०१

01 उपनयनं व्याख्यास्यामः ...{Loading}...

उपनयनं व्याख्यास्यामः १

02 सप्तवर्षम् ब्राह्मणमुपनयीत ...{Loading}...

सप्तवर्षं ब्राह्मणमुपनयीत २

03 एकादशवर्षं राजन्यन् द्वादशवर्षं ...{Loading}...

एकादशवर्षं राजन्यं द्वादशवर्षं वैश्यम् ३

04 वसन्तो ब्राह्मणङ् ग्रीष्मे ...{Loading}...

वसन्तो ब्राह्मणं ग्रीष्मे राजन्यं शरदि वैश्यम् ४

05 आपूर्यमाणपक्षे पुण्ये नक्षत्रे ...{Loading}...

आपूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुन्नामधेये ५

06 युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहं ...{Loading}...

युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा ६

07 आशितस्य कुमारस्य केशान्वापयित्वा ...{Loading}...

आशितस्य कुमारस्य केशान्वापयित्वा स्नातमलङ्कृतम् ७

08 अहतं वासः परिधाय ...{Loading}...

अहतं वासः परिधाय ८

09 प्राचीनप्रवण उदीचीनप्रवणे प्रागुदक्प्रवणे ...{Loading}...

प्राचीनप्रवण उदीचीनप्रवणे प्रागुदक्प्रवणे समे वा देश उद्धत्यावोक्ष्य ९

90 अग्निम् मथित्वा लौकिकं ...{Loading}...

अग्निं मथित्वा लौकिकं वाहृत्य न्युप्योपसमादधाति १०

11 प्रागग्रैर्दर्भैरग्निम् परिस्तृणाति ...{Loading}...

प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ११

12 अपि वोदगग्राः पश्चात्पुरस्ताच्च ...{Loading}...

अपि वोदगग्राः पश्चात्पुरस्ताच्च भवन्ति १२

13 दक्षिणानुत्तरान्करोत्युत्तरानधरान्यदि प्रागुदगग्राः ...{Loading}...

दक्षिणानुत्तरान्करोत्युत्तरानधरा-न्यदि प्रागुदगग्राः १३

14 दक्षिणेनाग्निम् ब्रह्मायतने दर्भान्संस्तीर्य ...{Loading}...

दक्षिणेनाग्निं ब्रह्मायतने दर्भान्संस्तीर्य १४

15 मयि गृह्णामि यो ...{Loading}...

मयि गृह्णामि । यो नो अग्निः । इति द्वाभ्यामात्मन्नग्निं गृहीत्वा १५

16 उत्तरेणाग्निन् दर्भान्संस्तीर्य यथार्थन् ...{Loading}...

उत्तरेणाग्निं दर्भान्संस्तीर्य यथार्थं द्र व्याणि प्रयुनक्ति १६

17 अश्मानमहतं वासोजिनम् मौञ्जीम् ...{Loading}...

अश्मानमहतं वासोजिनं मौञ्जीं मेखलां त्रिवृतां ब्राह्मणस्य ज्यां राजन्यस्यावीसूत्रं वैश्यस्य बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैय्यग्रोधं राजन्यस्यौदुम्बरं वैश्यस्य १७

18 एकविंशतिदारुमिध्मं सन्नह्यत्याहुतिपरिमाणं वा ...{Loading}...

एकविंशतिदारुमिध्मं सन्नह्यत्या-हुतिपरिमाणं वा १८

19 तस्मिञ्छम्याः परिधीनिध्म उपसन्नह्यति ...{Loading}...

तस्मिञ्छम्याः परिधीनिध्म उपसन्नह्यति १९

20 दर्वीङ् कूर्चमाञ्ज्यस्थालीम् प्रणीताप्रणयनं ...{Loading}...

दर्वीं कूर्चमाञ्ज्यस्थालीं प्रणीताप्रणयनं येन चार्थः २०

21 सकृदेव सर्वाणि यथोपपदं ...{Loading}...

