ब्रह्मचर्य व्रतलोप निवृत्यर्थं पुनस्समिदा धानाधिकार सिद्ध्यर्थं अवकीर्ण प्रायश्चित्तं करिष्यमाणस्तदादौ निर्विघ्नेन परिसमाप्त्यर्धं विष्वक्सेना राधनं करिष्ये (अप)” अनि चॆप्पवलॆनु. विष्वक्सेन पूजा, पुण्याहं, अघारमु चेयवलॆनु. कांस्य पात्रे तण्डुल ताम्बूल सहित दक्षिणां गृहीत्वा नमस्सदसे…। समस्त सम्पत्…। आपदनध्वान्त…। अशेषेहे परिषत् मदीयां विज्ञापनां यधोक्त परिषद्धक्षिणामिव स्वीकृत्यमामुद्धर. सप्तरात्रादूर्ध्वं… गोत्रस्य… शर्मण- मम स्नानसन्ध्योपासन स्वाध्याय समिदोम भैक्षाचर्य मेखलोपवीताजिन दण्डधारणादि ब्रह्मचर्य व्रतलोप निवृत्तिद्वारा अवकीर्ण प्रायश्चित्ताधिकार सिद्ध्यर्थं एकविध प्रायश्चित्तं निर्णय्योपदिश्य मामनु गृहाण (प्रति वचनं) गोत्र-शर्मन्. तव सप्तरात्रा दूर्ध्वं स्नानसन्ध्योपासन स्वाध्याय समिदोम क्षाचर्य मेखलोववी ताजिन दण्डधारणादि ब्रह्मचर्य व्रतलोप निवृत्त्यर्धं पादकृच्छमुपवासोवा तत्प्रतिनिधि सकलदोषनिवृत्ति द्वारा अवकीर्ण प्रायश्चित्तं कर्तुं योग्यता सिद्धिर्भवति, पादकृछ्र प्रतिनिधि यधा शक्ति हिरण्यं दानं करिष्ये स्वर्णं पवित्रं….। कामधेनोः…। धन्यं करोति…। महानद्यवगा हेन… (प्रति) तव अवकीर्ण प्रायश्चित्तं कर्तुं योग्यतासिद्धिरस्तु। प्राणानायम्य देशकालौ सङ्कीर्त्य. शुभतिधौ ममब्रह्मचर्य व्रतलोप निववृत्यर्थं पुनस्समिदा धानाधिकार सिद्ध्यर्थं अवकीर्णप्रायश्चित्तं करिष्ये. (अप) अग्निं परिषिच्य. अदितेनु मन्यस्व…। (श्रीसूत्रे-पाहिनो अग्निएनसे, पाहिनो विश्ववेदसे, यज्ञम्पाहि विभावसो, सर्वम्पाहि, कामावकीर्णः, कामाभिदृग्धः, सम्मासिञ्चन्तु, इति ग्रहीभिः; हुत्वा पुनरूर्जा, सहरय्या, पाहिचतसृभि- स्वाहेत्यतोदेवा इदं विष्णुरिति जुहुयात्) पाहिनो अग्न एनसे स्वाहा! पाहिनो विश्ववेदसे स्वाहा! यज्ञम्पाहि विभावसोस्वाहाः सर्वं पाहिशतक्रतो स्वाहा! कामा वकीर्णोस्यव कीर्णोस्मि काम कामाय स्वाहाः कामाभिदृग्गोस्म्यभि दृग्गोस्मि काम कामाय स्वाहा सम्मासिञ्चन्तु मरुतस्समिन्द्रः सम्पूषा सन्धाता सम्बृहस्पति-। सम्माय मग्निस्सिञ्चत्वा युषा च बलेन चायुष्मन्तं करोतमा स्वाहा यज्ञं पाहि विभावसो स्वाहाः स्वर्गं पाहि शतक्रतो स्वाहा! अतिदेवा…! उपनयन विवरणमु. 138 इदं विष्णुः…। अदितेन्वमग्गिंः… प्राणानायम्य देशकालौ सङ्कीर्त्य शुभतिधौ भगवदाज्ञया भगवत्रीत्यर्थं श्रीमन्नारायण कैङ्कर्यरूपं प्रात- समिदाधानं करिष्ये (अप) चत्वारि शृङ्गेत्यग्निन्ध्यात्वा! अग्नयेननु इत्यक्षतादि भिरलङ्कृत्य यधाहेति दक्षिणादि प्रदक्षिणं वेदिम्परिमृज्यः अग्निं परिषिच्य, अदितेनुमन्यस्व…। व्याहृतिः एषाते, मेथाम्म इन्द्रो द दातु, अप्सरा, स्वामां मेधेत्यष्ट समिद्भि-हुत्वा यधाहेति परिमृज्य अन्तःपरिषिच्य अदितेन्वमग्ंस्थाः…। भूतिस्मेति भस्मगृहीत्वा, आदित्यस्सोमोनम इति ऊर्ध्वाग्र मालिष्य आपोहिषेति प्रॊक्ष्य। यत्ते अग्नेतेजस्ते नेत्यग्निमुद्वय मित्यादित्यञ्चो पतिष्ठत नृ.वा.भा :- एवं पञ्चदश रात्रं स्नानादौ हीने द्विगुणं, मासे चतुर्गुणं, एवं प्रतिमासं प्राजापत्य कृच्छं चतुर्गुणादि वृद्ध्या अवकीर्ण प्रायश्चित्तं चासमा वर्तनात् कर्तव्यम् । उपवीतहीने प्रायश्चित्तं निर्णय सिन्धौ :- ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रे कुरुते धवा! गायत्र्यष्ट सहस्रेण प्राणायामेन शुद्ध्यति॥ भा॥ यज्ञोपवीतमु लेकुण्डा भोजनमु चेसिननु मलमूत्र विसर्जन चेसिननु, नूतन यज्ञोपवीतमु धरिञ्चि प्राणायाममु चेसि ऎनिमिदिवेलु गायत्री मन्त्र जपमु चेसिनचो दोषमु हरिञ्चुनु. पुनरुपनयन निमित्तानि श्रीवैखानस सूत्रे :- पितृज्येष्ठयोरन्येषां उच्छिष्ट भोजने मधुमत्स्य मांस सूतक प्रेतकान्नाद्य भोज्य भोजनेच पुनरुपनयनं करोति. (6-9-83) भा॥ तण्ड्रि, अन्नगारि यॊक्कयु, पॆदतण्ड्रि, पिनतण्ड्रि यितरुलैन पॆद्दल यॊक्कयु ए विधमैन उच्छिष्ट भोजनमु ब्रह्मचारि तिनरादु. कल्लु, चेपलु, मांसमु, पुरुडु (सूतकं लेक जाता शौचं) मैल (मृताशौचमु) कलिगिन वारि भोजनमुलु चेयरादु. इवियु, तिनरानि पदार्थमुलु, भुजिञ्चिनचो पुनरुपनयनमु चेयवलॆनु. पुनरुपनयन विधि श्रीवैखानस कल्पसूत्रे : - अथातः पुनरुपनयनं। पादकृच्छ मुपवासं वाकृत्वाग्नि माधायाघारान्ते व्याहृत्या पालाश समिधो हुत्वाज्येन विष्णुसूक्तम्मिन्दा हुत्या श्रावितादीन् पूर्णाहुती व्याहृतीश्च हुत्वा उपनयन विवरणमु 139 पूर्ववदुपनयनं करोति. वपन मेखलाजिन दण्ड धारण व्रतभै क्षाचरणानि पुनस्संस्कारी वर्णन्ते॥(6-10-84,85,86) व्रतलोपमैन ब्रह्मचारि पादकृच्चमु गानि उपवासमुगानि चेयवलॆनु. उपनयनाग्नि यन्दुगानि लौककाग्नि यन्दुगानि आघारमुचेसि व्याहृतुलचे 1008गानि 108गानि मोदुग समिधलु हॆूममु चेयवलॆनु. नेतितो विष्णुसूक्तमु, मिन्धाहुतुलु, आश्रावितादुलु पूर्णाहुति, व्याहृतुलु प्रायश्चित्ताहुतुलुगा हॆूममु चेयवलॆनु. पुनरुपनयनमुनन्दु मन्त्रमुलचे क्षौरमु चेयरादु. मेखलाधारण, अजिनमु, दण्डमु, मन्त्रमुलतो धरिञ्चरादु. सावित्रव्रत बन्धमु, व्रतविसर्गमुलु चेयरादु. भैक्षाचरणमु कूड चेयरादु. (नृ.वा.