01 एष ते तत ...{Loading}...
एष ते तत मधुमाँ ऊर्मिः सरस्वान्यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाग्निरक्षितोनुपदस्त एवं मह्यं पित्रेक्षितोनुपदस्तः स्वधा भवतां तं स्वधामक्षितं तैः सहोपजीवासावृचस्ते महिमा । एष ते पितामह मधुमाँ ऊर्मिः सरस्वान्यावान्वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथा वायुरक्षि-तोनुपदस्त एवं मह्यं पितामहायाक्षितोनुपदस्तः स्वधा भवतां तं स्वधामिक्षितं तैः सहोपजीवासौ यजूंषि ते महिमा । एष ते प्रपितामह मधुमाँ ऊर्मिः सरस्वान्यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथादित्योक्षितोनुपदस्त एवं मह्यं प्रपितामहायाक्षितोनुपदस्तः स्वधा भवतां तं स्वधामक्षितं तैः सहोपजीवासौ सामानि ते महिमा । इति १
ओल्देन्बेर्ग् ...{Loading}...
- ‘This is for thee, father, this honey-sweet wave, rich in water. As great as Agni and the earth are, so great is its measure, so great is its might. As. such a great one I give it. As Agni is imperishable and inexhaustible, thus may it be imperishable and inexhaustible, sweet drink to my father. By that imperishable (wave), that sweet drink, live thou together with those, N.N.! The Ṛcas are thy might.
‘This is for thee, grandfather, &c. . . . As great as Vāyu and the air are . . . As Vāyu is imperishable . . . to my grandfather. . . . The Yajus are thy might.
‘This is for thee, great-grandfather, &c. . . . As great as Āditya and the heaven are . . . “The Sāmans are thy might.’
मूलम् ...{Loading}...
एष ते तत मधुमाँ ऊर्मिः सरस्वान्यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाग्निरक्षितोनुपदस्त एवं मह्यं पित्रेक्षितोनुपदस्तः स्वधा भवतां तं स्वधामक्षितं तैः सहोपजीवासावृचस्ते महिमा । एष ते पितामह मधुमाँ ऊर्मिः सरस्वान्यावान्वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथा वायुरक्षि-तोनुपदस्त एवं मह्यं पितामहायाक्षितोनुपदस्तः स्वधा भवतां तं स्वधामिक्षितं तैः सहोपजीवासौ यजूंषि ते महिमा । एष ते प्रपितामह मधुमाँ ऊर्मिः सरस्वान्यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथादित्योक्षितोनुपदस्त एवं मह्यं प्रपितामहायाक्षितोनुपदस्तः स्वधा भवतां तं स्वधामक्षितं तैः सहोपजीवासौ सामानि ते महिमा । इति १
02 प्रत्येत्य प्रतिष्ठितमुदपात्रेणोपप्रवर्तयति परायात ...{Loading}...
प्रत्येत्य प्रतिष्ठितमुदपात्रेणोपप्रवर्तयति । परायात पितरह् सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ मासि पुनरायात नो गृहान्हविरत्तुं सुप्रजसः सुवीराः । इति २
ओल्देन्बेर्ग् ...{Loading}...
- Returning (from the place where he has performed the Piṇḍa offerings) he puts the substance cleaving (to the Sthālī) into the water-pot and pours it out, with (the verse), ‘Go away, O Fathers, friends of Soma, on your hidden, ancient paths. After a month return again to our house and eat our offerings, rich in offspring, in valiant sons.’
मूलम् ...{Loading}...
प्रत्येत्य प्रतिष्ठितमुदपात्रेणोपप्रवर्तयति । परायात पितरह् सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ मासि पुनरायात नो गृहान्हविरत्तुं सुप्रजसः सुवीराः । इति २
03 एतेन माध्यावर्षं व्याख्यातम् ...{Loading}...
एतेन माध्यावर्षं व्याख्यातम् ३
ओल्देन्बेर्ग् ...{Loading}...
- 1 Thereby the (Śrāddha) celebrated in the middle of the rainy season has been declared.
मूलम् ...{Loading}...
एतेन माध्यावर्षं व्याख्यातम् ३
04 तत्र मांसन् नियतम् ...{Loading}...
तत्र मांसं नियतम् ४
ओल्देन्बेर्ग् ...{Loading}...
- There (oblations of) flesh are prescribed;
मूलम् ...{Loading}...
तत्र मांसं नियतम् ४
05 मांसाभावे शाकम् ...{Loading}...
मांसाभावे शाकम् ५
ओल्देन्बेर्ग् ...{Loading}...
- Of vegetables, if there is no flesh.
End of the Fourth Paṭala.
मूलम् ...{Loading}...
मांसाभावे शाकम् ५
-
Mādhyāvarṣam. Comp. the note on Śāṅkhāyana III, 13, 1. ↩︎