सकृदेव सर्वाणि यथोपपदं वा २१

22 एतस्मिन्काले ब्रह्मा यज्ञोपवीतङ् ...{Loading}...

एतस्मिन्काले ब्रह्मा यज्ञोपवीतं कृत्वाप आचम्यापरेणाग्निं दक्षिणा-तिक्रम्य ब्रह्मसदनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशति २२

23 समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ ...{Loading}...

समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वान्येन नखाच्छित्त्वाद्भिरनुमृज्य पवित्रान्तर्हिते पात्रेप आनीयोपबिलं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरु-त्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैरपिदधाति २३

24 तिरःपवित्रम् प्रोक्षणीः संस्कृत्य ...{Loading}...

तिरःपवित्रं प्रोक्षणीः संस्कृत्य यथा पुरस्ताद्बिलवन्त्युत्तानानि कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति २४

25 दर्वीन् निष्टप्य सम्मृज्य ...{Loading}...

दर्वीं निष्टप्य सम्मृज्य पुनर्निष्टप्य निदधाति २५

26 सम्मार्गानभ्युक्ष्याग्नावादधाति ...{Loading}...

सम्मार्गानभ्युक्ष्याग्ना-वादधाति २६

27 आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यन् ...{Loading}...

आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरू-प्योदीचोङ्गारान्निरूह्य तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पवित्रेग्नावाधाय २७


  1. 1, 2. The statement commonly given in the Gṛhya-sūtras and Dharma-sūtras is, that the initiation of a Brāhmaṇa shall take place in his eighth year, though there are differences of opinion whether in the eighth year after conception, or after birth (Āśvalāyana-Gṛhya I, 19, 1. 2). Mātṛdatta states that the rule given here in the Gṛhya-sūtra refers to the seventh year after birth. In the Dharma-sūtra (comp. Āpastamba I, 1, 18) it is stated that the initiation of a Brāhmaṇa shall take place in the eighth year after his conception. Comp. the remarks of Professor Bidder, S.B.E., vol. ii, p. xxiii. ↩︎

  2. Āpastamba I, 1, 18. ↩︎

  3. Comp. Āpastamba I, 13, 8 with Bühler’s note. ↩︎

  4. Pāraskara I, 1, 2; 4, 3; Āśvalāyana I, 3, 1, &c. ↩︎

  5. Āśvalāyana l.l.; Śāṅkhāyana I, 8, 1, &c. ↩︎

  6. Gobhila I, 7, 14. ↩︎

  7. Gobhila I, 6, 13; Pāraskara I, 1, 2, &c. ↩︎

  8. Taittirīya Saṃhitā V, 9, 1. Comp. also the parallel passages, Śatapatha Brāhmaṇa VII, 3, 2, 17; Kātyāyana-Śraut. XVII, 3, 27. ↩︎

  9. Gobhila I, 7, 1. ↩︎

  10. Śāṅkhāyana II, 1, 15 seqq., &c. As to the stone, comp. below, I, 1, 4, 13. ↩︎

  11. Comp. Āśvalāyana I, 10, 3, and the passages quoted in the note (vol. xxix, p. 173). ↩︎

  12. Regarding the bunch of grass, see below, I, 2, 6, 9. ↩︎

  13. Gobhila I, 6, 14 seq. Comp. the passages quoted in the note. ↩︎

  14. Gobhila I, 7, 21 seq.; Śāṅkhāyana I, 8, 14 seq. The water mentioned in this Sūtra is the Praṇīta water. ↩︎

  15. Regarding the Prokṣaṇī water, see Śāṅkhāyana I, 8, 25 note. The word which I have translated by ‘vessels’ is bilavanti, which literally means ’the things which have brims.’ Probably this expression here has some technical connotation unknown to me. Mātṛdatta simply says, bilavanti pātrāṇi. - ‘As before’ means, ‘as stated with regard to the Praṇīta water.’ ↩︎

  16. Pāraskara I, 1, 3. ↩︎

  17. Śāṅkhāyana I, 8, 18 seq. ↩︎