अपरेणाग्निं हस्तेन परिमृज्य धर्माय स्वाहाधर्माय स्वाहा ध्रुवाय स्वाहा क्षयाय स्वाहेत्यन्नं प्राणः प्रजापतिः परमेष्ठिने स्वाहेत्युखायामद्भ्यः स्वाहा वरुणाय स्वाहेत्युदधान्यां रुद्राण्यै स्वाहा रुद्राय स्वाहेति रुद्राण्यां भूः स्वाहेति सर्वदेवताभ्योऽन्तरिक्षाय स्वाहौषधिवनस्पतिभ्यः स्वाहेति मध्येऽगारे कामाय स्वाहेति शयनदेशे वनस्पतिभ्यः स्वाहेति स्थूणादेश ओषधिवनस्पतिभ्यः स्वाहेति स्थूणाराजयोर्गृह्याभ्यः स्वाहा गृहपतिभ्यः स्वाहावसानेभ्यः स्वाहावसानपतिभ्यः स्वाहेत्युत्तरपूर्वे देशे भूतेभ्यः स्वाहेत्युद्घाटे यदेजति जगति यच्च चेष्टति नाम्नो भागो यन्नाम्ने स्वाहेति संवदान्यामथ देहल्यां मरुद्भ्यः स्वाहेति मध्ये धात्रे स्वाहा विधात्रे स्वाहेति द्वयोर्वाहयोर्गृहादुपनिष्क्रम्याह्ने स्वाहा रात्र्यै स्वाहेत्यथोपलब्धे पिङ्क्षाण्यै स्वाहा पिङ्क्षाण्यै स्वाहेति पिङ्क्षाण्यां विष्णवे स्वाहा विष्णवे स्वाहेत्युलूखलमुसलेऽनसे स्वाहेति शकटे सोमाय स्वाहेति धान्ये श्रियै स्वाहा पुष्ट्यै स्वाहेति धान्यनिचतेऽथ प्रदक्षिणं बलिं निनयति प्राच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहा प्रतीच्यै दिशे स्वाहोदीच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहाग्नेय्यै दिशे स्वाहा नैरृत्यै दिशे स्वाहा वायव्यै दिशे स्वाहैशान्यै दिशे स्वाहा ब्रह्मणे स्वाहा प्रजापतये स्वाहेति मध्ये १३