01 ब्रह्मने प्रजापतये बृहस्पतयेग्नये ...{Loading}...
ब्रह्मने प्रजापतये बृहस्पतयेग्नये वायवे सूर्याय चन्द्र मसे नक्षत्रेभ्य इन्द्रा य राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्य ऋभुभ्यो भृगुभ्यो मरुद्भ्योथर्वभ्योङ्गिरोभ्य इति देवगणानाम् १
ओल्देन्बेर्ग् ...{Loading}...
- 1 For Brahman, Prajāpati, Bṛhaspati, Agni, Vāyu, the Sun, the Moon, the Stars, king Indra, king Yama, king Varuṇa, king Soma, king Vaiśravaṇa, for the Vasus, the Rudras, the Ādityas, the Viśve devās, the Sādhyas, the Ṛbhus, the Bhṛgus, the Maruts, the Atharvans, the Aṅgiras: for these divine beings.
मूलम् ...{Loading}...
ब्रह्मने प्रजापतये बृहस्पतयेग्नये वायवे सूर्याय चन्द्र मसे नक्षत्रेभ्य इन्द्रा य राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्य ऋभुभ्यो भृगुभ्यो मरुद्भ्योथर्वभ्योङ्गिरोभ्य इति देवगणानाम् १
02 विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः ...{Loading}...
विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यपः । इत्येते सप्तर्षयः २
ओल्देन्बेर्ग् ...{Loading}...
- 2 Viśvāmitra, Jamadagni, Bharadvāja and Gautama, Atri, Vasiṣṭha, Kaśyapa: these are the seven Ṛṣis.
मूलम् ...{Loading}...
विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यपः । इत्येते सप्तर्षयः २
03 निवीतिन उत्तरत उदीचीनप्रवण ...{Loading}...
निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्राग्-अपवर्गाण्य् आसनानि कल्पयन्ति विश्वामित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय कश्यपाय ३
ओल्देन्बेर्ग् ...{Loading}...
- Wearing their sacrificial cords below (round their body) they arrange towards the north, at a place that is inclined towards the north, seats of northward-pointed Darbha grass, so that they end in the east, for Viśvāmitra, Jamadagni, Bharadvāja, Gautama, Atri, Vasiṣṭha, Kaśyapa.
मूलम् ...{Loading}...
निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति विश्वामित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय कश्यपाय ३
04 वसिष्ठकश्यपयोरन्तरालेरुन्धत्यै कल्पयन्ति ...{Loading}...
वसिष्ठ-कश्यपयोर् अन्तराले ऽरुन्धत्यै कल्पयन्ति ४
ओल्देन्बेर्ग् ...{Loading}...
- Between Vasiṣṭha and Kaśyapa they arrange (a seat) for Arundhatī, (the wife of Vasiṣṭha);
मूलम् ...{Loading}...
वसिष्ठकश्यप-योरन्तरालेरुन्धत्यै कल्पयन्ति ४
05 दक्षिणतः प्राचीनप्रवणेगस्त्याय ...{Loading}...
दक्षिणतः प्राचीन-प्रवणे ऽगस्त्याय ५
ओल्देन्बेर्ग् ...{Loading}...
- Towards the south, in a place inclined towards the east, for Agastya.
मूलम् ...{Loading}...
दक्षिणतः प्राचीनप्रवणेगस्त्याय ५
06 तत एकवेद्यान्तेभ्यः कृष्णद्वैपायनाय ...{Loading}...
तत एकवेद्यान्तेभ्यः
- कृष्ण-द्वैपायनाय जीतू-कर्ण्याय तरुक्षाय तृणी-बिन्दवे
- वर्मिणे वरूथिने वाजिने
- वाजश्रवसे सत्यश्रवसे सुश्रवसे सुतश्रवसे
- सोमशुष्मायणाय सत्ववते
- बृहदुक्थाय वामदेवाय वाजिरत्नाय हर्यज्वायनायोदमयाय गौतमाय ऋणञ्जयाय ऋतञ्जयाय कृतञ्जयाय धनञ्जयाय
- बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे शिबिन्ताय पराशराय
- विष्णवे रुद्राय स्कन्दाय काशीश्वराय श्वराय
- धर्मायार्थाय कामाय क्रोधाय
- वसिष्ठायेन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे मृत्यवे
- सवित्रे सावित्र्यै
- वेदेभ्यश्च पृथक्
- पृथग् ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहासपुराणायेति ६
ओल्देन्बेर्ग् ...{Loading}...
- Then for the (following) teachers, ending with those who teach (only) one Veda (?), viz. for Kṛṣṇa Dvaipāyana, Jātūkaṇya, Tarukṣa, Tṛṇabindu, Varmin, Varūthin, Vājin, Vājaśravas, Satyaśravas, Suśravas, Sutaśravas, Somaśushmāyaṇa, Satvavat, Bṛhaduktha Vāmadev(y)a, Vājiratna, Haryajvāyana, Udamaya, Gautama, Ṛṇañjaya, Ṛtañjaya, Kṛtañjaya, Dhanañjaya, Babhru, Tryaruṇa, Trivarṣa, Tridhātu, Śibinta, Parāśara, Viṣṇu, Rudra, Skanda, Kāśiśvara, Jvara, Dharma, Artha, Kāma, Krodha, Vasiṣṭha, Indra, Tvaṣṭṛ, Kartṛ, Dhartṛ, Dhātṛ, Mṛtyu, Savitṛ, Sāvitrī, and for each Veda, for the Ṛg-veda, the Yajur-veda, the Sāma-veda, the Atharva-veda, the Itihāsa and Purāṇa.
मूलम् ...{Loading}...
तत एकवेद्यान्तेभ्यः कृष्णद्वैपायनाय जातूकर्ण्याय तरुक्षाय तृणबिन्दवे वर्मिणे वरूथिने वाजिने वाजश्रवसे सत्यश्रवसे सुश्रवसे सुतश्रवसे सोमशुष्मायणाय सत्ववते बृहदुक्थाय वामदेवाय वाजिरत्नाय हर्यज्वायनायोदमयाय गौतमाय ऋणञ्जयाय ऋतञ्जयाय कृतञ्जयाय धनञ्जयाय बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे शिबिन्ताय पराशराय विष्णवे रुद्रा य स्कन्दाय काशीश्वराय श्वराय धर्मायार्थाय कामाय क्रोधाय वसिष्ठायेन्द्रा य त्वष्ट्रे कर्त्रे धर्त्रे धात्रे मृत्यवे सवित्रे सावित्र्यै वेदेभ्यश्च पृथक्पृथगृग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेति-हासपुराणायेति ६
07 दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे ...{Loading}...
दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षिणाग्रैर्दर्भैः प्रत्यग्-अपवर्गाण्य् आसनानि कल्पयन्ति ७
ओल्देन्बेर्ग् ...{Loading}...
- Towards the south, with their sacrificial cords suspended over their right shoulders, in a place inclined towards the south, they arrange seats of southward-pointed Darbha grass, so that they end in the west -
मूलम् ...{Loading}...
दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षिणाग्रैर्दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति ७