०२

आज्यमधिश्रित्योत्पूय स्रुवं च जुहूं च निष्टप्य सम्मृज्य चतुर्गृहीतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधः सप्त जिह्वा इत्येतामनुद्रुत्य स्वाहाकारेण जुहोति हुतायां पूर्णाहुतौ वरं ददाति धेनुं वासोऽनड्वाहं हिरण्यं वा स्रुचि चतुर्गृहीतं गृहीत्वा तिस्रस्तन्तुमतीर्जुहोति तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रिंशत्तन्तव इत्यपरं चतुर्गृहीतं गृहीत्वा चतस्रोऽभ्यावर्तिनीर्जुहोत्यग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येत्यपरं चतुर्गृहीतं गृहीत्वानुख्यां जुहोत्यन्वग्निरुषसामग्रमख्यदित्येतयापरं चतुर्गृहीतं गृहीत्वा मनस्वत्या जुहोति मनो ज्योतिर्जुषतामित्येतयापरं चतुर्गृहीतं गृहीत्वा प्राजापत्या जुहोति प्रजापतय इत्येतयापरं चतुर्गृहीतं गृहीत्वा व्याहृतीभिर्जुहोत्येकैकशः समस्ताभिश्च प्रत्येकं चतुर्गृहीतं जुहुयादित्येकं यथा समादिष्टमित्यपरं यथाकामी सर्वदर्विहोमेषु जयाभ्यातानान्राष्ट्रभृत इति हुत्वा २