भा.:- अश्माधिरोहणा देरपि अश्माधिरोहन वस्त्रोत्तरीय यज्ञोपवीतधारण देवस्यत्वेत्युपनयन कर्मणिवर्णिस्ते.) रायि तॊक्किञ्चुट, वस्त्रधारण, उत्तरीयधारण, यज्ञोपवीतधारण देवस्यत्वेति मन्त्रमुतो उपनयन मुहूर्तमुन चेयु प्रधान क्रिय (गुरुवु शिष्युनि दग्गरकु तीसिकॊनुट). सावित्री मन्त्रोपदेशमु पुनरुपनयनमुन चेयरादु. अनगा मन्त्रमुलतो हॆूममु मात्रमे चेयवलॆनु गानि मिगिलिन पनुलु चेयरादु. पुनरुपनयनं कर्तुमशक्तस्य विधिः श्रीवैखानस कल्पसूत्रे :- अथवा सावित्री मष्टशत मावर्त्य अभिमृश्यतयैव घृतं प्राश्नीयात्. गुरोरुच्छिष्टंवा भुञ्जीत. ततः पूतोभवति (6-10-87,88,89) पुनरुपनयनमु चेयुटकु शक्तिलेनिवारु आवु नॆय्यिनि पात्रयन्दुञ्चि पवित्रमुचे उत्पूयमुचेसि पर्यग्निनि चेसि 108सार्लु सावित्री मन्त्रमुचे अभिमन्त्रणमु चेसि सावित्री मन्त्रमुतो आ नेतिनि त्रागवलॆनु. ई विधानमु कूड चेयलेनिवारु, तण्ड्रि, गुरुवुल यॊक्क भुक्तशेषमुनु भुजिञ्चवलॆनु. दीनिवलन ब्रह्मचारि शुद्धात्मुडगुनु. उपनयने अङ्कुरारोपण निर्णयं शिङ्गाभट्टीये :- दीक्षाया मभिषेकेतु नववेश्म प्रवेशने। शान्त्युत्सवेषु सर्वत्र विदध्यादङ्कुर क्रियां। उपनयन विवरणमु. 140 चौलो पनीत गोदान स्नानोद्वाह प्रवेशने आधान सोमयोर्देव प्रतिष्ठादिषु चेष्यते। कर्तव्या मङ्गळेष्वादौ मङ्गळीयाङ्कुर क्रियां. भा॥ व्रत दीक्षल यन्दुनु, पट्टाभिषेकमुनकु, नूतन गृह प्रवेशमुनकु, शान्ति निमित्तमैन उत्सवमुनकु, चौळमुनकु, उपनयनमुनकु, गोदान व्रतमुनकु, स्नातकमुनकु, विवाहमुनकु, यज्ञारम्भमुनकु, सोम यज्ञारम्भमुनकु, देवता प्रतिष्ठलकु, इतर शुभकार्यमुलकु, मुन्दुगा मङ्गळ प्रदमैन अङ्कुरार्पण क्रियनु चेयवलॆनु. संस्कार रत्नाकरे :- उपनयने नान्दीमुख निर्णयं श्लो॥ सीमन्तोन्नयने चैव अन्नप्राशन चौलयोः। उपायनेच गोदाने आदावेव विशेषतः॥ ब्राह्मणान् भोजयित्वाधह्याशिषो वाचयेदिह। स्मार्त कारिकावळ्यां– भा॥ विवाहे कन्यकायाश्च वरस्यापि गृहेपिच नान्दी श्राद्धं हिपूर्वेद्यु- कर्तव्यं स्मृतिशासनात्॥ सीमन्तोन्नयनमुनन्दु, अन्नप्राशन चौलमुलकु, उपनयन गोदान व्रतमुलकु, पुत्रीपुत्र विवाहमुलकु पूर्व दिनमुनन्दु ब्राह्मण भोजन पूर्वकमुगा नान्दी श्राद्धमु नाचरिञ्चि नान्दीपितरुल आशीस्सुलु पॊन्दवलॆननि धर्मशास्त्रमुलु शासिञ्चिनवि. कावुन उपनयनमुनकु नान्दीमुखमु तप्पक चेयवलॆनु. उपनयन विवरणमु. उपनयन विवरण ग्रन्थमु द्रणकु सहकरिञ्चिन ग्रन्थमुलु

  1. श्रीवैखानस कल्पसूत्रमु, 2.नृंहवाजपेय भाष्यं,
  2. दीक्षितीय भाष्यं 4.डा॥ डब्ल्यु कॆलाण्ड् व्रासि आङ्ग्ल विषयं
  3. धर्मसिन्धु,
  4. धर्म प्रवृत्ति
  5. मुहूर्त दर्पणं,
  6. स्मृतिमुक्ताफलं,
  7. मनुस्मृति
  8. बोधायन सूत्रं
  9. सुमूहूर्त साधनि,
  10. मुहूर्त प्रदर्शिनि,
  11. मुहूर्तरत्नावळि,
  12. मुहूर्त चिन्तामणि,
  13. राजमार्ताण्डं,
  14. कालामृतं,
  15. मुहूर्त मार्ताण्डं,
  16. निर्णयसिन्धु
  17. याज्ञवल्क्यस्मृति
  18. वैखानस सूत्रानु क्रमणिक 1व भागं, 141 उपनयन विवरणमु.
  19. वैखानस सूत्रानु क्रमणि 2व भागं, गुण्ड
  20. वैखानस मन्त्र भाष्यं,
  21. भारतं, आनुशासनिक पर्वं,
  22. संस्कार रत्नमाल,
  23. आपस्तम्ब सूत्रं,
  24. भाव प्रकाशिक,
  25. बॊप्पन भट्टीयं,
  26. गोपन भट्टीयं,
  27. संस्कार रत्नाकरं,
  28. शिङ्गा भट्टीयं,
  29. स्मार्त कारिकावळि,
  30. आश्वतायन पूर्व प्रयोग चन्द्रिक,
  31. याजुष स्मार्तनु क्रमणिक,
  32. प्रयोग पारिजात,
  33. अर्चना तिलकं,
  34. पराशरस्मृति,
  35. सुन्दर राजीयं मॊदलैनवि. 142 उपनयन विवरणमु सत्य प्रचार ग्रन्धमाल यन्दु मुद्रिञ्चिन ग्रन्धमुलु कुसुमममुलु 143 ऎ.

वैखानस सन्ध्या वन्दन विवरणमु 2. त्रिकाल सन्ध्या वन्दनमु 3.. शान्ति कळ्याणमु 4. नामकरण विवरण 5. 6 अन्न प्राशन विवरण ( प्रवासागमन पिण्ड वर्धन विवरण सहितं) चौल विवरणमु ( अक्षार भ्यास विवरण सहितं) 7. उपनयन विवरणं 8. रामावतार रहस्यमु 9. कृष्णा वतार रहस्यमु 10. 11

आब्दिकमन्त्रम विवरणमु (पार्वण & सङ्कल्प विधुलु)
अपर प्रयोग चन्द्रिक
नारायणबलि विवरणमु
13.
जातकर्म विवरणमु ( उत्तान विवरण सहितमु)
14.
वर्ष वर्धन विवरणमु (सताभिषेक विवरण सहितं)
15.
पराशरं वारि वंशवृषमु ( भारद्वाजुलु)
16.
तर्पण विवरणमु
17.
नित्यार्चन विवरणमु
18. विष्वक्सेन पूजा - पेण्याहः विवरणमु
144
उपनयन विवरणमु.
बि. अनुबन्धमुलु
1.
श्रावण पूर्णिम वैशिष्ट्यमु
2.
आषाडमासं असलु रहस्यं (एडु सूतक विवरण सहितं)
3.
ब्रह्मचारि आसौच निर्णयं
4.
वैखानस कल्पसूत्र वैशिष्ट्यं
5.
पूर्ध्व पुण्ड्र विवरणमु
6.
नित्यापूजा विधि
7.
विखन स्तोत्रं & हयग्रीव दण्डकङ्ग्रन्थमाला महाराज पोषकुलु
ए श्री श्रीमान् डा॥ तमिरिश वॆङ्कट्रामाचार्युलु & शेषम्म दम्पतुलु
गरिकपर्रु
ज्ञापकार्धं - मनुमलु (पात्रुलु) 1. वेणुगोपाल् श्रीनिवासकुमार्
2. पवन् कुमार्
3. वेद प्रकाष्
4. नवीन् गोपीकृष्ण 5. सायिचरण् बालाजी
पराशरं रामकृष्णाचार्युलु (पाकयाजि)
कुम्ममूरु, कृष्णाजिल्ला
ग्रन्थ सङ्कलन कर्त परिचयं
पेरु
जन्मस्थलं
पराशरं रामकृष्णाचार्युलु (पाकयाजि) : 1948 मार्गशिर शुद्ध पञ्चमि
अयिनम्पूडि-कृष्णाजिल्ला-पमिडिमुक्कल मण्डलं तल्लिदण्ड्रुलु : सरस्वतम्म डा॥ पि. वीरराघवाचार्युलु
प्रधानोपाध्यायुडु (रिटैर्ड्) वृत्ति अभिरुचुलु प्रवृत्तुलु बिरुदुलु वैदिकाचार्य धर्मशास्त्र सत्यान्वेषण, सत्यप्रचारं : वास्तु, ज्योतिषं, यज्ञनिर्वहण, देवालय प्रतिष्ठ निर्वहण विवाहादि शारीरक पूर्व, अपर संस्कार निर्वहण
उत्तम उपाध्याय, वास्तु विशारद, आगमाचार्य, पाकयाजि वैखानसागम वाचस्पति, शताधिक प्रतिष्टापनाचार्य 2003 सं॥ मण्डल उत्तम उपाध्याय अवार्डु’ 2004 उत्तम उपाध्याय जिल्ला अवार्डु 2009 आं.प्र. प्रभुत्वं वारिचे “उगादि” पुरस्कारं