01 वास्तोष्पते वास्तोष्पते इति ...{Loading}...
वास्तोष्पते । वास्तोष्पते । इति द्वे । वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व । स्वाहा । अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्प-तेरिवाभि नः शीयतां रयिः सचतां नः शचीपतिः । स्वाहा । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । वास्तोष्पते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् । स्वाहा । इदमू नु श्रेयो वसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः सचतां नः शचीपतिः । स्वाहा । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयामि । प्रजापते । यदस्य् कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा १
ओल्देन्बेर्ग् ...{Loading}...
- 1 The two verses commencing ‘Vāstoṣpati!’ (Taitt. Saṃh. III, 4, 10, 1).
‘Vāstoṣpati! Be our furtherer; make our wealth increase in cows and horses, O Indu (i.e. Soma). Free from decay may we dwell in thy friendship; give us thy favour, as a father to his sons. Svāhā!
‘May death go away; may immortality come to us. May Vivasvat’s son (Mama) protect us from danger. May wealth, like a leaf (that falls) from a tree, fall down over us. May Śacīpati (i.e. Indra) be with us. Svāhā!
‘Go another way, O death, that belongs to thee, separated from the way of the gods. Vāstoṣpati! To thee who hears us, I speak: do no harm to our offspring nor to our heroes. Svāhā!
‘To this most excellent place of rest we have gone, by which we shall victoriously gain cows, treasures, and horses. May wealth, like a leaf (that falls) from a tree, fall down over us. May Sacīpati be with us. Svāhā!
‘This, O Varuṇa’ (&c. see chap. 27, Sūtra 1, down to): ‘Hail! Good luck!’
मूलम् ...{Loading}...
वास्तोष्पते । वास्तोष्पते । इति द्वे । वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व । स्वाहा । अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्प-तेरिवाभि नः शीयतां रयिः सचतां नः शचीपतिः । स्वाहा । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । वास्तोष्पते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् । स्वाहा । इदमू नु श्रेयो वसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः सचतां नः शचीपतिः । स्वाहा । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयामि । प्रजापते । यदस्य् कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा १
02 एवं विहितं संवत्सरे ...{Loading}...
एवं विहितं संवत्सरे संवत्सरे वास्तुशमनम् २
ओल्देन्बेर्ग् ...{Loading}...
- In this way the ground (on which the house stands) should be expiated every year;
मूलम् ...{Loading}...
एवं विहितं संवत्सरे संवत्सरे वास्तुशमनम् २
03 ऋतावृतावित्येके ...{Loading}...
ऋतावृतावित्येके ३
ओल्देन्बेर्ग् ...{Loading}...
- Every season, according to some (teachers).
मूलम् ...{Loading}...
ऋतावृतावित्येके ३
-
28, 1. Comp. Ṛg-veda III, 54, 2; Taitt. Brāhm. III, 7, 14, 4; Ṛg-veda X, 18, 1; Taitt. Brāhm. III, 7, 14, 5. ↩︎